📜

२८. चतुपच्चयभाजनीयविनिच्छयकथा

१९४. चतुपच्चयभाजनन्ति चीवरादीनं चतुन्नं पच्चयानं भाजनं. तत्थ चीवरभाजने ताव चीवरपटिग्गाहको वेदितब्बो, चीवरनिदहको वेदितब्बो, भण्डागारिको वेदितब्बो, भण्डागारं वेदितब्बं, चीवरभाजको वेदितब्बो, चीवरभाजनं वेदितब्बं.

तत्थ (महाव. अट्ठ. ३४०-३४२) ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं चीवरपटिग्गाहकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गहितागहितञ्च जानेय्या’’ति (महाव. ३४२) वचनतो इमेहि पञ्चहङ्गेहि समन्नागतो चीवरपटिग्गाहको सम्मन्नितब्बो. तत्थ पच्छा आगतानम्पि अत्तनो ञातकादीनं पठमतरं पटिग्गण्हन्तो वा एकच्चस्मिं पेमं दस्सेत्वा गण्हन्तो वा लोभपकतिताय अत्तनो परिणामेन्तो वा छन्दागतिं गच्छति नाम. पठमतरं आगतस्सपि कोधवसेन पच्छा गण्हन्तो वा दुग्गतमनुस्सेसु अवमञ्ञं कत्वा गण्हन्तो वा ‘‘किं वो घरे ठपनोकासो नत्थि, तुम्हाकं सन्तकं गहेत्वा गच्छथा’’ति एवं सङ्घस्स लाभन्तरायं करोन्तो वा दोसागतिं गच्छति नाम. यो पन मुट्ठस्सति असम्पजानो, अयं मोहागतिं गच्छति नाम. पच्छा आगतानम्पि इस्सरानं भयेन पठमतरं पटिग्गण्हन्तो वा ‘‘चीवरपटिग्गाहकट्ठानं नामेतं भारिय’’न्ति सन्तसन्तो वा भयागतिं गच्छति नाम. ‘‘मया इदञ्चिदञ्च गहितं, इदञ्चिदञ्च न गहित’’न्ति एवं जानन्तो गहितागहितं जानाति नाम. तस्मा यो छन्दागतिआदिवसेन न गच्छति, ञातकअञ्ञातकअड्ढदुग्गतेसु विसेसं अकत्वा आगतपटिपाटिया गण्हाति, सीलाचारपटिपत्तियुत्तो होति सतिमा मेधावी बहुस्सुतो, सक्कोति दायकानं विस्सट्ठाय वाचाय परिमण्डलेहि पदब्यञ्जनेहि अनुमोदनं करोन्तो पसादं जनेतुं, एवरूपो सम्मन्नितब्बो.

एवञ्च पन सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं चीवरपटिग्गाहकं सम्मन्नेय्य, एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो, सङ्घो इत्थन्नामं भिक्खुं चीवरपटिग्गाहकं सम्मन्नति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो चीवरपटिग्गाहकस्स सम्मुति, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु चीवरपटिग्गाहको, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव. ३४२) –

इति इमाय कम्मवाचाय वा अपलोकनेन वा अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायम्पि सम्मन्नितुं वट्टतियेव. एवं सम्मतेन च विहारपच्चन्ते वा पधानघरे वा न अच्छितब्बं. यत्थ पन आगतागता मनुस्सा सुखं पस्सन्ति, तादिसे धुरविहारट्ठाने बीजनिं पस्से ठपेत्वा सुनिवत्थेन सुपारुतेन निसीदितब्बं.

१९५. चीवरनिदहकोपि ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं चीवरनिदहकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, निहितानिहितञ्च जानेय्या’’ति वचनतो पञ्चङ्गसमन्नागतो भिक्खु –

‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं चीवरनिदहकं सम्मन्नेय्य, एसा ञत्ति.

‘‘सुणातु मे भन्ते सङ्घो, सङ्घो इत्थन्नामं भिक्खुं चीवरनिदहकं सम्मन्नति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो चीवरनिदहकस्स सम्मुति, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु चीवरनिदहको, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव. ३४२) –

इति इमाय कम्मवाचाय वा अपलोकनेन वा वुत्तनयेनेव सम्मन्नितब्बो.

१९६. भण्डागारिकोपि ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं भण्डागारिकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गुत्तागुत्तञ्च जानेय्या’’ति (महाव. ३४३) वचनतो पञ्चङ्गसमन्नागतो भिक्खु ‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं भण्डागारिकं सम्मन्नेय्या’’तिआदिना (महाव. ३४३) नयेन कम्मवाचाय वा अपलोकनेन वा सम्मन्नितब्बो.

एत्थ (महाव. अट्ठ. ३४३) च यत्थ छदनादीसु कोचि दोसो नत्थि, तं गुत्तं. यत्थ पन छदनतिणं वा छदनिट्ठका वा यत्थ कत्थचि पतिता, येन ओवस्सति वा, मूसिकादीनं वा पवेसो होति, भित्तिआदीसु वा कत्थचि छिद्दं होति, उपचिका वा उट्ठहन्ति, तं सब्बं अगुत्तं नाम. तं सल्लक्खेत्वा भण्डागारिकेन पटिसङ्खरितब्बं. सीतसमये द्वारञ्च वातपानञ्च सुपिहितं कातब्बं. सीतेन हि चीवरानि कण्णकितानि होन्ति. उण्हसमये अन्तरन्तरा वातप्पवेसनत्थं विवरितब्बं. एवं करोन्तो हि गुत्तागुत्तं जानाति नाम.

१९७. ‘‘अनुजानामि, भिक्खवे, भण्डागारं सम्मन्नितुं, यं सङ्घो आकङ्खति विहारं वा अड्ढयोगं वा पासादं वा हम्मियं वा गुहं वा’’ति (महाव. ३४३) वचनतो भण्डागारं सम्मन्नित्वा ठपेतब्बं. एत्थ च यो आराममज्झे आरामिकसामणेरादीहि अविवित्तो सब्बेसं समोसरणट्ठाने विहारो वा अड्ढयोगो वा होति, सो सम्मन्नितब्बो. पच्चन्तसेनासनं पन न सम्मन्नितब्बं. इमं पन भण्डागारं खण्डसीमं गन्त्वा खण्डसीमाय निसिन्नेहि सम्मन्नितुं न वट्टति. विहारमज्झेयेव ‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं विहारं भण्डागारं सम्मन्नेय्या’’तिआदिना (महाव. ३४३) नयेन कम्मवाचाय वा अपलोकनेन वा सम्मन्नितब्बं.

चीवरपटिग्गाहकादीहि पन तीहिपि अत्तनो वत्तं जानितब्बं. तत्थ चीवरपटिग्गाहकेन ताव यं यं मनुस्सा ‘‘कालचीवर’’न्ति वा ‘‘अकालचीवर’’न्ति वा ‘‘अच्चेकचीवर’’न्ति वा ‘‘वस्सिकसाटिक’’न्ति वा ‘‘निसीदन’’न्ति वा ‘‘पच्चत्थरण’’न्ति वा ‘‘मुखपुञ्छनचोळ’’न्ति वा देन्ति, तं सब्बं एकरासिं कत्वा मिस्सेत्वा न गण्हितब्बं, विसुं विसुं कत्वाव गण्हित्वा चीवरनिदहकस्स तथेव आचिक्खित्वा दातब्बं. चीवरनिदहकेनपि भण्डागारिकस्स ददमानेन ‘‘इदं कालचीवरं…पे… इदं मुखपुञ्छनचोळ’’न्ति आचिक्खित्वाव दातब्बं. भण्डागारिकेनपि तथेव विसुं विसुं सञ्ञाणं कत्वा ठपेतब्बं. ततो सङ्घेन ‘‘कालचीवरं आहरा’’ति वुत्ते कालचीवरमेव दातब्बं…पे… ‘‘मुखपुञ्छनचोळं आहरा’’ति वुत्ते तदेव दातब्बं. इति भगवता चीवरपटिग्गाहको अनुञ्ञातो, चीवरनिदहको अनुञ्ञातो, भण्डागारिको अनुञ्ञातो, भण्डागारं अनुञ्ञातं, न बाहुलिकताय, न असन्तुट्ठिताय, अपिच खो सङ्घानुग्गहाय. सचे हि आहटाहटं गहेत्वा भिक्खू भाजेय्युं, नेव आहटं, न अनाहटं, न दिन्नं, न अदिन्नं, न लद्धं, न अलद्धं जानेय्युं, आहटाहटं थेरासने वा ददेय्युं, खण्डाखण्डं वा छिन्दित्वा गण्हेय्युं, एवं सति अयुत्तपरिभोगो च होति, न च सब्बेसं सङ्गहो कतो होति. भण्डागारे पन चीवरं ठपेत्वा उस्सन्नकाले एकेकस्स भिक्खुनो तिचीवरं वा द्वे द्वे वा एकेकं वा चीवरं दस्सन्ति, लद्धालद्धं जानिस्सन्ति, अलद्धभावं ञत्वा सङ्गहं कातुं मञ्ञिस्सन्तीति.

१९८. चीवरभाजकोवि ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं चीवरभाजकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, भाजिताभाजितञ्च जानेय्या’’ति (महाव. ३४३) वचनतो पञ्चहङ्गेहि समन्नागतोयेव ‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं चीवरभाजकं सम्मन्नेय्या’’ति(महाव. ३४३) आदिना नयेन कम्मवाचाय वा अपलोकनेन वा सम्मन्नित्वा ठपेतब्बो.

एत्थ सभागानं भिक्खूनं अपापुणन्तम्पि महग्घचीवरं देन्तो छन्दागतिं गच्छति नाम. अञ्ञेसं वुड्ढतरानं पापुणन्तम्पि महग्घचीवरं अदत्वा अप्पग्घं देन्तो दोसागतिं गच्छति नाम. मोहमूळ्हो चीवरदानवत्तं अजानन्तो मोहागतिं गच्छति नाम. मुखरानं नवकानम्पि भयेन अपापुणन्तं एव महग्घं चीवरं देन्तो भयागतिं गच्छति नाम. यो एवं न गच्छति, सब्बेसं तुलाभूतो पमाणभूतो मज्झत्तो, सो सम्मन्नितब्बो. तेनपि चीवरं भाजेन्तेन पठमं ‘‘इदं थूलं, इदं सण्हं, इदं घनं, इदं तनुकं, इदं परिभुत्तं, इदं अपरिभुत्तं, इदं दीघतो एत्तकं, पुथुलतो एत्तक’’न्ति एवं वत्थानि विचिनित्वा ‘‘इदं एत्तकं अग्घति, इदं एत्तक’’न्ति एवं अग्घपरिच्छेदं कत्वा सचे सब्बेसं एकेकमेव दसदसअग्घनकं पापुणाति, इच्चेतं कुसलं. नो चे पापुणाति, यं नव वा अट्ठ वा अग्घति, तं अञ्ञेन एकअग्घनकेन च द्विअग्घनकेन च सद्धिं बन्धित्वा एतेन उपायेन समे पटिवीसे ठपेत्वा कुसो पातेतब्बो. सचे एकेकस्स दीयमाने चीवरे दिवसो नप्पहोति, दस दस भिक्खू गणेत्वा दस दस चीवरपटिवीसे एकतो बन्धित्वा भण्डिकं कत्वा एको चीवरपटिवीसो ठपेतब्बो . एवं ठपितेसु चीवरपटिवीसेसु कुसो पातेतब्बो. तेहिपि भिक्खूहि पुन कुसपातं कत्वा भाजेतब्बं.

‘‘अनुजानामि, भिक्खवे, सामणेरानं उपड्ढपटिवीसं दातु’’न्ति (महाव. ३४३) वचनतो ये सामणेरा अत्तिस्सरा भिक्खुसङ्घस्स कत्तब्बकम्मं न करोन्ति, उद्देसपरिपुच्छासु युत्ता आचरियुपज्झायानंयेव वत्तपटिवत्तं करोन्ति, अञ्ञेसं न करोन्ति, एतेसंयेव उपड्ढभागो दातब्बो. ये पन पुरेभत्तञ्च पच्छाभत्तञ्च भिक्खुसङ्घस्सेव कत्तब्बकिच्चं करोन्ति, तेसं समको दातब्बो. इदञ्च पिट्ठिसमये उप्पन्नेन भण्डागारे ठपितेन अकालचीवरेनेव कथितं, कालचीवरं पन समकंयेव दातब्बं. तत्रुप्पादवस्सावासिकं सम्मुञ्जनीबन्धनादि सङ्घस्स फातिकम्मं कत्वा गहेतब्बं. एतञ्हेत्थ सब्बेसं वत्तं. भण्डागारचीवरेपि सचे सामणेरा आगन्त्वा ‘‘भन्ते, मयं यागुं पचाम, भत्तं पचाम, खज्जकं पचाम, अप्पहरितं करोम, दन्तकट्ठं आहराम, रङ्गछल्लिं कप्पियं कत्वा देम, किं अम्हेहि न कतं नामा’’ति उक्कुट्ठिं करोन्ति, समभागोव दातब्बो. एतंयेव विरज्झित्वा करोन्ति, येसञ्च करणभावो न पञ्ञायति, ते सन्धाय वुत्तं ‘‘अनुजानामि, भिक्खवे, सामणेरानं उपड्ढपटिवीसं दातु’’न्ति. कुरुन्दियं पन ‘‘सचे सामणेरा ‘कस्मा मयं, भन्ते, सङ्घकम्मं न करोम, करिस्सामा’ति याचन्ति, समपटिवीसो दातब्बो’’ति वुत्तं.

सचे कोचि भिक्खु सकं भागं गहेत्वा सत्थं लभित्वा नदिं वा कन्तारं वा उत्तरित्वा दिसापक्कमितुकामो होति, तस्स ‘‘अनुजानामि, भिक्खवे, उत्तरन्तस्स सकं भागं दातु’’न्ति (महाव. ३४३) वचनतो चीवरेसु भण्डागारतो बहि नीहटेसु घण्टिं पहरित्वा भिक्खुसङ्घे सन्निपतिते चीवरभाजकेन ‘‘इमस्स भिक्खुनो कोट्ठासेन एत्तकेन भवितब्ब’’न्ति तक्केत्वा नयग्गाहेन समभागेन चीवरं दातब्बं. तुलाय तुलितमिव हि समसमं दातुं न सक्का, तस्मा ऊनं वा होतु अधिकं वा, एवं तक्केन नयेन दिन्नं सुदिन्नं. नेव ऊनकं पुन दातब्बं, नातिरित्तं पटिग्गण्हितब्बं. सचे दस भिक्खू होन्ति, साटकापि दसेव, तेसु एको द्वादस अग्घति, सेसा दसग्घनका. सब्बेसु दसग्घनकवसेन कुसे पातिते यस्स भिक्खुनो द्वादसग्घनको कुसो पातितो, तेन यत्तकं तस्मिं पटिवीसे अधिकं, तत्तकं अग्घनकं यं किञ्चि अत्तनो सन्तकं कप्पियभण्डं दत्वा सो अतिरेकभागो गहेतब्बो. सचे सब्बेसं पञ्च पञ्च वत्थानि पत्तानि, सेसानिपि अत्थि, एकेकं पन न पापुणाति, छिन्दित्वा दातब्बानि.

छिन्दन्तेन च अड्ढमण्डलादीनं वा उपाहनत्थविकादीनं वा पहोनकानि खण्डानि कत्वा दातब्बानि. हेट्ठिमपरिच्छेदेन चतुरङ्गुलवित्थारम्पि अनुवातप्पहोनकायामं खण्डं कत्वा दातुं वट्टति, अपरिभोगं पन न कातब्बं. सचेपि एकस्स भिक्खुनो कोट्ठासे एकं वा द्वे वा वत्थानि नप्पहोन्ति, तत्थ अञ्ञं सामणकं परिक्खारं ठपेत्वा यो तेन तुस्सति, तस्स तं भागं कत्वा पच्छा कुसपातो कातब्बो. सचे दस दस भिक्खू गणेत्वा वग्गं करोन्तानं एको वग्गो न पूरति, अट्ठ वा नव वा होन्ति, तेसं अट्ठ वा नव वा कोट्ठासा ‘‘तुम्हे इमे गहेत्वा विसुं भाजेथा’’ति दातब्बा. एवं दत्वा पच्छा कुसपातो कातब्बो.

१९९. इदानि ‘‘अट्ठिमा, भिक्खवे, मातिका चीवरस्स उप्पादाय, सीमाय देति, कतिकाय देति, भिक्खापञ्ञत्तिया देति, सङ्घस्स देति, उभतोसङ्घस्स देति, वस्संवुट्ठसङ्घस्स देति, आदिस्स देति, पुग्गलस्स देती’’ति (महाव. ३७९) चीवरानं पटिलाभखेत्तदस्सनत्थं या ता अट्ठ मातिका वुत्ता, तासं वसेन विनिच्छयो वेदितब्बो.

तत्थ ‘‘सीमाय दम्मी’’ति एवं सीमं परामसित्वा देन्तो सीमाय देति नाम. एवं सीमाय दिन्नं यावतिका भिक्खू अन्तोसीमागता, तेहि भाजेतब्बं. सीमा च नामेसा खण्डसीमा उपचारसीमा समानसंवाससीमा अविप्पवाससीमा लाभसीमा गामसीमा निगमसीमा नगरसीमा अब्भन्तरसीमा उदकुक्खेपसीमा जनपदसीमा रट्ठसीमा रज्जसीमा दीपसीमा चक्कवाळसीमाति पन्नरसविधा होति. तत्थ खण्डसीमा सीमाकथायं वुत्ताव. उपचारसीमा नाम परिक्खित्तस्स विहारस्स परिक्खेपेन, अपरिक्खित्तस्स परिक्खेपारहट्ठानेन परिच्छिन्ना होति. अपिच भिक्खूनं धुवसन्निपातट्ठानतो परियन्ते ठितभोजनसालतो वा निबद्धवसनआवासतो वा थाममज्झिमस्स पुरिसस्स द्विन्नं लेड्डुपातानं अन्तो उपचारसीमाति वेदितब्बा. सा पन आवासेसु वड्ढन्तेसु वड्ढति, परिहायन्तेसु परिहायति. महापच्चरियं पन ‘‘भिक्खूसुपि वड्ढन्तेसु वड्ढती’’ति वुत्तं. तस्मा सचे विहारे सन्निपतितभिक्खूहि सद्धिं एकाबद्धा हुत्वा योजनसतम्पि पूरेत्वा निसीदन्ति, योजनसतम्पि उपचारसीमाव होति, सब्बेसं लाभो पापुणाति. समानसंवासअविप्पवाससीमाद्वयम्पि वुत्तमेव. लाभसीमा नाम नेव सम्मासम्बुद्धेन अनुञ्ञाता, न धम्मसङ्गाहकत्थेरेहि ठपिता, अपिच खो राजराजमहामत्ता विहारं कारेत्वा गावुतं वा अड्ढयोजनं वा योजनं वा समन्ततो परिच्छिन्दित्वा ‘‘अयं अम्हाकं विहारस्स लाभसीमा’’ति नामलिखितके थम्भे निखणित्वा ‘‘यं एत्थन्तरे उप्पज्जति, सब्बं अम्हाकं विहारस्स देमा’’ति सीमा ठपेन्ति, अयं लाभसीमा नाम. गामनिगमनगरअब्भन्तरउदकुक्खेपसीमापि वुत्ता एव.

जनपदसीमा नाम कासिकोसलरट्ठादीनं अन्तो बहू जनपदा होन्ति, तत्थ एकेको जनपदपरिच्छेदो जनपदसीमा. रट्ठसीमा नाम कासिकोसलादिरट्ठपरिच्छेदो. रज्जसीमा नाम ‘‘चोळभोगो केरळभोगो’’ति एवं एकेकस्स रञ्ञो आणापवत्तिट्ठानं. दीपसीमा नाम समुद्दन्तेन परिच्छिन्नमहादीपा च अन्तरदीपा च. चक्कवाळसीमा चक्कवाळपब्बतेनेव परिच्छिन्ना. एवमेतासु सीमासु खण्डसीमाय केनचि कम्मेन सन्निपतितं सङ्घं दिस्वा ‘‘एत्थेव सीमाय सङ्घस्स देमी’’ति वुत्ते यावतिका भिक्खू अन्तोखण्डसीमागता, तेहि भाजेतब्बं. तेसंयेव हि तं पापुणाति, अञ्ञेसं सीमन्तरिकाय वा उपचारसीमाय वा ठितानम्पि न पापुणाति. खण्डसीमाय ठिते पन रुक्खे वा पब्बते वा ठितस्स हेट्ठा वा पथवीवेमज्झगतस्स पापुणातियेव. ‘‘इमिस्सा उपचारसीमाय सङ्घस्स दम्मी’’ति दिन्नं पन खण्डसीमासीमन्तरिकासु ठितानम्पि पापुणाति. ‘‘समानसंवाससीमाय दम्मी’’ति दिन्नं पन खण्डसीमासीमन्तरिकासु ठितानं न पापुणाति. अविप्पवाससीमालाभसीमासु दिन्नं तासु सीमासु अन्तोगतानं पापुणाति. गामसीमादीसु दिन्नं तासं सीमानं अब्भन्तरे बद्धसीमाय ठितानम्पि पापुणाति. अब्भन्तरसीमाउदकुक्खेपसीमासु दिन्नं तत्थ अन्तोगतानंयेव पापुणाति. जनपदरट्ठरज्जदीपचक्कवाळसीमासुपि गामसीमादीसु वुत्तसदिसोयेव विनिच्छयो.

