📜
२९. कथिनत्थारविनिच्छयकथा
२२६. कथिनन्ति ¶ एत्थ (महाव. अट्ठ. ३०६) पन कथिनं अत्थरितुं के लभन्ति, के न लभन्ति? गणनवसेन ताव पच्छिमकोटिया पञ्च जना लभन्ति, उद्धं सतसहस्सम्पि, पञ्चन्नं हेट्ठा न लभन्ति. वुट्ठवस्सवसेन पुरिमिकाय वस्सं उपगन्त्वा पठमपवारणाय पवारिता लभन्ति. छिन्नवस्सा वा पच्छिमिकाय उपगता वा न लभन्ति. ‘‘अञ्ञस्मिं विहारे वुट्ठवस्सापि न लभन्ती’’ति महापच्चरियं वुत्तं. पुरिमिकाय उपगतानं पन सब्बे गणपूरका होन्ति, आनिसंसं न लभन्ति, आनिसंसो इतरेसंयेव होति. सचे पुरिमिकाय उपगता चत्तारो वा होन्ति तयो वा द्वे वा एको वा, इतरे गणपूरके कत्वा कथिनं अत्थरितब्बं. अथ चत्तारो भिक्खू उपगता, एको परिपुण्णवस्सो सामणेरो, सो चे पच्छिमिकाय उपसम्पज्जति, गणपूरको चेव होति आनिसंसञ्च लभति. तयो भिक्खू द्वे सामणेरा, द्वे भिक्खू तयो सामणेरा, एको भिक्खु चत्तारो सामणेराति एत्थापि एसेव नयो. सचे पुरिमिकाय उपगता कथिनत्थारकुसला न होन्ति, अत्थारकुसला खन्धकभाणकत्थेरा परियेसित्वा आनेतब्बा. कम्मवाचं सावेत्वा कथिनं अत्थरापेत्वा दानञ्च भुञ्जित्वा गमिस्सन्ति, आनिसंसो पन इतरेसंयेव होति.
कथिनं ¶ केन दिन्नं वट्टति? येन केनचि देवेन वा मनुस्सेन वा पञ्चन्नं वा सहधम्मिकानं अञ्ञतरेन दिन्नं वट्टति. कथिनदायकस्स वत्तं अत्थि, सचे सो तं अजानन्तो पुच्छति – ‘‘भन्ते, कथं कथिनं दातब्ब’’न्ति, तस्स एवं आचिक्खितब्बं ‘‘तिण्णं चीवरानं अञ्ञतरप्पहोनकं सूरियुग्गमनसमये वत्थं ‘कथिनचीवरं देमा’ति दातुं वट्टति. तस्स परिकम्मत्थं एत्तका नाम सूचियो, एत्तकं सुत्तं, एत्तकं रजनं, परिकम्मं करोन्तानं एत्तकानं भिक्खूनं यागुभत्तञ्च दातुं वट्टती’’ति.
कथिनत्थारकेनपि धम्मेन समेन उप्पन्नं कथिनं अत्थरन्तेन वत्तं जानितब्बं. तन्तवायगेहतो हि आभतसन्तानेनेव खलिमक्खितसाटको न वट्टति, मलीनसाटकोपि न वट्टति, तस्मा कथिनत्थारसाटकं लभित्वा सुट्ठु धोवित्वा सूचिआदीनि चीवरकम्मूपकरणानि सज्जेत्वा बहूहि भिक्खूहि सद्धिं तदहेव सिब्बित्वा निट्ठितसूचिकम्मं रजित्वा कप्पबिन्दुं दत्वा कथिनं अत्थरितब्बं. सचे तस्मिं अनत्थतेयेव अञ्ञं कथिनसाटकं आहरति, अञ्ञानि च ¶ बहूनि कथिनानिसंसवत्थानि देति, यो आनिसंसं बहुं देति, तस्स सन्तकेन अत्थरितब्बं. इतरो तथा तथा ओवदित्वा सञ्ञापेतब्बो.
