📜
३०. गरुभण्डविनिच्छयकथा
२२७. गरुभण्डानीति ¶ एत्थ ‘‘पञ्चिमानि, भिक्खवे, अविस्सज्जियानि न विस्सज्जेतब्बानि सङ्घेन वा गणेन वा पुग्गलेन वा, विस्सज्जितानिपि अविस्सज्जितानि होन्ति, यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्सा’’तिआदिना (चूळव. ३२१) नयेन दस्सितानि आरामो आरामवत्थु, विहारो विहारवत्थु, मञ्चो पीठं भिसि बिम्बोहनं, लोहकुम्भी लोहभाणकं लोहवारको लोहकटाहं वासि फरसु कुठारी कुदालो निखादनं, वल्लि वेळु मुञ्जं पब्बजं तिणं मत्तिका दारुभण्डं मत्तिकाभण्डन्ति इमानि पञ्च गरुभण्डानि नाम.
तत्थ (चूळव. अट्ठ. ३२१) आरामो नाम पुप्फारामो वा फलारामो वा. आरामवत्थु नाम तेसंयेव आरामानं अत्थाय परिच्छिन्दित्वा ठपितोकासो, तेसु वा आरामेसु विनट्ठेसु तेसं पोराणकभूमिभागो. विहारो ¶ नाम यं किञ्चि पासादादि सेनासनं. विहारवत्थु नाम तस्स पतिट्ठानोकासो. मञ्चो नाम मसारको बुन्दिकाबद्धो कुळीरपादको आहच्चपादकोति इमेसं चतुन्नं मञ्चानं अञ्ञतरो. पीठं नाम मसारकादीनंयेव चतुन्नं पीठानं अञ्ञतरं. भिसि नाम उण्णभिसिआदीनं पञ्चन्नं अञ्ञतरा. बिम्बोहनं नाम रुक्खतूललतातूलपोटकीतूलानं अञ्ञतरं. लोहकुम्भी नाम काळलोहेन वा तम्बलोहेन वा येन केनचि लोहेन कतकुम्भी. लोहभाणकादीसुपि एसेव नयो. एत्थ पन भाणकन्ति अरञ्जरो वुच्चति. वारकोति घटो. कटाहं कटाहमेव. वासिआदीसु वल्लिआदीसु च दुविञ्ञेय्यं नाम नत्थि. पञ्चाति च रासिवसेन वुत्तं, सरूपवसेन पनेतानि पञ्चवीसतिविधानि होन्ति. वुत्तञ्हेतं –
‘‘द्विसङ्गहानि द्वे होन्ति, ततियं चतुसङ्गहं;
चतुत्थं नवकोट्ठासं, पञ्चमं अट्ठभेदनं.
‘‘इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;
पञ्चवीसविधं नाथो, गरुभण्डं पकासयी’’ति.
तत्रायं ¶ विनिच्छयकथा – इदञ्हि सब्बम्पि गरुभण्डं सेनासनक्खन्धके ‘‘अविस्सज्जिय’’न्ति वुत्तं, कीटागिरिवत्थुस्मिं ‘‘अवेभङ्गिय’’न्ति दस्सितं, परिवारे पन –
‘‘अविस्सज्जियं अवेभङ्गियं,
पञ्च वुत्ता महेसिना;
विस्सज्जेन्तस्स परिभुञ्जन्तस्स अनापत्ति,
पञ्हामेसा कुसलेहि चिन्तिता’’ति. (परि. ४७९) –
आगतं. तस्मा मूलच्छेज्जवसेन अविस्सज्जियञ्च अवेभङ्गियञ्च, परिवत्तनवसेन पन विस्सज्जेन्तस्स परिभुञ्जन्तस्स च अनापत्तीति एवमेत्थ अधिप्पायो वेदितब्बो.
२२८. तत्रायं अनुपुब्बिकथा – इदं ताव पञ्चविधम्पि चीवरपिण्डपातभेसज्जत्थाय उपनेतुं न वट्टति, थावरेन च थावरं, गरुभण्डेन च गरुभण्डं परिवत्तेतुं वट्टति. थावरे पन खेत्तं वत्थु तळाकं मातिकाति एवरूपं ¶ भिक्खुसङ्घस्स विचारेतुं वा सम्पटिच्छितुं वा अधिवासेतुं वा न वट्टति, कप्पियकारकेहेव विचारिततो कप्पियभण्डं वट्टति. आरामेन पन आरामं आरामवत्थुं विहारं विहारवत्थुन्ति इमानि चत्तारिपि परिवत्तेतुं वट्टति.
