📜
३१. चोदनादिविनिच्छयकथा
२३०. चोदनादिविनिच्छयोति ¶ एत्थ (पारा. अट्ठ. २.३८५-६) पन चोदेतुं को लभति, को न लभति? दुब्बलचोदकवचनं ताव गहेत्वा कोचि न लभति. दुब्बलचोदको नाम सम्बहुलेसु कथासल्लापेन निसिन्नेसु एको एकं आरब्भ अनोदिस्सकं कत्वा पाराजिकवत्थुं कथेति, अञ्ञो तं सुत्वा इतरस्स गन्त्वा आरोचेति, सो तं उपसङ्कमित्वा ‘‘त्वं किर मं इदञ्चिदञ्च वदसी’’ति भणति, सो ‘‘नाहं एवरूपं जानामि, कथापवत्तियं पन मया अनोदिस्सकं कत्वा वुत्तमत्थि. सचे अहं तव इमं दुक्खुप्पत्तिं जानेय्यं, एत्तकम्पि न कथेय्य’’न्ति. अयं दुब्बलचोदको. तस्सेतं कथासल्लापं गहेत्वा तं भिक्खुं कोचि चोदेतुं न लभति, एतं पन अग्गहेत्वा सीलसम्पन्नो भिक्खु भिक्खुं वा भिक्खुनिं वा, सीलसम्पन्ना च भिक्खुनी भिक्खुनीमेव चोदेतुं लभतीति महापदुमत्थेरो आह. महासुमत्थेरो पन ‘‘पञ्चपि सहधम्मिका लभन्ती’’ति आह. गोदत्तत्थेरो ‘‘न कोचि न लभती’’ति वत्वा ‘‘भिक्खुस्स सुत्वा चोदेति, भिक्खुनिया सुत्वा…पे… तित्थियसावकानं सुत्वा चोदेती’’ति इदं सुत्तं आहरि. तिण्णम्पि थेरानं वादे चुदितकस्सेव पटिञ्ञाय कारेतब्बो.
अयं पन चोदना नाम दिट्ठचोदना सुतचोदना परिसङ्कितचोदनाति तिविधा होति. अपरापि चतुब्बिधा होति सीलविपत्तिचोदना आचारविपत्तिचोदना दिट्ठिविपत्तिचोदना आजीवविपत्तिचोदनाति. तत्थ गरुकानं द्विन्नं आपत्तिक्खन्धानं वसेन सीलविपत्तिचोदना वेदितब्बा ¶ , अवसेसानं वसेन आचारविपत्तिचोदना, मिच्छादिट्ठिअन्तग्गाहिकदिट्ठिवसेन दिट्ठिविपत्तिचोदना, आजीवहेतु पञ्ञत्तानं छन्नं सिक्खापदानं वसेन आजीवविपत्तिचोदना वेदितब्बा.
अपरापि चतुब्बिधा होति वत्थुसन्दस्सना आपत्तिसन्दस्सना संवासपटिक्खेपो सामीचिपटिक्खेपोति. तत्थ वत्थुसन्दस्सना नाम ‘‘त्वं मेथुनं धम्मं पटिसेवि, अदिन्नं आदियि, मनुस्सं घातयित्थ, अभूतं आरोचयित्था’’ति एवं पवत्ता. आपत्तिसन्दस्सना नाम ‘‘त्वं मेथुनधम्मपाराजिकापत्तिं आपन्नो’’तिएवमादिनयप्पवत्ता. संवासपटिक्खेपो नाम ‘‘नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति एवं पवत्तो. सामीचिपटिक्खेपो नाम ¶ अभिवादनपच्चुट्ठानअञ्जलीकम्मबीजनादिकम्मानं अकरणं. तं पटिपाटिया वन्दनादीनि करोन्तो एकस्स अकत्वा सेसानं करणकाले वेदितब्बं. एत्तावतापि चोदना नाम होति. यागुभत्तादिना पन यं इच्छति, तं आपुच्छति, न तावता चोदना होति.
अपरा पातिमोक्खट्ठपनक्खन्धके (चूळव. ३८७) ‘‘एकं, भिक्खवे, अधम्मिकं पातिमोक्खट्ठपनं, एकं धम्मिक’’न्तिआदिं कत्वा याव दस अधम्मिकानि पातिमोक्खट्ठपनानि, दस धम्मिकानीति एवं अधम्मिका पञ्चपञ्ञास, धम्मिका पञ्चपञ्ञासाति दसुत्तरसतं चोदना वुत्ता. ता दिट्ठेन चोदेन्तस्स दसुत्तरसतं, सुतेन चोदेन्तस्स दसुत्तरसतं, परिसङ्काय चोदेन्तस्स दसुत्तरसतन्ति तिंसाधिकानि तीणि सतानि होन्ति. तानि कायेन चोदेन्तस्स, वाचाय चोदेन्तस्स, कायवाचाय चोदेन्तस्साति तिगुणानि कतानि नवुताधिकानि नव सतानि होन्ति. तानि अत्तना चोदेन्तस्सपि परेन चोदापेन्तस्सपि तत्तकानेवाति वीसतिऊनानि द्वे सहस्सानि होन्ति. पुन दिट्ठादिभेदे समूलिकामूलिकवसेन अनेकसहस्सा चोदना होन्तीति वेदितब्बा.
२३१. वुत्तप्पभेदासु पन इमासु चोदनासु याय कायचि चोदनाय वसेन सङ्घमज्झे ओसटे वत्थुस्मिं चुदितकचोदका वत्तब्बा ‘‘तुम्हे अम्हाकं विनिच्छयेन तुट्ठा भविस्सथा’’ति. सचे ‘‘भविस्सामा’’ति ¶ वदन्ति, सङ्घेन तं अधिकरणं सम्पटिच्छितब्बं. अथ पन ‘‘विनिच्छिनथ ताव, भन्ते, सचे अम्हाकं खमिस्सति, गण्हिस्सामा’’ति वदन्ति, ‘‘चेतियं ताव वन्दथा’’तिआदीनि वत्वा दीघसुत्तं कत्वा विस्सज्जितब्बं. ते चे चिररत्तं किलन्ता पक्कन्तपरिसा उपच्छिन्नपक्खा हुत्वा पुन याचन्ति, यावततियं पटिक्खिपित्वा यदा निम्मदा होन्ति, तदा नेसं अधिकरणं विनिच्छिनितब्बं. विनिच्छिनन्तेहि च सचे अलज्जुस्सन्ना होति परिसा, उब्बाहिकाय तं अधिकरणं विनिच्छिनितब्बं. सचे बालुस्सन्ना होति परिसा, ‘‘तुम्हाकं सभागे विनयधरे परियेसथा’’ति विनयधरे परियेसापेत्वा येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति, तथा तं अधिकरणं वूपसमेतब्बं.
तत्थ च धम्मोति भूतं वत्थु. विनयोति चोदना चेव सारणा च. सत्थुसासनन्ति ञत्तिसम्पदा च अनुस्सावनसम्पदा च. तस्मा चोदकेन वत्थुस्मिं आरोचिते चुदितको पुच्छितब्बो ‘‘सन्तमेतं, नो’’ति. एवं वत्थुं उपपरिक्खित्वा भूतेन वत्थुना चोदेत्वा सारेत्वा ञत्तिसम्पदाय च अनुस्सावनसम्पदाय च तं अधिकरणं वूपसमेतब्बं. तत्र चे अलज्जी लज्जिं चोदेति, सो च अलज्जी बालो होति अब्यत्तो, नास्स नयो दातब्बो, एवं पन वत्तब्बो ¶ ‘‘किम्हि नं चोदेसी’’ति. अद्धा सो वक्खति ‘‘किमिदं, भन्ते, किम्हि नं नामा’’ति. ‘‘त्वं किम्हि नम्पि न जानासि, न युत्तं तया एवरूपेन बालेन परं चोदेतु’’न्ति उय्योजेतब्बो, नास्स अनुयोगो दातब्बो. सचे पन सो अलज्जी पण्डितो होति ब्यत्तो, दिट्ठेन वा सुतेन वा अज्झोत्थरित्वा सम्पादेतुं सक्कोति, एतस्स अनुयोगं दत्वा लज्जिस्सेव पटिञ्ञाय कम्मं कातब्बं.