सचे पन जम्बुदीपे ठितो ‘‘तम्बवण्णिदीपे सङ्घस्स दम्मी’’ति वदति, तम्बपण्णिदीपतो एकोपि आगन्त्वा सब्बेसं गण्हितुं लभति. सचेपि तत्रेव एको सभागभिक्खु सभागानं भागं गण्हाति, न वारेतब्बो. एवं ताव यो सीमं परामसित्वा देति, तस्स दाने विनिच्छयो वेदितब्बो. यो पन ‘‘असुकसीमाय’’न्ति वत्तुं न जानाति, केवलं ‘‘सीमा’’ति वचनमत्तमेव जानन्तो विहारं आगन्त्वा ‘‘सीमाय दम्मी’’ति वा ‘‘सीमट्ठकसङ्घस्स दम्मी’’ति वा भणति, सो पुच्छितब्बो ‘‘सीमा नाम बहुविधा, कतरसीमं सन्धाय भणसी’’ति. सचे वदति ‘‘अहं ‘असुकसीमा’ति न जानामि, सीमट्ठकसङ्घो भाजेत्वा गण्हतू’’ति, कतरसीमाय भाजेतब्बं? महासीवत्थेरो किराह ‘‘अविप्पवाससीमाया’’ति. ततो नं आहंसु ‘‘अविप्पवाससीमा नाम तियोजनापि होति, एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ति, तियोजने ठत्वा आगन्तुकवत्तं पूरेत्वा आरामं पविसितब्बं भविस्सति, गमिको तियोजनं गन्त्वा सेनासनं आपुच्छिस्सति, निस्सयप्पटिपन्नस्स तियोजनातिक्कमे निस्सयो पटिप्पस्सम्भिस्सति, पारिवासिकेन तियोजनं अतिक्कमित्वा अरुणं उट्ठपेतब्बं भविस्सति, भिक्खुनिया तियोजने ठत्वा आरामप्पवेसनं आपुच्छितब्बं भविस्सति, सब्बम्पेतं उपचारसीमापरिच्छेदवसेनेव कातुं वट्टति, तस्मा उपचारसीमाय भाजेतब्ब’’न्ति.

२००. कतिकायदेतीति एत्थ पन कतिका नाम समानलाभकतिका. तत्रेवं कतिका कातब्बा, एकस्मिं विहारे सन्निपतितेहि भिक्खूहि यं विहारं सङ्गण्हितुकामा समानलाभं कातुं इच्छन्ति , तस्स नामं गहेत्वा ‘‘असुको नाम विहारो पोराणको’’ति वा ‘‘बुद्धाधिवुत्थो’’ति वा ‘‘अप्पलाभो’’ति वा य किञ्चि कारणं वत्वा ‘‘तं विहारं इमिना विहारेन सद्धिं एकलाभं कातुं सङ्घस्स रुच्चती’’ति तिक्खत्तुं सावेतब्बं. एत्तावता तस्मिं विहारे निसिन्नोपि इध निसिन्नोव होति. तस्मिं विहारेपि सङ्घेन एवमेव कातब्बं. एत्तावता इध निसिन्नोपि तस्मिं निसिन्नोव होति. एकस्मिं विहारे लाभे भाजियमाने इतरस्मिं ठितस्स भागं गहेतुं वट्टति. एवं एकेन विहारेन सद्धिं बहूपि आवासा एकलाभा कातब्बा. एवञ्च कते एकस्मिं आवासे दिन्ने सब्बत्थ दिन्नं होति.

२०१. भिक्खापञ्ञत्ति नाम अत्तनो परिच्चागपञ्ञापनट्ठानं, यत्थ सङ्घस्स धुवकारा करीयन्ति. एत्थ च यस्मिं विहारे इमस्स चीवरदायकस्स सन्तकं सङ्घस्स पाकवट्टं वा वत्तति, यस्मिं विहारे भिक्खू अत्तनो भारं कत्वा सदा गेहे भोजेति, यत्थ वा तेन आवासो कारितो, सलाकभत्तादीनि वा निबद्धानि, इमे धुवकारा नाम. येन पन सकलोपि विहारो पतिट्ठापितो, तत्थ वत्तब्बमेव नत्थि, तस्मा सचे सो ‘‘यत्थ मय्हं धुवकारा करीयन्ति, तत्थ दम्मी’’ति वा ‘‘तत्थ देथा’’ति वा भणति, बहूसु चेपि ठानेसु धुवकारा होन्ति, सब्बत्थ दिन्नमेव होति. सचे पन एकस्मिं विहारे भिक्खू बहुतरा होन्ति, तेहि वत्तब्बं ‘‘तुम्हाकं धुवकारे एकत्थ भिक्खू बहू, एकत्थ अप्पका’’ति. सचे ‘‘भिक्खुगणनाय गण्हथा’’ति भणति, तथा भाजेत्वा गण्हितुं वट्टति. एत्थ च वत्थभेसज्जादि अप्पकम्पि सुखेन भाजीयति. यदि पन मञ्चो वा पीठं वा एकमेव होति, तं पुच्छित्वा यस्स विहारस्स, एकविहारेपि वा यस्स सेनासनस्स सो विचारेति, तत्थ दातब्बं. सचेपि ‘‘असुकभिक्खु गण्हतू’’ति वदति, वट्टति. अथ ‘‘मय्हं धुवकारे देथा’’ति वत्वा अविचारेत्वा गच्छति, सङ्घस्सपि विचारेतुं वट्टति. एवं पन विचारेतब्बं, ‘‘सङ्घत्थेरस्स वसनट्ठाने देथा’’ति वत्तब्बं. सचे तत्थ सेनासनं परिपुण्णं होति, यत्थ नप्पहोति, तत्थ दातब्बं. सचे एको भिक्खु ‘‘मय्हं वसनट्ठाने सेनासनपरिभोगभण्डं नत्थी’’ति वदति, तत्थ दातब्बं.

२०२. सङ्घस्स देतीति एत्थ पन सचे विहारं पविसित्वा ‘‘इमानि चीवरानि सङ्घस्स दम्मी’’ति देति, उपचारसीमाय ठितेन सङ्घेन घण्टिं पहरित्वा कालं घोसेत्वा भाजेतब्बानि, सीमट्ठकस्स असम्पत्तस्सपि भागं गण्हन्तो न वारेतब्बो. विहारो महा होति, थेरासनतो पट्ठाय वत्थेसु दीयमानेसु अलसजातिका महाथेरा पच्छा आगच्छन्ति, ‘‘भन्ते, वीसतिवस्सानं दीयति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं दत्वा पच्छा ठितिभाय दातब्बं. ‘‘असुकविहारे किर बहु चीवरं उप्पन्न’’न्ति सुत्वा योजनन्तरिकविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय दातब्बं, असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु दातब्बमेव. ‘‘बहिउपचारसीमाय ठितानं देथा’’ति वदन्ति, न दातब्बं. सचे पन उपचारसीमं ओक्कन्तेहि एकाबद्धा हुत्वा अत्तनो विहारद्वारे वा अन्तोविहारेयेव वा होन्ति, परिसवसेन वड्ढिता नाम सीमा होति, तस्मा दातब्बं. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं दातब्बमेव. दुतियभागे पन थेरासनं आरुळ्हे आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन दातब्बं.

एकस्मिं विहारे दस भिक्खू होन्ति, दस वत्थानि ‘‘सङ्घस्स देमा’’ति देन्ति, पाटेक्कं भाजेतब्बानि. सचे ‘‘सब्बानेव अम्हाकं पापुणन्ती’’ति गहेत्वा गच्छन्ति, दुप्पापितानि चेव दुग्गहितानि च, गतगतट्ठाने सङ्घिकानेव होन्ति. एकं पन उद्धरित्वा ‘‘इदं तुम्हाकं पापुणाती’’ति सङ्घत्थेरस्स पापेत्वा ‘‘सेसानि अम्हाकं पापुणन्ती’’ति गहेतुं वट्टति. एकमेव वत्थं ‘‘सङ्घस्स देमा’’ति आहरन्ति, अभाजेत्वाव ‘‘अम्हाकं पापुणाती’’ति गण्हन्ति, दुप्पापितञ्चेव दुग्गहितञ्च. सत्थकेन वा हलिद्दिआदिना वा लेखं कत्वा एककोट्ठासं ‘‘इदं ठानं तुम्हाकं पापुणाती’’ति सङ्घत्थेरस्स पापेत्वा ‘‘सेसं अम्हाकं पापुणाती’’ति गहेतुं वट्टति. यं पन वत्थस्सेव पुप्फं वा वलि वा, तेन परिच्छेदं कातुं न वट्टति. सचे एकं तन्तं उद्धरित्वा ‘‘इदं ठानं तुम्हाकं पापुणाती’’ति थेरस्स दत्वा ‘‘सेसं अम्हाकं पापुणाती’’ति गण्हन्ति, वट्टति. खण्डं खण्डं छिन्दित्वा भाजियमानं वट्टतियेव.

एकभिक्खुके विहारे सङ्घस्स चीवरेसु उप्पन्नेसु सचे पुब्बे वुत्तनयेनेव सो भिक्खु ‘‘सब्बानि मय्हं पापुणन्ती’’ति गण्हाति, सुग्गहितानि , ठितिका पन न तिट्ठति. सचे एकेकं उद्धरित्वा ‘‘इदं मय्हं पापुणाती’’ति गण्हाति, ठितिका तिट्ठति. तत्थ अट्ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे एको भिक्खु आगच्छति, मज्झे छिन्दित्वा द्वीहिपि गहेतब्बं. ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे नवकतरो आगच्छति, ठितिका हेट्ठा ओरोहति. सचे वुड्ढतरो आगच्छति, ठितिका उद्धं आरोहति. अथ अञ्ञो नत्थि, पुन अत्तनो पापेत्वा गहेतब्बं. ‘‘सङ्घस्स देमा’’ति वा ‘‘भिक्खुसङ्घस्स देमा’’ति वा येन केनचि आकारेन सङ्घं आमसित्वा दिन्नं पन पंसुकूलिकानं न वट्टति ‘‘गहपतिचीवरं पटिक्खिपामि, पंसुकूलिकङ्गं समादियामी’’ति वुत्तत्ता, न पन अकप्पियत्ता. भिक्खुसङ्घेन अपलोकेत्वा दिन्नम्पि न गहेतब्बं. यं पन भिक्खु अत्तनो सन्तकं देति, तं भिक्खुदत्तियं नाम वट्टति, पंसुकूलं पन न होति. एवं सन्तेपि धुतङ्गं न भिज्जति. ‘‘भिक्खूनं देम, थेरानं देमा’’ति वुत्ते पन पंसुकूलिकानम्पि वट्टति, ‘‘इदं वत्थं सङ्घस्स देम, इमिना उपाहनत्थविकपत्तत्थविकआयोगअंसबद्धकादीनि करोन्तू’’ति दिन्नम्पि वट्टति. पत्तत्थविकादीनं अत्थाय दिन्नानि बहूनिपि होन्ति, चीवरत्थायपि पहोन्ति, ततो चीवरं कत्वा पारुपितुं वट्टति. सचे पन सङ्घो भाजितातिरित्तानि वत्थानि छिन्दित्वा उपाहनत्थविकादीनं अत्थाय भाजेति, ततो गहेतुं न वट्टति. सामिकेहि विचारितमेव हि वट्टति, न इतरं. पंसुकूलिकं ‘‘सङ्घस्स धम्मकरणपटादीनं अत्थाय देमा’’ति वुत्तेपि गहेतुं वट्टति, परिक्खारो नाम पंसुकूलिकानम्पि इच्छितब्बो. यं तत्थ अतिरेकं होति, तं चीवरेपि उपनेतुं वट्टति. सुत्तं सङ्घस्स देन्ति, पंसुकूलिकेहिपि गहेतब्बं. अयं ताव विहारं पविसित्वा ‘‘इमानि चीवरानि सङ्घस्स दम्मी’’ति दिन्नेसु विनिच्छयो. सचे पन बहिउपचारसीमाय अद्धानमग्गप्पटिपन्ने भिक्खू दिस्वा ‘‘सङ्घस्स दम्मी’’ति सङ्घत्थेरस्स वा सङ्घनवकस्स वा आरोचेति, सचेपि योजनं फरित्वा परिसा ठिता होति, एकाबद्धा चे, सब्बेसं पापुणाति. ये पन द्वादसहि हत्थेहि परिसं असम्पत्ता, तेसं न पापुणाति.

२०३. उभतोसङ्घस्स देतीति एत्थ ‘‘उभतोसङ्घस्स दम्मी’’ति वुत्तेपि ‘‘द्विधा सङ्घस्स दम्मी’’ति, ‘‘द्विन्नं सङ्घानं दम्मी’’ति, ‘‘भिक्खुसङ्घस्स च भिक्खुनीसङ्घस्स च दम्मी’’ति वुत्तेपि उभतोसङ्घस्स दिन्नमेव होति. तत्थ सचे बहुकापि भिक्खू होन्ति, एका भिक्खुनी होति, उपड्ढं दातब्बं, द्वे भागे समे कत्वा एको भागो दातब्बोति अत्थो. सचे बहुकापि भिक्खुनियो होन्ति, एको भिक्खु होति, उपड्ढं दातब्बं. ‘‘उभतोसङ्घस्स च तुय्हञ्च दम्मी’’ति वुत्ते सचे दस दस भिक्खू च भिक्खुनियो च होन्ति, एकवीसति पटिवीसे कत्वा एको पुग्गलस्स दातब्बो, दस भिक्खुसङ्घस्स, दस भिक्खुनीसङ्घस्स. येन पुग्गलिको लद्धो, सो सङ्घतोपि अत्तनो वस्सग्गेन गहेतुं लभति. कस्मा? उभतोसङ्घग्गहणेन गहितत्ता. ‘‘उभतोसङ्घस्स च चेतियस्स च दम्मी’’ति वुत्तेपि एसेव नयो. इध पन चेतियस्स सङ्घतो पापुणनकोट्ठासो नाम नत्थि, एकपुग्गलस्स पत्तकोट्ठाससमोव कोट्ठासो होति. ‘‘उभतोसङ्घस्स च तुय्हञ्च चेतियस्स चा’’ति वुत्ते पन द्वावीसति कोट्ठासे कत्वा दस भिक्खूनं, दस भिक्खुनीनं, एको पुग्गलस्स, एको चेतियस्स दातब्बो. तत्थ पुग्गलो सङ्घतोपि अत्तनो वस्सग्गेन गहेतुं लभति, चेतियस्स एकोयेव.

‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च दम्मी’’ति वुत्ते पन न मज्झे भिन्दित्वा दातब्बं, भिक्खू च भिक्खुनियो च गणेत्वा दातब्बं. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्चा’’ति वुत्ते पन पुग्गलो विसुं न लभति, पापुणनट्ठानतो एकमेव लभति. कस्मा? भिक्खुसङ्घग्गहणेन गहितत्ता. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्स एकपुग्गलपटिवीसो लब्भति, पुग्गलस्स विसुं न लब्भति, तस्मा एकं चेतियस्स दत्वा अवसेसं भिक्खू च भिक्खुनियो च गणेत्वा भाजेतब्बं.

‘‘भिक्खूनञ्च भिक्खुनीनञ्च दम्मी’’ति वुत्तेपि मज्झे भिन्दित्वा न दातब्बं, पुग्गलगणनाय एव विभजितब्बं. ‘‘भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्च, भिक्खूनञ्च भिक्खुनीनञ्च चेतियस्स च, भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा’’ति एवं वुत्तेपि चेतियस्स एकपटिवीसो लब्भति, पुग्गलस्स विसुं नत्थि, भिक्खू च भिक्खुनियो च गणेत्वा एव भाजेतब्बं. यथा च भिक्खुसङ्घं आदिं कत्वा नयो नीतो, एवं भिक्खुनीसङ्घं आदिं कत्वापि नेतब्बो.

‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’ति वुत्ते पुग्गलस्स विसुं न लब्भति, वस्सग्गेनेव गहेतब्बं. ‘‘भिक्खुसङ्घस्स च चेतियस्स चा’’ति वुत्ते पन चेतियस्स विसुं पटिवीसो लब्भति. ‘‘भिक्खुसङ्घस्स च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्सेव विसुं लब्भति, न पुग्गलस्स. ‘‘भिक्खूनञ्च तुय्हञ्चा’’ति वुत्तेपि विसुं न लब्भति, ‘‘भिक्खूनञ्च चेतियस्स चा’’ति वुत्ते पन चेतियस्स लब्भति. ‘‘भिक्खूनञ्च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्सेव विसुं लब्भति, न पुग्गलस्स. भिक्खुनीसङ्घं आदिं कत्वापि एवमेव योजेतब्बं.

पुब्बे बुद्धप्पमुखस्स उभतोसङ्घस्स दानं देन्ति, भगवा मज्झे निसीदति, दक्खिणतो भिक्खू, वामतो भिक्खुनियो निसीदन्ति, भगवा उभिन्नं सङ्घत्थेरो, तदा भगवा अत्तना लद्धपच्चये अत्तनापि परिभुञ्जति, भिक्खूनम्पि दापेति. एतरहि पन पण्डितमनुस्सा सधातुकं पटिमं वा चेतियं वा ठपेत्वा बुद्धप्पमुखस्स उभतोसङ्घस्स दानं देन्ति, पटिमाय वा चेतियस्स वा पुरतो आधारके पत्तं ठपेत्वा दक्खिणोदकं दत्वा ‘‘बुद्धानं देमा’’ति, तत्थ पठमं खादनीयभोजनीयं देन्ति, विहारं वा आहरित्वा ‘‘इदं चेतियस्स देमा’’ति पिण्डपातञ्च मालागन्धादीनि च देन्ति, तत्थ कथं पटिपज्जितब्बन्ति? मालागन्धादीनि ताव चेतिये आरोपेतब्बानि, वत्थेहि पटाका, तेलेन पदीपा कातब्बा. पिण्डपातमधुफाणितादीनि पन यो निबद्धचेतियजग्गको होति पब्बजितो वा गहट्ठो वा, तस्स दातब्बानि. निबद्धजग्गके असति आहटभत्तं ठपेत्वा वत्तं कत्वा परिभुञ्जितुं वट्टति, उपकट्ठे काले भुञ्जित्वा पच्छापि वत्तं कातुं वट्टतियेव. मालागन्धादीसु च यं किञ्चि ‘‘इदं हरित्वा चेतिये पूजं करोथा’’ति वुत्ते दूरम्पि हरित्वा पूजेतब्बं, ‘‘भिक्खुसङ्घस्स हरा’’ति वुत्तेपि हरितब्बं. सचे पन ‘‘अहं पिण्डाय चरामि, आसनसालाय भिक्खू अत्थि, ते हरिस्सन्ती’’ति वुत्ते ‘‘भन्ते, तुय्हमेव दम्मी’’ति वदति, भुञ्जितुं वट्टति. अथ पन ‘‘भिक्खुसङ्घस्स दस्सामी’’ति हरन्तस्स गच्छतो अन्तराव कालो उपकट्ठो होति, अत्तनो पापेत्वा भुञ्जितुं वट्टति.

२०४. वस्संवुट्ठसङ्घस्स देतीति एत्थ पन सचे विहारं पविसित्वा ‘‘इमानि चीवरानि वस्संवुट्ठसङ्घस्स दम्मी’’ति देति, यत्तका भिक्खू तस्मिं आवासे वस्सच्छेदं अकत्वा पुरिमवस्संवुट्ठा, तेहि भाजेतब्बं, अञ्ञेसं न पापुणाति. दिसापक्कन्तस्सपि सति गाहके याव कथिनस्सुब्भारा दातब्बं. ‘‘अनत्थते पन कथिने अन्तोहेमन्ते एवञ्च वत्वा दिन्नं पच्छिमवस्संवुट्ठानम्पि पापुणाती’’ति लक्खणञ्ञू वदन्ति. अट्ठकथासु पनेतं न विचारितं. सचे पन बहिउपचारसीमायं ठितो ‘‘वस्संवुट्ठसङ्घस्स दम्मी’’ति वदति, सम्पत्तानं सब्बेसं पापुणाति. अथ ‘‘असुकविहारे वस्संवुट्ठसङ्घस्सा’’ति वदति, तत्र वस्संवुट्ठानमेव याव कथिनस्सुब्भारा पापुणाति. सचे पन गिम्हानं पठमदिवसतो पट्ठाय एवं वदति, तत्र सम्मुखीभूतानं सब्बेसं पापुणाति. कस्मा? पिट्ठिसमये उप्पन्नत्ता. अन्तोवस्सेयेव ‘‘वस्सं वसन्तानं दम्मी’’ति वुत्ते छिन्नवस्सा न लभन्ति, वस्सं वसन्ताव लभन्ति. चीवरमासे पन ‘‘वस्सं वसन्तानं दम्मी’’ति वुत्ते पच्छिमिकाय वस्सूपगतानंयेव पापुणाति, पुरिमिकाय वस्सूपगतानञ्च छिन्नवस्सानञ्च न पापुणाति.

चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव ‘‘वस्सावासिकं देमा’’ति वुत्ते कथिनं अत्थतं वा होतु अनत्थतं वा, अतीतवस्संवुट्ठानमेव पापुणाति. गिम्हानं पठमदिवसतो पट्ठाय वुत्ते पन मातिका आरोपेतब्बा ‘‘अतीतपस्सावासस्स पञ्च मासा अतिक्कन्ता, अनागतो चातुमासच्चयेन भविस्सति, कतरवस्सावासस्स देसी’’ति. सचे ‘‘अतीतवस्संवुट्ठानं दम्मी’’ति वदति, तं अन्तोवस्संवुट्ठानमेव पापुणाति, दिसापक्कन्तानम्पि सभागा गण्हितुं लभन्ति. सचे ‘‘अनागते वस्सावासिकं दम्मी’’ति वदति, तं ठपेत्वा वस्सूपनायिकदिवसे गहेतब्बं. अथ ‘‘अगुत्तो विहारो, चोरभयं अत्थि, न सक्का ठपेतुं गण्हित्वा वा आहिण्डितु’’न्ति वुत्ते ‘‘सम्पत्तानं दम्मी’’ति वदति, भाजेत्वा गहेतब्बं. सचे वदति ‘‘इतो मे, भन्ते, ततिये वस्से वस्सावासिकं न दिन्नं, तं दम्मी’’ति, तस्मिं अन्तोवस्से वुट्ठभिक्खूनं पापुणाति. सचे ते दिसा पक्कन्ता, अञ्ञो विस्सासिको गण्हाति, दातब्बं. अथेकोयेव अवसिट्ठो, सेसा कालकता, सब्बं एकस्सेव पापुणाति. सचे एकोपि नत्थि, सङ्घिकं होति, सम्मुखीभूतेहि भाजेतब्बं.

