📜
३२. गरुकापत्तिवुट्ठानविनिच्छयकथा
२३६. गरुकापत्तिवुट्ठानन्ति ¶ परिवासमानत्तादीहि विनयकम्मेहि गरुकापत्तितो वुट्ठानं. तत्थ (चूळव. अट्ठ. १०२) तिविधो परिवासो पटिच्छन्नपरिवासो सुद्धन्तपरिवासो समोधानपरिवासोति. तेसु पटिच्छन्नपरिवासो ताव यथापटिच्छन्नाय आपत्तिया दातब्बो. कस्सचि हि एकाहप्पटिच्छन्ना आपत्ति होति, कस्सचि द्वीहप्पटिच्छन्ना, कस्सचि एकापत्ति होति, कस्सचि द्वे तिस्सो ततुत्तरि वा. तस्मा पटिच्छन्नपरिवासं देन्तेन ¶ पठमं ताव पटिच्छन्नभावो जानितब्बो. अयञ्हि आपत्ति नाम दसहाकारेहि पटिच्छन्ना होति.
तत्रायं मातिका – आपत्ति च होति आपत्तिसञ्ञी च, पकतत्तो च होति पकतत्तसञ्ञी च, अनन्तरायिको च होति अनन्तरायिकसञ्ञी च, पहु च होति पहुसञ्ञी च, छादेतुकामो च होति छादेति चाति. तत्थ आपत्ति च होति आपत्तिसञ्ञी चाति यं आपन्नो, सा आपत्तियेव होति, सोपि च तत्थ आपत्तिसञ्ञीयेव. इति जानन्तो छादेति, छन्ना होति, अथ पनायं तत्थ अनापत्तिसञ्ञी, अच्छन्ना होति. अनापत्ति पन आपत्तिसञ्ञायपि अनापत्तिसञ्ञायपि छादेन्तेन अच्छादिताव होति, लहुकं वा गरुकाति गरुकं वा लहुकाति छादेति, अलज्जिपक्खे तिट्ठति, आपत्ति पन अच्छन्ना होति, गरुकं लहुकाति मञ्ञमानो देसेति, नेव देसिता होति, न छन्ना, गरुकं वा गरुकाति ञत्वा छादेति, छन्ना होति, गरुकलहुकभावं न जानाति, आपत्तिं छादेमीति छादेति, छन्नाव होति.
पकतत्तोति तिविधं उक्खेपनीयकम्मं अकतो. सो चे पकतत्तसञ्ञी हुत्वा छादेति, छन्ना होति. अथ ‘‘मय्हं सङ्घेन कम्मं कत’’न्ति अपकतत्तसञ्ञी हुत्वा छादेति, अच्छन्ना होति. अपकतत्तेन पन पकतत्तसञ्ञिना वा अपकतत्तसञ्ञिना वा छादितापि अच्छन्नाव होति. वुत्तम्पि चेतं –
‘‘आपज्जति गरुकं सावसेसं,
छादेति अनादरियं पटिच्च;
न ¶ भिक्खुनी नो च फुसेय्य वज्जं,
पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१) –
अयञ्हि पञ्हो उक्खित्तकेन कथितो.
अनन्तरायिकोति यस्स दससु अन्तरायेसु एकोपि नत्थि, सो चे अनन्तरायिकसञ्ञी हुत्वा छादेति, छन्ना होति. सचेपि सो भीरुजातिकताय अन्धकारे अमनुस्सचण्डमिगभयेन अन्तरायिकसञ्ञी हुत्वा छादेति, अच्छन्नाव होति. यस्सपि पब्बतविहारे वसन्तस्स कन्दरं ¶ वा नदिं वा अतिक्कमित्वा आरोचेतब्बं होति, अन्तरामग्गे च चण्डवाळअमनुस्सादिभयं अत्थि, मग्गे अजगरा निपज्जन्ति, नदी पूरा होति, एतस्मिं पन सतियेव अन्तराये अन्तरायिकसञ्ञी छादेति, अच्छन्ना होति. अन्तरायिकस्स पन अन्तरायिकसञ्ञाय छादयतो अच्छन्नाव.
पहूति सो सक्कोति भिक्खुनो सन्तिकं गन्तुञ्चेव आरोचेतुञ्च, सो चे पहुसञ्ञी हुत्वा छादेति, छन्ना होति. सचस्स मुखे अप्पमत्तको गण्डो वा होति, हनुकवातो वा विज्झति, दन्तो वा रुज्जति, भिक्खा वा मन्दा लद्धा होति, तावतकेन पन नेव वत्तुं न सक्कोति, न गन्तुं, अपिच खो ‘‘न सक्कोमी’’ति सञ्ञी होति, अयं पहु हुत्वा अप्पहुसञ्ञी नाम. इमिना छादितापि अच्छादिता. अप्पहुना पन वत्तुं वा गन्तुं वा असमत्थेन पहुसञ्ञिना वा अप्पहुसञ्ञिना वा छादिता होति, अच्छादिताव.
छादेतुकामो च होति छादेति चाति इदं उत्तानत्थमेव. सचे पन ‘‘छादेस्सामी’’ति धुरनिक्खेपं कत्वा पुरेभत्ते वा पच्छाभत्ते वा पठमयामादीसु वा लज्जिधम्मं ओक्कमित्वा अन्तोअरुणेयेव आरोचेति, अयं छादेतुकामो न छादेति नाम. यस्स पन अभिक्खुके ठाने वसन्तस्स आपज्जित्वा सभागस्स भिक्खुनो आगमनं आगमेन्तस्स, सभागस्स सन्तिकं वा गच्छन्तस्स अड्ढमासोपि मासोपि अतिक्कमति, अयं न छादेतुकामो छादेति नाम, अयम्पि अच्छन्नाव होति. यो पन आपन्नमत्तोव अग्गिं अक्कन्तपुरिसो विय सहसा पक्कमित्वा सभागट्ठानं गन्त्वा आविकरोति, अयं न छादेतुकामोव न छादेति नाम. सचे पन सभागं दिस्वापि ‘‘अयं मे उपज्झायो वा आचरियो वा’’ति लज्जाय नारोचेति, छन्नाव होति आपत्ति. उपज्झायादिभावो हि इध अप्पमाणं, अवेरिसभागमत्तमेव पमाणं. तस्मा अवेरिसभागस्स ¶ सन्तिके आरोचेतब्बा. यो पन विसभागो होति सुत्वा पकासेतुकामो, एवरूपस्स उपज्झायस्सपि सन्तिके न आरोचेतब्बा.
तत्थ पुरेभत्तं वा आपत्तिं आपन्नो होतु पच्छाभत्तं वा दिवा वा रत्तिं वा, याव अरुणं न उग्गच्छति, ताव आरोचेतब्बं. उद्धस्ते ¶ अरुणे पटिच्छन्ना होति, पटिच्छादनपच्चया च दुक्कटं आपज्जति, सभागसङ्घादिसेसं आपन्नस्स पन सन्तिके आविकातुं न वट्टति. सचे आविकरोति, आपत्ति आविकता होति, दुक्कटा पन न मुच्चति. तस्मा सुद्धस्स सन्तिके आविकातब्बा. आविकरोन्तो च ‘‘तुय्हं सन्तिके एकं आपत्तिं आविकरोमी’’ति वा ‘‘आचिक्खामी’’ति वा आरोचेमी’’ति वा ‘‘मम एकं आपत्तिं आपन्नभावं जानाही’’ति वा वदतु, ‘‘एकं गरुकापत्तिं आविकरोमी’’तिआदिना वा नयेन वदतु, सब्बेहिपि आकारेहि अप्पटिच्छन्नाव होतीति कुरुन्दियं वुत्तं. सचे पन ‘‘लहुकापत्तिं आविकरोमी’’तिआदिना नयेन वदति, पटिच्छन्नाव होति. वत्थुं आरोचेति, आपत्तिं आरोचेति, उभयं आरोचेति, तिविधेनपि आरोचिताव होति.
२३७. इति इमानि दस कारणानि उपपरिक्खित्वा पटिच्छन्नपरिवासं देन्तेन पठममेव पटिच्छन्नभावो जानितब्बो, ततो पटिच्छन्नदिवसे च आपत्तियो च सल्लक्खेत्वा सचे एकाहप्पटिच्छन्ना होति, ‘‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्न’’न्ति एवं याचापेत्वा खन्धके (चूळव. ९८) आगतनयेनेव कम्मवाचं वत्वा परिवासो दातब्बो. अथ द्वीहतीहादिपटिच्छन्ना होति, ‘‘द्वीहप्पटिच्छन्नं, तीहप्पटिच्छन्नं, चतूहप्पटिच्छन्नं, पञ्चाहप्पटिच्छन्नं…पे… चुद्दसाहप्पटिच्छन्न’’न्ति एवं याव चुद्दसदिवसानि दिवसवसेन योजना कातब्बा, पञ्चदसदिवसपटिच्छन्नाय ‘‘पक्खपटिच्छन्न’’न्ति योजना कातब्बा. ततो याव एकूनतिंसतिमो दिवसो, ताव ‘‘अतिरेकपक्खपटिच्छन्न’’न्ति, ततो ‘‘मासपटिच्छन्नं, अतिरेकमासपटिच्छन्नं, द्वेमासपटिच्छन्नं, अतिरेकद्वेमासपटिच्छन्नं, तेमास…पे… अतिरेकएकादसमासपटिच्छन्न’’न्ति एवं योजना कातब्बा. संवच्छरे पुण्णे ‘‘एकसंवच्छरपटिच्छन्न’’न्ति, ततो परं ‘‘अतिरेकसंवच्छरं, द्वेसंवच्छर’’न्ति एवं याव ‘‘सट्ठिसंवच्छरं, अतिरेकसट्ठिसंवच्छरपटिच्छन्न’’न्ति वा ततो वा भिय्योपि वत्वा योजना कातब्बा.