सचे लज्जी अलज्जिं चोदेति, सो च लज्जी बालो होति अब्यत्तो, न सक्कोति अनुयोगं दातुं, तस्स नयो दातब्बो ‘‘किम्हि नं चोदेसि सीलविपत्तिया वा आचारविपत्तिआदीसु वा एकिस्सा’’ति. कस्मा पन इमस्सेव एवं नयो दातब्बो, न इतरस्साति, ननु न युत्तं विनयधरानं अगतिगमनन्ति? न युत्तमेव. इदं पन अगतिगमनं न होति, धम्मानुग्गहो नाम एसो. अलज्जिनिग्गहत्थाय हि लज्जिपग्गहत्थाय च सिक्खापदं पञ्ञत्तं. तत्र अलज्जी नयं लभित्वा अज्झोत्थरन्तो एहिति, लज्जी ¶ पन नयं लभित्वा दिट्ठे दिट्ठसन्तानेन सुते सुतसन्तानेन पतिट्ठाय कथेस्सति, तस्मा तस्स धम्मानुग्गहो वट्टति. सचे पन सो लज्जी पण्डितो होति ब्यत्तो, पतिट्ठाय कथेति, अलज्जी च ‘‘एतम्पि नत्थि, एतम्पि नत्थी’’ति पटिञ्ञं न देति, अलज्जिस्स पटिञ्ञाय एव कातब्बं.
तदत्थदीपनत्थञ्च इदं वत्थु वेदितब्बं – तिपिटकचूळाभयत्थेरो किर लोहपासादस्स हेट्ठा भिक्खूनं विनयं कथेत्वा सायन्हसमये वुट्ठाति, तस्स वुट्ठानसमये द्वे अत्तपच्चत्थिका कथं पवत्तेसुं. एको ‘‘एतम्पि नत्थि, एतम्पि नत्थी’’ति पटिञ्ञं न देति, अथ अप्पावसेसे पठमयामे थेरस्स तस्मिं पुग्गले ‘‘अयं पतिट्ठाय कथेति, अयं पन पटिञ्ञं न देति, बहूनि च वत्थूनि ओसटानि, अद्धा एतं कतं भविस्सती’’ति असुद्धलद्धि उप्पन्ना. ततो बीजनीदण्डकेन पादकथलिकाय सञ्ञं दत्वा ‘‘अहं, आवुसो, विनिच्छिनितुं अननुच्छविको, अञ्ञेन विनिच्छिनापेही’’ति आह. ‘‘कस्मा, भन्ते’’ति? थेरो तमत्थं आरोचेसि. चुदितकपुग्गलस्स काये डाहो उट्ठितो, ततो सो थेरं वन्दित्वा ‘‘भन्ते, विनिच्छिनितुं अनुरूपेन विनयधरेन नाम तुम्हादिसेनेव भवितुं वट्टति, चोदकेन च ईदिसेनेव भवितुं वट्टती’’ति वत्वा सेतकानि निवासेत्वा ‘‘चिरं किलमितात्थ मया’’ति खमापेत्वा पक्कामि.
एवं लज्जिना चोदियमानो अलज्जी बहूसुपि वत्थूसु उप्पन्नेसु पटिञ्ञं न देति, सो नेव ‘‘सुद्धो’’ति वत्तब्बो, न ‘‘असुद्धो’’ति, जीवमतको नाम आमकपूतिको नाम चेस. सचे पनस्स अञ्ञम्पि तादिसं वत्थु उप्पज्जति, न विनिच्छिनितब्बं, तथा नासितको भविस्सति ¶ . सचे पन अलज्जीयेव अलज्जिं चोदेति, सो वत्तब्बो ‘‘आवुसो, तव वचनेनायं किं सक्का वत्तु’’न्ति. इतरम्पि तथेव वत्वा ‘‘उभोपि एकसम्भोगपरिभोगा हुत्वा जीवथा’’ति उय्योजेतब्बा. सीलत्थाय नेसं विनिच्छयो न कातब्बो, पत्तचीवरपरिवेणादिअत्थाय पन पतिरूपं सक्खिं लभित्वा कातब्बोति.
अथ लज्जी लज्जिं चोदेति, विवादो च नेसं किस्मिञ्चिदेव अप्पमत्तको होति, सञ्ञापेत्वा ‘‘मा एवं करोथा’’ति अच्चयं देसापेत्वा उय्योजेतब्बा ¶ . अथ पनेत्थ चुदितकेन सहसा विरद्धं होति, आदितो पट्ठाय अलज्जी नाम नत्थि. सो च पक्खानुरक्खणत्थाय पटिञ्ञं न देति, ‘‘मयं सद्दहाम, मयं सद्दहामा’’ति बहू उट्ठहन्ति, सो तेसं पटिञ्ञाय एकवारं द्वेवारं सुद्धो होतु, अथ पन विरद्धकालतो पट्ठाय ठाने न तिट्ठति, विनिच्छयो न दातब्बो.
२३२. अदिन्नादानवत्थुं विनिच्छिनन्तेन (पारा. अट्ठ. १.९२) पन पञ्चवीसति अवहारा साधुकं सल्लक्खेतब्बा. तेसु च कुसलेन विनयधरेन ओतिण्णं वत्थुं सहसा अविनिच्छिनित्वाव पञ्च ठानानि ओलोकेतब्बानि, यानि सन्धाय पोराणा आहु –
‘‘वत्थुं कालञ्च देसञ्च, अग्घं परिभोगपञ्चमं;
तुलयित्वा पञ्च ठानानि, धारेय्यत्थं विचक्खणो’’ति. (पारा. अट्ठ. १.९२);
तत्थ वत्थुन्ति भण्डं. अवहारकेन हि ‘‘मया इदं नाम अवहट’’न्ति वुत्तेपि आपत्तिं अनारोपेत्वाव तं भण्डं ‘‘ससामिकं वा असामिकं वा’’ति उपपरिक्खितब्बं. ससामिकेपि सामिकानं सालयभावो वा निरालयभावो वा उपपरिक्खितब्बो. सचे तेसं सालयकाले अवहटं, भण्डं अग्घापेत्वा आपत्ति कातब्बा. सचे निरालयकाले, पाराजिकेन न कातब्बा. भण्डसामिकेसु पन भण्डं आहरापेन्तेसु भण्डं दातब्बं. अयमेत्थ सामीचि.
इमस्स पनत्थस्स दीपनत्थमिदं वत्थु – भातियराजकाले किर महाचेतियपूजाय दक्खिणदिसतो एको भिक्खु सत्तहत्थं पण्डुकासावं अंसे करित्वा चेतियङ्गणं पाविसि. तङ्खणमेव च राजापि चेतियवन्दनत्थं आगतो. ततो उस्सारणाय वत्तमानाय महाजनसम्मद्दो अहोसि. अथ सो भिक्खु जनसम्मद्दपीळितो अंसतो पतन्तं कासावं अदिस्वाव निक्खन्तो, निक्खमित्वा ¶ कासावं अपस्सन्तो ‘‘को ईदिसे जनसम्मद्दे कासावं लच्छति, न दानि तं मय्ह’’न्ति धुरनिक्खेपं कत्वा गतो. अथञ्ञो भिक्खु पच्छा आगच्छन्तो तं कासावं दिस्वा थेय्यचित्तेन गहेत्वा पुन विप्पटिसारी हुत्वा ‘‘अस्समणो दानिम्हि, विब्भमिस्सामी’’ति चित्ते उप्पन्ने ‘‘विनयधरे पुच्छित्वा ञस्सामी’’ति चिन्तेसि.
तेन ¶ समयेन चूळसुमनत्थेरो नाम सब्बपरियत्तिधरो विनयाचरियपामोक्खो महाविहारे पटिवसति. सो भिक्खु थेरं उपसङ्कमित्वा वन्दित्वा ओकासं कारेत्वा अत्तनो कुक्कुच्चं पुच्छि. थेरो तेन भट्ठे जनकाये पच्छा आगन्त्वा गहितभावं ञत्वा ‘‘अत्थि दानि एत्थ ओकासो’’ति चिन्तेत्वा आह ‘‘सचे कासावसामिकं भिक्खुं आनेय्यासि, सक्का भवेय्य तव पतिट्ठा कातु’’न्ति. कथाहं, भन्ते, तं दक्खिस्सामीति. तहिं तहिं गन्त्वा ओलोकेहीति. सो पञ्चपि महाविहारे ओलोकेत्वा नेव अद्दक्खि. ततो नं थेरो पुच्छि ‘‘कतराय दिसाय बहू भिक्खू आगच्छन्ती’’ति? ‘‘दक्खिणदिसाय, भन्ते’’ति. तेन हि कासावं दीघतो च तिरियञ्च मिनित्वा ठपेहि, ठपेत्वा दक्खिणदिसाय विहारपटिपाटिया विचिनित्वा तं भिक्खुं आनेहीति. सो तथा कत्वा तं भिक्खुं दिस्वा थेरस्स सन्तिकं आनेसि. थेरो पुच्छि ‘‘तवेदं कासाव’’न्ति? ‘‘आम, भन्ते’’ति. कुहिं ते पातितन्ति? सो सब्बं आचिक्खि. थेरो तेन कतं धुरनिक्खेपं सुत्वा इतरं पुच्छि ‘‘तया इदं कुहिं दिस्वा गहित’’न्ति? सोपि सब्बं आरोचेसि. ततो तं थेरो आह ‘‘सचे ते सुद्धचित्तेन गहितं अभविस्स, अनापत्तियेव ते अस्स, थेय्यचित्तेन पन गहितत्ता दुक्कटं आपन्नोसि, तं देसेत्वा अनापत्तिको होति, इदञ्च कासावं अत्तनो सन्तकं कत्वा एतस्सेव भिक्खुनो देही’’ति. सो भिक्खु अमतेनेव अभिसित्तो वरमस्सासप्पत्तो अहोसि. एवं वत्थु ओलोकेतब्बं.
