📜

३. भेसज्जादिकरणविनिच्छयकथा

१५. भेसज्जकरणपरित्तपटिसन्थारेसु पन भेसज्जकरणे ताव अयं विनिच्छयो (पारा. अट्ठ. २.१८५-७) – आगतागतस्स परजनस्स भेसज्जं न कातब्बं, करोन्तो दुक्कटं आपज्जति. पञ्चन्नं पन सहधम्मिकानं कातब्बं भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरियाति. समसीलसद्धापञ्ञानञ्हि एतेसं तीसु सिक्खासु युत्तानं भेसज्जं अकातुं न लब्भति. करोन्तेन च सचे तेसं अत्थि, तेसं सन्तकं गहेत्वा योजेत्वा दातब्बं, सचे नत्थि, अत्तनो सन्तकं कातब्बं. सचे अत्तनोपि नत्थि, भिक्खाचारवत्तेन वा ञातकपवारितट्ठानतो वा परियेसितब्बं, अलभन्तेन गिलानस्स अत्थाय अकतविञ्ञत्तियापि आहरित्वा कातब्बं.

१६. अपरेसम्पि पञ्चन्नं कातुं वट्टति मातु पितु तदुपट्ठाकानं अत्तनो वेय्यावच्चकरस्स पण्डुपलासस्स चाति. पण्डुपलासो नाम यो पब्बज्जापेक्खो याव पत्तचीवरं पटियादियति, ताव विहारे वसति. तेसु सचे मातापितरो इस्सरा होन्ति न पच्चासीसन्ति, अकातुं वट्टति. सचे पन रज्जेपि ठिता पच्चासीसन्ति, अकातुं न वट्टति. भेसज्जं पच्चासीसन्तानं भेसज्जं दातब्बं, योजेतुं अजानन्तानं योजेत्वा दातब्बं. सब्बेसं अत्थाय सहधम्मिकेसु वुत्तनयेनेव परियेसितब्बं. सचे पन मातरं विहारं आनेत्वा जग्गति, सब्बं परिकम्मं अनामसन्तेन कातब्बं, खादनीयभोजनीयं सहत्था दातब्बं. पिता पन यथा सामणेरो, एवं सहत्थेन न्हापनसम्बाहनादीनि कत्वा उपट्ठातब्बो. ये च मातापितरो उपट्ठहन्ति पटिजग्गन्ति, तेसम्पि एवमेव कातब्बं. वेय्यावच्चकरो नाम यो वेतनं गहेत्वा अरञ्ञे दारूनि वा छिन्दति, अञ्ञं वा किञ्चि कम्मं करोति, तस्स रोगे उप्पन्ने याव ञातका न पस्सन्ति, ताव भेसज्जं कातब्बं. यो पन भिक्खुनिस्सितकोव हुत्वा सब्बकम्मानि करोति, तस्स भेसज्जं कातब्बमेव. पण्डुपलासेपि सामणेरे विय पटिपज्जितब्बं.

१७. अपरेसम्पि दसन्नं कातुं वट्टति जेट्ठभातु कनिट्ठभातु जेट्ठभगिनिया कनिट्ठभगिनिया चूळमातुया महामातुया चूळपितुनो महापितुनो पितुच्छाय मातुलस्साति. तेसं पन सब्बेसम्पि करोन्तेन तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्बं. सचे पन नप्पहोन्ति याचन्ति च ‘‘देथ नो, भन्ते, तुम्हाकं पटिदस्सामा’’ति, तावकालिकं दातब्बं. सचेपि न याचन्ति, ‘‘अम्हाकं भेसज्जं अत्थि, तावकालिकं गण्हथा’’ति वत्वा वा ‘‘यदा तेसं भविस्सति, तदा दस्सन्ती’’ति आभोगं वा कत्वा दातब्बं. सचे पटिदेन्ति, गहेतब्बं. नो चे देन्ति, न चोदेतब्बा. एते दस ञातके ठपेत्वा अञ्ञेसं न कातब्बं.