सचे पन द्वे तिस्सो ततुत्तरि वा आपत्तियो होन्ति, यथा ‘‘एकं आपत्ति’’न्ति वुत्तं, एवं ‘‘द्वे आपत्तियो, तिस्सो आपत्तियो’’ति वत्तब्बं. ततो परं पन सतं वा होतु सहस्सं वा ¶ , ‘‘सम्बहुला’’ति वत्तुं वट्टति. नानावत्थुकासुपि ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा ¶ आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं, एकं कायसंसग्गं, एकं दुट्ठुल्लवाचं, एकं अत्तकामं, एकं सञ्चरित्तं, एकाहप्पटिच्छन्नायो’’ति एवं गणनवसेन वा ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुका एकाहप्पटिच्छन्नायो’’ति एवं वत्थुकित्तनवसेन वा ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो’’ति एवं नाममत्तवसेन वा योजना कातब्बा. तत्थ नामं दुविधं सजातिसाधारणं सब्बसाधारणञ्च. तत्थ सङ्घादिसेसोति सजातिसाधारणं. आपत्तीति सब्बसाधारणं. तस्मा ‘‘सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो’’ति एवं सब्बसाधारणनामवसेनपि वट्टति. इदञ्हि परिवासादिविनयकम्मं वत्थुवसेन गोत्तवसेन नामवसेन आपत्तिवसेन च कातुं वट्टतियेव.
तत्थ सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्च. सङ्घादिसेसोति नामञ्चेव आपत्ति च. तत्थ ‘‘सुक्कविस्सट्ठिं कायसंसग्ग’’न्तिआदिना वचनेनपि ‘‘नानावत्थुकायो’’ति वचनेनपि वत्थु चेव गोत्तञ्च गहितं होति. ‘‘सङ्घादिसेसो’’ति वचनेनपि ‘‘आपत्तियो’’ति वचनेनपि नामञ्चेव आपत्ति च गहिता होति. तस्मा एतेसु यस्स कस्सचि वसेन कम्मवाचा कातब्बा. इध पन सब्बापत्तीनं साधारणवसेन सम्बहुलनयेनेव च सब्बत्थ कम्मवाचं योजेत्वा दस्सयिस्साम. एकञ्हि आपत्तिं आपज्जित्वा ‘‘सम्बहुला’’ति विनयकम्मं करोन्तस्सपि वुट्ठाति एकं विना सम्बहुलानं अभावतो. सम्बहुला पन आपज्जित्वा ‘‘एकं आपज्जि’’न्ति करोन्तस्स न वुट्ठाति, तस्मा सम्बहुलनयेनेव योजयिस्साम. सेय्यथिदं – पटिच्छन्नपरिवासं देन्तेन सचे एकाहप्पटिच्छन्ना आपत्ति होति.
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचामि. अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, दुतियम्पि, भन्ते, सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचामि. अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो ¶ , ततियम्पि, भन्ते, सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचामीति –
एवं तिक्खत्तुं याचापेत्वा –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासो, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं यो यो आपन्नो होति, तस्स तस्स नामं गहेत्वा कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने च तेन भिक्खुना माळकसीमायमेव ‘‘परिवासं समादियामि, वत्तं समादियामी’’ति वत्तं समादातब्बं, समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं. आरोचेन्तेन च –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं ¶ एकाहपरिवासं अदासि, सोहं परिवसामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं आरोचेतब्बं. इमञ्च अत्थं गहेत्वा याय कायचि वाचाय आरोचेतुं वट्टतियेव.
आरोचेत्वा ¶ (चूळव. अट्ठ. १०२) सचे निक्खिपितुकामो होति, ‘‘परिवासं निक्खिपामि, वत्तं निक्खिपामी’’ति निक्खिपितब्बं. एकपदेनपि चेत्थ निक्खित्तो होति परिवासो, द्वीहि पन सुनिक्खित्तोयेव. समादानेपि एसेव नयो. निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति. माळकतो भिक्खूसु निक्खन्तेसु एकस्सपि सन्तिके निक्खिपितुं वट्टति, माळकतो निक्खमित्वा सतिं पटिलभन्तेन सहगच्छन्तस्स सन्तिके निक्खिपितब्बं. सचे सोपि पक्कन्तो, अञ्ञस्स यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बं. आरोचेन्तेन च अवसाने ‘‘वेदियतीति मं आयस्मा धारेतू’’ति वत्तब्बं. द्विन्नं आरोचेन्तेन ‘‘आयस्मन्ता धारेन्तू’’ति, तिण्णं आरोचेन्तेन ‘‘आयस्मन्तो धारेन्तू’’ति वत्तब्बं. सचे अप्पभिक्खुको विहारो होति, सभागा भिक्खू वसन्ति, वत्तं अनिक्खिपित्वा विहारेयेव रत्तिपरिग्गहो कातब्बो. अथ न सक्का सोधेतुं, वुत्तनयेनेव वत्तं निक्खिपित्वा पच्चूससमये एकेन भिक्खुना सद्धिं परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स विहारस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा महामग्गतो ओक्कम्म गुम्बेन वा वतिया वा पटिच्छन्नट्ठाने निसीदितब्बं, अन्तोअरुणेयेव वुत्तनयेन वत्तं समादियित्वा आरोचेतब्बं. आरोचेन्तेन सचे नवकतरो होति, ‘‘आवुसो’’ति वत्तब्बं. सचे वुड्ढतरो, ‘‘भन्ते’’ति वत्तब्बं. सचे अञ्ञो कोचि भिक्खु केनचिदेव करणीयेन तं ठानं आगच्छति, सचे एस तं पस्सति, सद्दं वास्स सुणाति, आरोचेतब्बं, अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदो च. अथ द्वादसहत्थं उपचारं ओक्कमित्वा अजानन्तस्सेव गच्छति, रत्तिच्छेदो होतियेव, वत्तभेदो पन नत्थि, उग्गते अरुणे वत्तं निक्खिपितब्बं. सचे सो भिक्खु केनचिदेव करणीयेन पक्कन्तो होति, यं अञ्ञं सब्बपठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्बं. विहारं गन्त्वापि यं पठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्बं. अयं निक्खित्तवत्तस्स परिहारो.
२३८. एवं ¶ यत्तकानि दिवसानि आपत्ति पटिच्छन्ना होति, तत्तकानि ततो अधिकतरानि वा कुक्कुच्चविनोदनत्थाय परिवसित्वा सङ्घं उपसङ्कमित्वा वत्तं समादियित्वा मानत्तं याचितब्बं. अयञ्हि वत्ते समादिन्ने एव मानत्तारहो होति निक्खित्तवत्तेन परिवुत्थत्ता. अनिक्खित्तवत्तस्स पन पुन समादानकिच्चं नत्थि. सो हि पटिच्छन्नदिवसातिक्कमेनेव मानत्तारहो होति, तस्मा तस्स मानत्तं दातब्बमेव. तं देन्तेन –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं ¶ आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं याचामि. अहं, भन्ते…पे… सोहं परिवुत्थपरिवासो, दुतियम्पि, भन्ते, सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं याचामि. अहं, भन्ते…पे… सोहं परिवुत्थपरिवासो, ततियम्पि, भन्ते, सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं याचामी’’ति –
एवं तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं ¶ सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नं सङ्घेन इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं ¶ कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने च तेन भिक्खुना माळकसीमायमेव ‘‘मानत्तं समादियामि, वत्तं समादियामी’’ति वत्तं समादातब्बं, समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं. आरोचेन्तेन च –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सोहं परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं मानत्तं चरामि, वेदियामहं भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं आरोचेतब्बं. इमञ्च पन अत्थं गहेत्वा याय कायचि वाचाय आरोचेतुं वट्टतियेव.
आरोचेत्वा ¶ सचे निक्खिपितुकामो होति, ‘‘मानत्तं निक्खिपामि, वत्तं निक्खिपामी’’ति सङ्घमज्झे निक्खिपितब्बं. माळकतो भिक्खूसु निक्खन्तेसु एकस्सपि सन्तिके निक्खिपितुं वट्टति. माळकतो निक्खमित्वा सतिं पटिलभन्तेन सहगच्छन्तस्स सन्तिके निक्खिपितब्बं. सचे सोपि पक्कन्तो, अञ्ञस्स यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बं. आरोचेन्तेन पन अवसाने ‘‘वेदियतीति मं आयस्मा धारेतू’’ति वत्तब्बं. द्विन्नं आरोचेन्तेन ‘‘आयस्मन्ता धारेन्तू’’ति, तिण्णं आरोचेन्तेन ‘‘आयस्मन्तो धारेन्तू’’ति वत्तब्बं. निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति. सचे अप्पभिक्खुको विहारो होति, सभागा भिक्खू वसन्ति, वत्तं अनिक्खिपित्वा अन्तोविहारेयेव रत्तियो गणेतब्बा. अथ न सक्का सोधेतुं, वुत्तनयेनेव वत्तं निक्खिपित्वा पच्चूससमये चतूहि पञ्चहि वा भिक्खूहि सद्धिं परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा महामग्गतो ओक्कम्म गुम्बेन वा वतिया वा पटिच्छन्नट्ठाने निसीदितब्बं, अन्तोअरुणेयेव वुत्तनयेन वत्तं समादियित्वा आरोचेतब्बं. सचे अञ्ञो कोचि भिक्खु केनचिदेव करणीयेन तं ठानं आगच्छति, सचे एस तं पस्सति, सद्दं वास्स सुणाति, आरोचेतब्बं. अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदो च, अथ द्वादसहत्थं उपचारं ओक्कमित्वा अजानन्तस्सेव गच्छति, रत्तिच्छेदो होति एव, वत्तभेदो ¶ पन नत्थि. आरोचितकालतो पट्ठाय एकं भिक्खुं ठपेत्वा सेसेहि सति करणीये गन्तुम्पि वट्टति, अरुणे उट्ठिते तस्स भिक्खुस्स सन्तिके वत्तं निक्खिपितब्बं. सचे सोपि केनचि कम्मेन पुरे अरुणेयेव गच्छति, अञ्ञं विहारतो निक्खन्तं वा आगन्तुकं वा यं पठमं पस्सति, तस्स सन्तिके आरोचेत्वा वत्तं निक्खिपितब्बं. अयञ्च यस्मा गणस्स आरोचेत्वा भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वाव वसि, तेनस्स ऊने गणे चरणदोसो वा विप्पवासो वा न होति. सचे न कञ्चि पस्सति, विहारं गन्त्वापि यं पठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्बं. अयं निक्खित्तवत्तस्स परिहारो.