कथिनं पन केन अत्थरितब्बं? यस्स सङ्घो कथिनचीवरं देति. सङ्घेन पन कस्स दातब्बं? यो जिण्णचीवरो होति. सचे बहू जिण्णचीवरा, वुड्ढस्स दातब्बं. वुड्ढेसुपि यो महापरिसो तदहेव चीवरं कत्वा अत्थरितुं सक्कोति, तस्स दातब्बं. सचे वुड्ढो न सक्कोति, नवकतरो सक्कोति, तस्स दातब्बं. अपिच सङ्घेन महाथेरस्स सङ्गहं कातुं वट्टति, तस्मा ‘‘तुम्हे, भन्ते, गण्हथ, मयं कत्वा दस्सामा’’ति वत्तब्बं. तीसु चीवरेसु यं जिण्णं होति, तदत्थाय दातब्बं. पकतिया दुपट्टचीवरस्स दुपट्टत्थायेव दातब्बं. सचेपिस्स एकपट्टचीवरं घनं होति, कथिनसाटका च पेलवा, सारुप्पत्थाय दुपट्टप्पहोनकमेव दातब्बं, ‘‘अहं अलभन्तो एकपट्टं पारुपामी’’ति वदन्तस्सपि दुपट्टं दातुं वट्टति. यो पन लोभपकतिको होति, तस्स न दातब्बं. तेनपि ‘‘कथिनं अत्थरित्वा पच्छा विसिब्बित्वा द्वे चीवरानि करिस्सामी’’ति न गहेतब्बं. यस्स पन दीयति, तस्स –
‘‘सुणातु मे, भन्ते, सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्नं, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो ददेय्य कथिनं अत्थरितुं, एसा ञत्ति.
‘‘सुणातु ¶ मे, भन्ते, सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्नं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो देति कथिनं अत्थरितुं, यस्सायस्मतो खमति इमस्स कथिनदुस्सस्स इत्थन्नामस्स भिक्खुनो दानं कथिनं अत्थरितुं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दिन्नं इदं सङ्घेन कथिनदुस्सं इत्थन्नामस्स भिक्खुनो कथिनं अत्थरितुं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव. ३०७) –
एवं दुतियकम्मवाचाय दातब्बं.
एवं दिन्ने पन कथिने सचे तं कथिनदुस्सं निट्ठितपरिकम्ममेव होति, इच्चेतं कुसलं. नो चे निट्ठितपरिकम्मं होति, ‘‘अहं थेरो’’ति वा ‘‘बहुस्सुतो’’ति वा एकेनपि अकातुं न लब्भति ¶ , सब्बेहेव सन्निपतित्वा धोवनसिब्बनरजनानि निट्ठापेतब्बानि. इदञ्हि कथिनवत्तं नाम बुद्धप्पसत्थं. अतीते पदुमुत्तरोपि भगवा कथिनवत्तं अकासि. तस्स किर अग्गसावको सुजातत्थेरो नाम कथिनं गण्हि. तं सत्था अट्ठसट्ठिया भिक्खुसतसहस्सेहि सद्धिं निसीदित्वा अकासि.
कतपरियोसितं पन कथिनं गहेत्वा अत्थारकेन भिक्खुना सचे सङ्घाटिया कथिनं अत्थरितुकामो होति, पोराणिका सङ्घाटि पच्चुद्धरितब्बा, नवा सङ्घाटि अधिट्ठातब्बा, ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वाचा भिन्दितब्बा. सचे उत्तरासङ्गेन कथिनं अत्थरितुकामो होति, पोराणको उत्तरासङ्गो पच्चुद्धरितब्बो, नवो उत्तरासङ्गो अधिट्ठातब्बो, ‘‘इमिना उत्तरासङ्गेन कथिनं अत्थरामी’’ति वाचा भिन्दितब्बा. सचे अन्तरवासकेन कथिनं अत्थरितुकामो होति, पोराणको अन्तरवासको पच्चुद्धरितब्बो, नवो अन्तरवासको अधिट्ठातब्बो, ‘‘इमिना अन्तरवासकेन कथिनं अत्थरामी’’ति वाचा भिन्दितब्बा.