एतेसं पुत्तपरम्पराय पन याव सत्तमा कुलपरिवट्टा, ताव चत्तारो पच्चये आहरापेन्तस्स अकतविञ्ञत्ति वा भेसज्जं करोन्तस्स वेज्जकम्मं वा कुलदूसकापत्ति वा न होति. सचे भातु जाया, भगिनिया सामिको वा गिलानो होति, ञातका चे, तेसम्पि वट्टति. अञ्ञातका चे, भातु च भगिनिया च कत्वा दातब्बं ‘‘तुम्हाकं जग्गनट्ठाने देथा’’ति. अथ वा तेसं पुत्तानं कत्वा दातब्बं ‘‘तुम्हाकं मातापितूनं देथा’’ति. एतेनुपायेन सब्बपदेसु विनिच्छयो वेदितब्बो.

तेसं अत्थाय च सामणेरेहि अरञ्ञतो भेसज्जं आहरापेन्तेन ञातिसामणेरेहि वा आहरापेतब्बं, अञ्ञातकेहि अत्तनो अत्थाय वा आहरापेत्वा दातब्बं. तेहिपि ‘‘उपज्झायस्स आहरामा’’ति वत्तसीसेन आहरितब्बं. उपज्झायस्स मातापितरो गिलाना विहारं आगच्छन्ति, उपज्झायो च दिसापक्कन्तो होति, सद्धिविहारिकेन उपज्झायस्स सन्तकं भेसज्जं दातब्बं. नो चे अत्थि, अत्तनो भेसज्जं उपज्झायस्स परिच्चजित्वा दातब्बं. अत्तनोपि असन्ते वुत्तनयेनेव परियेसित्वा उपज्झायस्स सन्तकं कत्वा दातब्बं. उपज्झायेनपि सद्धिविहारिकस्स मातापितूसु एवमेव पटिपज्जितब्बं. एसेव नयो आचरियन्तेवासिकेसुपि. अञ्ञोपि यो आगन्तुको वा चोरो वा युद्धपराजितो इस्सरो वा ञातकेहि परिच्चत्तो कपणो वा गमियमनुस्सो वा गिलानो हुत्वा विहारं पविसति, सब्बेसं अपच्चासीसन्तेन भेसज्जं कातब्बं.

१८. सद्धं कुलं होति चतूहि पच्चयेहि उपट्ठायकं भिक्खुसङ्घस्स मातापितुट्ठानियं, तत्र चे कोचि गिलानो होति, तस्सत्थाय विस्सासेन ‘‘भेसज्जं कत्वा भन्ते देथा’’ति वदन्ति, नेव दातब्बं न कातब्बं. अथ पन कप्पियं ञत्वा एवं पुच्छन्ति ‘‘भन्ते, असुकस्स नाम रोगस्स किं भेसज्जं करोन्ती’’ति, ‘‘इदञ्चिदञ्च गहेत्वा करोन्ती’’ति वत्तुं वट्टति. ‘‘भन्ते, मय्हं माता गिलाना, भेसज्जं ताव आचिक्खथा’’ति एवं पुच्छिते पन न आचिक्खितब्बं, अञ्ञमञ्ञं पन कथा कातब्बा ‘‘आवुसो, असुकस्स नाम भिक्खुनो इमस्मिं रोगे किं भेसज्जं करिंसू’’ति. इदञ्चिदञ्च भेसज्जं भन्तेति. तं सुत्वा इतरो मातु भेसज्जं करोति, वट्टति. महापदुमत्थेरो किर वसभरञ्ञोपि देविया रोगे उप्पन्ने एकाय इत्थिया आगन्त्वा पुच्छितो ‘‘न जानामी’’ति अवत्वा एवमेव भिक्खूहि सद्धिं समुल्लपेसि. तं सुत्वा तस्सा भेसज्जमकंसु. वूपसन्ते च रोगे तिचीवरेन तीहि च कहापणसतेहि सद्धिं भेसज्जचङ्कोटकं पूरेत्वा आहरित्वा थेरस्स पादमूले ठपेत्वा ‘‘भन्ते, पुप्फपूजं करोथा’’ति आहंसु. थेरो ‘‘आचरियभागो नाम अय’’न्ति कप्पियवसेन गाहापेत्वा पुप्फपूजमकासि. एवं ताव भेसज्जे पटिपज्जितब्बं.