२०५. आदिस्स देतीति एत्थ पन यागुया वा भत्ते वा खादनीये वा चीवरे वा सेनासने वा भेसज्जे वा आदिसित्वा परिच्छिन्दित्वा देन्तो आदिस्स देति नाम. तत्रायं विनिच्छयो – भिक्खू अज्जतनाय वा स्वातनाय वा यागुया निमन्तेत्वा तेसं घरं पविट्ठानं यागुं देति, यागुं दत्वा पीताय यागुया ‘‘इमानि चीवरानि येहि मय्हं यागु पीता, तेसं दम्मी’’ति देति, येहि निमन्तितेहि यागु पीता, तेसंयेव पापुणाति. येहि पन भिक्खाचारवत्तेन घरद्वारेन गच्छन्तेहि वा घरं पविट्ठेहि वा यागु लद्धा, येसं वा आसनसालतो पत्तं आहरित्वा मनुस्सेहि नीता, येसं वा थेरेहि पेसिता, तेसं न पापुणाति. सचे पन निमन्तिहभिक्खूहि सद्धिं अञ्ञेपि बहू आगन्त्वा अन्तोगेहञ्च बहिगेहञ्च पूरेत्वा निसिन्ना, दायको च एवं वदति ‘‘निमन्तिता वा होन्तु अनिमन्तिता वा, येसं मया यागु दिन्ना, सब्बेसं इमानि वत्थानि होन्तू’’ति, सब्बेसं पापुणाति. येहि पन थेरानं हत्थतो यागु लद्धा, तेसं न पापुणाति. अथ सो ‘‘येहि मय्हं यागु पीता, सब्बेसं होतू’’ति वदति, सब्बेसं पापुणाति. भत्तखादनीयेसुपि एसेव नयो. चीवरे पन पुब्बेपि तेन वस्सं वासेत्वा भिक्खूनं चीवरं दिन्नपुब्बं होति, सो चे भिक्खू भोजेत्वा वदति ‘‘येसं मया पुब्बे चीवरं दिन्नं, तेसंयेव इमं चीवरं वा सुत्तं वा सप्पिमधुफाणितादीनि वा होन्तू’’ति, सब्बं तेसंयेव पापुणाति. सेनासनेपि ‘‘यो मया कारिते विहारे वा परिवेणे वा वसति, तस्सिदं होतू’’ति वुत्ते तस्सेव होति. भेसज्जेपि ‘‘मयं कालेन कालं थेरानं सप्पिआदीनि भेसज्जानि देम, येहि तानि लद्धानि, तेसंयेविदं होतू’’ति वुत्ते तेसंयेव होति.

२०६. पुग्गलस्स देतीति एत्थ पन ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति एवं परम्मुखा वा, पादमूले ठपेत्वा ‘‘इदं, भन्ते, तुम्हाकं दम्मी’’ति एवं सम्मुखा वा देति, तं तस्सेव होति. सचे पन ‘‘इदं तुम्हाकञ्च तुम्हाकं अन्तेवासिकानञ्च दम्मी’’ति एवं वदति, थेरस्स च अन्तेवासिकानञ्च पापुणाति. उद्देसं गहेतुं आगतो गहेत्वा गच्छन्तो च अत्थि, तस्सपि पापुणाति. ‘‘तुम्हेहि सद्धिं निबद्धचारिकभिक्खूनं दम्मी’’ति वुत्ते उद्देसन्तेवासिकानं वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानं सब्बेसं पापुणाति. अयं ‘‘पुग्गलस्स देती’’ति इमस्मिं पदे विनिच्छयो.

सचे कोचि भिक्खु एकोव वस्सं वसति, तत्थ मनुस्सा ‘‘सङ्घस्स देमा’’ति चीवरानि देन्ति, तत्थ किं कातब्बन्ति? ‘‘अनुजानामि, भिक्खवे, तस्सेव तानि चीवरानि याव कथिनस्स उब्भारा’’ति (महाव. ३६३) वचनतो सचे (महाव. अट्ठ. ३६३) गणपूरके भिक्खू लभित्वा कथिनं अत्थतं होति, पञ्च मासे, नो चे अत्थतं होति, एकं चीवरमासं अञ्ञत्थ गहेत्वा नीतानिपि तस्सेव तानि चीवरानि, न तेसं अञ्ञो कोचि इस्सरो. यं यञ्हि ‘‘सङ्घस्स देमा’’ति वा ‘‘सङ्घं उद्दिस्स देमा’’ति वा ‘‘वस्संवुट्ठसङ्घस्स देमा’’ति वा ‘‘वस्सावासिकं देमा’’ति वा देन्ति, सचेपि मतकचीवरं अविभजित्वा तं विहारं पविसति, तं सब्बं तस्सेव भिक्खुनो होति. यम्पि सो वस्सावासत्थाय वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतो वा तत्रुप्पादतो वा वस्सावासिकं गण्हाति, सब्बं सुग्गहितमेव होति. इदञ्हेत्थ लक्खणं – येन तेनाकारेन सङ्घस्स उप्पन्नवत्थं अत्थतकथिनस्स पञ्च मासे, अनत्थतकथिनस्स एकं चीवरमासं पापुणाति. सचे पन कोचि भिक्खु वस्सानतो अञ्ञस्मिं उतुकाले एकको वसति, तत्थ मनुस्सा ‘‘सङ्घस्स देमा’’ति चीवरानि देन्ति, तेन भिक्खुना अधिट्ठातब्बं ‘‘मय्हिमानि चीवरानी’’ति. अधिट्ठहन्तेन पन वत्तं जानितब्बं. तेन हि भिक्खुना घण्टिं वा पहरित्वा कालं वा घोसेत्वा थोकं आगमेत्वा सचे घण्टिसञ्ञाय वा कालसञ्ञाय वा भिक्खू आगच्छन्ति, तेहि सद्धिं भाजेतब्बानि. तेहि चे भिक्खूहि तस्मिं चीवरे भाजियमाने अपातिते कुसे अञ्ञो भिक्खु आगच्छति, समको दातब्बो भागो, पातिते कुसे अञ्ञो भिक्खु आगच्छति, न अकामा दातब्बो भागो. एककोट्ठासेपि हि कुसदण्डके पातितमत्ते सचेपि भिक्खुसहस्सं होति, गहितमेव नाम चीवरं, तस्मा न अकामा भागो दातब्बो. सचे पन अत्तनो रुचिया दातुकामा होन्ति, देन्तु. अनुभागेपि एसेव नयो.

अथ घण्टिसञ्ञाय वा कालसञ्ञाय वा अञ्ञे भिक्खू न आगच्छन्ति, ‘‘मय्हिमानि चीवरानि पापुणन्ती’’ति अधिट्ठातब्बानि. एवं अधिट्ठिते सब्बानि तस्सेव होन्ति, ठितिका पन न तिट्ठति. सचे एकेकं उद्धरित्वा ‘‘अयं पठमभागो मय्हं पापुणाति, अयं दुतियभागो’’ति एवं गण्हाति, गहितानि च सुग्गहितानि होन्ति, ठितिका च तिट्ठति, एवं पापेत्वा गण्हन्तेनपि अधिट्ठितमेव होति. सचे पन घण्टिं पहरित्वा वा अप्पहरित्वा वा कालम्पि घोसेत्वा वा अघोसेत्वा वा ‘‘अहमेवेत्थ , मय्हमेव इमानि चीवरानी’’ति गण्हाति , दुग्गहितानि होन्ति. अथ ‘‘अञ्ञो कोचि इध नत्थि, मय्हं एतानि पापुणन्ती’’ति गण्हाति, सुग्गहितानि. अथ अनधिट्ठहित्वाव तानि चीवरानि गहेत्वा अञ्ञं विहारं उद्दिस्स गच्छति ‘‘तत्थ भिक्खूहि सद्धिं भाजेस्सामी’’ति, तानि चीवरानि गतगतट्ठाने सङ्घिकानेव होन्ति. भिक्खूहि दिट्ठमत्तमेवेत्थ पमाणं. तस्मा सचे केचि पटिपथं आगच्छन्ता ‘‘कुहिं, आवुसो, गच्छसी’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘किं, आवुसो, मयं सङ्घो न होमा’’ति तत्थेव भाजेत्वा गण्हन्ति, सुग्गहितानि. सचेपि एस मग्गा ओक्कमित्वा कञ्चि विहारं वा आसनसालं वा पिण्डाय चरन्तो एकगेहमेव वा पविसति, तत्र च नं भिक्खू दिस्वा तमत्थं पुच्छित्वा भाजेत्वा गण्हन्ति, सुग्गहितानेव.

‘‘न, भिक्खवे, अञ्ञत्र वस्संवुट्ठेन अञ्ञत्र चीवरभागो सादितब्बो, यो सादियेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ३६४) वचनतो अञ्ञत्र वस्संवुट्ठो अञ्ञत्र भागं गण्हाति, दुक्कटं. एत्थ पन किञ्चापि लहुका आपत्ति, अथ खो गहितानि चीवरानि गहितट्ठाने दातब्बानि. सचेपि नट्ठानि वा जिण्णानि वा होन्ति, तस्सेव गीवा. ‘‘देही’’ति वुत्ते अदेन्तो धुरनिक्खेपे भण्डग्घेन कारेतब्बो.

एको भिक्खु द्वीसु आवासेसु वस्सं वसति ‘‘एवं मे बहु चीवरं उप्पज्जिस्सती’’ति, एकं पुग्गलपटिवीसंयेव लभति. तस्मा सचे एकेकस्मिं विहारे एकाहमेकाहं वा सत्ताहं वा वसति, एकेकस्मिं विहारे यं एको पुग्गलो लभति, ततो ततो उपड्ढं उपड्ढं दातब्बं. एवञ्हि एकपुग्गलपटिवीसो दिन्नो होति. सचे पन एकस्मिं विहारे वसन्तो इतरस्मिं सत्ताहवारेन अरुणमेव उट्ठापेति, बहुतरं वसितविहारतो तस्स पटिवीसो दातब्बो. एवम्पि एकपुग्गलपटिवीसोयेव दिन्नो होति. इदञ्च नानालाभेहि नानूपचारेहि एकसीमाविहारेहि कथितं, नानासीमाविहारे पन सेनासनग्गाहो पटिप्पस्सम्भति. तस्मा तत्थ चीवरपटिवीसो न पापुणाति, सेसं पन आमिसभेसज्जादि सब्बं सब्बत्थ अन्तोसीमागतस्स पापुणाति.

२०७. ‘‘भिक्खुस्स, भिक्खवे, कालकते सङ्घो सामी पत्तचीवरे, अपिच गिलानुपट्ठाका बहूपकारा, अनुजानामि, भिक्खवे, सङ्घेन तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं, यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतुं, यं तत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतचातुद्दिसस्स सङ्घस्स अविस्सज्जिकं अवेभङ्गिक’’न्ति (महाव. ३६९) वचनतो भिक्खुस्मिं कालकते अपलोकेत्वा वा –

‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो भिक्खु कालकतो, इदं तस्स तिचीवरञ्च पत्तो च, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं ददेय्य, एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो भिक्खु कालकतो, इदं तस्स तिचीवरञ्च पत्तो च, सङ्घो इमं तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं देति, यस्सायस्मतो खमति इमस्स तिचीवरस्स च पत्तस्स च गिलानुपट्ठाकानं दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.

‘‘दिन्नं इदं सङ्घेन तिचीवरञ्च पत्तो च गिलानुपट्ठाकानं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव. ३६७) –

एवं कम्मवाचं वा सावेत्वा गिलानुपट्ठाकानं पत्तचीवरं दत्वा सेसं लहुपरिक्खारं सम्मुखीभूतेन सङ्घेन भाजेत्वा गहेतब्बं.

२०८. गिलानुपट्ठाकानं लाभे पन अयं विनिच्छयो – सचे सकले भिक्खुसङ्घे उपट्ठहन्ते कालं करोति, सब्बेपि सामिका. अथ एकच्चेहि वारे कते एकच्चेहि अकतेयेव कालं करोति, तत्र एकच्चे आचरिया वदन्ति ‘‘सब्बेपि अत्तनो वारे सम्पत्ते करेय्युं, तस्मा सब्बेपि सामिनो’’ति. एकच्चे वदन्ति ‘‘येहि जग्गितो, ते एव लभन्ति, इतरे न लभन्ती’’ति. सामणेरेपि कालकते सचे चीवरं अत्थि, गिलानुपट्ठाकानं दातब्बं. नो चे अत्थि, यं अत्थि, तं दातब्बं. अञ्ञस्मिं परिक्खारे सति चीवरभागं कत्वा दातब्बं. भिक्खु च सामणेरो च सचे समं उपट्ठहिंसु, समको भागो दातब्बो. अथ सामणेरोव उपट्ठहति, भिक्खुस्स संविदहनमत्तमेव होति, सामणेरस्स जेट्ठकोट्ठासो दातब्बो. सचे सामणेरो भिक्खुना आनीतउदकेन यागुं पचित्वा पटिग्गहापनमत्तमेव करोति, भिक्खु उपट्ठहति, भिक्खुस्स जेट्ठभागो दातब्बो. बहू भिक्खू सब्बे समग्गा हुत्वा उपट्ठहन्ति, सब्बेसं समको भागो दातब्बो. यो पनेत्थ विसेसेन उपट्ठहति, तस्स विसेसो कातब्बो.

येन पन एकदिवसम्पि गिलानुपट्ठाकवसेन यागुभत्तं वा पचित्वा दिन्नं, न्हानं वा पटिसादितं, सोपि गिलानुपट्ठाकोव. यो पन समीपं अनागन्त्वा भेसज्जतण्डुलादीनि पेसेति, अयं गिलानुपट्ठाको न होति. यो परियेसित्वा गाहेत्वा आगच्छति, अयं गिलानुपट्ठाकोव . एको वत्तसीसेन जग्गति, एको पच्चासाय, मतकाले उभोपि पच्चासीसन्ति, उभिन्नम्पि दातब्बं. एको उपट्ठहित्वा गिलानस्स वा कम्मेन अत्तनो वा कम्मेन कत्थचि गतो ‘‘पुन आगन्त्वा जग्गिस्सामी’’ति, एतस्सपि दातब्बं. एको चिरं उपट्ठहित्वा ‘‘इदानि न सक्कोमी’’ति धुरं निक्खिपित्वा गच्छति, सचेपि तं दिवसमेव गिलानो कालं करोति, उपट्ठाकभागो न दातब्बो. गिलानुपट्ठाको नाम गिही वा होतु पब्बजितो वा अन्तमसो मातुगामोपि, सब्बे भागं लभन्ति. सचे तस्स भिक्खुनो पत्तचीवरमत्तमेव होति, अञ्ञं नत्थि, सब्बं गिलानुपट्ठाकानंयेव दातब्बं. सचेपि सहस्सं अग्घति, अञ्ञं पन बहुम्पि परिक्खारं ते न लभन्ति, सङ्घस्सेव होति. अवसेसं भण्डं बहु चेव महग्घञ्च, तिचीवरं अप्पग्घं, ततो गहेत्वा तिचीवरपरिक्खारो दातब्बो, सब्बञ्चेतं सङ्घिकतोव लब्भति. सचे पन सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि, यस्स दिन्नं, येन च गहितं, तस्सेव होति, तस्स रुचिया एव गिलानुपट्ठाका लभन्ति. अञ्ञेसं अदत्वा दूरे ठपितपरिक्खारापि तत्थ तत्थ सङ्घस्सेव होन्ति. द्विन्नं सन्तकं होति अविभत्तं, एकस्मिं कालकते इतरो सामी. बहूनम्पि सन्तके एसेव नयो. सब्बेसु मतेसु सङ्घिकं होति. सचेपि अविभजित्वा सद्धिविहारिकादीनं देन्ति, अदिन्नमेव होति, विभजित्वा दिन्नं पन सुदिन्नं. तं तेसु मतेसुपि सद्धिविहारिकादीनंयेव होति, न सङ्घस्स.

सचे वस्संवुट्ठो भिक्खु अनुप्पन्ने वा उप्पन्ने वा चीवरे अभाजिते वा पक्कमति, उम्मत्तको खित्तचित्तो वेदनाट्टो उक्खित्तको वा होति, सन्ते पतिरूपे गाहके भागो दातब्बो. सचे पन विब्भमति वा कालं वा करोति सामणेरो वा पटिजानाति, सिक्खं पच्चक्खातको, अन्तिमवत्थुं अज्झापन्नको, पण्डको, थेय्यसंवासको, तित्थियपक्कन्तको, तिरच्छानगतो, मातुघातको, पितुघातको, अरहन्तघातको, भिक्खुनीदूसको, सङ्घभेदको, लोहितुप्पादको, उभतोब्यञ्जनको वा पटिजानाति, सङ्घो सामी, भागो न दातब्बो.

सचे वस्संवुट्ठानं भिक्खूनं अनुप्पन्ने चीवरे सङ्घो भिज्जति, कोसम्बकभिक्खू विय द्वे कोट्ठासा होन्ति, तत्थ मनुस्सा एकस्मिं पक्खे दक्खिणोदकञ्च गन्धादीनि च देन्ति, एकस्मिं चीवरानि देन्ति ‘‘सङ्घस्स देमा’’ति, यत्थ वा उदकं दिन्नं, यस्मिंयेव पक्खे चीवरानि देन्ति ‘‘सङ्घस्स देमा’’ति, सङ्घस्सेव तानि चीवरानि, द्विन्नम्पि कोट्ठासानं पापुणन्ति, घण्टिं पहरित्वा द्वीहिपि पक्खेहि एकतो भाजेतब्बानि. सचे पन मनुस्सा एकस्मिं पक्खे दक्खिणोदकं गन्धादीनि च देन्ति, एकस्मिं पक्खे चीवरानि देन्ति ‘‘पक्खस्स देमा’’ति, पक्खस्सेव तानि चीवरानि. एवञ्हि दिन्ने यस्स कोट्ठासस्स उदकं दिन्नं, तस्स उदकमेव होति. यस्स चीवरं दिन्नं, तस्सेव चीवरं. यस्मिं पदेसे दक्खिणोदकं पमाणं होति, तत्थ एको पक्खो दक्खिणोदकस्स लद्धत्ता चीवरानि लभति, एको चीवरानमेव लद्धत्ताति उभोहि एकतो हुत्वा यथावुड्ढं भाजेतब्बं. ‘‘इदं किर परसमुद्दे लक्खण’’न्ति महाअट्ठकथायं वुत्तं. सचे यस्मिं पक्खे उदकं दिन्नं, तस्मिंयेव पक्खे चीवरानि देन्ति ‘‘पक्खस्स देमा’’ति, पक्खस्सेव तानि चीवरानि, इतरो पक्खो अनिस्सरोयेव. सचे पन वस्संवुट्ठानं भिक्खूनं उप्पन्ने चीवरे अभाजिते सङ्घो भिज्जति, सब्बेसं समकं भाजेतब्बं.

सचे सम्बहुलेसु भिक्खूसु अद्धानमग्गप्पटिपन्नेसु केचि भिक्खू पंसुकूलत्थाय सुसानं ओक्कमन्ति, केचि अनागमेन्ता पक्कमन्ति, अनागमेन्तानं न अकामा भागो दातब्बो, आगमेन्तानं पन अकामापि दातब्बो भागो. यदि पन मनुस्सा ‘‘इधागता एव गण्हन्तू’’ति देन्ति, सञ्ञाणं वा कत्वा गच्छन्ति ‘‘सम्पत्ता गण्हन्तू’’ति, सम्पत्तानं सब्बेसम्पि पापुणाति . सचे छड्डेत्वा गता, येन गहितं, सो एव सामी. सचे केचि भिक्खू पठमं सुसानं ओक्कमन्ति, केचि पच्छा, तत्थ पठमं ओक्कन्ता पंसुकूलं लभन्ति, पच्छा ओक्कन्ता न लभन्ति. ‘‘अनुजानामि, भिक्खवे, पच्छा ओक्कन्तानं न अकामा भागं दातु’’न्ति (महाव. ३४१) वचनतो पच्छा ओक्कन्तानं अकामा भागो न दातब्बो. सचे पन सब्बेपि समं ओक्कन्ता, केचि लभन्ति, केचि न लभन्ति. ‘‘अनुजानामि, भिक्खवे, सदिसानं ओक्कन्तानं अकामापि भागं दातु’’न्ति (महाव. ३४१) वचनतो समं ओक्कन्तानं अकामापि भागो दातब्बो. सचे पन ‘‘लद्धं पंसुकूलं सब्बे भाजेत्वा गण्हिस्सामा’’ति बहिमेव कतिकं कत्वा सुसानं ओक्कन्ता केचि लभन्ति, केचि न लभन्ति, ‘‘अनुजानामि, भिक्खवे, कतिकं कत्वा ओक्कन्तानं अकामा भागं दातु’’न्ति (महाव. ३४१) वचनतो कतिकं कत्वा ओक्कन्तानम्पि अकामा भागो दातब्बो. अयं ताव चीवरभाजनीयकथा.

२०९. पिण्डपातभाजने पन ‘‘अनुजानामि, भिक्खवे, सङ्घभत्तं उद्देसभत्तं निमन्तनं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिक’’न्ति (चूळव. ३२५) एवं अनुञ्ञातेसु सङ्घभत्तादीसु अयं विनिच्छयो (चूळव. अट्ठ. ३२५) –

सङ्घभत्तं नाम सकलस्स सङ्घस्स दातब्बं भत्तं. तस्मा सङ्घभत्ते ठितिका नाम नत्थि, ततोयेव च ‘‘अम्हाकं अज्ज दस द्वादस दिवसा भुञ्जन्तानं, इदानि अञ्ञतो भिक्खू आनेथा’’ति न एवं तत्थ वत्तब्बं, ‘‘पुरिमदिवसेसु अम्हेहि न लद्धं, इदानि तं अम्हाकं गाहेथा’’ति एवम्पि वत्तुं न लभति. तञ्हि आगतागतानं पापुणातियेव.

उद्देसभत्तादीसु पन अयं नयो – रञ्ञा वा राजमहामत्तेन वा ‘‘सङ्घतो उद्दिसित्वा एत्तके भिक्खू आनेथा’’ति पहिते कालं घोसेत्वा ठितिका पुच्छितब्बा. सचे अत्थि, ततो पट्ठाय गाहेतब्बं. नो चे, थेरासनतो पट्ठाय गाहेतब्बं. उद्देसकेन पिण्डपातिकानम्पि न अतिक्कामेतब्बं. ते पन धुतङ्गं रक्खन्ता सयमेव अतिक्कमिस्सन्ति. एवं गाहियमाने अलसजातिका महाथेरा पच्छा आगच्छन्ति, ‘‘भन्ते, वीसतिवस्सानं गाहीयति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं गाहेत्वा पच्छा ठितिकाय गाहेतब्बं. ‘‘असुकविहारे बहु उद्देसभत्तं उप्पन्न’’न्ति सुत्वा योजनन्तरिकविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय गाहेतब्बं, असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु गाहेतब्बमेव. ‘‘बहिउपचारसीमायं ठितानं गाहेथा’’ति वदन्ति, न गाहेतब्बं. सचे उपचारसीमं ओक्कन्तेहि एकाबद्धा हुत्वा अत्तनो विहारद्वारे वा अन्तोविहारेयेव वा होन्ति, परिसवसेन वड्ढिता नाम सीमा होति, तस्मा गाहेतब्बं. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं गाहेतब्बमेव. दुतियभागे पन थेरासनं आरुळ्हे पुन आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन गाहेतब्बं.