२३९. एवं छारत्तं मानत्तं अखण्डं चरित्वा यत्थ सिया वीसतिगणो भिक्खुसङ्घो, तत्थ सो भिक्खु अब्भेतब्बो. अब्भेन्तेहि च पठमं ¶ अब्भानारहो कातब्बो. अयञ्हि निक्खित्तवत्तत्ता पकतत्तट्ठाने ठितो, पकतत्तस्स च अब्भानं कातुं न वट्टति, तस्मा वत्तं समादापेतब्बो, वत्ते समादिन्ने अब्भानारहो होति. तेनपि वत्तं समादियित्वा आरोचेत्वा अब्भानं याचितब्बं. अनिक्खित्तवत्तस्स पुन वत्तसमादानकिच्चं नत्थि. सो हि छारत्तातिक्कमेनेव अब्भानारहो होति, तस्मा सो अब्भेतब्बो. अब्भेन्तेन च –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सोहं परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामि. अहं, भन्ते…पे… सोहं चिण्णमानत्तो दुतियम्पि, भन्ते, सङ्घं अब्भानं याचामि. अहं, भन्ते…पे… सोहं चिण्णमानत्तो ततियम्पि, भन्ते, सङ्घं अब्भानं याचामी’’ति –
एवं तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं ¶ एकाहप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अब्भेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं ¶ सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामं भिक्खुं अब्भेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘अब्भितो सङ्घेन इत्थन्नामो भिक्खु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
एवं ताव एकाहप्पटिच्छन्नाय आपत्तिया पटिच्छन्नपरिवासो मानत्तदानं अब्भानञ्च वेदितब्बं. इमिनाव नयेन द्वीहादिपटिच्छन्नासुपि तदनुरूपा कम्मवाचा कातब्बा.
२४०. सचे पन अप्पटिच्छन्ना आपत्ति होति, परिवासं अदत्वा मानत्तमेव दत्वा चिण्णमानत्तो अब्भेतब्बो. कथं? मानत्तं देन्तेन ताव –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचामि. अहं, भन्ते…पे… दुतियम्पि, भन्ते, सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचामि. अहं ¶ , भन्ते…पे… ततियम्पि, भन्ते, सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचामी’’ति –
तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं ¶ आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नं सङ्घेन इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने च वत्तसमादानं वत्तनिक्खेपो मानत्तचरणञ्च सब्बं वुत्तनयेनेव वेदितब्बं. आरोचेन्तेन पन –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं ¶ आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं मानत्तं चरामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं आरोचेतब्बं.
एकस्स द्विन्नं तिण्णं वा आरोचेन्तेन पटिच्छन्नमानत्ते वुत्तनयेनेव आरोचेतब्बं. चिण्णमानत्तो च यत्थ सिया वीसतिगणो भिक्खुसङ्घो, तत्थ सो अब्भेतब्बो. अब्भेन्तेन च –
‘‘अहं ¶ , भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं चिण्णमानत्तो सङ्घं अब्भानं याचामि. अहं, भन्ते…पे… सोहं चिण्णमानत्तो दुतियम्पि, भन्ते, सङ्घं अब्भानं याचामि. अहं, भन्ते…पे… सोहं चिण्णमानत्तो ततियम्पि, भन्ते, सङ्घं अब्भानं याचामी’’ति –
एवं तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अब्भेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामं भिक्खुं अब्भेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि ¶ एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
अब्भितो सङ्घेन इत्थन्नामो भिक्खु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचं वत्वा अब्भेतब्बो. एवं अप्पटिच्छन्नाय आपत्तिया वुट्ठानं वेदितब्बं.
२४१. सचे ¶ कस्सचि एकापत्ति पटिच्छन्ना होति, एका अप्पटिच्छन्ना, तस्स पटिच्छन्नाय आपत्तिया परिवासं दत्वा परिवुत्थपरिवासस्स मानत्तं देन्तेन अप्पटिच्छन्नापत्तिं पटिच्छन्नापत्तिया समोधानेत्वापि दातुं वट्टति. कथं? सचे पटिच्छन्नापत्ति एकाहप्पटिच्छन्ना होति –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सोहं परिवुत्थपरिवासो, अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचामी’’ति –
तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सो परिवुत्थपरिवासो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं ददेय्य, एसा ञत्ति.
‘‘सुणातु ¶ मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सो परिवुत्थपरिवासो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो ¶ आपज्जि अप्पटिच्छन्नायो, सो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नं सङ्घेन इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने च वत्तसमादानादि सब्बं वुत्तनयमेव. आरोचेन्तेन पन –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सोहं परिवुत्थपरिवासो, अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचिं, तस्स मे सङ्घो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं अदासि, सोहं मानत्तं चरामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं ¶ आरोचेतब्बं.
समादिन्नमानत्तेन च अनूनं कत्वा वुत्तनयेन छारत्तं मानत्तं चरितब्बं. चिण्णमानत्तो च यत्थ सिया वीसतिगणो भिक्खुसङ्घो, तत्थ सो अब्भेतब्बो. अब्भेन्तेन च –
‘‘अहं ¶ , भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सोहं परिवुत्थपरिवासो, अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचिं, तस्स मे सङ्घो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं अदासि, सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामी’’ति –
एवं तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सो परिवुत्थपरिवासो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नाञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अब्भेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो, सो सङ्घं तासं सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं एकाहप्पटिच्छन्नानं एकाहपरिवासं अदासि, सो परिवुत्थपरिवासो, अयं इत्थन्नामो ¶ भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं ¶ मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामं भिक्खुं अब्भेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘अब्भितो सङ्घेन इत्थन्नामो भिक्खु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचं कत्वा अब्भेतब्बो.
पटिच्छन्नपरिवासकथा निट्ठिता.
२४२. सुद्धन्तपरिवासो समोधानपरिवासोति द्वे अवसेसा. तत्थ (चूळव. अट्ठ. १०२) सुद्धन्तपरिवासो दुविधो चूळसुद्धन्तो महासुद्धन्तोति. दुविधोपि चेस रत्तिपरिच्छेदं सकलं वा एकच्चं वा अजानन्तस्स च अस्सरन्तस्स च तत्थ वेमतिकस्स च दातब्बो. आपत्तिपरियन्तं पन ‘‘एत्तका अहं आपत्तियो आपन्नो’’ति जानातु वा मा वा, अकारणमेतं, तत्थ यो उपसम्पदतो पट्ठाय अनुलोमक्कमेन वा आरोचितदिवसतो पट्ठाय पटिलोमक्कमेन वा ‘‘असुकञ्च असुकञ्च दिवसं वा पक्खं वा मासं वा संवच्छरं वा तव सुद्धभावं जानासी’’ति पुच्छियमानो ‘‘आम, भन्ते, जानामि, एत्तकं नाम कालं अहं सुद्धो’’ति वदति, तस्स दिन्नो सुद्धन्तपरिवासो चूळसुद्धन्तोति वुच्चति.
तं गहेत्वा परिवसन्तेन यत्तकं कालं अत्तनो सुद्धिं जानाति, तत्तकं अपनेत्वा अवसेसं मासं वा द्वेमासं वा परिवसितब्बं. सचे ‘‘मासमत्तं असुद्धोम्ही’’ति सल्लक्खेत्वा अग्गहेसि, परिवसन्तो च पुन अञ्ञं मासं सरति, तम्पि मासं परिवसितब्बमेव, पुन परिवासदानकिच्चं नत्थि. अथ ‘‘द्वेमासं असुद्धोम्ही’’ति सल्लक्खेत्वा अग्गहेसि, परिवसन्तो च ‘‘मासमत्तमेवाहं असुद्धोम्ही’’ति सन्निट्ठानं करोति, मासमेव परिवसितब्बं, पुन परिवासदानकिच्चं ¶ नत्थि. अयञ्हि सुद्धन्तपरिवासो नाम उद्धम्पि ¶ आरोहति, हेट्ठापि ओरोहति. इदमस्स लक्खणं. अञ्ञस्मिं पन आपत्तिवुट्ठाने इदं लक्खणं – यो अप्पटिच्छन्नं आपत्तिं ‘‘पटिच्छन्ना’’ति विनयकम्मं करोति, तस्सापत्ति वुट्ठाति. यो पटिच्छन्नं ‘‘अप्पटिच्छन्ना’’ति विनयकम्मं करोति, तस्स न वुट्ठाति. अचिरपटिच्छन्नं ‘‘चिरपटिच्छन्ना’’ति करोन्तस्सपि वुट्ठाति, चिरपटिच्छन्नं ‘‘अचिरपटिच्छन्ना’’ति करोन्तस्स न वुट्ठाति. एकं आपत्तिं आपज्जित्वा ‘‘सम्बहुला’’ति करोन्तस्स वुट्ठाति एकं विना सम्बहुलानं अभावतो. सम्बहुला पन आपज्जित्वा ‘‘एकं आपज्जि’’न्ति करोन्तस्स न वुट्ठाति.