कालोति अवहारकालो. तदेव हि भण्डं कदाचि अप्पग्घं होति, कदाचि महग्घं. तस्मा तं भण्डं यस्मिं काले अवहटं, तस्मिंयेव काले यो तस्स अग्घो होति, तेन अग्घेन आपत्ति कारेतब्बा. एवं कालो ओलोकेतब्बो.
देसोति अवहारदेसो. तञ्हि भण्डं यस्मिं देसे अवहटं, तस्मिंयेव देसे यो तस्स अग्घो होति, तेन अग्घेन आपत्ति कारेतब्बा. भण्डुट्ठानदेसे हि भण्डं अप्पग्घं होति, अञ्ञत्थ महग्घं.
इमस्सपि ¶ च अत्थस्स दीपनत्थमिदं वत्थु – अन्तरसमुद्दे किर एको भिक्खु सुसण्ठानं नाळिकेरं लभित्वा भमं आरोपेत्वा सङ्खथालकसदिसं मनोरमं पानीयथालकं कत्वा तत्थेव ठपेत्वा चेतियगिरिं अगमासि ¶ . अञ्ञो भिक्खु अन्तरसमुद्दं गन्त्वा तस्मिं विहारे पटिवसन्तो तं थालकं दिस्वा थेय्यचित्तेन गहेत्वा चेतियगिरिमेव आगतो. तस्स तत्थ यागुं पिवन्तस्स तं थालकं दिस्वा थालकसामिको भिक्खु आह ‘‘कुतो ते इदं लद्ध’’न्ति. अन्तरसमुद्दतो मे आनीतन्ति. सो तं ‘‘नेतं तव सन्तकं, थेय्याय ते गहित’’न्ति सङ्घमज्झं आकड्ढि. तत्थ च विनिच्छयं अलभित्वा महाविहारं अगमिंसु, तत्थ च भेरिं पहरापेत्वा महाचेतियसमीपे सन्निपातं कत्वा विनिच्छयं आरभिंसु. विनयधरत्थेरा अवहारं सञ्ञापेसुं.
तस्मिञ्च सन्निपाते आभिधम्मिकगोदत्तत्थेरो नाम विनयकुसलो होति, सो एवमाह ‘‘इमिना इदं थालकं कुहिं अवहट’’न्ति? ‘‘अन्तरसमुद्दे अवहट’’न्ति. तत्थ तं किं अग्घतीति. न किञ्चि अग्घति. तत्र हि नाळिकेरं भिन्दित्वा मिञ्जं खादित्वा कपालं छड्डेति, दारुअत्थं पन फरतीति. इमस्स भिक्खुनो एत्थ हत्थकम्मं किं अग्घतीति? मासकं वा ऊनमासकं वाति. अत्थि पन कत्थचि सम्मासम्बुद्धेन मासके वा ऊनमासके वा पाराजिकं पञ्ञत्तन्ति. एवं वुत्ते ‘‘साधु साधु, सुकथितं सुविनिच्छित’’न्ति एकसाधुकारो अहोसि. तेन च समयेन भातियराजापि चेतियवन्दनत्थं नगरतो निक्खन्तो तं सद्दं सुत्वा ‘‘किं इद’’न्ति पुच्छित्वा सब्बं पटिपाटिया सुत्वा नगरे भेरिं चरापेसि ‘‘मयि सन्ते भिक्खूनम्पि भिक्खुनीनम्पि गिहीनम्पि अधिकरणं आभिधम्मिकगोदत्तत्थेरेन विनिच्छितं सुविनिच्छितं, तस्स विनिच्छये अतिट्ठमानं राजाणाय ठपेमी’’ति. एवं देसो ओलोकेतब्बो.
अग्घोति भण्डग्घो. नवभण्डस्स हि यो अग्घो होति, सो पच्छा परिहायति. यथा नवधोतो पत्तो अट्ठ वा दस वा अग्घति, सो पच्छा भिन्नो वा छिद्दो वा आणिगण्ठिकाहतो वा अप्पग्घो होति, तस्मा न सब्बदा भण्डं पकतिअग्घेनेव कातब्बन्ति. एवं अग्घो ओलोकेतब्बो.
परिभोगोति भण्डपरिभोगो. परिभोगेनपि हि वासिआदिभण्डस्स अग्घो परिहायति. तस्मा एवं उपपरिक्खितब्बं – सचे कोचि कस्सचि पादग्घनकं वासिं हरति, तत्र वासिसामिको पुच्छितब्बो ‘‘तया अयं वासि कित्तकेन कीता’’ति? ‘‘पादेन, भन्ते’’ति. किं पन ते किणित्वाव ठपिता, उदाहु नं वळञ्जेसीति? सचे वदति ‘‘एकदिवसं मे दन्तकट्ठं ¶ वा रजनछल्लि वा पत्तपचनकदारु वा छिन्नं, घंसित्वा वा निसिता’’ति, अथस्स पोराणको ¶ अग्घो भट्ठोति वेदितब्बो. यथा च वासिया, एवं अञ्जनिया वा अञ्जनिसलाकाय वा कुञ्चिकाय वा पलालेन वा थुसेहि वा इट्ठकचुण्णेन वा एकवारं घंसित्वा धोवितमत्तेनपि अग्घो भस्सति. तिपुमण्डलस्स मकरदन्तच्छेदनेनपि परिमज्जनमत्तेनपि, उदकसाटकस्स सकिं निवासनपारुपनेनपि परिभोगसीसेन अंसे वा सीसे वा ठपनमत्तेनपि, तण्डुलादीनं पप्फोटनेनपि ततो एकं वा द्वे वा अपनयनेनपि अन्तमसो एकं पासाणसक्खरं उद्धरित्वा छड्डितमत्तेनपि, सप्पितेलादीनं भाजनन्तरपअवत्तनेनपि अन्तमसो ततो मक्खिकं वा किपिल्लिकं वा उद्धरित्वा छड्डितमत्तेनपि, गुळपिण्डकस्स मधुरभावजाननत्थं नखेन विज्झित्वा अणुमत्तं गहितमत्तेनपि अग्घो भस्सति. तस्मा यं किञ्चि पादग्घनकं वुत्तनयेनेव सामिकेहि परिभोगेन ऊनं कतं होति, न तं अवहटो भिक्खु पाराजिकेन कातब्बोति. एवं अग्घो ओलोकेतब्बो.
एवं इमानि तुलयित्वा पञ्च ठानानि धारेय्य अत्थं विचक्खणो, आपत्तिं वा अनापत्तिं वा गरुकं वा लहुकं वा आपत्तिं यथाठाने ठपेय्याति. तेनाहु अट्ठकथाचरिया –
‘‘सिक्खापदं समं तेन, अञ्ञं किञ्चि न विज्जति;
अनेकनयवोकिण्णं, गम्भीरत्थविनिच्छयं.
‘‘तस्मा वत्थुम्हि ओतिण्णे, भिक्खुना विनयञ्ञुना;
विनयानुग्गहेनेत्थ, करोन्तेन विनिच्छयं.
‘‘पाळिं अट्ठकथञ्चेव, साधिप्पायमसेसतो;
ओगय्ह अप्पमत्तेन, करणीयो विनिच्छयो.
‘‘आपत्तिदस्सनुस्साहो, न कत्तब्बो कुदाचनं;
पस्सिस्सामि अनापत्ति-मिति कयिराथ मानसं.
‘‘पस्सित्वापि च आपत्तिं, अवत्वाव पुनप्पुनं;
वीमंसित्वाथ विञ्ञूहि, संसन्दित्वा च तं वदे.