१९. परित्ते पन ‘‘गिलानस्स परित्तं करोथ, भन्ते’’ति वुत्ते न कातब्बं, ‘‘परित्तं भणथा’’ति वुत्ते पन भणितब्बं. सचेपिस्स एवं होति ‘‘मनुस्सा नाम न जानन्ति, अकरियमाने विप्पटिसारिनो भविस्सन्ती’’ति, कातब्बं. ‘‘परित्तोदकं परित्तसुत्तं कत्वा देथा’’ति वुत्ते पन तेसंयेव उदकं हत्थेन चालेत्वा सुत्तं परिमज्जित्वा दातब्बं. सचे विहारतो उदकं अत्तनो सन्तकं वा सुत्तं देति, दुक्कटं. मनुस्सा उदकञ्च सुत्तञ्च गहेत्वा निसीदित्वा ‘‘परित्तं भणथा’’ति वदन्ति, कातब्बं. नो चे जानन्ति, आचिक्खितब्बं. भिक्खूनं निसिन्नानं पादेसु उदकं आकिरित्वा सुत्तञ्च ठपेत्वा गच्छन्ति ‘‘परित्तं करोथ, परित्तं भणथा’’ति, न पादा अपनेतब्बा. मनुस्सा हि विप्पटिसारिनो होन्ति. अन्तोगामेपि गिलानस्स अत्थाय विहारं पेसेन्ति ‘‘परित्तं भणन्तू’’ति, भणितब्बं. अन्तोगामे राजगेहादीसु रोगे वा उपद्दवे वा उप्पन्ने पक्कोसापेत्वा भणापेन्ति, आटानाटियसुत्तादीनि भणितब्बानि. ‘‘आगन्त्वा गिलानस्स सिक्खापदानि देन्तु, धम्मं कथेन्तु, राजन्तेपुरे वा अमच्चगेहे वा आगन्त्वा सिक्खापदानि देन्तु, धम्मं कथेन्तू’’ति पेसितेपि गन्त्वा सिक्खापदानि दातब्बानि, धम्मो कथेतब्बो. ‘‘मतानं परिवारत्थं आगच्छन्तू’’ति पक्कोसन्ति, न गन्तब्बं. ‘‘सीवथिकदस्सने असुभदस्सने च मरणस्सतिं पटिलभिस्सामा’’ति कम्मट्ठानसीसेन गन्तुं वट्टति. ‘‘पहारेदिन्ने मतेपि अमरणाधिप्पायस्स अनापत्ति वुत्ता’’ति न एत्तकेनेव अमनुस्सगहितस्स पहारो दातब्बो , तालपण्णं पन परित्तसुत्तं वा हत्थे वा पादे वा बन्धितब्बं, रतनसुत्तादीनि परित्तानि भणितब्बानि, ‘‘मा सीलवन्तं भिक्खुं विहेठेही’’ति धम्मकथा कातब्बा, आटानाटियपरित्तं वा भणितब्बं.