यो पन यथावुत्तेन अनुलोमपटिलोमनयेन पुच्छियमानोपि रत्तिपरियन्तं न जानाति नस्सरति, वेमतिको वा होति, तस्स दिन्नो सुद्धन्तपरिवासो महासुद्धन्तोति वुच्चति. तं गहेत्वा गहितदिवसतो पट्ठाय याव उपसम्पददिवसो, ताव रत्तियो गणेत्वा परिवसितब्बं, अयं उद्धं नारोहति, हेट्ठा पन ओरोहति. तस्मा सचे परिवसन्तो रत्तिपरिच्छेदे सन्निट्ठानं करोति ‘‘मासो वा संवच्छरो वा मय्हं आपन्नस्सा’’ति, मासं वा संवच्छरं वा परिवसितब्बं.
परिवासयाचनदानलक्खणं पनेत्थ एवं वेदितब्बं – तेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो –
‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं, आपत्तिपरियन्तं न जानामि, रत्तिपरियन्तं न जानामि, आपत्तिपरियन्तं नस्सरामि, रत्तिपरियन्तं नस्सरामि, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सोहं सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचामी’’ति.
दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो.
ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो ¶ आपज्जि, आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सो सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं ¶ याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि, आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सो सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं. सुद्धन्तपरिवासो, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं सुद्धन्तपरिवासो दातब्बो.
कम्मवाचापरियोसाने वत्तसमादानादि सब्बं वुत्तनयमेव. आरोचेन्तेन पन –
‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं, आपत्तिपरियन्तं न जानामि, रत्तिपरियन्तं न जानामि, आपत्तिपरियन्तं नस्सरामि, रत्तिपरियन्तं नस्सरामि, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सोहं, भन्ते, सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचिं, तस्स मे सङ्घो तासं आपत्तीनं सुद्धन्तपरिवासं अदासि, सोहं परिवसामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति आरोचेतब्बं.
एकस्स ¶ द्विन्नं वा तिण्णं वा आरोचनं वुत्तनयमेव. परिवुत्थपरिवासस्स मानत्तं देन्तेन –
‘‘अहं ¶ , भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं, आपत्तिपरियन्तं न जानामि, रत्तिपरियन्तं न जानामि, आपत्तिपरियन्तं नस्सरामि, रत्तिपरियन्तं नस्सरामि, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सोहं, भन्ते, सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचिं, तस्स मे सङ्घो तासं आपत्तीनं सुद्धन्तपरिवासं अदासि, सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मारत्तं याचामी’’ति –
एवं तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि, आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सो सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि, आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सो सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नं ¶ ¶ सङ्घेन इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने मानत्तसमादानादि सब्बं वुत्तनयमेव. आरोचेन्तेन पन –
‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं, आपत्तिपरियन्तं न जानामि, रत्तिपरियन्तं न जानामि, आपत्तिपरियन्तं नस्सरामि, रत्तिपरियन्तं नस्सरामि, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सोहं सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचिं, तस्स मे सङ्घो तासं आपत्तीनं सुद्धन्तपरिवासं अदासि, सोहं परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो तासं आपत्तीनं छारत्तं मानत्तं अदासि, सोहं मानत्तं चरामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं आरोचेतब्बं.
चिण्णमानत्तो च यत्थ सिया वीसतिगणो भिक्खुसङ्घो, तत्थ सो भिक्खु अब्भेतब्बो. अब्भेन्तेन च –
‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं, आपत्तिपरियन्तं न जानामि, रत्तिपरियन्तं न जानामि, आपत्तिपरियन्तं नस्सरामि, रत्तिपरियन्तं नस्सरामि, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सोहं सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचिं, तस्स मे सङ्घो तासं आपत्तीनं सुद्धन्तपरिवासं अदासि, सोहं परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो तासं आपत्तीनं छारत्तं मानत्तं अदासि, सोहं भन्ते चिण्णमानत्तो सङ्घं अब्भानं याचामी’’ति –
एवं ¶ तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे ¶ , भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि, आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सो सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अब्भेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि, आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको, सो सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामं भिक्खुं अब्भेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘अब्भितो सङ्घेन इत्थन्नामो भिक्खु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचं कत्वा अब्भेतब्बो.
सुद्धन्तपरिवासकथा निट्ठिता.
२४३. समोधानपरिवासो ¶ पन तिविधो होति – ओधानसमोधानो अग्घसमोधानो मिस्सकसमोधानोति. तत्थ (चूळव. अट्ठ. १०२) ओधानसमोधानो नाम अन्तरापत्तिं आपज्जित्वा ¶ पटिच्छादेन्तस्स परिवुत्थदिवसे ओधुनित्वा मक्खेत्वा पुरिमाय आपत्तिया मूलदिवसपरिच्छेदे पच्छा आपन्नं आपत्तिं समोदहित्वा दातब्बपरिवासो वुच्चति.
अयं पनेत्थ विनिच्छयो – यो पटिच्छन्नाय आपत्तिया परिवासं गहेत्वा परिवसन्तो वा मानत्तारहो वा मानत्तं चरन्तो वा अब्भानारहो वा अनिक्खित्तवत्तो अञ्ञं आपत्तिं आपज्जित्वा पुरिमाय आपत्तिया समा वा ऊनतरा वा रत्तियो पटिच्छादेति, तस्स मूलायपटिकस्सनेन ते परिवुत्थदिवसे च मानत्तचिण्णदिवसे च सब्बे ओधुनित्वा अदिवसे कत्वा पच्छा आपन्नापत्तिं मूलआपत्तियं समोधाय परिवासो दातब्बो. तेन सचे मूलापत्ति पक्खपटिच्छन्ना, अन्तरापत्ति ऊनकपक्खपटिच्छन्ना, पुन पक्खमेव परिवासो परिवसितब्बो. अथापि अन्तरापत्ति पक्खपटिच्छन्नाव, पक्खमेव परिवसितब्बं. एतेनुपायेन याव सट्ठिवस्सपटिच्छन्ना मूलापत्ति, ताव विनिच्छयो वेदितब्बो. सट्ठिवस्सानिपि परिवसित्वा मानत्तारहो हुत्वापि हि एकदिवसं अन्तरापत्तिं पटिच्छादेत्वा पुन सट्ठिवस्सानि परिवासारहो होति. एवं मानत्तचारिकमानत्तारहकालेपि आपन्नाय आपत्तिया मूलायपटिकस्सने कते मानत्तचिण्णदिवसापि परिवासवुत्थदिवसापि सब्बे मक्खिताव होन्ति. सचे पन निक्खित्तवत्तो आपज्जति, मूलायपटिकस्सनारहो नाम न होति. कस्मा? यस्मा न सो परिवसन्तो आपन्नो, पकतत्तट्ठाने ठितो आपन्नो, तस्मा तस्सा आपत्तिया विसुं मानत्तं चरितब्बं. सचे पटिच्छन्ना होति, परिवासोपि वसितब्बो.
‘‘सचे पन अन्तरापत्ति मूलापत्तितो अतिरेकपटिच्छन्ना होति, तत्थ किं कातब्ब’’न्ति वुत्ते महासुमत्थेरो आह ‘‘अतेकिच्छो अयं पुग्गलो, अतेकिच्छो नाम आविकारापेत्वा विस्सज्जेतब्बो’’ति. महापदुमत्थेरो पनाह ‘‘कस्मा अतेकिच्छो नाम, ननु अयं समुच्चयक्खन्धको नाम बुद्धानं ठितकालसदिसो, आपत्ति नाम पटिच्छन्ना वा होतु अप्पटिच्छन्ना वा समकऊनतरअतिरेकपटिच्छन्ना वा, विनयधरस्स कम्मवाचं योजेतुं समत्थभावोयेवेत्थ पमाणं, तस्मा या अतिरेकपटिच्छन्ना ¶ होति, तं मूलापत्तिं कत्वा तत्थ इतरं समोधाय परिवासो दातब्बो’’ति. अयं ओधानसमोधानो नाम.
तं देन्तेन पठमं मूलाय पटिकस्सित्वा पच्छा परिवासो दातब्बो. सचे कोचि भिक्खु पक्खपटिच्छन्नाय आपत्तिया परिवसन्तो अन्तरा अनिक्खित्तवत्तोव पुन पञ्चाहप्पटिच्छन्नं आपत्तिं आपज्जति, तेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो –
‘‘अहं ¶ , भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं पञ्चाहप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचामी’’ति.
दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो.
ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि पञ्चाहप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं ¶ पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि पञ्चाहप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचति, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सना, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘पटिकस्सितो ¶ सङ्घेन इत्थन्नामो भिक्खु अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सना, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं मूलायपटिकस्सना कातब्बा.
एवञ्च समोधानपरिवासो दातब्बो. तेन भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं पञ्चाहप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं, भन्ते, सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचामी’’ति.
दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो.
ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं ¶ आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि पञ्चाहप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचति ¶ , यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि पञ्चाहप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासो ¶ , खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं समोधानपरिवासो दातब्बो.
कम्मवाचापरियोसाने च वत्तसमादानादि सब्बं पुब्बे वुत्तनयमेव. आरोचेन्तेन पन –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा ¶ सम्बहुला आपत्तियो आपज्जिं पञ्चाहप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचिं, तस्स मे सङ्घो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं अदासि, सोहं परिवसामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं आरोचेतब्बं.
परिवुत्थपरिवासस्स मानत्तं देन्तेन –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं पञ्चाहप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचिं, तस्स मे सङ्घो अन्तरा ¶ सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं अदासि, सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं छारत्तं मानत्तं याचामी’’ति –
एवं तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि पञ्चाहप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं ¶ मूलायपटिकस्सनं याचि, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं छारत्तं मानत्तं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं छारत्तं मानत्तं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि पञ्चाहप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सो सङ्घं अन्तरा ¶ सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं छारत्तं मानत्तं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं छारत्तं मानत्तं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं छारत्तं मानत्तस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नं सङ्घेन इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने च मानत्तसमादानादि सब्बं वुत्तनयमेव. आरोचेन्तेन पन –
‘‘अहं ¶ , भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं पञ्चाहप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचिं, तस्स मे सङ्घो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं अदासि, सोहं परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं छारत्तं मानत्तं अदासि ¶ , सोहं मानत्तं चरामि, वेदियामहं भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं आरोचेतब्बं.