एकस्मिं विहारे एकं भत्तुद्देसट्ठानं परिच्छिन्दित्वा गावुतप्पमाणायपि उपचारसीमाय यत्थ कत्थचि आरोचितं उद्देसभत्तं तस्मिंयेव भत्तुद्देसट्ठाने गाहेतब्बं. एको एकस्स भिक्खुनो पहिणति ‘‘स्वे सङ्घतो उद्दिसित्वा दस भिक्खू पहिणथा’’ति, तेन सो अत्थो भत्तुद्देसकस्स आरोचेतब्बो. सचे तं दिवसं पमुस्सति, दुतियदिवसे पातोव आरोचेतब्बो, अथ पमुस्सित्वाव पिण्डाय पविसन्तो सरति, याव उपचारसीमं नातिक्कमति, ताव या भोजनसालाय पकतिठितिका, तस्सायेव वसेन गाहेतब्बं. सचेपि उपचारसीमं अतिक्कन्तो, भिक्खू च उपचारसीमट्ठकेहि एकाबद्धा होन्ति, अञ्ञमञ्ञं द्वादसहत्थन्तरं अविजहित्वा गच्छन्ति, पकतिठितिकाय वसेन गाहेतब्बं. भिक्खूनं पन तादिसे एकाबद्धे असति बहिउपचारसीमाय यस्मिं ठाने सरति, तत्थ नवं ठितिकं कत्वा गाहेतब्बं. अन्तोगामे आसनसालाय सरन्तेन आसनसालाय ठितिकाय गाहेतब्बं. यत्थ कत्थचि सरित्वा गाहेतब्बमेव, अगाहेतुं न वट्टति. न हि एतं दुतियदिवसे लब्भतीति.

सचे सकविहारतो अञ्ञं विहारं गच्छन्ते भिक्खू दिस्वा कोचि उद्देसभत्तं उद्दिसापेति, याव अन्तोउपचारे वा उपचारसीमट्ठकेहि सद्धिं वुत्तनयेन एकाबद्धा वा होन्ति, ताव सकविहारे ठितिकावसेन गाहेतब्बं. बहिउपचारे ठितानं दिन्नं पन ‘‘सङ्घतो, भन्ते, एत्तके नाम भिक्खू उद्दिसथा’’ति वुत्ते सम्पत्तसम्पत्तानं गाहेतब्बं. तत्थ द्वादसहत्थन्तरं अविजहित्वा एकाबद्धनयेन दूरे ठितापि सम्पत्तायेवाति वेदितब्बा. सचे यं विहारं गच्छन्ति, तत्थ पविट्ठानं आरोचेन्ति, तस्स विहारस्स ठितिकावसेन गाहेतब्बं. सचेपि गामद्वारे वा वीथियं वा चतुक्के वा अन्तरघरे वा भिक्खू दिस्वा कोचि सङ्घुद्देसं आरोचेति, तस्मिं तस्मिं ठाने अन्तोउपचारगतानं गाहेतब्बं.

घरूपचारो चेत्थ एकघरं एकूपचारं, एकघरं नानूपचारं, नानाघरं एकूपचारं, नानाघरं नानूपचारन्ति इमेसं वसेन वेदितब्बो. तत्थ यं एककुलस्स घरं एकवळञ्जं होति, तं सुप्पपातपरिच्छेदस्स अन्तो एकूपचारं नाम, तत्थुप्पन्नो उद्देसलाभो एकस्मिं उपचारे भिक्खाचारवत्तेनपि ठितानं सब्बेसं पापुणाति. एतं एकघरं एकूपचारं नाम. यं पन एकघरं द्विन्नं भरियानं सुखविहारत्थाय मज्झे भित्तिं उट्ठपेत्वा नानाद्वारवळञ्जं कतं, तत्थुप्पन्नो उद्देसलाभो भित्तिअन्तरिकस्स न पापुणाति, तस्मिं तस्मिं ठाने निसिन्नस्सेव पापुणाति. एतं एकघरं नानूपचारं नाम. यस्मिं पन घरे बहू भिक्खू निमन्तेत्वा अन्तोगेहतो पट्ठाय एकाबद्धे कत्वा पटिविस्सकघरानिपि पूरेत्वा निसीदापेन्ति, तत्थ उप्पन्नो उद्देसलाभो सब्बेसं पापुणाति. यम्पि नानाकुलस्स निवेसनं मज्झे भित्तिं अकत्वा एकद्वारेनेव वळञ्जन्ति, तत्रापि एसेव नयो. एतं नानाघरं एकूपचारं नाम. यो पन नानानिवेसनेसु निसिन्नानं भिक्खूनं उद्देसलाभो उप्पज्जति, किञ्चापि भित्तिच्छिद्देन भिक्खू दिस्सन्ति, तस्मिं तस्मिं निवेसने निसिन्नानंयेव पापुणाति. एतं नानाघरं नानूपचारं नाम.

यो पन गामद्वारवीथिचतुक्केसु अञ्ञतरस्मिं ठाने उद्देसभत्तं लभित्वा अञ्ञस्मिं भिक्खुस्मिं असति अत्तनोव पापुणापेत्वा दुतियदिवसेपि तस्मिंयेव ठाने अञ्ञं लभति, तेन यं अञ्ञं नवकं वा वुड्ढं वा भिक्खुं पस्सति, तस्स गाहेतब्बं. सचे कोचि नत्थि, अत्तनोव पापेत्वा भुञ्जितब्बं. सचे आसनसालाय निसीदित्वा कालं पटिमानेन्तेसु भिक्खूसु कोचि आगन्त्वा ‘‘सङ्घुद्देसपत्तं देथ, उद्देसपत्तं देथ, सङ्घतो उद्दिसित्वा पत्तं देथ, सङ्घिकं पत्तं देथा’’ति वा वदति, उद्देसपत्तं ठितिकाय गाहेत्वा दातब्बं. ‘‘सङ्घुद्देसभिक्खुं देथ, सङ्घतो उद्दिसित्वा भिक्खुं देथ, सङ्घिकं भिक्खुं देथा’’ति वुत्तेपि एसेव नयो.

उद्देसको पनेत्थ पेसलो लज्जी मेधावी इच्छितब्बो, तेन तिक्खत्तुं ठितिकं पुच्छित्वा सचे कोचि ठितिकं जानन्तो नत्थि, थेरासनतो गाहेतब्बं. सचे पन ‘‘अहं जानामि, दसवस्सेन लद्ध’’न्ति कोचि भणति, ‘‘अत्थावुसो, दसवस्सा भिक्खू’’ति पुच्छितब्बं. सचे तस्स सुत्वाव ‘‘दसवस्सम्ह दसवस्सम्हा’’ति बहू आगच्छन्ति, ‘‘तुय्हं पापुणाति, तुय्हं पापुणाती’’ति अगत्वा ‘‘सब्बे अप्पसद्दा होथा’’ति वत्वा पटिपाटिया ठपेतब्बा, ठपेत्वा ‘‘कति भिक्खू इच्छथा’’ति उपासको पुच्छितब्बो, ‘‘एत्तके नाम, भन्ते’’ति वुत्ते ‘‘तुय्हं पापुणाति, तुय्हं पापुणाती’’ति अवत्वा सब्बनवकस्स वस्सग्गञ्च उतु च दिवसभागो च छाया च पुच्छितब्बा. सचे छायायपि पुच्छियमानाय अञ्ञो वुड्ढतरो आगच्छति, तस्स दातब्बं. अथ छायं पुच्छित्वा ‘‘तुय्हं पापुणाती’’ति वुत्ते वुड्ढतरो आगच्छति, न लभति. कथापपञ्चेन हि निसिन्नस्सपि निद्दायन्तस्सपि गाहितं सुग्गाहितं, अतिक्कन्तं सुअतिक्कन्तं. भाजनीयभण्डञ्हि नामेतं सम्पत्तस्सेव पापुणाति, तत्थ सम्पत्तभावो उपचारेन परिच्छिन्दितब्बो. आसनसालाय च अन्तोपरिक्खेपो उपचारो, तस्मिं ठितस्स लाभो पापुणाति.

कोचि आसनसालतो अट्ठ उद्देसपत्ते आहरापेत्वा सत्त पत्ते पणीतभोजनानं, एकं उदकस्स पूरेत्वा आसनसालं पहिणति, गहेत्वा आगता किञ्चि अवत्वा भिक्खूनं हत्थेसु पतिट्ठपेत्वा पक्कमन्ति, येन यं लद्धं, तस्सेव तं होति. येन पन उदकं लद्धं, तस्स अतिक्कन्तम्पि ठितिकं ठपेत्वा अञ्ञं उद्देसभत्तं गाहेतब्बं, तञ्च लूखं वा लभतु पणीतं वा तिचीवरपरिवारं वा, तस्सेव तं होति. ईदिसो हिस्स पुञ्ञविसेसो, उदकं पन यस्मा आमिसं न होति, तस्मा अञ्ञं उद्देसभत्तं लभति. सचे पन ते गहेत्वा आगता ‘‘इदं किर, भन्ते, सब्बं भाजेत्वा भुञ्जथा’’ति वत्वा गच्छन्ति, सब्बेहि भाजेत्वा भुञ्जित्वा उदकं पातब्बं. ‘‘सङ्घतो उद्दिसित्वा अट्ठ महाथेरे देथ, मज्झिमे देथ, नवके देथ, परिपुण्णवस्से सामणेरे देथ, मज्झिमभाणकादयो देथ, मय्हं ञातिभिक्खू देथा’’ति वदन्तस्स पन ‘‘उपासक, त्वं एवं वदसि, ठितिकाय पन तेसं न पापुणाती’’ति वत्वा ठितिकावसेनेव दातब्बा. दहरसामणेरेहि पन उद्देसभत्तेसु लद्धेसु सचे दायकानं घरे मङ्गलं होति, ‘‘तुम्हाकं आचरियुपज्झाये पेसेथा’’ति वत्तब्बं. यस्मिं पन उद्देसभत्ते पठमभागो सामणेरानं पापुणाति, अनुभागो महाथेरानं, न तत्थ सामणेरा ‘‘मयं पठमभागं लभिम्हा’’ति पुरतो गन्तुं लभन्ति, यथापटिपाटिया एव गन्तब्बं. ‘‘सङ्घतो उद्दिसित्वा तुम्हे एथा’’ति वुत्ते ‘‘मय्हं अञ्ञदापि जानिस्ससि, ठितिका पन एवं गच्छती’’ति ठितिकावसेनेव गाहेतब्बं. अथ ‘‘सङ्घुद्देसपत्तं देथा’’ति वत्वा अग्गाहितेयेव पत्ते यस्स कस्सचि पत्तं गहेत्वा पूरेत्वा आहरति, आहटम्पि ठितिकाय एव गाहेतब्बं.

एको ‘‘सङ्घुद्देसपत्तं आहरा’’ति पेसितो ‘‘भन्ते, एकं पत्तं देथ, निमन्तनभत्तं आहरिस्सामी’’ति वदति, सो चे ‘‘उद्देसभत्तघरतो अयं आगतो’’ति ञत्वा भिक्खूहि ‘‘ननु त्वं असुकघरतो आगतो’’ति वुत्तो ‘‘आम, भन्ते, न निमन्तनभत्तं, उद्देसभत्त’’न्ति भणति, ठितिकाय गाहेतब्बं. यो पन ‘‘एकं पत्तं आहरा’’ति वुत्ते ‘‘किन्ति वत्वा आहरामी’’ति वत्वा ‘‘यथा ते रुच्चती’’ति वुत्तो आगच्छति, अयं विस्सट्ठदूतो नाम. उद्देसपत्तं वा पटिपाटिपत्तं वा पुग्गलिकपत्तं वा यं इच्छति, तं एतस्स दातब्बं. एको बालो अब्यत्तो ‘‘उद्देसपत्तं आहरा’’ति पेसितो वत्तुं न जानाति, तुण्हीभूतो तिट्ठति, सो ‘‘कस्स सन्तिकं आगतोसी’’ति वा ‘‘कस्स पत्तं हरिस्ससी’’ति वा न वत्तब्बो. एवञ्हि वुत्तो पुच्छासभागेन ‘‘तुम्हाकं सन्तिकं आगतोम्ही’’ति वा ‘‘तुम्हाकं पत्तं हरिस्सामी’’ति वा वदेय्य. ततो तं भिक्खुं अञ्ञे भिक्खू जिगुच्छन्ता न ओलोकेय्युं, ‘‘कुहिं गच्छसि, किं करोन्तो आहिण्डसी’’ति पन वत्तब्बो. तस्स ‘‘उद्देसपत्तत्थाय आगतोम्ही’’ति वदन्तस्स गाहेत्वा पत्तो दातब्बो.

एका कूटट्ठितिका नाम होति. रञ्ञो वा राजमहामत्तस्स वा गेहे अतिपणीतानि अट्ठ उद्देसभत्तानि निच्चं दीयन्ति, तानि एकचारिकभत्तानि कत्वा भिक्खू विसुं ठितिकाय परिभुञ्जन्ति. एकच्चे भिक्खू ‘‘स्वे दानि अम्हाकं पापुणिस्सन्ती’’ति अत्तनो ठितिकं सल्लक्खेत्वा गता. तेसु अनागतेसुयेव अञ्ञे आगन्तुका भिक्खू आगन्त्वा आसनसालाय निसीदन्ति. तङ्खणञ्ञेव राजपुरिसा आगन्त्वा ‘‘पणीतभत्तपत्ते देथा’’ति वदन्ति, आगन्तुका ठितिकं अजानन्ता गाहेन्ति, तङ्खणञ्ञेव च ठितिकं जाननकभिक्खू आगन्त्वा ‘‘किं गाहेथा’’ति वदन्ति . राजगेहे पणीतभत्तन्ति. कतिवस्सतो पट्ठायाति. एत्तकवस्सतो नामाति. ‘‘मा गाहेथा’’ति निवारेत्वा ठितिकाय गाहेतब्बं. गाहिते आगतेहिपि, पत्तदानकाले आगतेहिपि, दिन्नकाले आगतेहिपि, राजगेहतो पत्ते पूरेत्वा आहटकाले आगतेहिपि, राजा ‘‘अज्ज भिक्खूयेव आगच्छन्तू’’ति पेसेत्वा भिक्खूनंयेव हत्थे पिण्डपातं देति, एवं दिन्नं पिण्डपातं गहेत्वा आगतकाले आगतेहिपि ठितिकं जाननकभिक्खूहि ‘‘मा भुञ्जित्था’’ति वारेत्वा ठितिकायमेव गाहेतब्बं.

अथ ने राजा भोजेत्वा पत्तेपि नेसं पूरेत्वा देति, यं आहटं, तं ठितिकाय गाहेतब्बं . सचे पन ‘‘मा तुच्छहत्था गच्छन्तू’’ति थोकमेव पत्तेसु पक्खित्तं होति, तं न गाहेतब्बं. ‘‘अथ भुञ्जित्वा तुच्छपत्ताव आगच्छन्ति, यं तेहि भुत्तं, तं नेसं गीवा होती’’ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह ‘‘गीवाकिच्चं एत्थ नत्थि, ठितिकं पन अजानन्तेहि याव जाननका आगच्छन्ति, ताव निसीदितब्बं सिया, एवं सन्तेपि भिक्खूहि भुत्तं सुभुत्तं, इदानि पत्तट्ठानेन गाहेतब्ब’’न्ति.

एको तिचीवरपरिवारो सतग्घनको पिण्डपातो अवस्सिकस्स भिक्खुनो पत्तो, विहारे च ‘‘एवरूपो पिण्डपातो अवस्सिकस्स पत्तो’’ति लिखित्वा ठपेसुं. अथ सट्ठिवस्सच्चयेन अञ्ञो तथारूपो पिण्डपातो उप्पन्नो, अयं किं अवस्सिकठितिकाय गाहेतब्बो, उदाहु सट्ठिवस्सठितिकायाति? सट्ठिवस्सठितिकायाति वुत्तं. अयञ्हि भिक्खुठितिकं गहेत्वायेव वड्ढितोति. एको उद्देसभत्तं भुञ्जित्वा सामणेरो जातो, पुन तं भत्तं सामणेरठितिकाय पत्तं गण्हितुं लभति. अयं किर अन्तराभट्ठको नाम. यो पन परिपुण्णवस्सो सामणेरो ‘‘स्वे उद्देसभत्तं लभिस्सती’’ति अज्जेव उपसम्पज्जति, अतिक्कन्ता तस्स ठितिका. एकस्स भिक्खुनो उद्देसभत्तं पत्तं, पत्तो चस्स न तुच्छो होति, सो अञ्ञस्स समीपे निसिन्नस्स पत्तं दापेति, तं चे थेय्याय हरन्ति, गीवा होति. सचे पन सो भिक्खु ‘‘मय्हं पत्तं दम्मी’’ति सयमेव देति, अस्स गीवा न होति. अथापि तेन भत्तेन अनत्थिको हुत्वा ‘‘अलं मय्हं, तवेतं भत्तं दम्मि, पत्तं पेसेत्वा आहरापेही’’ति अञ्ञं वदति, यं ततो आहरीयति, सब्बं पत्तसामिकस्स होति. पत्तं चे थेय्याय हरन्ति, सुहटो, भत्तस्स दिन्नत्ता गीवा न होति.

विहारे दस भिक्खू होन्ति, तेसु नव पिण्डपातिका, एको सादियनको, ‘‘दस उद्देसपत्ते देथा’’ति वुत्ते पिण्डपातिका गहेतुं न इच्छन्ति. इतरो भिक्खु ‘‘सब्बानि मय्हं पापुणन्ती’’ति गण्हाति, ठितिका न होति. एकेकं चे पापेत्वा गण्हाति, ठितिका तिट्ठति. एवं गाहेत्वा दसहिपि पत्तेहि आहरापेत्वा ‘‘भन्ते, मय्हं सङ्गहं करोथा’’ति नव पत्ते पिण्डपातिकानं देति, भिक्खुदत्तियं नामेतं, गहेतुं वट्टति. सचे सो उपासको ‘‘भन्ते, घरं आगन्तब्ब’’न्ति वदति, सो च भिक्खु ते भिक्खू ‘‘एथ, भन्ते, मय्हं सहाया होथा’’ति तस्स घरं गच्छति, यं तत्थ लभति, सब्बं तस्सेव होति, इतरे तेन दिन्नं लभन्ति. अथ नेसं घरेयेव निसीदापेत्वा दक्खिणोदकं दत्वा यागुखज्जकादीनि देन्ति ‘‘भन्ते, यं मनुस्सा देन्ति, तं गण्हथा’’ति, तस्स भिक्खुनो वचनेनेव इतरेसं वट्टति. भुत्तावीनं पत्ते पूरेत्वा गण्हित्वा गमनत्थाय देन्ति, सब्बं तस्सेव भिक्खुनो होति, तेन दिन्नं इतरेसं वट्टति. यदि पन ते विहारेयेव तेन भिक्खुना ‘‘भन्ते, मय्हं भिक्खं गण्हथ, मनुस्सानं वचनं कातुं वट्टती’’ति वुत्ता गच्छन्ति, तत्थ यं भुञ्जन्ति चेव नीहरन्ति च, सब्बं तं तेसंयेव सन्तकं. अथापि ‘‘मय्हं भिक्खं गण्हथा’’ति अवुत्ता ‘‘मनुस्सानं वचनं कातुं वट्टती’’ति गच्छन्ति, तत्र चे एकस्स मधुरेन सरेन अनुमोदनं करोन्तस्स सुत्वा थेरानञ्च उपसमे पसीदित्वा बहुं समणपरिक्खारं देन्ति, अयं थेरेसु पसादेन उप्पन्नो अकतभागो नाम, तस्मा सब्बेसं पापुणाति.

एको सङ्घतो उद्दिसापेत्वा ठितिकाय गाहितपत्तं हरित्वा पणीतस्स खादनीयभोजनीयस्स पूरेत्वा आहरित्वा ‘‘इमं, भन्ते, सब्बो सङ्घो परिभुञ्जतू’’ति देति, सब्बेहि भाजेत्वा परिभुञ्जितब्बं. पत्तसामिकस्स पन अतिक्कन्तम्पि ठितिकं ठपेत्वा अञ्ञं उद्देसभत्तं दातब्बं. अथ पठमंयेव ‘‘सब्बं सङ्घिकपत्तं देथा’’ति वदति, एकस्स लज्जिभिक्खुनो सन्तको पत्तो दातब्बो. आहरित्वा च ‘‘सब्बो सङ्घो परिभुञ्जतू’’ति वुत्ते भाजेत्वा परिभुञ्जितब्बं. एको पातिया भत्तं आहरित्वा ‘‘सङ्घुद्देसं दम्मी’’ति वदति, एकेकं आलोपं अदत्वा ठितिकाय एकस्स यापनमत्तं कत्वा दातब्बं. अथ सो भत्तं आहरित्वा किञ्चि वत्तुं अजानन्तो तुण्हीभूतो अच्छति, ‘‘कस्स ते आनीतं, कस्स दातुकामोसी’’ति न वत्तब्बं. पुच्छासभागेन हि ‘‘तुम्हाकं आनीतं, तुम्हाकं दातुकामोम्ही’’ति वदेय्य, ततो तं भिक्खुं अञ्ञे भिक्खू जिगुच्छन्ता गीवं परिवत्तेत्वा ओलोकेतब्बम्पि न मञ्ञेय्युं. सचे पन ‘‘कुहिं यासि, किं करोन्तो आहिण्डसी’’ति वुत्ते ‘‘उद्देसभत्तं गहेत्वा आगतोम्ही’’ति वदति, एकेन लज्जिभिक्खुना ठितिकाय गाहेतब्बं. सचे आभतं बहु होति, सब्बेसं पहोति, ठितिकाकिच्चं नत्थि. थेरासनतो पट्ठाय पत्तं पूरेत्वा दातब्बं.