तत्रायं परिवत्तननयो – सङ्घस्स नाळिकेरारामो दूरे होति, कप्पियकारका बहुतरं खादन्ति, यम्पि न खादन्ति, ततो सकटवेतनं दत्वा अप्पमेव आहरन्ति, अञ्ञेसं पन तस्स आरामस्स अविदूरे गामवासीनं मनुस्सानं विहारस्स समीपे आरामो होति, ते सङ्घं उपसङ्कमित्वा सकेन आरामेन तं आरामं याचन्ति, सङ्घेन ‘‘रुच्चति सङ्घस्सा’’ति अपलोकेत्वा सम्पटिच्छितब्बो. सचेपि भिक्खूनं रुक्खसहस्सं होति, मनुस्सानं पञ्च सतानि, ‘‘तुम्हाकं आरामो खुद्दको’’ति न वत्तब्बं. किञ्चापि हि अयं खुद्दको, अथ खो इतरतो बहुतरं आयं देति. सचेपि समकमेव देति, एवम्पि इच्छितिच्छितक्खणे परिभुञ्जितुं सक्काति गहेतब्बमेव. सचे पन मनुस्सानं बहुतरा रुक्खा होन्ति, ‘‘ननु तुम्हाकं बहुतरा रुक्खा’’ति वत्तब्बं. सचे ‘‘अतिरेकं अम्हाकं पुञ्ञं होतु, सङ्घस्स देमा’’ति वदन्ति, जानापेत्वा सम्पटिच्छितुं वट्टति. भिक्खूनं रुक्खा फलधारिनो, मनुस्सानं रुक्खा न ताव फलं गण्हन्ति, किञ्चापि न गण्हन्ति, ‘‘न चिरेन गण्हिस्सन्ती’’ति सम्पटिच्छितब्बमेव. मनुस्सानं रुक्खा फलधारिनो, भिक्खूनं रुक्खा न ताव फलं गण्हन्ति, ‘‘ननु तुम्हाकं रुक्खा फलधारिनो’’ति वत्तब्बं. सचे ‘‘गण्हथ, भन्ते, अम्हाकं पुञ्ञं भविस्सती’’ति ¶ देन्ति, जानापेत्वा सम्पटिच्छितुं वट्टति. एवं आरामेन आरामो परिवत्तेतब्बो. एतेनेव नयेन आरामवत्थुपि विहारोपि विहारवत्थुपि आरामेन परिवत्तेतब्बं, आरामवत्थुना च महन्तेन वा खुद्दकेन वा आरामआरामवत्थुविहारविहारवत्थूनि.
कथं विहारेन विहारो परिवत्तेतब्बो? सङ्घस्स अन्तोगामे गेहं होति, मनुस्सानं विहारमज्झे पासादो होति, उभोपि अग्घेन समका, सचे मनुस्सा तेन पासादेन तं गेहं याचन्ति, सम्पटिच्छितुं वट्टति. भिक्खूनं चे महग्घतरं गेहं होति, ‘‘महग्घतरं अम्हाकं गेह’’न्ति वुत्ते च ‘‘किञ्चापि महग्घतरं पब्बजितानं असारुप्पं, न ¶ सक्का तत्थ पब्बजितेहि वसितुं, इदं पन सारुप्पं, गण्हथा’’ति वदन्ति, एवम्पि सम्पटिच्छितुं वट्टति. सचे पन मनुस्सानं महग्घं होति, ‘‘ननु तुम्हाकं गेहं महग्घ’’न्ति वत्तब्बं. ‘‘होतु, भन्ते, अम्हाकं पुञ्ञं भविस्सति, गण्हथा’’ति वुत्ते पन सम्पटिच्छितुं वट्टति. एवम्पि विहारेन विहारो परिवत्तेतब्बो. एतेनेव नयेन विहारवत्थुपि आरामोपि आरामवत्थुपि विहारेन परिवत्तेतब्बं, विहारवत्थुना च महग्घेन वा अप्पग्घेन वा विहारविहारवत्थुआरामआरामवत्थूनि. एवं थावरेन थावरपरिवत्तनं वेदितब्बं.