‘‘कप्पियेपि ¶ ¶ च वत्थुस्मिं, चित्तस्स लहुवत्तिनो;
वसेन सामञ्ञगुणा, चवन्तीध पुथुज्जना.
‘‘तस्मा परपरिक्खारं, आसीविसमिवोरगं;
अग्गिं विय च सम्पस्सं, नामसेय्य विचक्खणो’’ति. (पारा. अट्ठ. १.१६०-१ तत्रायं अनुसासनी);
२३३. उत्तरिमनुस्सधम्मारोचनं विनिच्छिनन्तेन (पारा. अट्ठ. २.१९७) पन ‘‘किं ते अधिगतं. किन्ति ते अधिगतं, कदा ते अधिगतं, कत्थ ते अधिगतं, कतमे ते किलेसा पहीना, कतमेसं त्वं धम्मानं लाभी’’ति इमानि छ ठानानि विसोधेतब्बानि. सचे हि कोचि भिक्खु उत्तरिमनुस्सधम्माधिगमं ब्याकरेय्य, न सो एत्तावता सक्कारो कातब्बो, इमेसं पन छन्नं ठानानं सोधनत्थं एवं वत्तब्बो ‘‘किं ते अधिगतं, किं झानं उदाहु विमोक्खादीसु अञ्ञतर’’न्ति. यो हि येन अधिगतो धम्मो, सो तस्स पाकटो होति. सचे ‘‘इदं नाम मे अधिगत’’न्ति वदति, ततो ‘‘किन्ति ते अधिगत’’न्ति पुच्छितब्बो, ‘‘अनिच्चलक्खणादीसु किं धुरं कत्वा अट्ठतिंसाय वा आरम्मणेसु रूपारूपअज्झत्तबहिद्धादिभेदेसु वा धम्मेसु केन मुखेन अभिनिविसित्वा’’ति. यो हि यस्साभिनिवेसो, सो तस्स पाकटो होति. सचे ‘‘अयं नाम मे अभिनिवेसो, एवं मया अधिगत’’न्ति वदति, ततो ‘‘कदा ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं पुब्बण्हे, उदाहु मज्झन्हिकादीसु अञ्ञतरस्मिं काले’’ति. सब्बेसञ्हि अत्तना अधिगतकालो पाकटो होति. सचे ‘‘अमुकस्मिं नाम काले अधिगक’’न्ति वदति, ततो ‘‘कत्थ ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं दिवाट्ठाने, उदाहु रत्तिट्ठानादीसु अञ्ञतरस्मिं ओकासे’’ति. सब्बेसञ्हि अत्तना अधिगतोकासो पाकटो होति. सचे ‘‘अमुकस्मिं नाम मे ओकासे अधिगत’’न्ति वदति, ततो ‘‘कतमे ते किलेसा पहीना’’ति पुच्छितब्बो, ‘‘किं पठममग्गवज्झा, उदाहु दुतियादिमग्गवज्झा’’ति. सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीना किलेसा पाकटा होन्ति.
सचे ‘‘इमे नाम मे किलेसा पहीना’’ति वदति, ततो ‘‘कतमेसं त्वं धम्मानं लाभी’’ति पुच्छितब्बो, ‘‘किं सोतापत्तिमग्गस्स, उदाहु सकदागामिमग्गादीसु अञ्ञतरस्सा’’ति. सब्बेसञ्हि अत्तना अधिगतधम्मो पाकटो ¶ होति. सचे ‘‘इमेसं नामाहं धम्मानं लाभी’’ति वदति, एत्तावतापिस्स वचनं न सद्धातब्बं. बहुस्सुता हि उग्गहपरिपुच्छाकुसला भिक्खू इमानि छ ठानानि सोधेतुं सक्कोन्ति, इमस्स पन भिक्खुनो आगमनपटिपदा ¶ सोधेतब्बा. यदि आगमनपटिपदा न सुज्झति, ‘‘इमाय पटिपदाय लोकुत्तरधम्मो नाम न लब्भती’’ति अपनेतब्बो. यदि पनस्स आगमनपटिपदा सुज्झति, दीघरत्तं तीसु सिक्खासु अप्पमत्तो जागरियमनुयुत्तो चतूसु पच्चयेसु अलग्गो आकासे पाणिसमेन चेतसा विहरतीति पञ्ञायति, तस्स भिक्खुनो ब्याकरणं पटिपदाय सद्धिं संसन्दति. ‘‘सेय्यथापि नाम गङ्गोदकं यमुनोदकेन संसन्दति समेति, एवमेव सुपञ्ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा, संसन्दति निब्बानञ्च पटिपदा चा’’ति (दी. नि. २.२९६) वुत्तसदिसं होति. अपिच खो न एत्तकेनपि सक्कारो कातब्बो. कस्मा? एकच्चस्स हि पुथुज्जनस्सपि सतो खीणासवस्स पटिपत्तिसदिसा पटिपत्ति होति, तस्मा सो भिक्खु तेहि तेहि उपायेहि उत्तासेतब्बो. खीणासवस्स नाम असनियापि मत्थके पतमानाय भयं वा छम्भितत्तं वा लोमहंसो वा न होति, पुथुज्जनस्स अप्पमत्तकेनपि होति.
तत्रिमानि वत्थूनि (म. नि. अट्ठ. ३.१०२) – दीघभाणकअभयत्थेरो किर एकं पिण्डपातिकं परिग्गहेतुं असक्कोन्तो दहरस्स सञ्ञं अदासि. सो तं नहायमानं कल्याणीनदीमुखद्वारे निमुज्जित्वा पादे अग्गहेसि. पिण्डपातिको ‘‘कुम्भीलो’’ति सञ्ञाय महासद्दमकासि, तदा नं ‘‘पुथुज्जनो’’ति जानिंसु.
चन्दमुखतिस्सराजकाले पन महाविहारे सङ्घत्थेरो खीणासवो दुब्बलचक्खुको विहारेयेव अच्छति. राजा ‘‘थेरं परिग्गण्हिस्सामी’’ति भिक्खूसु भिक्खाचारं गतेसु अप्पसद्दो उपसङ्कमित्वा सप्पो विय पादे अग्गहेसि. थेरो सिलाथम्भो विय निच्चलो हुत्वा ‘‘को एत्था’’ति आह. ‘‘अहं, भन्ते, तिस्सो’’ति? ‘‘सुगन्धं वायसि नो तिस्सा’’ति. एवं खीणासवस्स भयं नाम नत्थि.
एकच्चो पन पुथुज्जनोपि अतिसूरो होति निब्भयो. सो रजनीयेन आरम्मणेन परिग्गण्हितब्बो. वसभराजापि एकं थेरं परिग्गण्हमानो घरे निसीदापेत्वा तस्स सन्तिके बदरसाळवं मद्दमानो ¶ निसीदि. महाथेरस्स खेळो चलितो, थेरस्स पुथुज्जनभावो आविभूतो. खीणासवस्स हि रसतण्हा नाम सुप्पहीना, दिब्बेसुपि रसेसु निकन्ति नाम न होति, तस्मा इमेहि उपायेहि परिग्गहेत्वा सचस्स भयं वा छम्भितत्तं वा रसतण्हा वा उप्पज्जति, ‘‘न च त्वं अरहा’’ति अपनेतब्बो. सचे पन अभीरु अच्छम्भी अनुत्रासी हुत्वा सीहो विय निसीदति, दिब्बारम्मणेपि निकन्तिं न जनेति, अयं भिक्खु सम्पन्नवेय्याकरणो ¶ समन्ता राजराजमहामत्तादीहि पेसितं सक्कारं अरहतीति वेदितब्बो. एवं ताव उत्तरिमनुस्सधम्मारोचनं विनिच्छिनितब्बं.
२३४. सकले पन विनयविनिच्छये (पारा. अट्ठ. १.४५) कोसल्लं पत्थयन्तेन चतुब्बिधो विनयो जानितब्बो.
चतुब्बिधञ्हि विनयं, महाथेरा महिद्धिका;
नीहरित्वा पकासेसुं, धम्मसङ्गाहका पुरा.
कतमं चतुब्बिधं? सुत्तं सुत्तानुलोमं आचरियवादं अत्तनोमतिन्ति. यं सन्धाय वुत्तं ‘‘आहच्चपदेन खो, महाराज, रसेन आचरियवंसेन अधिप्पाया’’ति (मि. प. ४.२.३). एत्थ हि आहच्चपदन्ति सुत्तं अधिप्पेतं. रसोति सुत्तानुलोमं. आचरियवंसोति आचरियवादो. अधिप्पायोति अत्तनोमति.
तत्थ सुत्तं नाम सकलविनयपिटके पाळि.