‘‘सङ्घुद्देसपत्तं देथा’’ति वुत्ते ‘‘किं आहरिस्ससी’’ति अवत्वा पकतिठितिकाय एव गाहेतब्बं. यो पन पायासो वा रसपिण्डपातो वा निच्चं लब्भति, एवरूपानं पणीतभोजनानं आवेणिका ठितिका कातब्बा, तथा सपरिवाराय यागुया महग्घानं फलानं पणीतानञ्च खज्जकानं. पकतिभत्तयागुफलखज्जकानं एकाव ठितिका कातब्बा. ‘‘सप्पिं आहरिस्सामी’’ति वुत्ते सब्बसप्पीनं एकाव ठितिका वट्टति, तथा सब्बतेलानं. ‘‘मधुं आहरिस्सामी’’ति वुत्ते पन मधुनो एकाव ठितिका वट्टति, तथा फाणितस्स लट्ठिमधुकादीनञ्च भेसज्जानं. सचे पन गन्धमालं सङ्घुद्देसं देन्ति, पिण्डपातिकस्स वट्टति, न वट्टतीति? आमिसस्सेव पटिक्खित्तत्ता वट्टति. ‘‘सङ्घं उद्दिस्स दिन्नत्ता पन न गहेतब्ब’’न्ति वदन्ति.

उद्देसभत्तकथा निट्ठिता.

२१०. निमन्तनं पुग्गलिकं चे, सयमेव इस्सरो. सङ्घिकं पन उद्देसभत्ते वुत्तनयेनेव गाहेतब्बं. सचे पनेत्थ दूतो ब्यत्तो होति, ‘‘भन्ते, राजगेहे भिक्खुसङ्घस्स भत्तं गण्हथा’’ति अवत्वा ‘‘भिक्खं गण्हथा’’ति वदति, पिण्डपातिकानम्पि वट्टति. अथ दूतो अब्यत्तो ‘‘भत्तं गण्हथा’’ति वदति, भत्तुद्देसको ब्यत्तो ‘‘भत्त’’न्ति अवत्वा ‘‘भन्ते , तुम्हे याथ, तुम्हे याथा’’ति वदति, एवम्पि पिण्डपातिकानम्पि वट्टति, ‘‘तुम्हाकं, भन्ते, पटिपाटिया भत्तं पापुणाती’’ति वुत्ते पन न वट्टति. सचे निमन्तितुं आगतमनुस्सो आसनसालं पविसित्वा ‘‘अट्ठ भिक्खू देथा’’ति वा ‘‘अट्ठ पत्ते देथा’’ति वा वदति, एवम्पि पिण्डपातिकानं वट्टति, ‘‘तुम्हे च तुम्हे च गच्छथा’’ति वत्तब्बं. सचे ‘‘अट्ठ भिक्खू देथ, भत्तं गण्हथ, अट्ठ पत्ते देथ, भत्तं गण्हथा’’ति वा वदति, पटिपाटिया गाहेतब्बं. गाहेन्तेन पन विच्छिन्दित्वा ‘‘भत्त’’न्ति अवदन्तेन ‘‘तुम्हे च तुम्हे च गच्छथा’’ति वुत्ते पिण्डपातिकानं वट्टति. ‘‘भन्ते, तुम्हाकं पत्तं देथ, तुम्हे एथा’’ति वुत्ते पन ‘‘साधु उपासका’’ति गन्तब्बं. ‘‘सङ्घतो उद्दिसित्वा तुम्हे एथा’’ति वुत्तेपि ठितिकाय गाहेतब्बं.

निमन्तनभत्तघरतो पन पत्तत्थाय आगतस्स उद्देसभत्ते वुत्तनयेनेव ठितिकाय पत्तो दातब्बो. एको ‘‘सङ्घतो पटिपाटिया पत्त’’न्ति अवत्वा केवलं ‘‘एकं पत्तं देथा’’ति वत्वा अग्गाहितेयेव पत्ते यस्स कस्सचि पत्तं गहेत्वा पूरेत्वा आहरति, तं पत्तसामिकस्सेव होति. उद्देसभत्ते विय ठितिकाय न गाहेतब्बं. इधापि यो आगन्त्वा तुण्हीभूतो तिट्ठति, सो ‘‘कस्स सन्तिकं आगतोसी’’ति वा ‘‘कस्स पत्तं हरिस्ससी’’ति वा न वत्तब्बो. पुच्छासभागेन हि ‘‘तुम्हाकं सन्तिकं आगतो, तुम्हाकं पत्तं हरिस्सामी’’ति वदेय्य, ततो सो भिक्खु भिक्खूहि जिगुच्छनीयो अस्स. ‘‘कुहिं गच्छसि, किं करोन्तो आहिण्डसी’’ति पन वुत्ते ‘‘तस्स पत्तत्थाय आगतोम्ही’’ति वदन्तस्स पटिपाटिभत्तट्ठितिकाय गहेत्वा पत्तो दातब्बो. ‘‘भत्तहरणपत्तं देथा’’ति वुत्तेपि पटिपाटिभत्तट्ठितिकाय एव दातब्बो. सचे आहरित्वा ‘‘सब्बो सङ्घो भुञ्जतू’’ति वदति, भाजेत्वा भुञ्जितब्बं. पत्तसामिकस्स अतिक्कन्तम्पि ठितिकं ठपेत्वा अञ्ञं पटिपाटिभत्तं गाहेतब्बं.

एको पातिया भत्तं आहरित्वा ‘‘सङ्घस्स दम्मी’’ति वदति, आलोपभत्तट्ठितिकतो पट्ठाय आलोपसङ्खेपेन भाजेतब्बं. सचे पन तुण्हीभूतो अच्छति, ‘‘कस्स ते आभतं, कस्स दातुकामोसी’’ति न वत्तब्बो. सचे पन ‘‘कुहिं गच्छसि, किं करोन्तो आहिण्डसी’’ति वुत्ते पन ‘‘सङ्घस्स मे भत्तं आभतं, थेरानं मे भत्तं आभत’’न्ति वदति, गहेत्वा आलोपभत्तट्ठितिकाय भाजेतब्बं. सचे पन एवं आभतं भत्तं बहु होति, सकलसङ्घस्स पहोति, अभिहटभिक्खा नाम, पिण्डपातिकानम्पि वट्टति, ठितिकापुच्छनकिच्चं नत्थि, थेरासनतो पट्ठाय पत्तं पूरेत्वा दातब्बं.

उपासको सङ्घत्थेरस्स वा गन्थधुतङ्गवसेन अभिञ्ञातस्स वा भत्तुद्देसकस्स वा पहिणति ‘‘अम्हाकं भत्तगहणत्थाय अट्ठ भिक्खू गहेत्वा आगच्छथा’’ति, सचेपि ञातिउपट्ठाकेहि पेसितं होति, इमे तयो जना पुच्छितुं न लभन्ति, आरुळ्हायेव मातिकं. सङ्घतो अट्ठ भिक्खू उद्दिसापेत्वा अत्तनवमेहि गन्तब्बं. कस्मा? भिक्खुसङ्घस्स हि एते भिक्खू निस्साय लाभो उप्पज्जतीति. गन्थधुतङ्गादीहि पन अनभिञ्ञातो आवासिकभिक्खु आपुच्छितुं लभति, तस्मा तेन ‘‘किं सङ्घतो गण्हामि, उदाहु ये जानामि, तेहि सद्धिं आगच्छामी’’ति मातिकं आरोपेत्वा यथा दायका वदन्ति, तथा पटिपज्जितब्बं. ‘‘तुम्हाकं निस्सितके वा ये वा जानाथ, ते गहेत्वा एथा’’ति वुत्ते पन ये इच्छन्ति, तेहि सद्धिं गन्तुं लभति. सचे ‘‘अट्ठ भिक्खू पहिणथा’’ति पेसेन्ति, सङ्घतोव पेसेतब्बा. अत्तना सचे अञ्ञस्मिं गामे सक्का होति भिक्खा लभितुं, अञ्ञो गामो गन्तब्बो. न सक्का चे होति लभितुं, सोयेव गामो पिण्डाय पविसितब्बो.

निमन्तितभिक्खू आसनसालाय निसिन्ना होन्ति, तत्र चे मनुस्सा ‘‘पत्ते देथा’’ति आगच्छन्ति, अनिमन्तितेहि न दातब्बा, ‘‘एते निमन्तिता भिक्खू’’ति वत्तब्बं, ‘‘तुम्हेपि देथा’’ति वुत्ते पन दातुं वट्टति. उस्सवादीसु मनुस्सा सयमेव परिवेणानि च पधानघरानि च गन्त्वा तिपिटके च धम्मकथिके च भिक्खुसतेनपि सद्धिं निमन्तेन्ति, तदा तेहि ये जानन्ति, ते गहेत्वा गन्तुं वट्टति. कस्मा? न हि महाभिक्खुसङ्घेन अत्थिका मनुस्सा परिवेणपधानघरानि गच्छन्ति, सन्निपातट्ठानतोव यथासत्ति यथाबलं भिक्खू गण्हित्वा गच्छन्तीति.

सचे पन सङ्घत्थेरो वा गन्थधुतङ्गवसेन अभिञ्ञातो वा भत्तुद्देसको वा अञ्ञत्र वा वस्सं वसित्वा कत्थचि वा गन्त्वा पुन सकट्ठानं आगच्छति, मनुस्सा च आगन्तुकस्स सक्कारं करोन्ति, एकवारं ये जानन्ति, ते गहेत्वा गन्तब्बं. पटिबद्धकालतो पट्ठाय दुतियवारे आरद्धे सङ्घतोयेव गहेत्वा गन्तब्बं. अभिनवआगन्तुकाव हुत्वा ‘‘ञाती वा उपट्ठाके वा पस्सिस्सामी’’ति गच्छन्ति, तत्र चे तेसं ञाती च उपट्ठाका च सक्कारं करोन्ति, एत्थ पन ये जानन्ति, ते गहेत्वा गन्तुम्पि वट्टति. यो पन अतिलाभी होति, सकट्ठानञ्च आगन्तुकट्ठानञ्च एकसदिसं, सब्बत्थ मनुस्सा सङ्घभत्तं सज्जेत्वाव निसीदन्ति, तेन सङ्घतोव गहेत्वा गन्तब्बन्ति अयं निमन्तने विसेसो. अवसेसो सब्बपञ्हो उद्देसभत्ते वुत्तनयेनेव वेदितब्बो. कुरुन्दियं पन ‘‘अट्ठ महाथेरे देथाति वुत्ते अट्ठ महाथेराव दातब्बा’’ति वुत्तं. एस नयो मज्झिमादीसु. सचे पन अविसेसेत्वा ‘‘अट्ठ भिक्खू देथा’’ति वदति, सङ्घतो दातब्बाति.

निमन्तनभत्तकथा निट्ठिता.

२११. सलाकभत्तं पन ‘‘अनुजानामि, भिक्खवे, सलाकाय वा पट्टिकाय वा उपनिबन्धित्वा ओपुञ्जित्वा भत्तं उद्दिसितु’’न्ति (चूळव. ३२६) वचनतो रुक्खसारमयाय सलाकाय वा वेळुविलीवतालपण्णादिमयाय पट्टिकाय वा ‘‘असुकस्स नाम सलाकभत्त’’न्ति एवं अक्खरानि उपनिबन्धित्वा पच्छियं वा चीवरभोगे वा कत्वा सब्बसलाकायो ओपुञ्जित्वा पुनप्पुनं हेट्ठुपरियवसेन आलोळेत्वा पञ्चङ्गसमन्नागतेन भत्तुद्देसकेन सचे ठितिका अत्थि, ठितिकतो पट्ठाय, नो चे अत्थि, थेरासनतो पट्ठाय सलाका दातब्बा. पच्छा आगतानम्पि एकाबद्धवसेन दूरे ठितानम्पि उद्देसभत्ते वुत्तनयेनेव दातब्बा.

सचे विहारस्स समन्ततो बहू गोचरगामा, भिक्खू पन न बहू, गामवसेनपि सलाका पापुणन्ति. ‘‘तुम्हाकं असुकगामे सलाकभत्तं पापुणाती’’ति गामवसेनेव गाहेतब्बं. एवं गाहेन्तेन सचेपि एकमेकस्मिं गामे नानप्पकारानि सट्ठि सलाकभत्तानि, सब्बानि गहितानेव होन्ति. तस्स पत्तगामसमीपे अञ्ञानिपि द्वे तीणि सलाकभत्तानि होन्ति, तानि तस्सेव दातब्बानि. न हि सक्का तेसं कारणा अञ्ञं भिक्खुं पहिणितुन्ति.

सचे एकच्चेसु गामेसु बहूनि सलाकभत्तानि सल्लक्खेत्वा सत्तन्नम्पि अट्ठन्नम्पि भिक्खूनं दातब्बानि. देन्तेन पन चतुन्नं पञ्चन्नं भत्तानं सलाकायो एकतो बन्धित्वा दातब्बा. सचे तं गामं अतिक्कमित्वा अञ्ञो गामो होति, तस्मिञ्च एकमेव सलाकभत्तं, तं पन पातोव देन्ति, तम्पि एतेसु भिक्खूसु एकस्स निग्गहेन दत्वा ‘‘पातोव तं गहेत्वा पच्छा ओरिमगामे इतरानि भत्तानि गण्हाही’’ति वत्तब्बो. सचे ओरिमगामे सलाकभत्तेसु अग्गहितेस्वेव गहितसञ्ञाय गच्छति, परभागगामे सलाकभत्तं गहेत्वा पुन विहारं आगन्त्वा इतरानि गहेत्वा ओरिमगामो गन्तब्बो. न हि बहिसीमाय सङ्घलाभो गाहेतुं लब्भतीति अयं नयो कुरुन्दियं वुत्तो. सचे पन भिक्खू बहू होन्ति, गामवसेन सलाका न पापुणन्ति, वीथिवसेन वा वीथियं एकगेहवसेन वा एककुलवसेन वा गाहेतब्बं. वीथिआदीसु च यत्थ बहूनि भत्तानि, तत्थ गामे वुत्तनयेनेव बहूनं भिक्खूनं गाहेतब्बानि, सलाकासु असति उद्दिसित्वापि गाहेतब्बानि.

२१२. सलाकदायकेन पन वत्तं जानितब्बं. तेन हि कालस्सेव वुट्ठाय पत्तचीवरं गहेत्वा भोजनसालं गन्त्वा असम्मट्ठट्ठानं सम्मज्जित्वा पानीयं परिभोजनीयं उपट्ठापेत्वा ‘‘इदानि भिक्खूहि वत्तं कतं भविस्सती’’ति कालं सल्लक्खेत्वा घण्टिं पहरित्वा भिक्खूसु सन्निपतितेसु पठममेव वारगामे सलाकभत्तं गाहेतब्बं, ‘‘तुय्हं असुकस्मिं नाम वारगामे सलाका पापुणाति, तत्र गच्छा’’ति वत्तब्बं. सचे अभिरेकगावुते गामो होति, तं दिवसं गच्छन्ता किलमन्ति, ‘‘स्वे तुय्हं वारगामे पापुणाती’’ति अज्जेव गाहेतब्बं. यो वारगामं पेसियमानो न गच्छति, अञ्ञं सलाकं मग्गति, न दातब्बा. सद्धानञ्हि मनुस्सानं पुञ्ञहानि च सङ्घस्स च लाभच्छेदो होति, तस्मा तस्स दुतियेपि ततियेपि दिवसे अञ्ञा सलाका न दातब्बा, ‘‘अत्तनो पत्तट्ठानं गन्त्वा भुञ्जाही’’ति वत्तब्बो, तीणि पन दिवसानि अगच्छन्तस्स वारगामतो ओरिमवारगामे सलाका गाहेतब्बा. तञ्चे न गण्हाति, ततो पट्ठाय तस्स अञ्ञं सलाकं दातुं न वट्टति, दण्डकम्मं दळ्हं कातब्बं . सट्ठितो वा पण्णासतो वा न परिहापेतब्बं. वारगामे गाहेत्वा विहारवारो गाहेतब्बो, ‘‘तुय्हं विहारवारो पापुणाती’’ति वत्तब्बं. विहारवारिकस्स द्वे तिस्सो यागुसलाकायो तिस्सो चतस्सो भत्तसलाकायो च दातब्बा, निबद्धं कत्वा पन न दातब्बा. यागुभत्तदायका हि ‘‘अम्हाकं यागुभत्तं विहारगोपकावभुञ्जन्ती’’ति अञ्ञथत्तं आपज्जेय्युं, तस्मा अञ्ञेसु कुलेसु दातब्बा.

सचे विहारवारिकानं सभागा आहरित्वा देन्ति, इच्चेतं कुसलं. नो चे, वारं गहेत्वा तेसं यागुभत्तं आहरापेतब्बं, ताव नेसं सलाका फातिकम्ममेव भवन्ति. वस्सग्गेन पत्तट्ठाने पन अञ्ञम्पि पणीतभत्तसलाकं गण्हितुं लभन्तियेव. अतिरेकउत्तरिभङ्गस्स एकचारिकभत्तस्स विसुं ठितिकं कत्वा सलाका दातब्बा. सचे येन सलाका लद्धा, सो तं दिवसं तं भत्तं न लभति, पुन दिवसे गाहेतब्बं. भत्तञ्ञेव लभति, न उत्तरिभङ्गं, एवम्पि पुन गाहेतब्बं. खीरभत्तसलाकायपि एसेव नयो. सचे पन खीरमेव लभति, न भत्तं, खीरलाभतो पट्ठाय पुन न गाहेतब्बं. द्वे तीणि एकचारिकभत्तानि एकस्सेव पापुणन्ति, दुब्भिक्खसमये सङ्घनवकेन लद्धकाले विजटेत्वा विसुं गाहेतब्बानि. पाकतिकसलाकभत्तं अलद्धस्सपि पुनदिवसे गाहेतब्बं.

सचे खुद्दको विहारो होति, सब्बे भिक्खू एकसम्भोगा, उच्छुसलाकं गाहेन्तेन यस्स कस्सचि सम्मुखीभूतस्स पापेत्वा महाथेरादीनं दिवा तच्छेत्वा दातुं वट्टति. रससलाकं पापेत्वा पच्छाभत्तम्पि परिस्सावेत्वा फाणितं वा कारेत्वा पिण्डपातिकादीनम्पि दातब्बं, आगन्तुकानं आगतानागतभावं ञत्वा गाहेतब्बा. महाआवासे ठितिकं कत्वा गाहेतब्बा. तक्कसलाकम्पि सभागट्ठाने पापेत्वा वा धूमापेत्वा पचापेत्वा वा थेरानं दातुं वट्टति. महाआवासे वुत्तनयेनेव पटिपज्जितब्बं. फलसलाकपूवसलाकभेसज्जगन्धमालासलाकायोपि विसुं ठितिकाय गाहेतब्बा. भेसज्जादिसलाकायो चेत्थ किञ्चापि पिण्डपातिकानम्पि वट्टन्ति, सलाकवसेन पन गाहितत्ता न सादितब्बा. अग्गभिक्खामत्तं सलाकभत्तं देन्ति, ठितिकं पुच्छित्वा गाहेतब्बं. असतिया ठितिकाय थेरासनतो पट्ठाय गाहेतब्बं. सचे तादिसानि भत्तानि बहूनि होन्ति, एकेकस्स भिक्खुनो द्वे तीणि दातब्बानि. नो चे, एकेकमेव दत्वा पटिपाटिया गताय पुन थेरासनतो पट्ठाय दातब्बं. अथ अन्तराव उपच्छिज्जति, ठितिका सल्लक्खेतब्बा. यदि पन तादिसं भत्तं निबद्धमेव होति, यस्स पापुणाति, सो वत्तब्बो ‘‘लद्धा वा अलद्धा वा स्वेपि गण्हेय्यासी’’ति. एकं अनिबद्धं होति, लभनदिवसे पन यावदत्थं लभति. अलभनदिवसा बहुतरा होन्ति, तं यस्स पापुणाति, सो अलभित्वा ‘‘स्वे गण्हेय्यासी’’ति वत्तब्बो.

यो सलाकासु गहितासु पच्छा आगच्छति, तस्स अतिक्कन्ताव सलाका न उपट्ठापेत्वा दातब्बा. सलाकं नाम घण्टिं पहरणतो पट्ठाय आगन्त्वा हत्थं पसारेन्तोव लभति, अञ्ञस्स आगन्त्वा समीपे ठितस्सपि अतिक्कन्ता अतिक्कन्ताव होति. सचे पनस्स अञ्ञो गण्हन्तो अत्थि, सयं अनागतोपि लभति, सभागट्ठाने ‘‘असुको अनागतो’’ति ञत्वा ‘‘अयं तस्स सलाका’’ति ठपेतुं वट्टति. सचे ‘‘अनागतस्स न दातब्बा’’ति कतिकं करोन्ति, अधम्मिका होति. अन्तोउपचारे ठितस्स हि भाजनीयभण्डं पापुणाति. सचे पन ‘‘अनागतस्स देथा’’ति महासद्दं करोन्ति, दण्डकम्मं ठपेतब्बं, ‘‘आगन्त्वा गण्हन्तू’’ति वत्तब्बं. छ पञ्चसलाका नट्ठा होन्ति, भत्तुद्देसको दायकानं नामं न सरति, सो चे नट्ठसलाका महाथेरस्स वा अत्तनो वा पापेत्वा भिक्खू वदेय्य ‘‘मया असुकगामे सलाकभत्तं मय्हं पापितं, तुम्हे तत्थ लद्धसलाकभत्तं भुञ्जेय्याथा’’ति, वट्टति, विहारे अपापितं पन आसनसालाय तं भत्तं लभित्वा तत्थेव पापेत्वा भुञ्जितुं न वट्टति. ‘‘अज्ज पट्ठाय मय्हं सलाकभत्तं गण्हथा’’ति वुत्ते तत्र आसनसालाय गाहेतुं न वट्टति, विहारं आनेत्वा गाहेतब्बं. ‘‘स्वे पट्ठाया’’ति वुत्ते पन भत्तुद्देसकस्स आचिक्खितब्बं ‘‘स्वे पट्ठाय असुककुलं नाम सलाकभत्तं देति, सलाकग्गाहणकाले सरेय्यासी’’ति. दुब्भिक्खे सलाकभत्तं पच्छिन्दित्वा सुभिक्खे जाते कञ्चि भिक्खुं दिस्वा ‘‘अज्ज पट्ठाय अम्हाकं सलाकभत्तं गण्हथा’’ति पुन पट्ठपेन्ति, अन्तोगामे अगाहेत्वा विहारं आनेत्वा गाहेतब्बं. इदञ्हि सलाकभत्तं नाम उद्देसभत्तसदिसं न होति, विहारमेव सन्धाय दीयति, तस्मा बहिउपचारे गाहेतुं न वट्टति, ‘‘स्वे पट्ठाया’’ति वुत्ते पन विहारे गाहेतब्बमेव.