गरुभण्डेन गरुभण्डपरिवत्तने पन मञ्चपीठं महन्तं वा होतु खुद्दकं वा, अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं होति. सचेपि राजराजमहामत्तादयो एकप्पहारेनेव मञ्चसतं वा मञ्चसहस्सं वा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वा ‘‘वुड्ढपटिपाटिया सङ्घिकपरिभोगेन परिभुञ्जथा’’ति दातब्बा, पुग्गलिकवसेन न दातब्बा. अतिरेकमञ्चे भण्डागारादीसु पञ्ञपेत्वा पत्तचीवरं निक्खिपितुम्पि वट्टति. बहिसीमाय ‘‘सङ्घस्स देमा’’ति दिन्नमञ्चो सङ्घत्थेरस्स वसनट्ठाने दातब्बो. तत्थ चे बहू मञ्चा होन्ति, मञ्चेन कम्मं नत्थि. यस्स वसनट्ठाने कम्मं अत्थि, तत्थ ‘‘सङ्घिकपरिभोगेन परिभुञ्जथा’’ति दातब्बो. महग्घेन सतग्घनकेन वा सहस्सग्घनकेन वा मञ्चेन अञ्ञं मञ्चसतं लभति, परिवत्तेत्वा गहेतब्बं. न केवलं मञ्चेन मञ्चोयेव, आरामआरामवत्थुविहारविहारवत्थुपीठभिसिबिम्बोहनानिपि परिवत्तेतुं वट्टन्ति. एस नयो पीठभिसिबिम्बोहनेसुपि. एतेसु पन अकप्पियं न परिभुञ्जितब्बं, कप्पियं सङ्घिकपरिभोगेन परिभुञ्जितब्बं. अकप्पियं वा महग्घं कप्पियं वा परिवत्तेत्वा वुत्तवत्थूनि गहेतब्बानि. अगरुभण्डुपगं पन भिसिबिम्बोहनं नाम नत्थि.
२२९. लोहकुम्भी लोहभाणकं लोहकटाहन्ति इमानि तीणि महन्तानि वा होन्तु खुद्दकानि ¶ वा, अन्तमसो पसतमत्तउदकगण्हनकानिपि गरुभण्डानियेव. लोहवारको पन काळलोहतम्बलोहवट्टलोहकंसलोहानं येन केनचि कतो सीहळदीपे पादगण्हनको भाजेतब्बो. पादो च नाम मगधनाळिया पञ्चनाळिमत्तं गण्हाति ¶ , ततो अतिरेकगण्हनको गरुभण्डं. इमानि ताव पाळियं आगतानि लोहभाजनानि. पाळियं पन अनागतानि भिङ्गारपटिग्गहउळउङ्कदब्बिकटच्छुपातितट्टकसरकसमुग्गअङ्गारकपल्लधूमकटच्छुआदीनि खुद्दकानि वा महन्तानि वा सब्बानि गरुभण्डानि. पत्तो अयथालकं तम्बलोहथालकन्ति इमानि पन भाजनीयानि. कंसलोहवट्टलोहभाजनविकति सङ्घिकपरिभोगेन वा गिहिविकटा वा वट्टति, पुग्गलिकपरिभोगेन न वट्टति. कंसलोहादिभाजनं सङ्घस्स दिन्नम्पि हि पारिहारियं न वट्टति, गिहिविकटनीहारेनेव परिभुञ्जितब्बन्ति महापच्चरियं वुत्तं.
ठपेत्वा पन भाजनविकतिं अञ्ञस्मिम्पि कप्पियलोहभण्डे अञ्जनी अञ्जनिसलाका कण्णमलहरणी सूचि पण्णसूचि खुद्दको पिप्फलको खुद्दकं आरकण्टकं कुञ्चिका ताळं कत्तरयट्ठि वेधको नत्थुदानं भिण्डिवालो लोहकूटो लोहकुत्ति लोहगुळो लोहपिण्डि लोहचक्कलिकं अञ्ञम्पि विप्पकतलोहभण्डं भाजनीयं. धूमनेत्तफालदीपरुक्खदीपकपल्लकओलम्बकदीपइत्थिपुरिसतिरच्छानगतरूपकानि पन अञ्ञानि वा भित्तिच्छदनकवाटादीसु उपनेतब्बानि अन्तमसो लोहखिलकं उपादाय सब्बानि लोहभण्डानि गरुभण्डानियेव होन्ति, अत्तना लद्धानिपि परिहरित्वा पुग्गलिकपरिभोगेन न परिभुञ्जितब्बानि, सङ्घिकपरिभोगेन वा गिहिविकटानि वा वट्टन्ति. तिपुभण्डेपि एसेव नयो. खीरपासाणमयानि तट्टकसरकादीनि गरुभण्डानियेव.