तेन (परि. ४१३) कथिनत्थारकेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘अत्थतं, भन्ते, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदथा’’ति. तेहि अनुमोदकेहि ¶ भिक्खूहि एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘अत्थतं, आवुसो, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदामा’’ति. तेन कथिनत्थारकेन भिक्खुना सम्बहुले भिक्खू उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘अत्थतं, भन्ते, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदथा’’ति. तेहि अनुमोदकेहि भिक्खूहि एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘अत्थतं, आवुसो, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदामा’’ति. तेन कथिनत्थारकेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘अत्थतं, आवुसो, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदाही’’ति. तेन अनुमोदकेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘अत्थतं, आवुसो, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदामी’’ति. एवं सब्बेसं अत्थतं होति कथिनं. वुत्तञ्हेतं परिवारे ‘‘द्विन्नं पुग्गलानं अत्थतं होति कथिनं अत्थारकस्स च अनुमोदकस्स चा’’ति (परि. ४०३). पुनपि वुत्तं ‘‘न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरति, सङ्घस्स अनुमोदनाय गणस्स अनुमोदनाय पुग्गलस्स अत्थराय सङ्घस्स ¶ अत्थतं होति कथिनं, गणस्स अत्थतं होति कथिनं, पुग्गलस्स अत्थतं होति कथिन’’न्ति (परि. ४१४).
एवं अत्थते पन कथिने सचे कथिनचीवरेन सद्धिं आभतं आनिसंसं दायका ‘‘येन अम्हाकं कथिनं गहितं, तस्सेव देमा’’ति देन्ति, भिक्खुसङ्घो अनिस्सरो. अथ अविचारेत्वाव दत्वा गच्छन्ति, भिक्खुसङ्घो इस्सरो. तस्मा सचे कथिनत्थारकस्स सेसचीवरानिपि दुब्बलानि होन्ति, सङ्घेन अपलोकेत्वा तेसम्पि अत्थाय वत्थानि दातब्बानि, कम्मवाचा पन एकायेव वट्टति. अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानि, ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानि, गरुभण्डं न भाजेतब्बं. सचे पन एकसीमाय बहू विहारा होन्ति, सब्बेहि भिक्खूहि सन्निपातापेत्वा एकत्थ कथिनं अत्थरितब्बं, विसुं विसुं अत्थरितुं न वट्टति.
‘‘अत्थतकथिनानं ¶ वो, भिक्खवे, पञ्च कप्पिस्सन्ति, अनामन्तचारो असमादानचारो गणभोजनं यावदत्थचीवरं यो च तत्थ चीवरुप्पादो. सो नेसं भविस्सती’’ति (महाव. ३०६) वचनतो अत्थतकथिनानं भिक्खूनं अनामन्तचारादयो पन पञ्चानिसंसा लब्भन्ति. तत्थ अनामन्तचारोति अनामन्तेत्वा चरणं, याव कथिनं न उद्धरीयति, ताव चारित्तसिक्खापदेन अनापत्तीति वुत्तं होति. असमादानचारोति चीवरं असमादाय चरणं, चीवरविप्पवासोति अत्थो. गणभोजनन्ति गणभोजनसिक्खापदेन अनापत्ति वुत्ता. यावदत्थचीवरन्ति यावता चीवरेन अत्थो, तावतकं अनधिट्ठितं अविकप्पितं वट्टतीति अत्थो. यो च तत्थ चीवरुप्पादोति तत्थ कथिनत्थतसीमाय मतकचीवरं वा होतु सङ्घं उद्दिस्स दिन्नं वा सङ्घिकेन तत्रुप्पादेन आभतं वा, येन केनचि आकारेन यं सङ्घिकं चीवरं उप्पज्जति, तं तेसं भविस्सतीति अत्थो.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
कथिनत्थारविनिच्छयकथा समत्ता.