चिण्णमानत्तं अब्भेन्तेन च –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं पञ्चाहप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचिं, तस्स मे सङ्घो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं अदासि, सोहं परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं छारत्तं मानत्तं अदासि, सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामी’’ति –
एवं ¶ तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि पञ्चाहप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सो सङ्घं ¶ अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अब्भेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि पञ्चाहप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं मूलाय पटिकस्सि, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं पञ्चाहप्पटिच्छन्नानं पुरिमासु आपत्तीसु समोधानपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं सम्बहुलानं आपत्तीनं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामं भिक्खुं अब्भेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि ¶ एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘अब्भितो सङ्घेन इत्थन्नामो भिक्खु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
सचे ¶ मानत्तारहो वा मानत्तं चरन्तो वा अब्भानारहो वा अनिक्खित्तवत्तो अन्तरापत्तिं आपज्जित्वा पटिच्छादेति, वुत्तनयेनेव पुरिमापत्तिया अन्तरापत्तिया च दिवसपरिच्छेदं सल्लक्खेत्वा तदनुरूपाय कम्मवाचाय मूलाय पटिकस्सित्वा परिवासं दत्वा परिवुत्थपरिवासस्स मानत्तं दत्वा चिण्णमानत्तो अब्भेतब्बो. सचे पन पटिच्छन्नाय आपत्तिया परिवसन्तो अन्तरापत्तिं आपज्जित्वा न पटिच्छादेति, तस्स मूलायपटिकस्सनायेव कातब्बा, पुन परिवासदानकिच्चं नत्थि. मूलायपटिकस्सनेन पन परिवुत्थदिवसानं मक्खितत्ता पुन आदितो पट्ठाय परिवसितब्बं. परिवुत्थपरिवासस्स च मूलापत्तिया अन्तरापत्तिं समोधानेत्वा मानत्तं दातब्बं, चिण्णमानत्तो च अब्भेतब्बो. कथं? मूलायपटिकस्सनं करोन्तेन ताव सचे मूलापत्ति पक्खपटिच्छन्ना होति,
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं अन्तरासम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचामी’’ति –
तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं ¶ मूलायपटिकस्सनं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सेय्य, एसा ञत्ति.
‘‘सुणातु ¶ मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचति, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सना, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘पटिकस्सितो सङ्घेन इत्थन्नामो भिक्खु, अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सना खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
एवं मूलाय पटिकस्सितेन पुन आदितो पट्ठाय परिवसितब्बं. परिवसन्तेन च –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं ¶ अप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं परिवसामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
आरोचेतब्बं.
परिवुत्थपरिवासस्स ¶ मानत्तं देन्तेन –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचामी’’ति –
तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि ¶ पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला ¶ आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नं सङ्घेन इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने मानत्तसमादानादि सब्बं वुत्तनयमेव. आरोचेन्तेन पन –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचिं, तस्स मे सङ्घो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं ¶ ¶ अदासि, सोहं मानत्तं चरामि, वेदियामहं भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं आरोचेतब्बं.
चिण्णमानत्तं अब्भेन्तेन च –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं पक्खपटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सोहं परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अपटिच्छन्नानं मूलाय पटिकस्सि, सोहं परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचिं, तस्स मे सङ्घो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं अदासि, सोहं भन्ते चिण्णमानत्तो सङ्घं अब्भानं याचामी’’ति –
तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं अदासि ¶ , सो चिण्णमानत्तो सङ्घं अब्भानं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अब्भेय्य, एसा ञत्ति.
‘‘सुणातु ¶ मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि पक्खपटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं पक्खपटिच्छन्नानं पक्खपरिवासं अदासि, सो परिवसन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो परिवुत्थपरिवासो सङ्घं तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं सम्बहुलानं आपत्तीनं पटिच्छन्नानञ्च अप्पटिच्छन्नानञ्च छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामं भिक्खुं अब्भेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘अब्भितो सङ्घेन इत्थन्नामो भिक्खु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
इमिनाव नयेन मानत्तारहमानत्तचारिकअब्भानारहकालेसुपि अन्तरापत्तिं आपज्जित्वा अप्पटिच्छादेन्तस्स मूलायपटिकस्सनमेव कत्वा मूलापत्तिया अन्तरापत्तिं समोधानेत्वा मानत्तं दत्वा चिण्णमानत्तस्स अब्भानं कातब्बं. एत्थ पन ‘‘सोहं परिवसन्तो’’ति आगतट्ठाने ‘‘सोहं परिवुत्थपरिवासो मानत्तारहो’’ति वा ‘‘सोहं मानत्तं चरन्तो’’ति वा ‘‘सोहं चिण्णमानत्तो अब्भानारहो’’ति वा वत्तब्बं.
सचे ¶ पन अप्पटिच्छन्नाय आपत्तिया मानत्तं चरन्तो अन्तरापत्तिं आपज्जित्वा न पटिच्छादेति, सो मूलाय पटिकस्सित्वा अन्तरापत्तिया पुन मानत्तं दत्वा चिण्णमानत्तो अब्भेतब्बो. कथं? मूलायपटिकस्सनं करोन्तेन ताव –
‘‘अहं ¶ , भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं मानत्तं चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचामी’’ति –
तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो मानत्तं चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो मानत्तं चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचति, सङ्घो इत्थन्नामं भिक्खुं अन्तरा सम्बहुलानं ¶ आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सना, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘पटिकस्सितो सङ्घेन इत्थन्नामो भिक्खु, अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं ¶ मूलायपटिकस्सना खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
एवं मूलाय पटिकस्सित्वा मानत्तं देन्तेन –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं मानत्तं चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं, भन्ते, सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचामी’’ति –
तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो मानत्तं चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं ¶ मूलाय पटिकस्सि, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं ¶ मानत्तं अदासि, सो मानत्तं चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नं सङ्घेन इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने मानत्तसमादानादि सब्बं वुत्तनयमेव. आरोचेन्तेन पन –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं मानत्तं ¶ चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं मानत्तं चरामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं आरोचेतब्बं.
चिण्णमानत्तं ¶ अब्भेन्तेन च –
‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं मानत्तं चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जिं अप्पटिच्छन्नायो, सोहं सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचिं, तं मं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सोहं सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामी’’ति –
तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो मानत्तं चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो ¶ सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं याचि, तं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अब्भेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो मानत्तं चरन्तो अन्तरा सम्बहुला आपत्तियो आपज्जि अप्पटिच्छन्नायो, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सनं ¶ याचि, तं सङ्घो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलाय पटिकस्सि, सो सङ्घं अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामं भिक्खुं अब्भेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘अब्भितो सङ्घेन इत्थन्नामो भिक्खु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचं कत्वा अब्भेतब्बो.
अब्भानारहकालेपि अन्तरापत्तिं आपज्जित्वा अप्पटिच्छादेन्तस्स इमिनाव नयेन मूलायपटिकस्सना मानत्तदानं अब्भानञ्च वेदितब्बं. केवलं ¶ पनेत्थ ‘‘मानत्तं चरन्तो’’ति अवत्वा ‘‘चिण्णमानत्तो अब्भानारहो’’ति वत्तब्बं.
ओधानसमोधानपरिवासकथा निट्ठिता.
२४४. अग्घसमोधानो (चूळव. अट्ठ. १०२) नाम सम्बहुलासु आपत्तीसु या एका वा द्वे वा तिस्सो वा सम्बहुला वा आपत्तियो सब्बचिरपटिच्छन्नायो, तासं अग्घेन समोधाय तासं रत्तिपरिच्छेदवसेन अवसेसानं ऊनतरपटिच्छन्नानं आपत्तीनं परिवासो दीयति, अयं वुच्चति अग्घसमोधानो. यस्स पन सतं आपत्तियो दसाहप्पटिच्छन्ना, अपरम्पि सतं आपत्तियो दसाहप्पटिच्छन्नाति एवं दसक्खत्तुं कत्वा आपत्तिसहस्सं दिवससतं पटिच्छन्नं होति, तेन किं कातब्बन्ति? सब्बा समोदहित्वा दस दिवसे परिवसितब्बं. एवं एकेनेव दसाहेन दिवससतम्पि परिवसितब्बमेव होति. वुत्तम्पि चेतं –
‘‘दससतं रत्तिसतं, आपत्तियो छादयित्वान;
दस रत्तियो वसित्वान, मुच्चेय्य पारिवासिको’’ति. (परि. ४७७);
अयं ¶ अग्घसमोधानो नाम.
तस्स आरोचनदानलक्खणं एवं वेदितब्बं – सचे कस्सचि भिक्खुनो एका आपत्ति एकाहप्पटिच्छन्ना होति, एका आपत्ति द्वीहप्पटिच्छन्ना, एका तीहपटिच्छन्ना, एका चतूहप्पटिच्छन्ना, एका पञ्चाहप्पटिच्छन्ना, एका छाहप्पटिच्छन्ना, एका सत्ताहप्पटिच्छन्ना, एका अट्ठाहप्पटिच्छन्ना, एका नवाहप्पटिच्छन्ना, एका दसाहप्पटिच्छन्ना होति, तेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा…पे… एवमस्स वचनीयो –
‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो सम्बहुला आपत्तियो द्वीहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सोहं, भन्ते, सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचामी’’ति.
दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो.