गमिको भिक्खु यं दिसाभागं गन्तुकामो, तत्थ अञ्ञेन वारगामसलाका लद्धा होति, तं गहेत्वा इतरं भिक्खुं ‘‘मय्हं पत्तसलाकं त्वं गण्हाही’’ति वत्वा गन्तुं वट्टति. तेन पन उपचारसीमं अनतिक्कन्तेयेव तस्मिं तस्स सलाका गाहेतब्बा. छड्डितविहारे वसित्वा मनुस्सा ‘‘बोधिचेतियादीनि जग्गित्वा भुञ्जन्तू’’ति सलाकभत्तं पट्ठपेन्ति, भिक्खू सभागट्ठानेसु वसित्वा कालस्सेव गन्त्वा तत्थ वत्तं करित्वा तं भत्तं भुञ्जन्ति, वट्टति. सचे तेसु स्वातनाय अत्तनो पापेत्वा गतेसु आगन्तुको भिक्खु छड्डितविहारे वसित्वा कालस्सेव वत्तं कत्वा घण्टिं पहरित्वा सलाकभत्तं अत्तनो पापेत्वा आसनसालं गच्छति, सोव तस्स भत्तस्स इस्सरो. यो पन भिक्खूसु वत्तं करोन्तेसुयेव भूमियं द्वे तयो सम्मुञ्जनीपहारे दत्वा घण्टिं पहरित्वा ‘‘धुरगामे सलाकभत्तं मय्हं पापुणाती’’ति गच्छति, तस्स तं चोरिकाय गहितत्ता न पापुणाति, वत्तं कत्वा पापेत्वा पच्छागतभिक्खूनंयेव होति.

एको गामो अतिदूरे होति, भिक्खू निच्चं गन्तुं न इच्छन्ति, मनुस्सा ‘‘मयं पुञ्ञेन परिबाहिरा होमा’’ति वदन्ति, ये तस्स गामस्स आसन्नविहारे सभागभिक्खू, ते वत्तब्बा ‘‘इमेसं भिक्खूनं अनागतदिवसे तुम्हे भुञ्जथा’’ति, सलाका पन देवसिकं पापेतब्बा. ता च खो पन घण्टिपहरणमत्तेन वा पच्छिचालनमत्तेन वा पापिता न होन्ति, पच्छिं पन गहेत्वा सलाका पीठके आकिरितब्बा, पच्छि पन मुखवट्टियं न गहेतब्बा. सचे हि तत्थ अहि वा विच्छिको वा भवेय्य, दुक्खं उप्पादेय्य, तस्मा हेट्ठा गहेत्वा पच्छिं परम्मुखं कत्वा सलाका आकिरितब्बा ‘‘सचेपि सप्पो भविस्सति, एत्तोव पलायिस्सती’’ति. एवं सलाका आकिरित्वा गामादिवसेन पुब्बे वुत्तनयेनेव गाहेतब्बा.

अपिच एकं महाथेरस्स पापेत्वा ‘‘अवसेसा मय्हं पापुणन्ती’’ति अत्तनो पापेत्वा वत्तं कत्वा चेतियं वन्दित्वा वितक्कमाळके ठितेहि भिक्खूहि ‘‘पापिता, आवुसो, सलाका’’ति वुत्ते ‘‘आम, भन्ते, तुम्हे गतगतगामे सलाकभत्तं गण्हथा’’ति वत्तब्बं. एवञ्हि पापितापि सुपापिताव होन्ति. भिक्खू सब्बरत्तिं धम्मस्सवनत्थं अञ्ञं विहारं गच्छन्ता ‘‘मयं तत्थ दानं अग्गहेत्वाव अम्हाकं गोचरगामे पिण्डाय चरित्वा आगमिस्सामा’’ति सलाका अग्गहेत्वाव गता विहारे थेरस्स पत्तं सलाकभत्तं भुञ्जितुं आगच्छन्ति, वट्टति. अथ महाथेरोपि ‘‘अहं इध किं करोमी’’ति तेहियेव सद्धिं गच्छति, तेहि गतविहारे अभुञ्जित्वाव गोचरगामं अनुप्पत्तेहि ‘‘देथ, भन्ते, पत्ते, सलाकयागुआदीनि आहरिस्सामा’’ति वुत्ते पत्ता न दातब्बा. कस्मा, भन्ते, न देथाति. विहारट्ठकं भत्तं विहारे वुत्थानं पापुणाति, मयं अञ्ञविहारे वुत्थाति. ‘‘देथ, भन्ते, न मयं विहारे पालिकाय देम, तुम्हाकं देम, गण्हथ अम्हाकं भिक्ख’’न्ति वुत्ते पन वट्टति.

सलाकभत्तकथा निट्ठिता.

२१३. पक्खिकादीसु पन यं अभिलक्खितेसु चातुद्दसी पञ्चदसी पञ्चमी अट्ठमीति इमेसु पक्खेसु कम्मप्पसुतेहि उपोसथं कातुं सतिकरणत्थाय दीयति, तं पक्खिकं नाम. तं सलाकभत्तगतिकमेव होति, गाहेत्वा भुञ्जितब्बं. सचे सलाकभत्तम्पि पक्खिकभत्तम्पि बहुं सब्बेसं विनिविज्झित्वा गच्छति, द्वेपि भत्तानि विसुं विसुं गाहेतब्बानि. सचे भिक्खुसङ्घो महा, पक्खिकं गाहेत्वा तस्स ठितिकाय सलाकभत्तं गाहेतब्बं, सलाकभत्तं वा गाहापेत्वा तस्स ठितिकाय पक्खिकं गाहेतब्बं. येसं न पापुणाति, ते पिण्डाय चरिस्सन्ति. सचे द्वेपि भत्तानि बहूनि, भिक्खू मन्दा, सलाकभत्तं नाम देवसिकं लब्भति, तस्मा तं ठपेत्वा ‘‘पक्खिकं, आवुसो, भुञ्जथा’’ति पक्खिकमेव दातब्बं. पक्खिकं पणीतं देन्ति, विसुं ठितिका कातब्बा, ‘‘स्वे पक्खो’’ति अज्ज पक्खिकं न गाहेतब्बं. सचे पन दायका वदन्ति ‘‘स्वेपि अम्हाकं घरे लूखभत्तं भविस्सति, अज्जेव पक्खिकभत्तं उद्दिसथा’’ति, एवं वट्टति.

उपोसथिकं नाम अन्वड्ढमासे उपोसथदिवसे उपोसथङ्गानि समादियित्वा यं अत्तना भुञ्जति, तदेव दीयति. पाटिपदिकं नाम ‘‘उपोसथे बहू सद्धा पसन्ना भिक्खूनं सक्कारं करोन्ति, पाटिपदे पन भिक्खू किलमन्ति, पाटिपदे दिन्नं दुब्भिक्खदानसदिसं महप्फलं होति, उपोसथकम्मेन वा परिसुद्धसीलानं दुतियदिवसे दिन्नं महप्फलं होती’’ति सल्लक्खेत्वा पाटिपदे दीयमानकदानं. तम्पि उभयं सलाकभत्तगतिकमेव. इति इमानि सत्तपि भत्तानि पिण्डपातिकानं न वट्टन्ति, धुतङ्गभेदं करोन्तियेव.

२१४. अपरानिपि चीवरक्खन्धके (महाव. ३५०) विसाखाय वरं याचित्वा दिन्नानि आगन्तुकभत्तं गमिकभत्तं गिलानभत्तं गिलानुपट्ठाकभत्तन्ति चत्तारि भत्तानि पाळियं आगतानेव. तत्थ आगन्तुकानं दिन्नं भत्तं आगन्तुकभत्तं. एस नयो सेसेसु. सचे पनेत्थ आगन्तुकभत्तानिपि आगन्तुकापि बहू होन्ति, सब्बेसं एकेकं गाहेतब्बं. भत्तेसु अप्पहोन्तेसु ठितिकाय गाहेतब्बं. एको आगन्तुको पठममेव आगन्त्वा सब्बं आगन्तुकभत्तं अत्तनो गाहेत्वा निसीदति, सब्बं तस्सेव होति. पच्छा आगतेहि आगन्तुकेहि तेन दिन्नानि परिभुञ्जितब्बानि. तेनपि एकं अत्तनो गहेत्वा सेसानि दातब्बानि. अयं उळारता. सचे पन पठमं आगन्त्वापि अत्तनो अग्गहेत्वा तुण्हीभूतो निसीदति, पच्छा आगतेहि सद्धिं पटिपाटिया गण्हितब्बं. सचे निच्चं आगन्तुका आगच्छन्ति, आगतदिवसेयेव भुञ्जितब्बं. अन्तरन्तरा चे आगच्छन्ति, द्वे तीणि दिवसानि भुञ्जितब्बं. महापच्चरियं पन ‘‘सत्त दिवसानि भुञ्जितुं वट्टती’’ति वुत्तं. आवासिको कत्थचि गन्त्वा आगतो, तेनपि आगन्तुकभत्तं भुञ्जितब्बं. सचे पन तं विहारे निबन्धापितं होति, विहारे गाहेतब्बं. अथ विहारो दूरे होति, आसनसालाय निबन्धापितं, आसनसालाय गाहेतब्बं. सचे पन दायका ‘‘आगन्तुकेसु असति आवासिकापि भुञ्जन्तू’’ति वदन्ति, वट्टति, अवुत्ते पन न वट्टति.

गमिकभत्तेपि अयमेव कथामग्गो. अयं पन विसेसो – आगन्तुको आगन्तुकभत्तमेव लभति, गमिको आगन्तुकभत्तम्पि गमिकभत्तम्पि. आवासिकोपि पक्कमितुकामो गमिको होति, गमिकभत्तं लभति. यथा पन आगन्तुकभत्तं, एवमिदं द्वे तीणि वा सत्त वा दिवसानि न लभति. ‘‘गमिस्सामी’’ति भुत्तोपि तं दिवसं केनचि कारणेन न गतो, पुनदिवसेपि भुञ्जितुं वट्टति सउस्साहत्ता. ‘‘गमिस्सामी’’ति भुत्तस्स चोरा वा पन्थं रुन्धन्ति, उदकं वा देवो वा वस्सति, सत्थो वा न गच्छति, सउस्साहेन भुञ्जितब्बं. ‘‘एते उपद्दवे ओलोकेन्तेन द्वे तयो दिवसे भुञ्जितुं वट्टती’’ति महापच्चरियं वुत्तं. ‘‘गमिस्सामि गमिस्सामी’’ति पन लेसं ओड्डेत्वा भुञ्जितुं न लभति.

गिलानभत्तम्पि सचे सब्बेसं गिलानानं पहोति, तं सब्बेसं दातब्बं. नो चे, ठितिकं कत्वा गाहेतब्बं. एको गिलानो अरोगरूपो सक्कोति अन्तोगामं गन्तुं, एको न सक्कोति, अयं महागिलानो नाम, एतस्स गिलानभत्तं दातब्बं. द्वे महागिलाना, एको लाभी अभिञ्ञातो बहुं खादनीयभोजनीयं लभति, एको अनाथो अप्पलाभताय अन्तोगामं पविसति, एतस्स गिलानभत्तं दातब्बं. गिलानभत्ते दिवसपरिच्छेदो नत्थि, याव रोगो न वूपसम्मति, सप्पायभोजनं अभुञ्जन्तो न यापेति, ताव भुञ्जितब्बं. यदा पन मिस्सकयागुं वा मिस्सकभत्तं वा भुत्तस्सपि रोगो न कुप्पति, ततो पट्ठाय न भुञ्जितब्बं.

गिलानुपट्ठाकभत्तम्पि यं सब्बेसं पहोति, तं सब्बेसं दातब्बं. नो चे पहोति, ठितिकं कत्वा गाहेतब्बं. इदम्पि द्वीसु गिलानेसु महागिलानुपट्ठाकस्स गाहेतब्बं, द्वीसु महागिलानेसु अनाथगिलानुपट्ठाकस्स. यं कुलं गिलानभत्तम्पि देति गिलानुपट्ठाकभत्तम्पि, तत्थ यस्स गिलानस्स गिलानभत्तं पापुणाति, तदुपट्ठाकस्सपि तत्थेव गाहेतब्बं. गिलानुपट्ठाकभत्तेपि दिवसपरिच्छेदो नत्थि, याव गिलानो लभति, तावस्स उपट्ठाकोपि लभतीति. इमानि चत्तारि भत्तानि सचे एवं दिन्नानि होन्ति ‘‘आगन्तुकगमिकगिलानगिलानुपट्ठाका मम भिक्खं गण्हन्तू’’ति, पिण्डपातिकानम्पि वट्टति. सचे पन ‘‘आगन्तुकादीनं चतुन्नं भत्तं निबन्धापेमि, मम भत्तं गण्हन्तू’’ति एवं दिन्नानि होन्ति, पिण्डपातिकानं न वट्टति.

२१५. अपरानिपि धुरभत्तं कुटिभत्तं वारकभत्तन्ति तीणि भत्तानि. तत्थ धुरभत्तन्ति निच्चभत्तं वुच्चति, तं दुविधं सङ्घिकञ्च पुग्गलिकञ्च. तत्थ यं ‘‘सङ्घस्स धुरभत्तं देमा’’ति निबन्धापितं, तं सलाकभत्तगतिकं. ‘‘मम निबद्धभिक्खं गण्हन्तू’’ति वत्वा दिन्नं पन पिण्डपातिकानम्पि वट्टति. पुग्गलिकेपि ‘‘तुम्हाकं धुरभत्तं दम्मी’’ति वुत्ते पिण्डपातिको चे, न वट्टति, ‘‘मम निबद्धभिक्खं गण्हथा’’ति वुत्ते पन वट्टति, सादितब्बं. सचे पच्छा कतिपाहे वीतिवत्ते ‘‘धुरभत्तं गण्हथा’’ति वदति, मूले सुट्ठु सम्पटिच्छितत्ता वट्टति.

कुटिभत्तं नाम यं सङ्घस्स आवासं कारेत्वा ‘‘अम्हाकं सेनासनवासिनो अम्हाकंयेव भत्तं गण्हन्तू’’ति एवं निबन्धापितं, तं सलाकभत्तगतिकमेव होति, गाहेत्वा भुञ्जितब्बं. ‘‘अम्हाकं सेनासनवासिनो अम्हाकंयेव भिक्खं गण्हन्तू’’ति वुत्ते पन पिण्डपातिकानम्पि वट्टति. यं पन पुग्गले पसीदित्वा तस्स आवासं कत्वा ‘‘तुम्हाकं देमा’’ति दिन्नं, तं तस्सेव होति, तस्मिं कत्थचि गते निस्सितकेहि भुञ्जितब्बं.

वारकभत्तं नाम दुब्भिक्खसमये ‘‘वारेन भिक्खू जग्गिस्सामा’’ति धुरगेहतो पट्ठाय दिन्नं, तम्पि भिक्खावचनेन दिन्नं पिण्डपातिकानं वट्टति, ‘‘वारकभत्त’’न्ति वुत्ते पन सलाकभत्तगतिकं होति. सचे तण्डुलादीनि पेसेन्ति ‘‘सामणेरा पचित्वा देन्तू’’ति, पिण्डपातिकानं वट्टति. इति इमानि च तीणि, आगन्तुकभत्तादीनि च चत्तारीति सत्त, तानि सङ्घभत्तादीहि सह चुद्दस भत्तानि होन्ति.

२१६. अट्ठकथायं पन विहारभत्तं अट्ठकभत्तं चतुक्कभत्तं गुळ्हकभत्तन्ति अञ्ञानिपि चत्तारि भत्तानि वुत्तानि. तत्थ विहारभत्तं नाम विहारे तत्रुप्पादभत्तं, तं सङ्घभत्तेन सङ्गहितं. तं पन तिस्समहाविहारचित्तलपब्बतादीसु पटिसम्भिदाप्पत्तेहि खीणासवेहि यथा पिण्डपातिकानम्पि सक्का होन्ति परिभुञ्जितुं, तथा पटिग्गहितत्ता तादिसेसु ठानेसु पिण्डपातिकानम्पि वट्टति. ‘‘अट्ठन्नं भिक्खूनं देम, चतुन्नं देमा’’ति एवं दिन्नं पन अट्ठकभत्तञ्चेव चतुक्कभत्तञ्च, तम्पि भिक्खावचनेन दिन्नं पिण्डपातिकानं वट्टति. महाभिसङ्खारेन अतिरसकपूवेन पत्तं थकेत्वा दिन्नं गुळ्हकभत्तं नाम. इमानि तीणि सलाकभत्तगतिकानेव. अपरम्पि गुळ्हकभत्तं नाम अत्थि, इधेकच्चे मनुस्सा महाधम्मस्सवनञ्च विहारपूजञ्च कारेत्वा ‘‘सकलसङ्घस्स दातुं न सक्कोम, द्वे तीणि भिक्खुसतानि अम्हाकं भिक्खं गण्हन्तू’’ति भिक्खुपरिच्छेदजाननत्थं गुळ्हके देन्ति, इदं पिण्डपातिकानम्पि वट्टति.

पिण्डपातभाजनीयं निट्ठितं.

२१७. गिलानपच्चयभाजनीयं पन एवं वेदितब्बं (चूळव. अट्ठ. ३२५ पक्खिकभत्तादिकथा) – सप्पिआदीसु भेसज्जेसु राजराजमहामत्ता सप्पिस्स ताव कुम्भसतम्पि कुम्भसहस्सम्पि विहारं पेसेन्ति, घण्टिं पहरित्वा थेरासनतो पट्ठाय गहितभाजनं पूरेत्वा दातब्बं, पिण्डपातिकानम्पि वट्टति. सचे अलसजातिका महाथेरा पच्छा आगच्छन्ति, ‘‘भन्ते, वीसतिवस्सानं दीयति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं दत्वा पच्छा ठितिकाय दातब्बं. ‘‘असुकविहारे बहु सप्पि उप्पन्न’’न्ति सुत्वा योजनन्तरविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानम्पि ठितट्ठानतो पट्ठाय दातब्बं. असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु दातब्बमेव. ‘‘बहिउपचारसीमाय ठितानं देथा’’ति वदन्ति, न दातब्बं. सचे पन उपचारसीमं ओक्कन्तेहि एकाबद्धा हुत्वा अत्तनो विहारद्वारे अन्तोविहारेयेव वा होन्ति, परिसवसेन वड्ढिता नाम सीमा होति, तस्मा दातब्बा. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं दातब्बमेव. दुतियभागे पन थेरासनं आरुळ्हे आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन दातब्बं. अन्तोउपचारसीमं पविसित्वा यत्थ कत्थचि दिन्नं होति, सब्बं सन्निपातट्ठानेयेव भाजेतब्बं.

यस्मिं विहारे दस भिक्खू, दसेव च सप्पिकुम्भा दीयन्ति, एकेककुम्भवसेन भाजेतब्बं. एको सप्पिकुम्भो होति, दसभिक्खूहि भाजेत्वा गहेतब्बं. सचे ‘‘यथाठितंयेव अम्हाकं पापुणाती’’ति गण्हन्ति, दुग्गहितं, तं गतगतट्ठाने सङ्घिकमेव होति. कुम्भं पन आवज्जेत्वा थालके थोकं सप्पिं कत्वा ‘‘इदं महाथेरस्स पापुणाति, अवसेसं अम्हाकं पापुणाती’’ति वत्वा तम्पि कुम्भेयेव आकिरित्वा यथिच्छितं गहेत्वा गन्तब्बं. सचे थिनं सप्पि होति, लेखं कत्वा ‘‘लेखतो परभागो महाथेरस्स पापुणाति, अवसेसं अम्हाक’’न्ति गहितम्पि सुग्गहितं. वुत्तपरिच्छेदतो ऊनाधिकेसु भिक्खूसु सप्पिकुम्भेसु च एतेनेव उपायेन भाजेतब्बं. सचे पनेको भिक्खु, एको कुम्भो होति, घण्टिं पहरित्वा ‘‘अयं मय्हं पापुणाती’’तिपि गहेतुं वट्टति. ‘‘अयं पठमभागो मय्हं पापुणाति, अयं दुतियभागो’’ति एवं थोकं थोकम्पि पापेतुं वट्टति. एस नयो नवनीतादीसुपि . यस्मिं पन विप्पसन्नतिलतेलादिम्हि लेखा न सन्तिट्ठति, तं उद्धरित्वा भाजेतब्बं. सिङ्गिवेरमरिचादिभेसज्जम्पि अवसेसपत्तथालकादिसमणपरिक्खारोपि सब्बो वुत्तानुरूपेनेव नयेन सुट्ठु सल्लक्खेत्वा भाजेतब्बोति. अयं गिलानपच्चयभाजनीयकथा.

२१८. इदानि सेनासनग्गाहे विनिच्छयो वेदितब्बो (चूळव. अट्ठ. ३१८) – अयं सेनासनग्गाहो नाम दुविधो होति उतुकाले च वस्सावासे च. तत्थ उतुकाले ताव केचि आगन्तुका भिक्खू पुरेभत्तं आगच्छन्ति, केचि पच्छाभत्तं पठमयामं मज्झिमयामं पच्छिमयामं वा. ये यदा आगच्छन्ति, तेसं तदाव भिक्खू उट्ठापेत्वा सेनासनं दातब्बं, अकालो नाम नत्थि. सेनासनपञ्ञापकेन पन पण्डितेन भवितब्बं, एकं वा द्वे वा मञ्चट्ठानानि ठपेतब्बानि. सचे विकाले एको वा द्वे वा थेरा आगच्छन्ति, ते वत्तब्बा ‘‘भन्ते, आदितो पट्ठाय वुट्ठापियमाने सब्बेपि भिक्खू उब्भण्डिका भविस्सन्ति, तुम्हे अम्हाकं वसनट्ठाने वसथा’’ति.