सुत्तानुलोमं नाम चत्तारो महापदेसा. ये भगवता एवं वुत्ता –
‘‘यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तञ्चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पति. यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तञ्चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पति. यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं, तं चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पति. यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं, तञ्चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती’’ति (महाव. ३०५).
आचरियवादो ¶ नाम धम्मसङ्गाहकेहि पञ्चहि अरहन्तसतेहि ठपिता पाळिविनिमुत्ता ओक्कन्तविनिच्छयप्पवत्ता अट्ठकथातन्ति.
अत्तनोमति ¶ नाम सुत्तसुत्तानुलोमआचरियवादे मुञ्चित्वा अनुमानेन अत्तनो अनुबुद्धिया नयग्गाहेन उपट्ठिताकारकथनं.
अपिच सुत्तन्ताभिधम्मविनयट्ठकथासु आगतो सब्बोपि थेरवादो अत्तनोमति नाम. तं पन अत्तनोमतिं गहेत्वा कथेन्तेन न दळ्हग्गाहं गहेत्वा वोहरितब्बं, कारणं सल्लक्खेत्वा अत्थेन पाळिं, पाळिया च अत्थं संसन्दित्वा कथेतब्बं, अत्तनोमति आचरियवादे ओतारेतब्बा. सचे तत्थ ओतरति चेव समेति च, गहेतब्बा. सचे नेव ओतरति न समेति, न गहेतब्बा. अयञ्हि अत्तनोमति नाम सब्बदुब्बला, अत्तनोमतितो आचरियवादो बलवतरो.
आचरियवादोपि सुत्तानुलोमे ओतारेतब्बो. तत्थ ओतरन्तो समेन्तो एव गहेतब्बो, इतरो न गहेतब्बो. आचरियवादतो हि सुत्तानुलोमं बलवतरं.
सुत्तानुलोमम्पि सुत्ते ओतारेतब्बं. तत्थ ओतरन्तं समेन्तमेव गहेतब्बं, इतरं न गहेतब्बं. सुत्तानुलोमतो हि सुत्तमेव बलवतरं. सुत्तञ्हि अप्पटिवत्तियं कारकसङ्घसदिसं बुद्धानं ठितकालसदिसं. तस्मा यदा द्वे भिक्खू साकच्छन्ति, सकवादी सुत्तं गहेत्वा कथेति, परवादी सुत्तानुलोमं. तेहि अञ्ञमञ्ञं खेपं वा गरहं वा अकत्वा सुत्तानुलोमं सुत्ते ओतारेतब्बं. सचे ओतरति समेति, गहेतब्बं, नो चे, न गहेतब्बं, सुत्तस्मिंयेव ठातब्बं. अथायं सुत्तं गहेत्वा कथेति, परो आचरियवादं. तेहिपि अञ्ञमञ्ञं खेपं वा गरहं वा अकत्वा आचरियवादो सुत्ते ओतारेतब्बो. सचे ओतरति समेति, गहेतब्बो. अनोतरन्तो असमेन्तो च गारय्हाचरियवादो न गहेतब्बो, सुत्तस्मिंयेव ठातब्बं. अथायं सुत्तं गहेत्वा कथेति, परो अत्तनोमतिं. तेहिपि अञ्ञमञ्ञं खेपं वा गरहं वा अकत्वा अत्तनोमति सुत्ते ओतारेतब्बा. सचे ओतरति समेति, गहेतब्बा, नो चे, न गहेतब्बा, सुत्तस्मिंयेव ठातब्बं.
अथायं ¶ सुत्तानुलोमं गहेत्वा कथेति, परो सुत्तं, सुत्तानुलोमे ओतारेतब्बं. सचे ओतरति समेति, तिस्सो सङ्गीतियो आरुळ्हं पाळिआगतं पञ्ञायति, गहेतब्बं, नो चे तथा पञ्ञायति, न ओतरति न समेति, बाहिरकसुत्तं वा होति सिलोको वा अञ्ञं वा गारय्हसुत्तं गुळ्हवेस्सन्तरगुळ्हविनयवेदल्लादीनं अञ्ञतरतो आभतं, न गहेतब्बं, सुत्तानुलोमस्मिंयेव ठातब्बं. अथायं सुत्तानुलोमं गहेत्वा कथेति, परो आचरियवादं. आचरियवादो ¶ सुत्तानुलोमे ओतारेतब्बो. सचे ओतरति समेति, गहेतब्बो. नो चे, न गहेतब्बो, सुत्तानुलोमेयेव ठातब्बं. अथायं सुत्तानुलोमं गहेत्वा कथेति, परो अत्तनोमतिं. अत्तनोमति सुत्तानुलोमे ओतारेतब्बा. सचे ओतरति समेति, गहेतब्बा. नो चे, न गहेतब्बा, सुत्तानुलोमेयेव ठातब्बं.
अथायं आचरियवादं गहेत्वा कथेति, परो सुत्तं. सुत्तं आचरियवादे ओतारेतब्बं. सचे ओतरति समेति, गहेतब्बं. इतरं गारय्हसुत्तं न गहेतब्बं, आचरियवादेयेव ठातब्बं. अथायं आचरियवादं गहेत्वा कथेति, परो सुत्तानुलोमं. सुत्तानुलोमं आचरियवादे ओतारेतब्बं. ओतरन्तं समेन्तमेव गहेतब्बं, इतरं न गहेतब्बं, आचरियवादेयेव ठातब्बं. अथायं आचरियवादं गहेत्वा कथेति, परो अत्तनोमतिं. अत्तनोमति आचरियवादे ओतारेतब्बा. सचे ओतरति समेति, गहेतब्बा. नो चे, न गहेतब्बा, आचरियवादेयेव ठातब्बं.
अथ पनायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तं. सुत्तं अत्तनोमतियं ओतारेतब्बं. सचे ओतरति समेति, गहेतब्बं. इतरं गारय्हसुत्तं न गहेतब्बं, अत्तनोमतियमेव ठातब्बं. अथायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तानुलोमं. सुत्तानुलोमं अत्तनोमतियं ओतारेतब्बं. ओतरन्तं समेन्तमेव गहेतब्बं, इतरं न गहेतब्बं, अत्तनोमतियमेव ठातब्बं. अथायं अत्तनोमतिं गहेत्वा कथेति, परो आचरियवादं. आचरियवादो अत्तनोमतियं ओतारेतब्बो. सचे ओतरति समेति, गहेतब्बो. इतरो गारय्हाचरियवादो न गहेतब्बो, अत्तनोमतियमेव ¶ ठातब्बं, अत्तनो गहणमेव बलियं कातब्बं. सब्बट्ठानेसु च खेपो वा गरहा वा न कातब्बाति.
अथ पनायं कप्पियन्ति गहेत्वा कथेति, परो अकप्पियन्ति, सुत्ते च सुत्तानुलोमे च ओतारेतब्बं. सचे कप्पियं होति, कप्पिये ठातब्बं. सचे अकप्पियं, अकप्पिये ठातब्बं. अथायं तस्स कप्पियभावसाधकं सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति, परो कारणं न विन्दति, कप्पियेव ठातब्बं. अथ परो तस्स अकप्पियभावसाधकं सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति, अनेन अत्तनो गहणन्ति कत्वा दळ्हं आदाय न ठातब्बं, ‘‘साधू’’ति सम्पटिच्छित्वा अकप्पिये एव ठातब्बं. अथ द्विन्नम्पि कारणच्छाया दिस्सति, पटिक्खित्तभावोयेव साधु, अकप्पिये ठातब्बं. विनयञ्हि पत्वा कप्पियाकप्पियविचारणं आगम्म रुन्धितब्बं, गाळ्हं कत्तब्बं, सोतं पच्छिन्दितब्बं, गरुकभावेयेव ठातब्बं.
अथ ¶ पनायं अकप्पियन्ति गहेत्वा कथेति, परो कप्पियन्ति, सुत्ते च सुत्तानुलोमे च ओतारेतब्बं. सचे कप्पियं होति, कप्पिये ठातब्बं. सचे अकप्पियं, अकप्पिये ठातब्बं. अथायं बहूहि सुत्तविनिच्छयकारणेहि अकप्पियभावं दस्सेति, परो कारणं न विन्दति, अकप्पिये ठातब्बं. अथ परो बहूहि सुत्तविनिच्छयकारणेहि कप्पियभावं दस्सेति, अयं कारणं न विन्दति, कप्पिये ठातब्बं. अथ द्विन्नम्पि कारणच्छाया दिस्सति, अत्तनो गहणं न विस्सज्जेतब्बं. यथा चायं कप्पियाकप्पिये अकप्पियकप्पिये च विनिच्छयो वुत्तो, एवं अनापत्तिआपत्तिवादे आपत्तानापत्तिवादे च, लहुकगरुकापत्तिवादे गरुकलहुकापत्तिवादे चापि विनिच्छयो वेदितब्बो. नाममत्तेयेव हि एत्थ नानं, योजनानये नानं नत्थि, तस्मा न वित्थारितं.