ब्यत्तेन ¶ भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सो सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सो सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या ¶ आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासो, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने वत्तसमादानादि सब्बं वुत्तनयमेव. आरोचेन्तेन पन –
‘‘अहं ¶ , भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सोहं सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचिं, तस्स मे सङ्घो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं अदासि, सोहं परिवसामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति –
एवं आरोचेतब्बं.
परिवुत्थपरिवासस्स मानत्तं देन्तेन –
‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सोहं सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचिं, तस्स मे सङ्घो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं अदासि, सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचामी’’ति –
तिक्खत्तुं ¶ याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सो सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचति, यदि सङ्घस्स पत्तकल्लं ¶ , सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं ददेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सो सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचति, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं देति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तस्स दानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘दिन्नं सङ्घेन इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचा कातब्बा.
कम्मवाचापरियोसाने च मानत्तसमादानादि सब्बं वुत्तनयमेव. आरोचेन्तेन पन –
‘‘अहं ¶ , भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सोहं सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचिं, तस्स मे सङ्घो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं अदासि, सोहं परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचिं, तस्स ¶ मे सङ्घो तासं आपत्तीनं छारत्तं मानत्तं अदासि, सोहं मानत्तं चरामि, वेदियामहं, भन्ते, वेदियतीति मं सङ्घो धारेतू’’ति आरोचेतब्बं.
चिण्णमानत्तो अब्भेतब्बो. अब्भेन्तेन च –
‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सोहं सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचिं, तस्स मे सङ्घो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं अदासि, सोहं परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचिं, तस्स मे सङ्घो तासं आपत्तीनं छारत्तं मानत्तं अदासि, सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामी’’ति –
तिक्खत्तुं याचापेत्वा –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सो सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अब्भेय्य, एसा ञत्ति.
‘‘सुणातु ¶ मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि सम्बहुला आपत्तियो ¶ एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो, सो सङ्घं तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो दसाहप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासं अदासि, सो परिवुत्थपरिवासो सङ्घं तासं आपत्तीनं छारत्तं मानत्तं याचि, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं छारत्तं मानत्तं अदासि, सो चिण्णमानत्तो सङ्घं अब्भानं याचति, सङ्घो इत्थन्नामं भिक्खुं अब्भेति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अब्भानं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘अब्भितो सङ्घेन इत्थन्नामो भिक्खु, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति –
एवं कम्मवाचं कत्वा अब्भेतब्बो.
अग्घसमोधानपरिवासकथा निट्ठिता.
२४५. मिस्सकसमोधानो (चुळव. अट्ठ. १०२) नाम – यो नानावत्थुका आपत्तियो एकतो कत्वा दीयति. तत्रायं नयो –
‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं, एकं कायसंसग्गं, एकं दुट्ठुल्लवाचं, एकं अत्तकामं, एकं सञ्चरित्तं, एकं कुटिकारं, एकं विहारकारं, एकं दुट्ठदोसं, एकं अञ्ञभागियं, एकं सङ्घभेदकं, एकं सङ्घभेदानुवत्तकं, एकं दुब्बचं, एकं कुलदूसकं, सोहं, भन्ते, सङ्घं तासं आपत्तीनं समोधानपरिवासं याचामी’’ति –
तिक्खत्तुं याचापेत्वा तदनुरूपाय कम्मवाचाय परिवासो दातब्बो.
एत्थ ¶ च ‘‘सङ्घादिसेसा आपत्तियो आपज्जि नानावत्थुकायो’’तिपि ‘‘सङ्घादिसेसा आपत्तियो आपज्जि’’इतिपि एवं पुब्बे वुत्तनयेन वत्थुवसेनपि ¶ गोत्तवसेनपि नामवसेनपि आपत्तिवसेनपि योजेत्वा कम्मं कातुं वट्टतियेव, तस्मा न इध विसुं कम्मवाचं योजेत्वा दस्सयिस्साम पुब्बे सब्बापत्तिसाधारणं कत्वा योजेत्वा दस्सिताय एव कम्मवाचाय नानावत्थुकाहिपि आपत्तीहि वुट्ठानसम्भवतो सायेवेत्थ कम्मवाचा अलन्ति.
मिस्सकसमोधानपरिवासकथा निट्ठिता.
२४६. सचे कोचि भिक्खु परिवसन्तो विब्भमति, सामणेरो वा होति, विब्भमन्तस्स सामणेरस्स च परिवासो न रुहति. सो चे पुन उपसम्पज्जति, तस्स तदेव पुरिमं परिवासदानं, यो परिवासो दिन्नो, सुदिन्नो, यो परिवुत्थो, सुपरिवुत्थो, अवसेसो परिवसितब्बो. सचेपि मानत्तारहो मानत्तं चरन्तो अब्भानारहो वा विब्भमति, सामणेरो वा होति, सो चे पुन उपसम्पज्जति, तस्स तदेव पुरिमं परिवासदानं, यो परिवासो दिन्नो, सुदिन्नो, यो परिवुत्थो, सुपरिवुत्थो, यं मानत्तं दिन्नं, सुदिन्नं, यं मानत्तं चिण्णं, तं सुचिण्णं, सो भिक्खु अब्भेतब्बो.
सचे कोचि भिक्खु परिवसन्तो उम्मत्तको होति खित्तचित्तो वेदनाट्टो, उम्मत्तकस्स खित्तचित्तस्स वेदनाट्टस्स च परिवासो न रुहति. सो चे पुन अनुम्मत्तको होति अखित्तचित्तो अवेदनाट्टो, तदेव पुरिमं परिवासदानं, यो परिवासो दिन्नो, सुदिन्नो, यो परिवुत्थो, सुपरिवुत्थो, अवसेसो परिवसितब्बो. मानत्तारहादीसुपि एसेव नयो.
सचे कोचि परिवसन्तो उक्खित्तको होति, उक्खित्तकस्स परिवासो न रुहति. सचे पुन ओसारीयति, तस्स तदेव पुरिमं परिवासदानं, यो परिवासो दिन्नो, सुदिन्नो, यो परिवुत्थो, सुपरिवुत्थो, अवसेसो परिवसितब्बो. मानत्तारहादीसुपि एसेव नयो.
सचे कस्सचि भिक्खुनो इत्थिलिङ्गं पातुभवति, तस्स सायेव उपज्झा, सायेव उपसम्पदा, पुन उपज्झा न गहेतब्बा, उपसम्पदा च न कातब्बा, भिक्खुउपसम्पदतो पभुति याव वस्सगणना, सायेव वस्सगणना ¶ , न इतो पट्ठाय वस्सगणना कातब्बा. अप्पतिरूपं दानिस्सा भिक्खूनं मज्झे वसितुं, तस्मा भिक्खुनुपस्सयं गन्त्वा भिक्खुनीहि सद्धिं वसितब्बं. या देसनागामिनियो वा वुट्ठानगामिनियो वा आपत्तियो भिक्खूनं भिक्खुनीहि ¶ साधारणा, तासं भिक्खुनीहि कातब्बं, विनयकम्ममेव भिक्खुनीनं सन्तिके कातब्बं. या पन भिक्खूनं भिक्खुनीहि असाधारणा सुक्कविस्सट्ठिआदिका आपत्तियो, ताहि आपत्तीहि अनापत्ति, लिङ्गे परिवत्ते ता आपत्तियो वुट्ठिताव होन्ति, पुन पकतिलिङ्गे उप्पन्नेपि ताहि आपत्तीहि तस्स अनापत्तियेव. भिक्खुनिया पुरिसलिङ्गे पातुभूतेपि एसेव नयो. वुत्तञ्चेतं –
‘‘तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो इत्थिलिङ्गं पातुभूतं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि भिक्खवे तंयेव उपज्झं, तंयेव उपसम्पदं, तानियेव वस्सानि भिक्खुनीहि सङ्गमितुं, या आपत्तियो भिक्खूनं भिक्खुनीहि साधारणा, ता आपत्तियो भिक्खुनीनं सन्तिके वुट्ठातुं. या आपत्तियो भिक्खूनं भिक्खुनीहि असाधारणा, ताहि आपत्तीहि अनापत्ति.
‘‘तेन खो पन समयेन अञ्ञतरिस्सा भिक्खुनिया पुरिसलिङ्गं पातुभूतं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि भिक्खवे तंयेव उपज्झं, तंयेव उपसम्पदं, तानियेव वस्सानि भिक्खूहि सङ्गमितुं, या आपत्तियो भिक्खुनीनं भिक्खूहि साधारणा, ता आपत्तियो भिक्खूनं सन्तिके वुट्ठातुं. या आपत्तियो भिक्खुनीनं भिक्खूहि असाधारणा, ताहि आपत्तीहि अनापत्ती’’ति (पारा. ६९).
२४७. अयं पनेत्थ पाळिमुत्तकविनिच्छयो (पारा. अट्ठ. १.६९) – इमेसु द्वीसु लिङ्गेसु पुरिसलिङ्गं उत्तमं, इत्थिलिङ्गं हीनं, तस्मा पुरिसलिङ्गं बलवअकुसलेन अन्तरधायति, इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठाति. इत्थिलिङ्गं पन अन्तरधायन्तं दुब्बलअकुसलेन अन्तरधायति, पुरिसलिङ्गं बलवकुसलेन पतिट्ठाति. एवं उभयम्पि अकुसलेन अन्तरधायति, कुसलेन पटिलब्भति.