बहूसु पन आगतेसु वुट्ठापेत्वा पटिपाटिया दातब्बं. सचे एकेकं परिवेणं पहोति, एकेकं परिवेणं दातब्बं. तत्थ अग्गिसालादीघसालामण्डलमाळादयो सब्बेपि तस्सेव पापुणन्ति. एवं अप्पहोन्ते पासादग्गेन दातब्बं, पासादेसु अप्पहोन्तेसु ओवरकग्गेन दातब्बं, ओवरकेसु अप्पहोन्तेसु सेय्यग्गेन दातब्बं, सेय्यग्गेसु अप्पहोन्तेसु मञ्चट्ठानेन दातब्बं, मञ्चट्ठाने अप्पहोन्ते एकपीठकट्ठानवसेन दातब्बं, भिक्खुनो पन ठितोकासमत्तं न गाहेतब्बं. एतञ्हि सेनासनं नाम न होति. पीठकट्ठाने पन अप्पहोन्ते एकं मञ्चट्ठानं वा एकं पीठट्ठानं वा ‘‘वारेन वारेन, भन्ते, विस्समथा’’ति तिण्णं जनानं दातब्बं. न हि सक्का सीतसमये सब्बरत्तिं अज्झोकासेव वसितुं. महाथेरेन पठमयामं विस्समित्वा निक्खमित्वा दुतियत्थेरस्स वत्तब्बं ‘‘आवुसो इध पविसाही’’ति. सचे महाथेरो निद्दागरुको होति, कालं न जानाति, उक्कासित्वा द्वारं आकोटेत्वा ‘‘भन्ते कालो जातो, सीतं अनुदहती’’ति वत्तब्बं. तेन निक्खमित्वा ओकासो दातब्बो, अदातुं न लभति. दुतियत्थेरेनपि मज्झिमयामं विस्समित्वा पुरिमनयेनेव इतरस्स दातब्बं. निद्दागरुको वुत्तनयेनेव वुट्ठापेतब्बो. एवं एकरत्तिं एकमञ्चट्ठानं तिण्णं दातब्बं. जम्बुदीपे पन एकच्चे भिक्खू ‘‘सेनासनं नाम मञ्चट्ठानं वा पीठट्ठानं वा किञ्चिदेव कस्सचि सप्पायं होति, कस्सचि असप्पाय’’न्ति आगन्तुका होन्तु वा मा वा, देवसिकं सेनासनं गाहेन्ति. अयं उतुकाले सेनासनग्गाहो नाम.

२१९. वस्सावासे पन अत्थि आगन्तुकवत्तं, अत्थि आवासिकवत्तं. आगन्तुकेन ताव सकट्ठानं मुञ्चित्वा अञ्ञत्थ गन्त्वा वसितुकामेन वस्सूपनायिकदिवसमेव तत्थ न गन्तब्बं. वसनट्ठानं वा हि तत्र सम्बाधं भवेय्य, भिक्खाचारो वा न सम्पज्जेय्य, तेन न फासुकं विहरेय्य, तस्मा ‘‘इदानि मासमत्तेन वस्सूपनायिका भविस्सती’’ति तं विहारं पविसितब्बं. तत्थ मासमत्तं वसन्तो सचे उद्देसत्थिको, उद्देससम्पत्तिं सल्लक्खेत्वा, सचे कम्मट्ठानिको, कम्मट्ठानसप्पायतं सल्लक्खेत्वा, सचे पच्चयत्थिको, पच्चयलाभं सल्लक्खेत्वा अन्तोवस्से सुखं वसिस्सति. सकट्ठानतो च तत्थ गच्छन्तेन न गोचरगामो घट्टेतब्बो. न तत्थ मनुस्सा वत्तब्बा ‘‘तुम्हे निस्साय सलाकभत्तादीनि वा यागुखज्जकादीनि वा वस्सावासिकं वा नत्थि, अयं चेतियस्स परिक्खारो, अयं उपोसथागारस्स, इदं ताळञ्चेव सूचि च, सम्पटिच्छथ तुम्हाकं विहार’’न्ति. सेनासनं पन जग्गित्वा दारुभण्डमत्तिकाभण्डानि पटिसामेत्वा गमिकवत्तं पूरेत्वा गन्तब्बं.

एवं गच्छन्तेनपि दहरेहि पत्तचीवरभण्डिकायो उक्खिपापेत्वा तेलनाळिकत्तरदण्डादीनि गाहेत्वा छत्तं पग्गय्ह अत्तानं दस्सेन्तेन गामद्वारेनेव न गन्तब्बं, पटिच्छन्नेन अटविमग्गेन गन्तब्बं. अटविमग्गे असति गुम्बादीनि मद्दन्तेन न गन्तब्बं, गमिकवत्तं पन पूरेत्वा वितक्कं छिन्दित्वा सुद्धचित्तेन गमनवत्तेनेव गन्तब्बं. सचे पन गामद्वारेन मग्गो होति, गच्छन्तञ्च नं सपरिवारं दिस्वा मनुस्सा ‘‘अम्हाकं थेरो विया’’ति उपधावित्वा ‘‘कुहिं, भन्ते, सब्बपरिक्खारे गहेत्वा गच्छथा’’ति वदन्ति, तेसु चे एको एवं वदति ‘‘वस्सूपनायिककालो नामायं, यत्थ अन्तोवस्सेनिबद्धभिक्खाचारो भण्डपटिच्छादनञ्च लब्भति, तत्थ भिक्खू गच्छन्ती’’ति, तस्स चे सुत्वा ते मनुस्सा ‘‘भन्ते, इमस्मिम्पि गामे जनो भुञ्जति चेव निवासेति च, मा अञ्ञत्थ गच्छथा’’ति वत्वा मित्तामच्चे पक्कोसित्वा सब्बे सम्मन्तयित्वा विहारे निबद्धवत्तञ्च सलाकभत्तादीनि च वस्सावासिकञ्च ठपेत्वा ‘‘इधेव, भन्ते, वसथा’’ति याचन्ति, सब्बेसं सादितुं वट्टति. सब्बञ्चेतं कप्पियञ्चेव अनवज्जञ्च. कुरुन्दियं पन ‘‘कुहिं गच्छथाति वुत्ते ‘असुकट्ठान’न्ति वत्वा ‘कस्मा तत्थ गच्छथा’ति वुत्ते ‘कारणं आचिक्खितब्ब’’’न्ति वुत्तं. उभयम्पि पनेतं सुद्धचित्तत्ताव अनवज्जं. इदं आगन्तुकवत्तं नाम.

इदं पन आवासिकवत्तं. पटिकच्चेव हि आवासिकेहि विहारो जग्गितब्बो, खण्डफुल्लपटिसङ्खरणपरिभण्डानि कातब्बानि, रत्तिट्ठानदिवाट्ठानवच्चकुटिपस्सावट्ठानानि पधानघरविहारमग्गोति इमानि सब्बानि पटिजग्गितब्बानि. चेतिये सुधाकम्मं मुण्डवेदिकाय तेलमक्खनं मञ्चपीठजग्गनन्ति इदम्पि सब्बं कातब्बं ‘‘वस्सं वसितुकामा आगन्त्वा उद्देसपरिपुच्छाकम्मट्ठानानुयोगादीनि करोन्ता सुखं वसिस्सन्ती’’ति. कतपरिकम्मेहि आसाळ्हीजुण्हपञ्चमितो पट्ठाय वस्सावासिकं पुच्छितब्बं. कत्थ पुच्छितब्बं? यतो पकतिया लब्भति. येहि पन न दिन्नपुब्बं, ते पुच्छितुं न वट्टति. कस्मा पुच्छितब्बं? कदाचि हि मनुस्सा देन्ति, कदाचि दुब्भिक्खादीहि उपद्दुता न देन्ति, तत्थ ये न दस्सन्ति, ते अपुच्छित्वा वस्सावासिके गाहिते गाहितभिक्खूनं लाभन्तरायो होति, तस्मा पुच्छित्वाव गाहेतब्बं.

पुच्छन्तेन ‘‘तुम्हाकं वस्सावासिकं गाहणकालो उपकट्ठो’’ति वत्तब्बं. सचे वदन्ति ‘‘भन्ते, इमं संवच्छरं छातकादीहि उपद्दुतम्ह, न सक्कोम दातु’’न्ति वा ‘‘यं पुब्बे देम, ततो ऊनतरं दस्सामा’’ति वा ‘‘इदानि कप्पासो सुलभो, यं पुब्बे देम, ततो बहुतरं दस्सामा’’ति वा, तं सल्लक्खेत्वा तदनुरूपेन नयेन तेसं सेनासने भिक्खूनं वस्सावासिकं गाहेतब्बं. सचे मनुस्सा वदन्ति ‘‘यस्स अम्हाकं वस्सावासिकं पापुणाति, सो तेमासं पानीयं उपट्ठापेतु, विहारमग्गं जग्गतु, चेतियङ्गणबोधियङ्गणानि जग्गतु, बोधिरुक्खे उदकं आसिञ्चतू’’ति, यस्स तं पापुणाति, तस्स आचिक्खितब्बं. यो पन गामो पटिक्कम्म योजनद्वियोजनन्तरे होति, तत्र चे कुलानि उपनिक्खेपं ठपेत्वा पहारे वस्सावासिकं देन्तियेव, तानि कुलानि आपुच्छित्वापि तेसं सेनासने वत्तं कत्वा वसन्तस्स वस्सावासितं गाहेतब्बं. सचे पन तेसं सेनासने पंसुकूलिको वसति, आगतञ्च तं दिस्वा ‘‘तुम्हाकं वस्सावासिकं देमा’’ति वदन्ति, तेन सङ्घस्स आचिक्खितब्बं. सचे तानि कुलानि सङ्घस्स दातुं न इच्छन्ति, ‘‘तुम्हाकंयेव देमा’’ति वदन्ति, सभागो भिक्खु ‘‘वत्तं कत्वा गण्हाही’’ति वत्तब्बो. पंसुकूलिकस्स पनेतं न वट्टति. इति सद्धादेय्यदायकमनुस्सा पुच्छितब्बा.

तत्रुप्पादे पन कप्पियकारका पुच्छितब्बा. कथं पुच्छितब्बा? किं, आवुसो, सङ्घस्स भण्डपटिच्छादनं भविस्सतीति? सचे वदन्ति ‘‘भविस्सति, भन्ते, एकेकस्स नवहत्थसाटकं दस्साम, वस्सावासिकं गाहेथा’’ति, गाहेतब्बं. सचेपि वदन्ति ‘‘साटका नत्थि, वत्थु पन अत्थि, गाहेथ, भन्ते’’ति, वत्थुम्हि सन्तेपि गाहेतुं वट्टतियेव. कप्पियकारकानञ्हि हत्थे ‘‘कप्पियभण्डं परिभुञ्जथा’’ति दिन्नवत्थुतो यं यं कप्पियं, सब्बं परिभुञ्जितुं अनुञ्ञातं. यं पनेत्थ पिण्डपातत्थाय गिलानपच्चयत्थाय च उद्दिस्स दिन्नं, तं चीवरे उपनामेन्तेहि सङ्घसुट्ठुताय अपलोकेत्वा उपनामेतब्बं, सेनासनत्थाय पन उद्दिस्स दिन्नं गरुभण्डं होति. चीवरवसेनेव पन चतुपच्चयवसेन वा दिन्नं चीवरे उपनामेन्तानं अपलोकनकम्मकिच्चं नत्थि. अपलोकनकम्मं करोन्तेहि च पुग्गलवसेनेव कातब्बं, सङ्घवसेन न कातब्बं. जातरूपरजतवसेनपि आमकधञ्ञवसेन वा अपलोकनकम्मं न वट्टति, कप्पियभण्डवसेन चीवरतण्डुलादिवसेनेव च वट्टति. तं पन एवं कत्तब्बं ‘‘इदानि सुभिक्खं सुलभपिण्डं, भिक्खू चीवरेन किलमन्ति, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चती’’ति, ‘‘गिलानपच्चयो सुलभो, गिलानो वा नत्थि, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चती’’ति.

एवं चीवरपच्चयं सल्लक्खेत्वा सेनासनस्स काले घोसिते सन्निपतिते सङ्घे सेनासनग्गाहको सम्मन्नितब्बो. सम्मन्नन्तेन च द्वे सम्मन्नितब्बाति वुत्तं. एवञ्हि नवको वुड्ढस्स, वुड्ढो च नवकस्स गाहेस्सतीति. महन्ते पन महाविहारसदिसे विहारे तयो चत्तारो जना सम्मन्नितब्बा. कुरुन्दियं पन ‘‘अट्ठपि सोळसपि जने सम्मन्नितुं वट्टती’’ति वुत्तं. तेसं सम्मुति कम्मवाचायपि अपलोकनेनपि वट्टतियेव. तेहि सम्मतेहि भिक्खूहि सेनासनं सल्लक्खेतब्बं. चेतियघरं बोधिघरं आसनघरं सम्मुञ्जनिअट्टो दारुअट्टो वच्चकुटि इट्ठकसाला वड्ढकिसाला द्वारकोट्ठको पानीयमाळो मग्गो पोक्खरणीति एतानि हि असेनासनानि, विहारो अड्ढयोगो पासादो हम्मियं गुहा मण्डपो रुक्खमूलं वेळुगुम्बोति इमानि सेनासनानि, तानि गाहेतब्बानि.

२२०. गाहेन्तेन च ‘‘अनुजानामि, भिक्खवे, पठमं भिक्खू गणेतुं, भिक्खू गणेत्वा सेय्या गणेतुं, सेय्या गणेत्वा सेय्यग्गेन गाहेतु’’न्ति(चूळव. ३१८) आदिवचनतो पठमं विहारे भिक्खू गणेत्वा मञ्चट्ठानानि गणेतब्बानि, ततो एकेकं मञ्चट्ठानं एकेकस्स भिक्खुनो गाहेतब्बं. सचे मञ्चट्ठानानि अतिरेकानि होन्ति, विहारग्गेन गाहेतब्बं. सचे विहारापि अतिरेका होन्ति, परिवेणग्गेन गाहेतब्बं. परिवेणेसुपि अतिरेकेसु पुन अपरोपि भागो दातब्बो. अतिमन्देसु हि भिक्खूसु एकेकस्स भिक्खुनो द्वे तीणि परिवेणानि दातब्बानि. गहिते पन दुतियभागे अञ्ञो भिक्खु आगच्छति, न अत्तनो अरुचिया सो भागो तस्स दातब्बो. सचे पन येन गहितो, सो अत्तनो रुचिया तं दुतियभागं वा पठमभागं वा देति, वट्टति.

‘‘न, भिक्खवे, निस्सीमे ठितस्स सेनासनं गाहेतब्बं, यो गाहेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३१८) वचनतो उपचारसीधतो बहि ठितस्स न गाहेतब्बं, अन्तोउपचारसीमाय पन दूरे ठितस्सपि लब्भतियेव.

‘‘अनुजानामि, भिक्खवे, गिलानस्स पतिरूपं सेय्यं दातु’’न्ति (चूळव. ३१६) वचनतो यो (चूळव. अट्ठ. ३१६) काससासभगन्दरातिसारादीहि गिलानो होति, खेळमल्लकवच्चकपालादीनि ठपेतब्बानि होन्ति, कुट्ठी वा होति, सेनासनं दूसेति, एवरूपस्स हेट्ठापासादपण्णसालादीसु अञ्ञतरं एकमन्तं सेनासनं दातब्बं. यस्मिं वसन्ते सेनासनं न दुस्सति, तस्स वरसेय्यापि दातब्बाव. योपि सिनेहपानविरेचननत्थुकम्मादीसु यं किञ्चि भेसज्जं करोति, सब्बो सो गिलानोयेव. तस्सपि सल्लक्खेत्वा पतिरूपं सेनासनं दातब्बं.

‘‘न, भिक्खवे, एकेन द्वे पटिबाहेतब्बा, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३१९) वचनतो एकेन द्वे सेनासनानि न गहेतब्बानि. सचेपि गण्हेय्य, पच्छिमेन गहणेन पुरिमग्गहणं पटिप्पस्सम्भति. गहणेन हि गहणं पटिप्पस्सम्भति, गहणेन आलयो पटिप्पस्सम्भति, आलयेन गहणं पटिप्पस्सम्भति, आलयेन आलयो पटिप्पस्सम्भति. कथं? इधेकच्चो (चूळव. अट्ठ. ३१९) वस्सूपनायिकदिवसे एकस्मिं विहारे सेनासनं गहेत्वा सामन्तविहारं गन्त्वा तत्रापि गण्हाति, तस्स इमिना गहणेन पुरिमग्गहणं पटिप्पस्सम्भति. अपरो ‘‘इध वसिस्सामी’’ति आलयमत्तं कत्वा सामन्तविहारं गन्त्वा तत्थ सेनासनं गण्हाति, तस्स इमिना गहणेनेव पुरिमो आलयो पटिप्पस्सम्भति. एको ‘‘इध वसिस्सामी’’ति सेनासनं वा गहेत्वा आलयं वा कत्वा सामन्तविहारं गन्त्वा ‘‘इधेव दानि वसिस्सामी’’ति आलयं करोति, इच्चस्स आलयेन वा गहणं, आलयेन वा आलयो पटिप्पस्सम्भति, सब्बत्थ पच्छिमे गहणे वा आलये वा तिट्ठति. यो पन एकस्मिं विहारे सेनासनं गहेत्वा ‘‘अञ्ञस्मिं विहारे वसिस्सामी’’ति गच्छति, तस्स उपचारसीमातिक्कमे सेनासनग्गाहो पटिप्पस्सम्भति. यदि पन ‘‘तत्थ फासु भविस्सति, वसिस्सामि, नो चे, आगमिस्सामी’’ति गन्त्वा अफासुकभावं ञत्वा पच्छा वा गच्छति, वट्टति.

सेनासनग्गाहकेन च सेनासनं गाहेत्वा वस्सावासिकं गाहेतब्बं. गाहेन्तेन सचे सङ्घिको च सद्धादेय्यो चाति द्वे चीवरपच्चया होन्ति, तेसु यं भिक्खू पठमं गहितुं इच्छन्ति, तं गहेत्वा तस्स ठितिकतो पट्ठाय इतरो गाहेतब्बो. ‘‘सचे भिक्खूनं अप्पताय परिवेणग्गेन सेनासने गाहियमाने एकं परिवेणं महालाभं होति, दस वा द्वादस वा चीवरानि लभन्ति, तं विजटेत्वा अञ्ञेसु अलाभकेसु आवासेसु पक्खिपित्वा अञ्ञेसम्पि भिक्खूनं गाहेतब्ब’’न्ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह ‘‘न एवं कातब्बं. मनुस्सा हि अत्तनो आवासपटिजग्गनत्थाय पच्चयं देन्ति, तस्मा अञ्ञेहि भिक्खूहि तत्थ पविसितब्ब’’न्ति.

२२१. सचे पनेत्थ महाथेरो पटिक्कोसति ‘‘मा, आवुसो, एवं गाहेथ, भगवतो अनुसिट्ठिं करोथ. वुत्तञ्हेतं भगवता ‘‘अनुजानामि, भिक्खवे, परिवेणग्गेन गाहेतु’’न्ति (चूळव. ३१८). तस्स पटिक्कोसनाय अट्ठत्वा ‘‘भन्ते, भिक्खू बहू, पच्चयो मन्दो, सङ्गहं कातुं वट्टती’’ति सञ्ञापेत्वा गाहेतब्बमेव. गाहेन्तेन च सम्मतेन भिक्खुना महाथेरस्स सन्तिकं गन्त्वा एवं वत्तब्बं ‘‘भन्ते, तुम्हाकं सेनासनं पापुणाति, पच्चयं धारेथा’’ति. असुककुलस्स पच्चयो असुकसेनासनञ्च मय्हं पापुणाति, आवुसोति. पापुणाति भन्ते, गण्हथ नन्ति. गण्हामि, आवुसोति. गहितं होति. ‘‘सचे पन ‘गहितं वो, भन्ते’ति वुत्ते ‘गहितं मे’ति वा, ‘गण्हिस्सथ, भन्ते’ति वुत्ते ‘गण्हिस्सामी’ति वा वदति, अग्गहितं होती’’ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह ‘‘अतीतानागतवचनं वा होतु वत्तमानवचनं वा, सतुप्पादमत्तं आलयकरणमत्तमेव चेत्थ पमाणं, तस्मा गहितमेव होती’’ति.

योपि पंसुकूलिको भिक्खु सेनासनं गहेत्वा पच्चयं विस्सज्जेति, अयम्पि न अञ्ञस्मिं आवासे पक्खिपितब्बो, तस्मिंयेव परिवेणे अग्गिसालाय वा दीघसालाय वा रुक्खमूले वा अञ्ञस्स गाहेतुं वट्टति. पंसुकूलिको ‘‘वसामी’’ति सेनासनं जग्गिस्सति, इतरो ‘‘पच्चयं गण्हामी’’ति एवं द्वीहि कारणेहि सेनासनं सुजग्गिततरं भविस्सति. महापच्चरियं पन वुत्तं ‘‘पंसुकूलिके वासत्थाय सेनासनं गण्हन्ते सेनासनग्गाहकेन वत्तब्बं, ‘भन्ते इध पच्चयो अत्थि, सो किं कातब्बो’ति. तेन ‘हेट्ठा अञ्ञं गाहापेही’ति वत्तब्बो. सचे पन किञ्चि अवत्वाव वसति, वुट्ठवस्सस्स च पादमूले ठपेत्वा साटकं देन्ति, वट्टति. अथ ‘वस्सावासिकं देमा’ति वदन्ति, तस्मिं सेनासने वस्संवुट्ठभिक्खूनं पापुणाती’’ति. येसं पन सेनासनं नत्थि, केवलं पच्चयमेव देन्ति, तेसं पच्चयं अवस्सावासिकसेनासने गाहेतुं वट्टति. मनुस्सा थूपं कत्वा वस्सावासिकं गाहापेन्ति. थूपो नाम असेनासनं, तस्स समीपे रुक्खे वा मण्डपे वा उपनिबन्धित्वा गाहेतब्बं. तेन भिक्खुना चेतियं जग्गितब्बं. बोधिरुक्खबोधिघरआसनघरसम्मुञ्जनिअट्टदारुअट्टवच्चकुटिद्वारकोट्ठकपानीयकुटिपानीयमाळकदन्तकट्ठमाळकेसुपि एसेव नयो. भोजनसाला पन सेनासनमेव, तस्मा तं एकस्स वा बहूनं वा परिच्छिन्दित्वा गाहेतुं वट्टतीति सब्बमिदं वित्थारेन महापच्चरियं वुत्तं.