घटको पन तेलभाजनं वा पादगण्हनकतो अतिरेकमेव गरुभण्डं. सुवण्णरजतहारकूटजातिफलिकभाजनानि गिहिविकटानिपि न वट्टन्ति, पगेव सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वा. सेनासनपरिभोगे पन आमासम्पि अनामासम्पि सब्बं वट्टति.
वासिआदीसु याय वासिया ठपेत्वा दन्तकट्ठच्छेदनं वा उच्छुतच्छनं वा अञ्ञं महाकम्मं कातुं न सक्का, अयं भाजनीया. ततो महन्ततरा येन केनचि आकारेन कता वासि गरुभण्डमेव. फरसु पन अन्तमसो वेज्जानं सिरावेधनफरसुपि गरुभण्डमेव. कुठारियं फरसुसदिसोयेव विनिच्छयो. या पन आवुधसङ्खेपेन कता, अयं अनामासा. कुदालो अन्तमसो चतुरङ्गुलमत्तोपि गरुभण्डमेव. निखादनं चतुरस्समुखं वा होतु दोणिमुखं वा वङ्कं वा उजुकं वा, अन्तमसो ¶ सम्मुञ्जनीदण्डकवेधनम्पि दण्डबद्धं चे, गरुभण्डमेव. सम्मुञ्जनीदण्डखणनकं ¶ पन अदण्डकं फलमत्तमेव. यं सक्का सिपाटिकाय पक्खिपित्वा परिहरितुं, तं भाजनीयं. सिखरम्पि निखादनेनेव सङ्गहितं. येहि मनुस्सेहि विहारे वासिआदीनि दिन्नानि होन्ति, ते चे घरे दड्ढे वा चोरेहि वा विलुत्ते ‘‘देथ नो, भन्ते, उपकरणे, पुन पाकतिके करिस्सामा’’ति वदन्ति, दातब्बा. सचे आहरन्ति, न वारेतब्बा, अनाहरन्तापि न चोदेतब्बा.
कम्मारतच्छकारचुन्दकारनळकारमणिकारपत्तबन्धकानं अधिकरणिमुट्ठिकसण्डासतुलादीनि सब्बानि लोहमयउपकरणानि सङ्घे दिन्नकालतो पट्ठाय गरुभण्डानि. तिपुकोट्टकसुवण्णकारचम्मकारउपकरणेसुपि एसेव नयो. अयं पन विसेसो – तिपुकोट्टकउपकरणेसुपि तिपुच्छेदनकसत्थकं, सुवण्णकारउपकरणेसु सुवण्णच्छेदनकसत्थकं, चम्मकारउपकरणेसु कतपरिकम्मचम्मच्छेदनकखुद्दकसत्थकन्ति इमानि भाजनीयभण्डानि. नहापिततुन्नकारउपकरणेसुपि ठपेत्वा महाकत्तरिं महासण्डासं महापिप्फलिकञ्च सब्बं भाजनीयं, महाकत्तरिआदीनि गरुभण्डानि.
वल्लिआदीसु वेत्तवल्लिआदिका या काचि अड्ढबाहुप्पमाणा वल्लि सङ्घस्स दिन्ना वा तत्थजातका वा रक्खितगोपिता गरुभण्डं होति, सा सङ्घकम्मे च चेतियकम्मे च कते सचे अतिरेका होति, पुग्गलिककम्मेपि उपनेतुं वट्टति. अरक्खिता पन गरुभण्डमेव न होति. सुत्तमकचिवाकनाळिकेरहीरचम्ममया रज्जुका वा योत्तानि वा वाके च नाळिकेरहीरे च वट्टेत्वा कता एकवट्टा वा द्विवट्टा वा सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं. सुत्तं पन अवट्टेत्वा दिन्नं मकचिवाकनाळिकेरहीरा च भाजनीया. येहि पनेतानि रज्जुकयोत्तादीनि दिन्नानि होन्ति, ते अत्तनो करणीयेन हरन्ता न वारेतब्बा.