तत्थ ¶ सचे द्विन्नं भिक्खूनं एकतो सज्झायं वा धम्मसाकच्छं वा कत्वा एकागारे निपज्जित्वा निद्दं ओक्कन्तानं एकस्स इत्थिलिङ्गं पातुभवति, उभिन्नम्पि सहसेय्यापत्ति होति. सो चे पटिबुज्झित्वा अत्तनो विप्पकारं दिस्वा दुक्खी दुम्मनो रत्तिभागेयेव इतरस्स आरोचेय्य, तेन समस्सासेतब्बो ‘‘होतु मा चिन्तयित्थ, वट्टस्सेवेसो दोसो, सम्मासम्बुद्धेन द्वारं दिन्नं, भिक्खु वा होतु भिक्खुनी वा, अनावटो धम्मो, अवारितो सग्गमग्गो’’ति. समस्सासेत्वा एवं वत्तब्बं ‘‘तुम्हेहि भिक्खुनुपस्सयं गन्तुं वट्टति, अत्थि पन ते काचि सन्दिट्ठा ¶ भिक्खुनियो’’ति. सचस्सा होन्ति तादिसा भिक्खुनियो, ‘‘अत्थी’’ति, नो चे होन्ति, ‘‘नत्थी’’ति वत्वा सो भिक्खु वत्तब्बो ‘‘मम सङ्गहं करोथ, इदानि मं पठमं भिक्खुनुपस्सयं नेथा’’ति. तेन भिक्खुना तं गहेत्वा तस्सा वा सन्दिट्ठानं अत्तनो वा सन्दिट्ठानं भिक्खुनीनं सन्तिकं गन्तब्बं. गच्छन्तेन च न एककेन गन्तब्बं, चतूहि पञ्चहि भिक्खूहि सद्धिं जोतिकञ्च कत्तरदण्डकञ्च गहेत्वा संविदहनं परिमोचेत्वा ‘‘मयं असुकं नाम ठानं गच्छामा’’ति गन्तब्बं. सचे बहिगामे दूरे विहारो होति, अन्तरामग्गे गामन्तरनदीपाररत्तिविप्पवासगणओहीयनापत्तीहि अनापत्ति. भिक्खुनुपस्सयं गन्त्वा ता भिक्खुनियो वत्तब्बा ‘‘असुकं नाम भिक्खुं जानाथा’’ति? ‘‘आम, अय्या’’ति. तस्स इत्थिलिङ्गं पातुभूतं, सङ्गहं दानिस्सा करोथाति. ता चे ‘‘साधु अय्या, इदानि मयम्पि सज्झायिस्साम, धम्मं सोस्साम, गच्छथ तुम्हे’’ति वत्वा सङ्गहं करोन्ति, आराधिका च होन्ति सङ्गाहिका लज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बं. गच्छति चे, गामन्तरनदीपाररत्तिविप्पवासगणओहीयनापत्तीहि न मुच्चति.
सचे पन लज्जिनियो होन्ति, न सङ्गाहिकायो, अञ्ञत्थ गन्तुं लब्भति. सचेपि अलज्जिनियो होन्ति, सङ्गहं पन करोन्ति, तापि परिच्चजित्वा अञ्ञत्थ गन्तुं लब्भति. सचे लज्जिनियो च सङ्गाहिका च, ञातिका न होन्ति, आसन्नगामे पन अञ्ञा ञातिका होन्ति पटिजग्गनिका, तासम्पि सन्तिकं गन्तुं वट्टतीति वदन्ति. गन्त्वा सचे भिक्खुभावेपि निस्सयपटिपन्नो, पतिरूपाय भिक्खुनिया सन्तिके निस्सयो गहेतब्बो, मातिका वा विनयो वा उग्गहितो सुग्गहितो, पुन उग्गण्हनकारणं नत्थि. सचे भिक्खुभावेपि परिसावचरो, तस्स सन्तिकेयेव उपसम्पन्ना ¶ सूपसम्पन्ना, अञ्ञस्स सन्तिके निस्सयो गहेतब्बो. पुब्बे तं निस्साय वसन्तेहिपि अञ्ञस्स सन्तिके निस्सयो गहेतब्बो. परिपुण्णवस्ससामणेरेनपि अञ्ञस्स सन्तिके उपज्झा गहेतब्बा.
यं पनस्स भिक्खुभावे अधिट्ठितं तिचीवरञ्च पत्तो च, तं अधिट्ठानं विजहति, पुन अधिट्ठातब्बं. सङ्कच्चिका च उदकसाटिका च गहेतब्बा. यं अतिरेकचीवरं वा अतिरेकपत्तो वा विनयकम्मं कत्वा ठपितो होति, तम्पि सब्बं विनयकम्मं विजहति, पुन कातब्बं. पटिग्गहिततेलमधुफाणितादीनिपि पटिग्गहणं विजहन्ति. सचे पटिग्गहणतो सत्तमे दिवसे लिङ्गं परिवत्तति, पुन पटिग्गहेत्वा सत्ताहं वट्टति. यं पन भिक्खुकाले अञ्ञस्स भिक्खुनो सन्तकं पटिग्गहितं, तं पटिग्गहणं न विजहति. यम्पि उभिन्नं साधारणं अविभजित्वा ¶ ठपितं, तं पकतत्तो रक्खति. यं पन विभत्तं एतस्सेव सन्तकं, तं पटिग्गहणं विजहति. वुत्तञ्चेतं परिवारे –
‘‘तेलं मधु फाणितञ्चापि सप्पिं, सामं गहेत्वा निक्खिपेय्य;
अवीतिवत्ते सत्ताहे, सति पच्चये परिभुञ्जन्तस्स आपत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८०);
इदञ्हि लिङ्गपरिवत्तनं सन्धाय वुत्तं. पटिग्गहणं नाम लिङ्गपरिवत्तनेन, कालकिरियाय, सिक्खापच्चक्खानेन, हीनायावत्तनेन, अनुपसम्पन्नस्स दानेन, अनपेक्खविस्सज्जनेन, अच्छिन्दित्वा गहणेन च विजहति. तस्मा सचेपि हरीतकखण्डम्पि पटिग्गहेत्वा ठपितमत्थि, सब्बमस्स पटिग्गहणं विजहति. भिक्खुविहारे पन यं किञ्चिस्सा सन्तकं पटिग्गहेत्वा वा अप्पटिग्गहेत्वा वा ठपितं, सब्बस्स साव इस्सरा, आहरापेत्वा गहेतब्बं. यं पनेत्थ थावरं तस्सा सन्तकं सेनासनं वा उपरोपका वा, ते यस्सिच्छति, तस्स दातब्बा. तेरससु सम्मुतीसु या भिक्खुकाले लद्धा सम्मुति, सब्बा पटिप्पस्सम्भति, पुरिमिकाय सेनासनग्गाहो पटिप्पस्सम्भति. सचे पच्छिमिकाय सेनासने गहिते लिङ्गं परिवत्तति, भिक्खुसङ्घो चस्सा उप्पन्नलाभं दातुकामो होति, अपलोकेत्वा दातब्बो.
सचे भिक्खुनीहि साधारणाय पटिच्छन्नाय आपत्तिया परिवसन्तस्स लिङ्गं परिवत्तति, पुन पक्खमानत्तमेव दातब्बं. सचे मानत्तं चरन्तस्स परिवत्तति ¶ , पुन पक्खमानत्तमेव दातब्बं. सचे चिण्णमानत्तस्स परिवत्तति, भिक्खुनीहि अब्भानकम्मं कातब्बं. सचे अकुसलविपाके परिक्खीणे पक्खमानत्तकाले पुनदेव लिङ्गं परिवत्तति, छारत्तं मानत्तमेव दातब्बं. सचे चिण्णे पक्खमानत्ते परिवत्तति, भिक्खूहि अब्भानकम्मं कातब्बन्ति.
भिक्खुनिया लिङ्गपरिवत्तनेपि वुत्तनयेनेव सब्बो विनिच्छयो वेदितब्बो. अयं पन विसेसो – सचे भिक्खुनिकाले आपन्ना सञ्चरित्तापत्ति पटिच्छन्ना होति, परिवासदानं नत्थि, छारत्तं मानत्तमेव दातब्बं. सचे पक्खमानत्तं चरन्तिया लिङ्गं परिवत्तति, न तेनत्थो, छारत्तं मानत्तमेव दातब्बं. सचे चिण्णमानत्ताय परिवत्तति, पुन मानत्तं अदत्वा भिक्खूहि अब्भेतब्बो. अथ भिक्खूहि मानत्ते अदिन्ने पुन लिङ्गं परिवत्तति, भिक्खुनीहि पक्खमानत्तमेव दातब्बं. अथ छारत्तं मानत्तं चरन्तस्स पुन परिवत्तति, पक्खमानत्तमेव दातब्बं. चिण्णमानत्तस्स पन लिङ्गपरिवत्ते जाते भिक्खुनीहि अब्भानकम्मं कातब्बं. पुन परिवत्ते ¶ च लिङ्गे भिक्खुनिभावे ठितायपि या आपत्तियो पुब्बे पटिप्पस्सद्धा, ता सुप्पटिप्पस्सद्धा एवाति.
२४८. इतो परं पारिवासिकादीनं वत्तं दस्सयिस्साम – पारिवासिकेन (चूळव. अट्ठ. ७६) भिक्खुना उपज्झायेन हुत्वा न उपसम्पादेतब्बं, वत्तं निक्खिपित्वा पन उपसम्पादेतुं वट्टति. आचरियेन हुत्वापि कम्मवाचा न सावेतब्बा, अञ्ञस्मिं असति वत्तं निक्खिपित्वा सावेतुं वट्टति. आगन्तुकानं निस्सयो न दातब्बो. येहिपि पकतियाव निस्सयो गहितो, ते वत्तब्बा ‘‘अहं विनयकम्मं करोमि, असुकत्थेरस्स नाम सन्तिके निस्सयं गण्हथ, मय्हं वत्तं मा करोथ, मा मं गामप्पवेसनं आपुच्छथा’’ति. सचे एवं वुत्तेपि करोन्तियेव, वारितकालतो पट्ठाय करोन्तेसुपि अनापत्ति. अञ्ञो सामणेरोपि न गहेतब्बो, उपज्झं दत्वा गहितसामणेरोपि वत्तब्बो ‘‘अहं विनयकम्मं करोमि, मय्हं वत्तं मा करोथ, मा मं गामप्पवेसनं आपुच्छथा’’ति. सचे एवं वुत्तेपि करोन्तियेव, वारितकालतो पट्ठाय करोन्तेसुपि अनापत्ति. न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा, तस्मा भिक्खुसङ्घस्स वत्तब्बं ‘‘भन्ते, अहं विनयकम्मं करोमि, भिक्खुनोवादकं ¶ जानाथा’’ति. पटिबलस्स वा भिक्खुस्स भारो कातब्बो. आगता भिक्खुनियो ‘‘सङ्घस्स सन्तिकं गच्छथ, सङ्घो वो ओवाददायकं जानिस्सती’’ति वा ‘‘अहं विनयकम्मं करोमि, असुकभिक्खुस्स नाम सन्तिकं गच्छथ, सो वो ओवादं दस्सती’’ति वा वत्तब्बा.