इध पन आटानाटियपरित्तस्स परिकम्मं वेदितब्बं (दी. नि. अट्ठ. ३.२८२). पठममेव हि आटानाटियसुत्तं न भणितब्बं, मेत्तसुत्तं (खु. पा. ९.१ आदयो; सु. नि. १४३ आदयो) धजग्गसुत्तं (सं. नि. १.२४९) रतनसुत्तन्ति (खु. पा. ६.१ आदयो; सु. नि. २२४ आदयो) इमानि सत्ताहं भणितब्बानि. सचे मुञ्चति, सुन्दरं. नो चे मुञ्चति, आटानाटियसुत्तं भणितब्बं. तं भणन्तेन च भिक्खुना पिट्ठं वा मंसं वा न खादितब्बं, सुसाने न वसितब्बं. कस्मा? अमनुस्सा ओतारं लभन्ति. परित्तकरणट्ठानं हरितूपलित्तं कारेत्वा तत्थ परिसुद्धं आसनं पञ्ञपेत्वा निसीदितब्बं. परित्तकारको भिक्खु विहारतो घरं नेन्तेहि फलकावुधेहि परिवारेत्वा नेतब्बो. अब्भोकासे निसीदित्वा न वत्तब्बं, द्वारवातपानानि पिदहित्वा निसिन्नेन आवुधहत्थेहि सम्परिवारितेन मेत्तचित्तं पुरेचारिकं कत्वा वत्तब्बं, पठमं सिक्खापदानि गाहापेत्वा सीले पतिट्ठितस्स परित्तं कातब्बं. एवम्पि मोचेतुं असक्कोन्तेन विहारं नेत्वा चेतियङ्गणे निपज्जापेत्वा आसनपूजं कारेत्वा दीपे जालापेत्वा चेतियङ्गणं सम्मज्जित्वा मङ्गलकथा वत्तब्बा, सब्बसन्निपातो घोसेतब्बो, विहारस्स उपवने जेट्ठकरुक्खो नाम होति, तत्थ ‘‘भिक्खुसङ्घो तुम्हाकं आगमनं पतिमानेती’’ति पहिणितब्बं. सब्बसन्निपातट्ठाने अनागन्तुं नाम न लभति, ततो अमनुस्सगहितको ‘‘त्वं कोनामोसी’’ति पुच्छितब्बो, नामे कथिते नामेनेव आलपितब्बो, ‘‘इत्थन्नाम तुय्हं मालागन्धादीसु पत्ति, आसनपूजायं पत्ति, पिण्डपाते पत्ति, भिक्खुसङ्घेन तुय्हं पण्णाकारत्थाय महामङ्गलकथा वुत्ता, भिक्खुसङ्घे गारवेन एतं मुञ्चाही’’ति मोचेतब्बो. सचे न मुञ्चति, देवतानं आरोचेतब्बं ‘‘तुम्हे जानाथ, अयं अमनुस्सो अम्हाकं वचनं न करोति, मयं बुद्धआणं करिस्सामा’’ति परित्तं कातब्बं. एतं ताव गिहीनं परिकम्मं. सचे पन भिक्खु अमनुस्सेन गहितो होति, आसनानि धोवित्वा सब्बसन्निपातं घोसापेत्वा गन्धमालादीसु पत्तिं दत्वा परित्तं भणितब्बं, इदं भिक्खूनं परिकम्मं. एवं परित्ते पटिपज्जितब्बं.

२०. पटिसन्थारे पन अयं विनिच्छयो (पारा. अट्ठ. २.१८५-७) – अनामट्ठपिण्डपातो कस्स दातब्बो, कस्स न दातब्बो? मातापितूनं ताव दातब्बो. सचेपि कहापणग्घनको होति, सद्धादेय्यविनिपातनं नत्थि. मातापितुउपट्ठाकानं वेय्यावच्चकरस्स पण्डुपलासस्स चाति एतेसम्पि दातब्बो. तत्थ पण्डुपलासस्स थालके पक्खिपित्वापि दातुं वट्टति, तं ठपेत्वा अञ्ञेसं अगारिकानं मातापितूनम्पि न वट्टति. पब्बजितपरिभोगो हि अगारिकानं चेतियट्ठानियो. अपिच अनामट्ठपिण्डपाथो नामेस सम्पत्तस्स दामरिकचोरस्सपि इस्सरियस्सपि दातब्बो. कस्मा? ते हि अदीयमानेपि ‘‘न देन्ती’’ति आमसित्वा दीयमानेपि ‘‘उच्छिट्ठकं देन्ती’’ति कुज्झन्ति, कुद्धा जीवितापि वोरोपेन्ति, सासनस्सपि अन्तरायं करोन्ति. रज्जं पत्थयमानस्स विचरतो चोरनागस्स वत्थु चेत्थ कथेतब्बं. एवं अनामट्ठपिण्डपाते पटिपज्जितब्बं.

पटिसन्थारो च नामायं कस्स कातब्बो, कस्स न कातब्बो? पटिसन्थारो नाम विहारं सम्पत्तस्स यस्स कस्सचि आगन्तुकस्स वा दलिद्दस्स वा चोरस्स वा इस्सरस्स वा कातब्बोयेव. कथं? आगन्तुकं ताव खीणपरिब्बयं विहारं सम्पत्तं दिस्वा ‘‘पानीयं पिवा’’ति दातब्बं, पादमक्खनतेलं दातब्बं, काले आगतस्स यागुभत्तं, विकाले आगतस्स सचे तण्डुला अत्थि, तण्डुला दातब्बा. अवेलाय सम्पत्तोपि ‘‘गच्छाही’’ति न वत्तब्बो, सयनट्ठानं दातब्बं. सब्बं अपच्चासीयन्तेनेव कातब्बं. ‘‘मनुस्सा नाम चतुपच्चयदायका, एवं सङ्गहे करियमाने पुनप्पुनं पसीदित्वा उपकारं करिस्सन्ती’’ति चित्तं न उप्पादेतब्बं. चोरानं पन सङ्घिकम्पि दातब्बं. पटिसन्थारानिसंसदीपनत्थञ्च चोरनागवत्थु, भातरा सद्धिं जम्बुदीपगतस्स महानागरञ्ञो वत्थु, पितुराजस्स रज्जे चतुन्नं अमच्चानं वत्थु, अभयचोरवत्थूति एवमादीनि बहूनि वत्थूनि महाअट्ठकथायं वित्थारतो वुत्तानि.