यो कोचि अन्तमसो अट्ठङ्गुलसूचिदण्डकमत्तोपि वेळु सङ्घस्स दिन्नो वा तत्थजातको वा रक्खितगोपितो गरुभण्डं, सोपि सङ्घकम्मे च चेतियकम्मे च कते अतिरेको पुग्गलिककम्मे च दातुं वट्टति. पादगण्हनकतेलनाळि पन कत्तरयट्ठि उपाहनदण्डको छत्तदण्डको छत्तसलाकाति इदमेत्थ भाजनीयभण्डं. दड्ढगेहमनुस्सा गण्हित्वा ¶ गच्छन्ता न वारेतब्बा. रक्खितगोपितं वेळुं गण्हन्तेन समकं वा अतिरेकं वा थावरं अन्तमसो तंअग्घनकवल्लिकायपि फातिकम्मं कत्वा गहेतब्बो, फातिकम्मं अकत्वा गण्हन्तेन तत्थेव वळञ्जेतब्बो. गमनकाले सङ्घिके आवासे ठपेत्वा गन्तब्बं, असतिया गहेत्वा गतेन पहिणित्वा दातब्बो. देसन्तरगतेन सम्पत्तविहारो सङ्घिकावासे ठपेतब्बो.
तिणन्ति ¶ मुञ्जञ्च पब्बजञ्च ठपेत्वा अवसेसं यं किञ्चि तिणं. यत्थ पन तिणं नत्थि, तत्थ पण्णेहि छादेन्ति, तस्मा पण्णम्पि तिणेनेव सङ्गहितं. इति मुञ्जादीसु यं किञ्चि मुट्ठिप्पमाणं तिणं तालपण्णादीसु च एकपण्णम्पि सङ्घस्स दिन्नं वा तत्थजातकं वा बहारामे सङ्घस्स तिणवत्थुतो जाततिणं वा रक्खितगोपितं गरुभण्डं होति, तम्पि सङ्घकम्मे च चेतियकम्मे च कते अतिरेकं पुग्गलिककम्मे दातुं वट्टति, दड्ढगेहमनुस्सा गहेत्वा गच्छन्ता न वारेतब्बा. अट्ठङ्गुलप्पमाणोपि रित्तपोत्थको गरुभण्डमेव.
मत्तिका पकतिमत्तिका वा होतु पञ्चवण्णा वा सुधा वा सज्जुरसकङ्गुट्ठसिलेसादीसु वा यं किञ्चि दुल्लभट्ठाने आनेत्वा दिन्नं तत्थजातकं वा, रक्खितगोपितं तालफलपक्कमत्तं गरुभण्डं होति, तम्पि सङ्घकम्मे च चेतियकम्मे च निट्ठिते अतिरेकं पुग्गलिककम्मे च दातुं वट्टति, हिङ्गुहिङ्गुलकहरितालमनोसिलञ्जनानि पन भाजनीयभण्डानि.
दारुभण्डे ‘‘यो कोचि अट्ठङ्गुलसूचिदण्डमत्तोपि दारुभण्डको दारुदुल्लभट्ठाने सङ्घस्स दिन्नो वा तत्थजातको वा रक्खितगोपितो, अयं गरुभण्डं होती’’ति कुरुन्दियं वुत्तं. महाअट्ठकथायं पन सब्बम्पि दारुवेळुचम्मपासाणादिविकतिं दारुभण्डेन सङ्गण्हित्वा आसन्दिकतो पट्ठाय दारुभण्डे विनिच्छयो वुत्तो. तत्रायं नयो – आसन्दिको सत्तङ्गो भद्दपीठं पीठिका एकपादकपीठं आमण्डकवण्टकपीठं फलकं कोच्छं पलालपीठन्ति इमेसु ताव यं किञ्चि खुद्दकं वा होतु महन्तं वा, सङ्घस्स दिन्नं गरुभण्डं होति. पलालपीठेन चेत्थ कदलिपत्तादिपीठानिपि सङ्गहितानि. ब्यग्घचम्मओनद्धम्पि वाळरूपपरिक्खित्तं रतनपरिसिब्बितं कोच्छं गरुभण्डमेव, वङ्कफलकं दीघफलकं चीवरधोवनफलकं घट्टनफलकं ¶ घट्टनमुग्गरो दन्तकट्ठच्छेदनगण्ठिका दण्डमुग्गरो अम्बणं रजनदोणि उदकपटिच्छको दारुमयो वा दन्तमयो वा वेळुमयो वा सपादकोपि अपादकोपि समुग्गो मञ्जूसा पादगण्हनकतो अतिरेकप्पमाणो करण्डो उदकदोणि उदककटाहं उळुङ्को कटच्छु पानीयसरावं पानीयसङ्खोति एतेसुपि यं किञ्चि सङ्घे दिन्नं गरुभण्डं. सङ्खथालकं पन भाजनीयं, तथा दारुमयो उदकतुम्बो.