एवं कप्पियाकप्पियादिविनिच्छये उप्पन्ने यो सुत्तसुत्तानुलोमआचरियवादअत्तनोमतीसु अतिरेककारणं लभति, तस्स वादे ठातब्बं, सब्बसो पन कारणविनिच्छयं अलभन्तेन सुत्तं न जहितब्बं, सुत्तस्मिंयेव ठातब्बन्ति. एवं सकलविनयविनिच्छये कोसल्लं पत्थयन्तेन अयं चतुब्बिधो विनयो जानितब्बो.
इमञ्च पन चतुब्बिधं विनयं ञत्वापि विनयधरेन पुग्गलेन तिलक्खणसमन्नागतेन भवितब्बं. तीणि हि विनयधरस्स लक्खणानि इच्छितब्बानि. कतमानि ¶ तीणि? सुत्तञ्चस्स स्वागतं होति सुप्पवत्ति सुविनिच्छितं सुत्ततो अनुब्यञ्जनसोति इदमेकं लक्खणं. विनये खो पन ठितो होति असंहीरोति इदं दुतियं. आचरियपरम्परा खो पनस्स सुग्गहिता होति सुमनसिकता सूपधारिताति इदं ततियं.
तत्थ सुत्तं नाम सकलं विनयपिटकं. तदस्स स्वागतं होतीति सुट्ठु आगतं. सुप्पवत्तीति सुट्ठु पवत्तं पगुणं वाचुग्गतं. सुविनिच्छितं सुत्तसो अनुब्यञ्जनसोति पाळितो च परिपुच्छतो च अट्ठकथातो च सुविनिच्छितं होति कङ्खाछेदनं कत्वा उग्गहितं. विनये खो पन ठितो होतीति विनये लज्जिभावेन पतिट्ठितो होति. अलज्जी हि बहुस्सुतोपि समानो लाभगरुकताय तन्तिं विसंवादेत्वा उद्धम्मं उब्बिनयं सत्थुसासनं दीपेत्वा सासने महन्तं उपद्दवं करोति, सङ्घभेदम्पि सङ्घराजिम्पि उप्पादेति. लज्जी पन कुक्कुच्चको सिक्खाकामो जीवितहेतुपि तन्तिं अविसंवादेत्वा धम्ममेव विनयमेव दीपेति, सत्थुसासनं गरुकं कत्वा ठपेति. तथा हि पुब्बे महाथेरा तिक्खत्तुं वाचं निच्छारेसुं ‘‘अनागते लज्जी रक्खिस्सति, लज्जी ¶ रक्खिस्सति, लज्जी रक्खिस्सती’’ति (पारा. अट्ठ. १.४५). एवं यो लज्जी, सो विनयं अविजहन्तो अवोक्कमन्तो लज्जिभावेनेव विनये ठितो होति सुप्पतिट्ठितोति.
असंहीरोति संहीरो नाम यो पाळियं वा अट्ठकथायं वा हेट्ठतो वा उपरितो वा पदपटिपाटिया वा पुच्छियमानो वित्थुनति विप्फन्दति सन्तिट्ठितुं न सक्कोति, यं यं परेन वुच्चति, तं तं अनुजानाति, सकवादं छड्डेत्वा परवादं गण्हाति. यो पन पाळियं वा अट्ठकथायं वा हेट्ठुपरियेन वा पदपटिपाटिया वा पुच्छियमानो न वित्थुनति न विप्फन्दति, एकेकलोमं सण्डासेन गण्हन्तो विय ‘‘एवं मयं वदाम, एवं नो आचरिया वदन्ती’’ति विस्सज्जेति, यम्हि पाळि च पाळिविनिच्छयो च सुवण्णभाजने पक्खित्तसीहवसा विय परिक्खयं परियादानं अगच्छन्तो तिट्ठति, अयं वुच्चति ‘‘असंहीरो’’ति.
आचरियपरम्परा खो पनस्स सुग्गहिता होतीति थेरपरम्परा वंसपरम्परा अस्स सुट्ठु गहिता होति. सुमनसिकताति सुट्ठु मनसिकता, आवज्जितमत्ते उज्जलितपदीपो विय होति. सूपधारिताति सुट्ठु उपधारिता पुब्बापरानुसन्धितो अत्थतो कारणतो च उपधारिता ¶ . अत्तनोमतिं पहाय आचरियसुद्धिया वत्ता होति, ‘‘मय्हं आचरियो असुकाचरियस्स सन्तिके उग्गण्हि, सो असुकस्सा’’ति एवं सब्बं आचरियपरम्परं थेरवादङ्गं हरित्वा याव उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हीति पापेत्वा ठपेति, ततोपि आहरित्वा उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हि, दासकत्थेरो अत्तनो उपज्झायस्स उपालित्थेरस्स, सोणत्थेरो अत्तनो उपज्झायस्स दासकत्थेरस्स, सिग्गवत्थेरो अत्तनो उपज्झायस्स सोणत्थेरस्स, मोग्गलिपुत्ततिस्सत्थेरो अत्तनो उपज्झायस्स सिग्गवत्थेरस्स चण्डवज्जित्थेरस्स चाति एवं सब्बं आचरियपरम्परं थेरवादङ्गं आहरित्वा अत्तनो आचरियं पापेत्वा ठपेति. एवं उग्गहिता हि आचरियपरम्परा सुग्गहिता होति. एवं असक्कोन्तेन पन अवस्सं द्वे तयो परिवट्टा उग्गहेतब्बा. सब्बपच्छिमेन हि नयेन यथा आचरियो आचरियाचरियो च पाळिञ्च परिपुच्छञ्च वदन्ति, तथा ञातुं वट्टति.
इमेहि च पन तीहि लक्खणेहि समन्नागतेन विनयधरेन वत्थुविनिच्छयत्थं सन्निपतिते सङ्घे ओतिण्णे वत्थुस्मिं चोदकेन च चुदितकेन च वुत्ते वत्तब्बे सहसा अविनिच्छिनित्वाव छ ठानानि ओलोकेतब्बानि. कतमानि छ? वत्थु ओलोकेतब्बं, मातिका ओलोकेतब्बा, पदभाजनीयं ओलोकेतब्बं, तिकपरिच्छेदो ओलोकेतब्बो, अन्तरापत्ति ओलोकेतब्बा, अनापत्ति ओलोकेतब्बाति.
वत्थुं ¶ ओलोकेन्तोपि हि ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बं, न त्वेव नग्गेन आगन्तब्बं, यो आगच्छेय्य, आपत्ति दुक्कटस्सा’’ति (पारा. ५१७) एवं एकच्चं आपत्तिं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति.
मातिकं ओलोकेन्तोपि ‘‘सम्पजानमुसावादे पाचित्तिय’’न्तिआदिना (पाचि. ३) नयेन पञ्चन्नं आपत्तीनं अञ्ञतरं आपत्तिं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति.
पदभाजनीयं ओलोकेन्तोपि ‘‘अक्खयिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति पाराजिकस्स. येभुय्येन खयिते सरीरे मेथुनं धम्मं ¶ पटिसेवति, आपत्ति थुल्लच्चयस्सा’’तिआदिना (पारा. ५९ अत्थतो समानं) नयेन सत्तन्नं आपत्तीनं अञ्ञतरं आपत्तिं पस्सति, सो पदभाजनीयतो सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति.
तिकपरिच्छेदं ओलोकेन्तोपि तिकसङ्घादिसेसं वा तिकपाचित्तियं वा तिकदुक्कटं वा अञ्ञतरं वा आपत्तिं तिकपरिच्छेदे पस्सति, सो ततो सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति.
अन्तरापत्तिं ओलोकेन्तोपि ‘‘पटिलातं उक्खिपति, आपत्ति दुक्कटस्सा’’ति (पाचि. ३५५) एवं या सिक्खापदन्तरेसु अन्तरापत्ति होति, तं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति.