सेनासनग्गाहकेन पन पाटिपदअरुणतो पट्ठाय याव पुन अरुणं न भिज्जति, ताव गाहेतब्बं. इदञ्हि सेनासनग्गाहस्स खेत्तं. सचे पातोव गाभिते सेनासने अञ्ञो वितक्कचारिको भिक्खु आगन्त्वा सेनासनं याचति, ‘‘गहितं, भन्ते, सेनासनं, वस्सूपगतो सङ्घो, रमणीयो विहारो, रुक्खमूलादीसु यत्थ इच्छथ, तत्थ वसथा’’ति वत्तब्बो. पच्छिमवस्सूपनायिकदिवसे पन सचे कालं घोसेत्वा सन्निपतिते सङ्घे कोचि दसहत्थं वत्थं आहरित्वा वस्सावासिकं देति, आगन्तुको चे भिक्खु सङ्घत्थेरो होति, तस्स दातब्बं. नवको चे होति, सम्मतेन भिक्खुना सङ्घत्थेरो वत्तब्बो ‘‘सचे, भन्ते, इच्छथ, पठमभागं मुञ्चित्वा इदं वत्थं गण्हथा’’ति, अमुञ्चन्तस्स न दातब्बं. सचे पन पुब्बे गाहितं मुञ्चित्वा गण्हाति, दातब्बं. एतेनेव उपायेन दुतियत्थेरतो पट्ठाय परिवत्तेत्वा पत्तट्ठानेव आगन्तुकस्स दातब्बं. सचे पन पठमवस्सूपगता द्वे तीणि चत्तारि पञ्च वा वत्थानि अलत्थुं, लद्धं लद्धं एतेनेव उपायेन विस्सज्जापेत्वा याव आगन्तुकस्स समकं होति, ताव दातब्बं. तेन समके लद्धे अवसिट्ठो अनुभागो थेरासने दातब्बो. पच्चुप्पन्ने लाभे सति ठितिकाय गाहेतुं कतिकं कातुं वट्टति.

सचे दुब्भिक्खं होति, द्वीसुपि वस्सूपनायिकासु वस्सूपगता भिक्खू भिक्खाय किलमन्ता ‘‘आवुसो, इध वसन्ता सब्बेव किलमाम, साधु वत द्वे भागा होम, येसं ञातिपवारितट्ठानानि अत्थि, ते तत्थ वसित्वा पवारणाय आगन्त्वा अत्तनो पत्तं वस्सावासिकं गण्हन्तू’’ति वदन्ति, तेसु ये तत्थ वसित्वा पवारणाय आगच्छन्ति, तेसं अपलोकेत्वा वस्सावासिकं दातब्बं. सादियन्तापि हि तेनेव वस्सावासिकस्स सामिनो, खीयन्तापि च आवासिका नेव अदातुं लभन्ति. कुरुन्दियं पन वुत्तं ‘‘कतिकवत्तं कातब्बं ‘सब्बेसं नो इध यागुभत्तं नप्पहोति, सभागट्ठाने वसित्वा आगच्छथ, तुम्हाकं पत्तं वस्सावासिकं लभिस्सथा’ति. तञ्चे एको पटिबाहति, सुपटिबाहितं. नो चे पटिबाहति, कतिका सुकता. पच्छा तेसं तत्थ वसित्वा आगतानं अपलोकेत्वा दातब्बं, अपलोकनकाले पटिबाहितुं न लब्भती’’ति. पुनपि वुत्तं ‘‘सचे वस्सूपगतेसु एकच्चानं वस्सावासिके अपापुणन्ते भिक्खू कतिकं करोन्ति ‘छिन्नवस्सानं वस्सावासिकञ्च इदानि उप्पज्जनकवस्सावासिकञ्च इमेसं दातुं रुच्चती’ति, एवं कतिकाय कताय गाहितसदिसमेव होति, उप्पन्नुप्पन्नं तेसमेव दातब्ब’’न्ति. तेमासं पानीयं उपट्ठापेत्वा विहारमग्गचेतियङ्गणबोधियङ्गणानि जग्गित्वा बोधिरुक्खे उदकं सिञ्चित्वा पक्कन्तोपि विब्भन्तोपि वस्सावासिकं लभतियेव. भतिनिविट्ठञ्हि तेन कतं, सङ्घिकं पन अपलोकनकम्मं कत्वा गाहितं अन्तोवस्से विब्भन्तोपि लभतेव, पच्चयवसेन गाहितं पन न लभतीति वदन्ति.

सचे वुट्ठवस्सो दिसंगमिको भिक्खु आवासिकस्स हत्थतो किञ्चिदेव कप्पियभण्डं गहेत्वा ‘‘असुककुले मय्हं वस्सावासिकं पत्तं, तं गण्हथा’’ति वत्वा गतट्ठाने विब्भमति, वस्सावासिकं सङ्घिकं होति. सचे पन मनुस्से सम्मुखा सम्पटिच्छापेत्वा गच्छति, लभति. ‘‘इदं वस्सावासिकं अम्हाकं सेनासने वुत्थभिक्खुनो देमा’’ति वुत्ते यस्स गाहितं, तस्सेव होति. सचे पन सेनासनसामिकस्स पियकम्यताय पुत्तधीतादयो बहूनि वत्थानि आहरित्वा ‘‘अम्हाकं सेनासने देमा’’ति देन्ति, तत्थ वस्सूपगतस्स एकमेव वत्थं दातब्बं, सेसानि सङ्घिकानि होन्ति. वस्सावासिकठितिकाय गाहेतब्बानि, ठितिकाय असति थेरासनतो पट्ठाय गाहेतब्बानि. सेनासने वस्सूपगतं भिक्खुं निस्साय उप्पन्नेन चित्तप्पसादेन बहूनि वत्थानि आहरित्वा ‘‘सेनासनस्स देमा’’ति दिन्नेसुपि एसेव नयो. सचे पन पादमूले ठपेत्वा ‘‘एतस्स भिक्खुनो देमा’’ति वदन्ति, तस्सेव होन्ति.

एकस्स गेहे द्वे वस्सावासिकानि, पठमभागो सामणेरस्स गाहितो होति, दुतियो थेरासने. सो एकं दसहत्थं, एकं अट्ठहत्थं साटकं पेसेति ‘‘वस्सावासिकं पत्तभिक्खूनं देथा’’ति, विचिनित्वा वरभागं सामणेरस्स दत्वा अनुभागो थेरासने दातब्बो . सचे पन उभोपि घरं नेत्वा भोजेत्वा सयमेव पादमूले ठपेति, यं यस्स दिन्नं, तदेव तस्स होति. इतो परं महापच्चरियं आगतनयो होति – एकस्स घरे दहरसामणेरस्स वस्सावासिकं पापुणाति, सो चे पुच्छति ‘‘अम्हाकं वस्सावासिकं कस्स पत्त’’न्ति, ‘‘सामणेरस्सा’’ति अवत्वा ‘‘दानकाले जानिस्ससी’’ति वत्वा दानदिवसे एकं महाथेरं पेसेत्वा नीहरापेतब्बं. सचे यस्स वस्सावासिकं पत्तं, सो विब्भमति वा कालं वा करोति, मनुस्सा चे पुच्छन्ति ‘‘कस्स अम्हाकं वस्सावासिकं पत्त’’न्ति, तेसं यथाभूतं आचिक्खितब्बं. सचे ते वदन्ति ‘‘तुम्हाकं देमा’’ति, तस्स भिक्खुनो पापुणाति. अथ सङ्घस्स वा गणस्स वा देन्ति, सङ्घस्स वा गणस्स वा पापुणाति. सचे वस्सूपगता सुद्धपंसुकूलिकायेव होन्ति, आनेत्वा दिन्नं वस्सावासिकं सेनासनपरिक्खारं वा कत्वा ठपेतब्बं, बिम्बोहनादीनि वा कातब्बानीति.

अयं ताव अन्तोवस्से वस्सूपनायिकदिवसवसेन

सेनासनग्गाहकथा.

२२२. अयमपरोपि उतुकाले अन्तरामुत्तको नाम सेनासनग्गाहो वेदितब्बो. दिवसवसेन हि तिविधो सेनासनग्गाहो पुरिमको पच्छिमको अन्तरामुत्तकोति. वुत्तञ्हेतं –

‘‘तयोमे, भिक्खवे, सेनासनग्गाहा, पुरिमको पच्छिमको अन्तरामुत्तको. अपरज्जुगताय आसाळ्हिया पुरिमको गाहेतब्बो, मासगताय आसाळ्हिया पच्छिमको गाहेतब्बो, अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो’’ति (महाव. ३१८).

एतेसु (चूळव. अट्ठ. ३१८) तीसु सेनासनग्गाहेसु पुरिमको पच्छिमको चाति इमे द्वे गाहा थावरा, अन्तरामुत्तको पन सेनासनपटिजग्गनत्थं भगवता अनुञ्ञातो. तथा हि एकस्मिं विहारे महालाभं सेनासनं होति, सेनासनसामिका वस्सूपगतं भिक्खुं सब्बपच्चयेहि सक्कच्चं उपट्ठहित्वा पवारेत्वा गमनकाले बहुं समणपरिक्खारं देन्ति, महाथेरा दूरतोव आगन्त्वा वस्सूपनायिकदिवसे तं गहेत्वा फासुं वसित्वा वुट्ठवस्सा लाभं गण्हित्वा पक्कमन्ति. आवासिका ‘‘मयं एत्थुप्पन्नं लाभं न लभाम, निच्चं आगन्तुकमहाथेराव लभन्ति, तेयेव नं आगन्त्वा पटिजग्गिस्सन्ती’’ति पलुज्जन्तम्पि न ओलोकेन्ति. भगवा तस्स पटिजग्गनत्थं ‘‘अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो’’ति आह.

तं गाहेन्तेन सङ्घत्थेरो वत्तब्बो ‘‘भन्ते, अन्तरामुत्तकसेनासनं गण्हथा’’ति. सचे गण्हाति , दातब्बं. नो चे, एतेनेव उपायेन अनुथेरं आदिं कत्वा यो गण्हाति, तस्स अन्तमसो सामणेरस्सपि दातब्बं. तेन तं सेनासनं अट्ठ मासे पटिजग्गितब्बं, छदनभित्तिभूमीसु यं किञ्चि खण्डं वा फुल्लं वा होति, तं सब्बं पटिसङ्खरितब्बं. उद्देसपरिपुच्छादीहि दिवसं खेपेत्वा रत्तिं तत्थ वसितुं वट्टति, रत्तिं परिवेणे वसित्वा तत्थ दिवसं खेपेतुम्पि वट्टति, रत्तिन्दिवं तत्थेव वसितुम्पि वट्टति, उतुकाले आगतानं वुड्ढानं न पटिबाहितब्बं. वस्सूपनायिकदिवसे पन सम्पत्ते सचे सङ्घत्थेरो ‘‘मय्हं इदं पन सेनासनं देथा’’ति वदति, न लभति. ‘‘भन्ते, इदं अन्तरामुत्तकं गहेत्वा एकेन भिक्खुना पटिजग्गित’’न्ति वत्वा न दातब्बं, अट्ठ मासे पटिजग्गितभिक्खुस्सेव गाहितं होति. यस्मिं पन सेनासने एकसंवच्छरे द्विक्खत्तुं पच्चये देन्ति छमासच्चयेन छमासच्चयेन, तं अन्तरामुत्तकं न गाहेतब्बं. यस्मिं वा तिक्खत्तुं देन्ति चतुमासच्चयेन चतुमासच्चयेन, यस्मिं वा चतुक्खत्तुं देन्ति तेमासच्चयेन तेमासच्चयेन, तं अन्तरामुत्तकं न गाहेतब्बं. पच्चयेनेव हि तं पटिजग्गनं लभिस्सति. यस्मिं पन एकसंवच्छरे सकिदेव बहू पच्चये देन्ति, एतं अन्तरामुत्तकं गाहेतब्बन्ति.

२२३. ‘‘अनुजानामि, भिक्खवे, अकतं वा विहारं विप्पकतं वा नवकम्मं दातुं, खुद्दके विहारे कम्मं ओलोकेत्वा छप्पञ्चवस्सिकं नवकम्मं दातुं, अड्ढयोगे कम्मं ओलोकेत्वा सत्तट्ठवस्सिकं नवकम्मं दातुं, महल्लके विहारे पासादे वा कम्मं ओलोकेत्वा दसद्वादसवस्सिकं नवकम्मं दातु’’न्ति (चूळव. ३२३) वचनतो अकतं विप्पकतं वा सेनासनं एकस्स भिक्खुनो अपलोकनेन वा कम्मवाचाय वा सावेत्वा नवकम्मं कत्वा वसितुं यथावुत्तकालपरिच्छेदवसेन दातब्बं. नवकम्मिको भिक्खु अन्तोवस्से तं आवासं लभति, उतुकाले पटिबाहितुं न लभति. लद्धनवकम्मेन पन भिक्खुना वासिफरसुनिखादनादीनि गहेत्वा सयं न कातब्बं, कताकतं जानितब्बं. सचे सो आवासो जीरति, आवाससामिकस्स वा तस्स वंसे उप्पन्नस्स वा कस्सचि कथेतब्बं ‘‘आवासो ते नस्सति, जग्गथ एतं आवास’’न्ति. सचे सो न सक्कोति, भिक्खूहि ञातीहि वा उपट्ठाकेहि वा समादापेत्वा जग्गितब्बो. सचे तेपि न सक्कोन्ति, सङ्घिकेन पच्चयेन जग्गितब्बो, तस्मिम्पि असति एकं आवासं विस्सज्जेत्वा अवसेसा जग्गितब्बा, बहू विस्सज्जेत्वा एकं सण्ठपेतुम्पि वट्टतियेव.

दुब्भिक्खे भिक्खूसु पक्कन्तेसु सब्बे आवासा नस्सन्ति, तस्मा एकं वा द्वे वा तयो वा आवासे विस्सज्जेत्वा ततो यागुभत्तचीवरादीनि परिभुञ्जन्तेहि सेसावासा जग्गितब्बायेव.

कुरुन्दियं पन वुत्तं ‘‘सङ्घिके पच्चये असति एको भिक्खु ‘तुय्हं एकमञ्चट्ठानं गहेत्वा जग्गाही’ति वत्तब्बो. सचे बहुतरं इच्छति, तिभागं वा उपड्ढभागं वा दत्वापि जग्गापेतब्बं. अथ थम्भमत्तमेवेत्थ अवसिट्ठं, बहुकम्मं कातब्बन्ति न इच्छति, ‘तुय्हं पुग्गलिकमेव कत्वा जग्गाही’ति दातब्बं. एवम्पि हि ‘सङ्घस्स भण्डकठपनट्ठानञ्च नवकानञ्च वसनट्ठानं लभिस्सती’ति जग्गापेतब्बो. एवं जग्गितो पन तस्मिं जीवन्ते पुग्गलिको होति, मते सङ्घिकोव. सचे सद्धिविहारिकानं दातुकामो होति, कम्मं ओलोकेत्वा तिभागं वा उपड्ढं वा पुग्गलिकं कत्वा जग्गापेतब्बो. एवञ्हि सद्धिविहारिकानं दातुं लभति. एवं जग्गनके पन असति एकं आवासं विस्सज्जेत्वातिआदिना नयेन जग्गापेतब्बो’’ति वुत्तं. इदम्पि च अञ्ञं तत्थेव वुत्तं.

द्वे भिक्खू सङ्घिकभूमिं गहेत्वा सोधेत्वा सङ्घिकसेनासनं करोन्ति, येन सा भूमि पठमं गहिता, सो सामी. उभोपि पुग्गलिकं करोन्ति, सोयेव सामी. सो सङ्घिकं करोति, इतरो पुग्गलिकं करोति, अञ्ञं चे बहु सेनासनट्ठानं अत्थि, पुग्गलिकं करोन्तोपि न वारेतब्बो. अञ्ञस्मिं पन तादिसे पतिरूपे ठाने असति तं पटिबाहित्वा सङ्घिकं करोन्तेनेव कातब्बं. यं पन तस्स तत्थ वयकम्मं कतं, तं दातब्बं. सचे पन कतावासे वा आवासकरणट्ठाने वा छायूपगफलूपगा रुक्खा होन्ति, अपलोकेत्वा हारेतब्बा. पुग्गलिका चे होन्ति, सामिका आपुच्छितब्बा. नो चे देन्ति, यावततियकं आपुच्छित्वा ‘‘रुक्खअग्घनकमूलं दस्सामा’’ति हारेतब्बा.

२२४. यो पन सङ्घिकं वल्लिमत्तम्पि अग्गहेत्वा आहरिमेन उपकरणेन सङ्घिकाय भूमिया पुग्गलिकविहारं कारेति, उपड्ढं सङ्घिकं होति, उपड्ढं पुग्गलिकं. पासादो चे होति, हेट्ठापासादो सङ्घिको, उपरि पुग्गलिको. सचे यो हेट्ठापासादं इच्छति, हेट्ठापासादं तस्स होति. अथ हेट्ठा च उपरि च इच्छति, उभयत्थ उपड्ढं लभति. द्वे सेनासनानि कारेति, एकं सङ्घिकं, एकं पुग्गलिकं. सचे विहारे उट्ठितेन दब्बसम्भारेन कारेति, तिभागं लभति. सचे अकतट्ठाने चयं वा पमुखं वा करोति बहिकुट्टे, उपड्ढं सङ्घस्स, उपड्ढं तस्स. अथ महन्तं विसमं पूरेत्वा अपदे पदं दस्सेत्वा कतं होति, अनिस्सरो तत्थ सङ्घो.

सचे भिक्खु सङ्घिकविहारतो गोपानसिआदीनि गहेत्वा अञ्ञस्मिं सङ्घिकावासे योजेति, सुयोजितानि. पुग्गलिकावासे योजेन्तेहि पन मूलं वा दातब्बं, पटिपाकतिकं वा कातब्बं. छड्डितविहारतो मञ्चपीठादीनि थेय्यचित्तेन गण्हन्तो उद्धारेयेव भण्डग्घेन कारेतब्बो. ‘‘पुन आवासिककाले दस्सामी’’ति गहेत्वा सङ्घिकपरिभोगेन परिभुञ्जन्तस्स नट्ठं सुनट्ठं, जिण्णं सुजिण्णं. अरोगं चे, पाकतिकं कातब्बं, पुग्गलिकपरिभोगेन परिभुञ्जन्तस्स नट्ठं वा जिण्णं वा गीवा होति. ततो द्वारवातपानादीनि सङ्घिकावासे वा पुग्गलिकावासे वा योजितानि, पटिदातब्बानियेव. सचे कोचि सङ्घिको विहारो उन्द्रियति, यं तत्थ मञ्चपीठादिकं, तं गुत्तत्थाय अञ्ञत्र हरितुं वट्टति. तस्मा अञ्ञत्र हरित्वा सङ्घिकपरिभोगेन परिभुञ्जन्तस्स नट्ठं सुनट्ठं, जिण्णं सुजिण्णं. सचे अरोगं, तस्मिं विहारे पटिसङ्खते पुन पाकतिकं कातब्बं. पुग्गलिकपरिभोगेन परिभुञ्जतो नट्ठं वा जिण्णं वा गीवा होति, तस्मिं पटिसङ्खते दातब्बमेव. अयं सेनासनग्गाहकथा.

२२५. अयं पनेत्थ चतुपच्चयसाधारणकथा (चूळव. अट्ठ. ३२५ पक्खिकभत्तादिकथा) – सम्मतेन अप्पमत्तकविस्सज्जकेन भिक्खुना चीवरकम्मं करोन्तस्स ‘‘सूचिं देही’’ति वदतो एका दीघा, एका रस्साति द्वे सूचियो दातब्बा. ‘‘अविभत्तं सङ्घिकभण्ड’’न्ति पुच्छितब्बकिच्चं नत्थि. पिप्फलत्थिकस्स एको पिप्फलको, कन्तारं पटिपज्जितुकामस्स उपाहनयुगळं, कायबन्धनत्थिकस्स कायबन्धनं, ‘‘अंसबद्धको मे जिण्णो’’ति आगतस्स अंसबद्धको, परिस्सावनत्थिकस्स परिस्सावनं दातब्बं, धम्मकरणत्थिकस्स धम्मकरणो. सचे पट्टको न होति, धम्मकरणो पट्टकेन सद्धिं दातब्बो. ‘‘आगन्तुकपत्तं आरोपेस्सामी’’ति याचन्तस्स कुसिया च अड्ढकुसिया च पहोनकं दातब्बं. ‘‘मण्डलं नप्पहोती’’ति आगतस्स मण्डलं एकं दातब्बं, अड्ढमण्डलानि द्वे दातब्बानि, द्वे मण्डलानि याचन्तस्स न दातब्बानि. अनुवातपरिभण्डत्थिकस्स एकस्स चीवरस्स पहोनकं दातब्बं, सप्पिनवनीतादिअत्थिकस्स गिलानस्स एकं भेसज्जं नाळिमत्तं कत्वा ततो ततियकोट्ठासो दातब्बो. एवं तीणि दिवसानि दत्वा नाळिया परिपुण्णाय चतुत्थदिवसतो पट्ठाय सङ्घं आपुच्छित्वा दातब्बं, गुळपिण्डेपि एकदिवसं ततियभागो दातब्बो. एवं तीहि दिवसेहि निट्ठिते पिण्डे ततो परं सङ्घं आपुच्छित्वा दातब्बं. सम्मन्नित्वा ठपितयागुभाजकादीहि च भाजनीयट्ठानं आगतमनुस्सानं अनापुच्छित्वाव उपड्ढभागो दातब्बो. असम्मतेहि पन अपलोकेत्वा दातब्बोति.

सङ्घस्स सन्तकं सम्मतेन वा आणत्तेहि वा आरामिकादीहि दीयमानं, गिहीनञ्च सन्तकं सामिकेन वा आणत्तेन वा दीयमानं ‘‘अपरस्स भागं देही’’ति असन्तं पुग्गलं वत्वा गण्हतो भण्डादेय्यं. अञ्ञेन दीयमानं गण्हन्तो भण्डग्घेन कारेतब्बो. असम्मतेन वा अनाणत्तेन वा दीयमाने ‘‘अपरम्पि भागं देही’’ति वत्वा वा कूटवस्सानि गणेत्वा वा गण्हन्तो उद्धारेयेव भण्डग्घेन कारेतब्बो. इतरेहि दीयमानं एवं गण्हतो भण्डादेय्यं सामिकेन पन ‘‘इमस्स देही’’ति दापितं वा सयं दिन्नं वा सुदिन्नन्ति अयं सब्बट्ठकथाविनिच्छयतो सारो.

पिण्डाय पविट्ठस्सपि ओदनपटिवीसो अन्तोउपचारसीमायं ठितस्सेव गहेतुं वट्टति. यदि पन दायका ‘‘बहिउपचारसीमट्ठानम्पि, भन्ते, गण्हथ, आगन्त्वा परिभुञ्जिस्सन्ती’’ति वदन्ति, एवं अन्तोगामट्ठानम्पि गहेतुं वट्टति.

पाळिं अट्ठकथञ्चेव, ओलोकेत्वा विचक्खणो;

सङ्घिके पच्चये एवं, अप्पमत्तोव भाजयेति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे सब्बाकारतो

चतुपच्चयभाजनीयविनिच्छयकथा समत्ता.