पादकथलिकमण्डलं दारुमयं वा होतु चोळपण्णादिमयं वा, सब्बं गरुभण्डं. आधारको पत्तपिधानं तालवण्टं बीजनी चङ्कोटकं पच्छि यट्ठिसम्मुञ्जनी मुट्ठिसम्मुञ्जनीति एतेसुपि यं किञ्चि खुद्दकं वा होतु महन्तं वा, दारुवेळुपण्णचम्मादीसु येन केनचि कतं गरुभण्डमेव. थम्भतुलासोपानफलकादीसु दारुमयं वा पासाणमयं वा यं किञ्चि गेहसम्भाररूपं ¶ यो कोचि कटसारको यं किञ्चि भूमत्थरणं यं किञ्चि अकप्पियचम्मं, सब्बं सङ्घे दिन्नं गरुभण्डं, भूमत्थरणं कातुं वट्टति. एळकचम्मं पन पच्चत्थरणगतिकं होति, तम्पि गरुभण्डमेव. कप्पियचम्मानि भाजनीयानि. कुरुन्दियं पन ‘‘सब्बं मञ्चप्पमाणं चम्मं गरुभण्ड’’न्ति वुत्तं.
उदुक्खलं मुसलं सुप्पं निसदं निसदपोतो पासाणदोणि पासाणकटाहं तुरिवेमभस्तादि सब्बं पेसकारादिभण्डं सब्बं कसिभण्डं सब्बं चक्कयुत्तकं यानं गरुभण्डमेव. मञ्चपादो मञ्चअटनी पीठपादो पीठअटनी वासिफरसुआदीनं दण्डाति एतेसु यं किञ्चि विप्पकततच्छनकम्मं अनिट्ठितमेव भाजनीयं, तच्छितमट्ठं पन गरुभण्डं होति. अनुञ्ञातवासिया पन दण्डो छत्तमुट्ठिपण्णं कत्तरयट्ठि उपाहना अरणिसहितं धम्मकरणो पादगण्हनकतो अनतिरित्तं आमलकतुम्बं आमलकघटो लाबुकतुम्बं लाबुघटो विसाणकतुम्बन्ति सब्बमेवेतं भाजनीयं, ततो महन्ततरं गरुभण्डं. हत्थिदन्तो वा यं किञ्चि विसाणं वा अतच्छितं यथागतमेव भाजनीयं. तेहि कतमञ्चपादादीसु पुरिमसदिसोयेव विनिच्छयो. तच्छितनिट्ठितोपि हिङ्गुकरण्डको गण्ठिका विधो अञ्जनी अञ्जनीसलाका उदकपुञ्छनीति इदं सब्बं भाजनीयमेव.
मत्तिकाभण्डे सब्बं मनुस्सानं उपभोगपरिभोगं घटपीठरादिकुलालभाजनं पत्तकटाहं अङ्गारकटाहं धूमदानं दीपरुक्खको दीपकपल्लिका ¶ चयनिट्ठका छदनिट्ठका थूपिकाति सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं, पादगण्हनकतो अनतिरित्तप्पमाणो पन घटको पत्तं थालकं कञ्चनको कुण्डिकाति इदमेत्थ भाजनीयभण्डं. यथा च मत्तिकाभण्डे, एवं लोहभण्डेपि कुण्डिका भाजनीयकोट्ठासमेव भजतीति अयमेत्थ अनुपुब्बिकथा.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
गरुभण्डविनिच्छयकथा समत्ता.