तत्रायं एकवत्थुदीपना – सीहळदीपे किर अभयो नाम चोरो पञ्चसतपरिवारो एकस्मिं ठाने खन्धावारं बन्धित्वा समन्ता तियोजनं उब्बासेत्वा वसति. अनुराधपुरवासिनो कदम्बनदिं न उत्तरन्ति, चेतियगिरिमग्गे जनसञ्चारो उपच्छिन्नो. अथेकदिवसं चोरो ‘‘चेतियगिरिं विलुम्पिस्सामी’’ति अगमासि. आरामिका दिस्वा दीघभाणकअभयत्थेरस्स आरोचेसुं. थेरो ‘‘सप्पिफाणितादीनि अत्थी’’ति पुच्छि. ‘‘अत्थि, भन्ते’’ति. ‘‘चोरानं देथ’’. ‘‘तण्डुला अत्थी’’ति. ‘‘अत्थि, भन्ते, सङ्घस्सत्थाय आहटा तण्डुला च पक्कसाकञ्च गोरसो चा’’ति. ‘‘भत्तं सम्पादेत्वा चोरानं देथा’’ति. आरामिका तथा करिंसु. चोरा भत्तं भुञ्जित्वा ‘‘केनायं पटिसन्थारो कतो’’ति पुच्छिंसु. ‘‘अम्हाकं अय्येन अभयत्थेरेना’’ति. चोरा थेरस्स सन्तिकं गन्त्वा वन्दित्वा आहंसु ‘‘मयं ‘सङ्घस्स च चेतियस्स च सन्तकं अच्छिन्दित्वा गहेस्सामा’ति आगता, तुम्हाकं पन इमिना पटिसन्थारेन मयं पसन्ना, अज्ज पट्ठाय विहारे धम्मिकारक्खा अम्हाकं आयत्ता होतु, नागरा आगन्त्वा दानं देन्तु, चेतियं वन्दन्तू’’ति. ततो पट्ठाय च नागरे दानं दातुं आगच्छन्ते नदीतीरेयेव पच्चुग्गन्त्वा रक्खन्ता विहारं नेन्ति, विहारेपि दानं देन्तानं रक्खं कत्वा तिट्ठन्ति. तेपि भिक्खूनं भुत्तावसेसं चोरानं देन्ति. गमनकालेपि ते चोरा नदीतीरं पापेत्वा निवत्तन्ति.

अथेकदिवसं भिक्खुसङ्घे खीयनककथा उप्पन्ना ‘‘थेरो इस्सरवताय सङ्घसन्तकं चोरानं अदासी’’ति. थेरो सन्निपातं कारापेत्वा आह ‘‘चोरा ‘सङ्घस्स पकतिवट्टञ्च चेतियसन्तकञ्च अच्छिन्दित्वा गण्हिस्सामा’ति आगमिंसु, अथ तेसं मया ‘एतं न हरिस्सन्ती’ति एत्तको नाम पटिसन्थारो कतो, तं सब्बम्पि एकतो सम्पिण्डेत्वा अग्घापेथ, तेन कारणेन अविलुत्तं भण्डं एकतो सम्पिण्डेत्वा अग्घापेथा’’ति. ततो सब्बम्पि थेरेन दिन्नकं चेतियघरे एकं वरपोत्थकचित्तत्थरणं न अग्घति. ततो आहंसु ‘‘थेरेन कतो पटिसन्थारो सुकतो, चोदेतुं वा सारेतुं वा न लब्भति, गीवा वा अवहारो वा नत्थी’’ति. एवं महानिसंसो पटिसन्थारोति सल्लक्खेत्वा कत्तब्बो पण्डितेन भिक्खुनाति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

भेसज्जादिकरणविनिच्छयकथा समत्ता.