अनापत्तिं ओलोकेन्तोपि ‘‘अनापत्ति भिक्खु असादियन्तस्स, अथेय्यचित्तस्स, न मरणाधिप्पायस्स, अनुल्लपनाधिप्पायस्स, न मोचनाधिप्पायस्स असञ्चिच्च असतिया अजानन्तस्सा’’ति (पारा. ७२, १३६, १८०, २२५, २६३ थोकं थोकं विसदिसं) एवं तस्मिं तस्मिं सिक्खापदे निद्दिट्ठं अनापत्तिं पस्सति, सो तं सुत्तं आनेत्वा तं अधिकरणं वूपसमेस्सति.
यो हि भिक्खु चतुब्बिधविनयकोविदो तिलक्खणसम्पन्नो इमानि छ ठानानि ओलोकेत्वा अधिकरणं वूपसमेस्सति, तस्स विनिच्छयो अप्पटिवत्तियो बुद्धेन सयं निसीदित्वा विनिच्छितसदिसो होति. तं चे एवं विनिच्छयकुसलं भिक्खुं कोचि कतसिक्खापदवीतिक्कमो ¶ भिक्खु उपसङ्कमित्वा अत्तनो कुक्कुच्चं पुच्छेय्य, तेन साधुकं सल्लक्खेत्वा सचे अनापत्ति होति, ‘‘अनापत्ती’’ति वत्तब्बं. सचे पन आपत्ति होति, सा देसनागामिनी चे, ‘‘देसनागामिनी’’ति वत्तब्बं. वुट्ठानगामिनी चे, ‘‘वुट्ठानगामिनी’’ति वत्तब्बं. अथस्स पाराजिकच्छाया दिस्सति, ‘‘पाराजिकापत्ती’’ति न वत्तब्बं. कस्मा? मेथुनधम्मवीतिक्कमो हि उत्तरिमनुस्सधम्मवीतिक्कमो च ओळारिको, अदिन्नादानमनउस्सविग्गहवीतिक्कमा पन सुखुमा चित्तलहुका. ते सुखुमेनेव आपज्जति, सुखुमेन रक्खति, तस्मा विसेसेन तंवत्थुकं कुक्कुच्चं पुच्छियमानो ‘‘आपत्ती’’ति अवत्वा सचस्स आचरियो धरति, ततो तेन सो भिक्खु ‘‘अम्हाकं आचरियं पुच्छा’’ति पेसेतब्बो. सचे सो ¶ पुन आगन्त्वा ‘‘तुम्हाकं आचरियो सुत्ततो नयतो ओलोकेत्वा ‘सतेकिच्छो’ति मं आहा’’ति वदति, ततो तेन सो ‘‘साधु सुट्ठु यं आचरियो भणति, तं करोही’’ति वत्तब्बो. अथ पनस्स आचरियो नत्थि, सद्धिं उग्गहितत्थेरो पन अत्थि, तस्स सन्तिकं पेसेतब्बो ‘‘अम्हेहि सह उग्गहितत्थेरो गणपामोक्खो, तं गन्त्वा पुच्छा’’ति. तेनपि ‘‘सतेकिच्छो’’ति विनिच्छिते ‘‘साधु सुट्ठु तस्स वचनं करोही’’ति वत्तब्बो. अथ तस्स सद्धिं उग्गहितत्थेरोपि नत्थि, अन्तेवासिको पण्डितो अत्थि, तस्स सन्तिकं पेसेतब्बो ‘‘असुकदहरं गन्त्वा पुच्छा’’ति. तेनपि ‘‘सतेकिच्छो’’ति विनिच्छिते ‘‘साधु सुट्ठु तस्स वचनं करोही’’ति वत्तब्बो. अथ दहरस्सपि पाराजिकच्छायाव उपट्ठाति, तेनपि ‘‘पाराजिकोसी’’ति न वत्तब्बो. दुल्लभो हि बुद्धुप्पादो, ततो दुल्लभतरा पब्बज्जा च उपसम्पदा च. एवं पन वत्तब्बो ‘‘विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा सीलानि विसोधेत्वा द्वत्तिंसाकारं ताव मनसिकरोही’’ति. सचे तस्स अरोगं सीलं, कम्मट्ठानं घटयति, सङ्खारा पाकटा हुत्वा उपट्ठहन्ति, उपचारप्पनाप्पत्तं विय चित्तं एकग्गं होति, दिवसं अतिक्कन्तम्पि न जानाति, सो दिवसातिक्कमे उपट्ठानं आगतो एवं वत्तब्बो ‘‘कीदिसा ते चित्तप्पवत्ती’’ति. आरोचिताय च चित्तपवत्तिया वत्तब्बो ‘‘पब्बज्जा नाम चित्तविसुद्धत्थाय, अप्पमत्तो समणधम्मं करोही’’ति.
यस्स पन सीलं भिन्नं होति, तस्स कम्मट्ठानं न घटयति, पतोदाभितुन्नं विय चित्तं विकम्पति, विप्पटिसारग्गिना डय्हति, तत्तपासाणे निसिन्नो विय तङ्खणेयेव वुट्ठाति. सो आगतो ‘‘का ते चित्तपवत्ती’’ति पुच्छितब्बो. आरोचिताय चित्तपवत्तिया ‘‘नत्थि लोके रहो नाम पापकम्मं पकुब्बतो. सब्बपठमञ्हि पापं करोन्तो अत्तना जानाति. अथस्स आरक्खदेवता परचित्तविदू समणब्राह्मणा अञ्ञा च देवता जानन्ति, त्वंयेव दानि तव सोत्थिं ¶ परियेसाही’’ति वत्तब्बो. एवं कतवीतिक्कमेनेव भिक्खुना सयमेव आगन्त्वा आरोचिते पटिपज्जितब्बं.
२३५. इदानि या सा पुब्बे वुत्तप्पभेदा चोदना, तस्सायेव सम्पत्तिविपत्तिजाननत्थं आदिमज्झपरियोसानादीनं वसेन विनिच्छयो वेदितब्बो ¶ . सेय्यथिदं, चोदनाय को आदि, किं मज्झे, किं परियोसानं? चोदनाय ‘‘अहं तं वत्तुकामो, करोतु मे आयस्मा ओकास’’न्ति एवं ओकासकम्मं आदि. ओतिण्णेन वत्थुना चोदेत्वा सारेत्वा विनिच्छयो मज्झे. आपत्तियं वा अनापत्तियं वा पतिट्ठापनेन समथो परियोसानं.
चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियो? चोदनाय द्वे मूलानि समूलिका वा अमूलिका वा. तीणि वत्थूनि दिट्ठं सुतं परिसङ्कितं. पञ्च भूमियो कालेन वक्खामि, नो अकालेन, भूतेन वक्खामि, नो अभूतेन, सण्हेन वक्खामि, नो फरुसेन, अत्थसंहितेन वक्खामि, नो अनत्थसंहितेन, मेत्तचित्तो वक्खामि, नो दोसन्तरोति. इमाय च पन चोदनाय चोदकेन पुग्गलेन ‘‘परिसुद्धकायसमाचारो नु खोम्ही’’तिआदिना (परि. ४३६) नयेन उपालिपञ्चकेसु वुत्तेसु पन्नरससु धम्मेसु पतिट्ठातब्बं. चुदितकेन द्वीसु धम्मेसु पतिट्ठातब्बं सच्चे च अकुप्पे चाति.
अनुविज्जकेन (परि. ३६०) च चोदको पुच्छितब्बो ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं चोदेसि, किम्हि नं चोदेसि, सीलविपत्तिया चोदेसि, आचारविपत्तिया चोदेसि, दिट्ठिविपत्तिया चोदेसी’’ति. सो चे एवं वदेय्य ‘‘सीलविपत्तिया वा चोदेमि, आचारविपत्तिया वा चोदेमि, दिट्ठिविपत्तिया वा चोदेमी’’ति. सो एवमस्स वचनीयो ‘‘जानासि पनायस्मा सीलविपत्तिं, जानासि आचारविपत्तिं, जानासि दिट्ठिविपत्ति’’न्ति. सो चे एवं वदेय्य ‘‘जानामि खो अहं, आवुसो, सीलविपत्तिं, जानामि आचारविपत्तिं, जानामि दिट्ठिविपत्ति’’न्ति. सो एवमस्स वचनीयो ‘‘कतमा पनावुसो, सीलविपत्ति, कतमा आचारविपत्ति, कतमा दिट्ठिविपत्ती’’ति? सो चे एवं वदेय्य ‘‘चत्तारि पाराजिकानि तेरस सङ्घादिसेसा, अयं सीलविपत्ति. थुल्लच्चयं पाचित्तियं पाटिदेसनीयं दुक्कटं दुब्भासितं, अयं आचारविपत्ति. मिच्छादिट्ठि अन्तग्गाहिका दिट्ठि, अयं दिट्ठिविपत्ती’’ति.
सो एवमस्स वचनीयो ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं चोदेसि, दिट्ठेन वा चोदेसि, सुतेन वा चोदेसि, परिसङ्काय वा चोदेसी’’ति ¶ . सो चे एवं वदेय्य ‘‘दिट्ठेन वा ¶ चोदेमि, सुतेन वा चोदेमि, परिसङ्काय वा चोदेमी’’ति. सो एवमस्स वचनीयो ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं दिट्ठेन चोदेसि, किं ते दिट्ठं, किन्ति ते दिट्ठं, कदा ते दिट्ठं, कत्थ ते दिट्ठं, पाराजिकं अज्झापज्जन्तो दिट्ठो, सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो, थुल्लच्चयं पाचित्तियं पाटिदेसनीयं दुक्कटं दुब्भासितं अज्झापज्जन्तो दिट्ठो, कत्थ चायं भिक्खु अहोसि, कत्थ च त्वं करोसि, किञ्च त्वं करोसि, किं अयं भिक्खु करोती’’ति?
सो चे एवं वदेय्य ‘‘न खो अहं, आवुसो, इमं भिक्खुं दिट्ठेन चोदेमि, अपिच सुतेन चोदेमी’’ति. सो एवमस्स वचनीयो ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं सुतेन चोदेसि, किं ते सुतं, किन्ति ते सुतं, कदा ते सुतं, कत्थ ते सुतं, पाराजिकं अज्झापन्नोति सुतं, सङ्घादिसेसं अज्झापन्नोति सुतं, थुल्लच्चयं पाचित्तियं पाटिदेसनीयं दुक्कटं दुब्भासितं अज्झापन्नोति सुतं, भिक्खुस्स सुतं, भिक्खुनिया सुतं, सिक्खमानाय सुतं, सामणेरस्स सुतं, सामणेरिया सुतं, उपासकस्स सुतं, उपासिकाय सुतं, राजूनं सुतं, राजमहामत्तानं सुतं, तित्थियानं सुतं, तित्थियसावकानं सुत’’न्ति.
सो चे एवं वदेय्य ‘‘न खो अहं, आवुसो, इमं भिक्खुं सुतेन चोदेमि, अपिच परिसङ्काय चोदेमी’’ति. सो एवमस्स वचनीयो ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं परिसङ्काय चोदेसि, किं परिसङ्कसि, किन्ति परिसङ्कसि, कदा परिसङ्कसि, कत्थ परिसङ्कसि? पाराजिकं धम्मं अज्झापन्नोति परिसङ्कसि, सङ्घादिसेसं थुल्लच्चयं पाचित्तियं पाटिदेसनीयं दुक्कटं दुब्भासितं अज्झापन्नोति परिसङ्कसि, भिक्खुस्स सुत्वा परिसङ्कसि, भिक्खुनिया सुत्वा…पे… तित्थियसावकानं सुत्वा परिसङ्कसी’’ति.
दिट्ठं दिट्ठेन समेति, दिट्ठेन संसन्दते दिट्ठं;
दिट्ठं पटिच्च न उपेति, असुद्धपरिसङ्कितो;
सो पुग्गलो पटिञ्ञाय, कातब्बो तेनुपोसथो.
सुतं सुतेन समेति, सुतेन संसन्दते सुतं;
सुतं पटिच्च न उपेति, असुद्धपरिसङ्कितो;
सो पुग्गलो पटिञ्ञाय, कातब्बो तेनुपोसथो.
मुतं ¶ ¶ मुतेन समेति, मुतेन संसन्दते मुतं;
मुतं पटिच्च न उपेति, असुद्धपरिसङ्कितो;
सो पुग्गलो पटिञ्ञाय, कातब्बो तेनुपोसथो.
पटिञ्ञा लज्जीसु कता, अलज्जीसु एवं न विज्जति;
बहुम्पि अलज्जी भासेय्य, वत्तानुसन्धितेन कारयेति. (परि. ३५९);
अपिचेत्थ सङ्गामावचरेन भिक्खुना सङ्घं उपसङ्कमन्तेन नीचचित्तेन सङ्घो उपसङ्कमितब्बो रजोहरणसमेन चित्तेन, आसनकुसलेन भवितब्बं निसज्जकुसलेन, थेरे भिक्खू अनुपखज्जन्तेन नवे भिक्खू आसनेन अप्पटिबाहन्तेन यथापतिरूपे आसने निसीदितब्बं, अनानाकथिकेन भवितब्बं अतिरच्छानकथिकेन, सामं वा धम्मो भासितब्बो, परो वा अज्झेसितब्बो, अरियो वा तुण्हीभावो नातिमञ्ञितब्बो.
सङ्घेन अनुमतेन पुग्गलेन अनुविज्जकेन अनुविज्जितुकामेन न उपज्झायो पुच्छितब्बो, न आचरियो पुच्छितब्बो, न सद्धिविहारिको पुच्छितब्बो, न अन्तेवासिको पुच्छितब्बो, न समानुपज्झायको पुच्छितब्बो, न समानाचरियको पुच्छितब्बो, न जाति पुच्छितब्बा, न नामं पुच्छितब्बं, न गोत्तं पुच्छितब्बं, न आगमो पुच्छितब्बो, न कुलपदेसो पुच्छितब्बो, न जातिभूमि पुच्छितब्बा. तं किंकारणा? अत्रस्स पेमं वा दोसो वा, पेमे वा सति दोसे वा छन्दापि गच्छेय्य दोसापि गच्छेय्य मोहापि गच्छेय्य भयापि गच्छेय्याति.
सङ्घेन अनुमतेन पुग्गलेन अनुविज्जकेन अनुविज्जितुकामेन सङ्घगरुकेन भवितब्बं, नो पुग्गलगरुकेन, सद्धम्मगरुकेन भवितब्बं, नो आमिसगरुकेन, अत्थवसिकेन भवितब्बं, नो परिसकप्पिकेन, कालेन अनुविज्जितब्बं, नो अकालेन, भूतेन अनुविज्जितब्बं, नो अभूतेन, सण्हेन अनुविज्जितब्बं, नो फरुसेन, अत्थसंहितेन अनुविज्जितब्बं, नो अनत्थसंहितेन, मेत्तचित्तेन अनुविज्जितब्बं, नो दोसन्तरेन, न उपकण्णकजप्पिना भवितब्बं, न जिम्हं पेक्खितब्बं, न अक्खि निखणितब्बं, न भमुकं उक्खिपितब्बं, न सीसं उक्खिपितब्बं, न हत्थविकारो कातब्बो, न हत्थमुद्दा दस्सेतब्बा.
आसनकुसलेन ¶ भवितब्बं निसज्जकुसलेन, युगमत्तं पेक्खन्तेन अत्थं अनुविधियन्तेन सके ¶ आसने निसीदितब्बं, न च आसना वुट्ठातब्बं, न वीतिहातब्बं, न कुम्मग्गो सेवितब्बो, न बाहाविक्खेपकं भणितब्बं, अतुरितेन भवितब्बं असाहसिकेन, अचण्डिकतेन भवितब्बं वचनक्खमेन, मेत्तचित्तेन भवितब्बं हितानुकम्पिना, कारुणिकेन भवितब्बं हितपरिसक्किना, असम्फप्पलापिना भवितब्बं परियन्तभाणिना, अवेरवसिकेन भवितब्बं अनसुरुत्तेन, अत्ता परिग्गहेतब्बो, परो परिग्गहेतब्बो, चोदको परिग्गहेतब्बो, चुदितको परिग्गहेतब्बो, अधम्मचोदको परिग्गहेतब्बो, अधम्मचुदितको परिग्गहेतब्बो, धम्मचोदको परिग्गहेतब्बो, धम्मचुदितको परिग्गहेतब्बो, वुत्तं अहापेन्तेन अवुत्तं अप्पकासेन्तेन ओतिण्णानि पदब्यञ्जनानि साधुकं उग्गहेत्वा परो परिपुच्छित्वा यथापटिञ्ञाय कारेतब्बो, मन्दो हासेतब्बो, भीरु अस्सासेतब्बो, चण्डो निसेधेतब्बो, असुचि विभावेतब्बो, उजुमद्दवेन न छन्दागति गन्तब्बा, न दोसागति गन्तब्बा, न मोहागति गन्तब्बा, न भयागति गन्तब्बा, मज्झत्तेन भवितब्बं धम्मेसु च पुग्गलेसु च, एवञ्च पन अनुविज्जको अनुविज्जमानो सत्थु चेव सासनकरो होति, विञ्ञूनञ्च सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चाति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
चोदनादिविनिच्छयकथा समत्ता.