याय आपत्तिया सङ्घेन परिवासो दिन्नो होति, सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका ततो वा पापिट्ठतरा, कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा, न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, पलिबोधत्थाय वा पक्कोसनत्थाय वा सवचनीयं न कातब्बं. पलिबोधत्थाय हि करोन्तो ‘‘अहं आयस्मन्तं इमस्मिं वत्थुस्मिं सवचनीयं करोमि, इमम्हा आवासा परम्पि मा पक्कम, याव न तं अधिकरणं वूपसन्तं होती’’ति एवं करोति, पक्कोसनत्थाय करोन्तो ‘‘अहं तं सवचनीयं करोमि, एहि मया सद्धिं विनयधरानं सम्मुखीभावं गच्छाही’’ति एवं करोति, तदुभयम्पि न कातब्बं. विहारे जेट्ठकट्ठानं न कातब्बं, पातिमोक्खुद्देसकेन वा धम्मज्झेसकेन वा न भवितब्बं, नपि तेरससु सम्मुतीसु एकसम्मुतिवसेनपि इस्सरियकम्मं कातब्बं, ‘‘करोतु मे आयस्मा ओकासं, अहं तं वत्तुकामो’’ति एवं पकतत्तस्स ओकासो न कारेतब्बो, वत्थुना वा आपत्तिया वा न चोदेतब्बो, ‘‘अयं ते दोसो’’ति न सारेतब्बो, भिक्खूहि अञ्ञमञ्ञं योजेत्वा ¶ कलहो न कारेतब्बो, सङ्घत्थेरेन हुत्वा पकतत्तस्स भिक्खुनो पुरतो न गन्तब्बं न निसीदितब्बं, द्वादसहत्थं उपचारं मुञ्चित्वा एककेनेव गन्तब्बञ्चेव निसीदितब्बञ्च, यो होति सङ्घस्स आसनपरियन्तो सेय्यापरियन्तो विहारपरियन्तो, सो तस्स दातब्बो.
तत्थ आसनपरियन्तो नाम भत्तग्गादीसु सङ्घनवकासनं, स्वस्स दातब्बो, तत्थ निसीदितब्बं. सेय्यापरियन्तो नाम सेय्यानं परियन्तो सब्बलामकं मञ्चपीठं. अयञ्हि वस्सग्गेन अत्तनो पत्तट्ठाने सेय्यं गहेतुं न लभति, सब्बभिक्खूहि विचिनित्वा गहितावसेसा मङ्गुलगूथभरिता वेत्तलतादिविनद्धा लामकसेय्यावस्स दातब्बा. यथा च सेय्या, एवं वसनआवासोपि वस्सग्गेन अत्तनो पत्तट्ठाने तस्स न वट्टति, सब्बभिक्खूहि विचिनित्वा गहितावसेसा पन रजोहतभूमि जतुकमूसिकभरिता ¶ पण्णसाला अस्स दातब्बा. सचे पकतत्ता सब्बे रुक्खमूलिका अब्भोकासिका च होन्ति, छन्नं न उपेन्ति, सब्बेपि एतेहि विस्सट्ठावासा नाम होन्ति, तेसु यं इच्छति, तं लभति.
वस्सूपनायिकदिवसे पच्चयं एकपस्से ठत्वा वस्सग्गेन गण्हितुं लभति, सेनासनं न लभति, निबद्धवस्सावासिकं सेनासनं गण्हितु कामेन वत्तं निक्खिपित्वा गहेतब्बं. ञातिपवारितट्ठाने ‘‘एत्तके भिक्खू गहेत्वा आगच्छथा’’ति निमन्तितेन ‘‘भन्ते, असुकं नाम कुलं भिक्खू निमन्तेसि, एथ, तत्थ गच्छामा’’ति एवं संविधाय भिक्खूनं पुरेसमणेन वा पच्छासमणेन वा हुत्वा कुलानि न उपसङ्कमितब्बानि, ‘‘भन्ते, असुकस्मिं नाम गामे मनुस्सा भिक्खूनं आगमनं इच्छन्ति, साधु वतस्स, सचे तेसं सङ्गहं करेय्याथा’’ति एवं पनस्स विनयपरियायेन कथेतुं वट्टति. आगतागतानं आरोचेतुं हरायमानेन आरञ्ञिकधुतङ्गं न समादातब्बं. येनपि पकतिया समादिन्नं, तेन दुतियं भिक्खुं गहेत्वा अरञ्ञे अरुणं उट्ठापेतब्बं, न एककेन वत्थब्बं. तथा भत्तग्गादीसु आसनपरियन्ते निसज्जाय हरायमानेन पिण्डपातिकधुतङ्गम्पि न समादातब्बं. यो पन पकतियाव पिण्डपातिको, तस्स पटिसेधो नत्थि, न च तप्पच्चया पिण्डपातो नीहरापेतब्बो ‘‘मा मं जानिंसू’’ति. नीहटभत्तो हुत्वा विहारेयेव निसीदित्वा भुञ्जन्तो ‘‘रत्तियो गणयिस्सामि, गच्छतो मे भिक्खुं दिस्वा अनारोचेन्तस्स रत्तिच्छेदो सिया’’ति इमिना कारणेन पिण्डपातो न नीहरापेतब्बो, ‘‘मा मं एकभिक्खुपि जानातू’’ति च इमिना अज्झासयेन विहारे सामणेरेहि पचापेत्वा भुञ्जितुम्पि न लभति, गामं पिण्डाय पविसितब्बमेव. गिलानस्स पन नवकम्मआचरियुपज्झायकिच्चादिपसुतस्स वा विहारेयेव अच्छितुं वट्टति.
सचेपि ¶ गामे अनेकसता भिक्खू विचरन्ति, न सक्का होति आरोचेतुं, गामकावासं गन्त्वा सभागट्ठाने वसितुं वट्टति. यस्मा ‘‘पारिवासिकेन, भिक्खवे, भिक्खुना आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्बं, उपोसथे आरोचेतब्बं, पवारणाय आरोचेतब्बं, सचे गिलानो होति, दूतेनपि आरोचेतब्ब’’न्ति (चूळव. ७६) वुत्तं ¶ , तस्मा कञ्चि विहारं गतेन आगन्तुकेन तत्थ भिक्खूनं आरोचेतब्बं. सचे सब्बे एकट्ठाने ठिते पस्सति, एकट्ठाने ठितेनेव आरोचेतब्बं. अथ रुक्खमूलादीसु विसुं ठिता होन्ति, तत्थ तत्थ गन्त्वा आरोचेतब्बं, सञ्चिच्च अनारोचेन्तस्स रत्तिच्छेदो च होति, वत्तभेदे च दुक्कटं. अथ विचिनन्तो एकच्चे न पस्सति, रत्तिच्छेदोव होति, न वत्तभेदे दुक्कटं.
आगन्तुकस्सपि अत्तनो वसनविहारं आगतस्स एकस्स वा बहूनं वा वुत्तनयेनेव आरोचेतब्बं, रत्तिच्छेदवत्तभेदापि चेत्थ वुत्तनयेनेव वेदितब्बा. सचे आगन्तुका मुहुत्तं विस्समित्वा वा अविस्समित्वा एव वा विहारमज्झेन गच्छन्ति, तेसम्पि आरोचेतब्बं. सचे तस्स अजानन्तस्सेव गच्छन्ति, अयञ्च गतकाले जानाति, गन्त्वा आरोचेतब्बं, सम्पापुणितुं वा सावेतुं वा असक्कोन्तस्स रत्तिच्छेदोव होति, न वत्तभेदे दुक्कटं. येपि अन्तोविहारं अप्पविसित्वा उपचारसीमं ओक्कमित्वा गच्छन्ति, अयञ्च नेसं छत्तसद्दं वा उक्कासितसद्दं वा खिपितसद्दं वा सुत्वा आगन्तुकभावं जानाति, गन्त्वा आरोचेतब्बं, गतकाले जानन्तेनपि अनुबन्धित्वा आरोचेतब्बमेव, सम्पापुणितुं असक्कोन्तस्स रत्तिच्छेदोव होति, न वत्तभेदे दुक्कटं. योपि रत्तिं आगन्त्वा रत्तिंयेव गच्छति, सोपिस्स रत्तिच्छेदं करोति, अञ्ञातत्ता पन वत्तभेदे दुक्कटं नत्थि. सचे अजानित्वाव अब्भानं करोति, अकतमेव होतीति कुरुन्दियं वुत्तं, तस्मा अधिका रत्तियो गहेत्वा कातब्बं. अयं अपण्णकपटिपदा.
नदीआदीसु नावाय गच्छन्तम्पि परतीरे ठितम्पि आकासे गच्छन्तम्पि पब्बततलअरञ्ञादीसु दूरे ठितम्पि भिक्खुं दिस्वा सचे ‘‘भिक्खू’’ति ववत्थानं अत्थि, नावादीहि गन्त्वा वा महासद्दं कत्वा वा वेगेन अनुबन्धित्वा वा आरोचेतब्बं, अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदे दुक्कटञ्च. सचे वायमन्तोपि सम्पापुणितुं वा सावेतुं वा न सक्कोति, रत्तिच्छेदोव होति, न वत्तभेदे दुक्कटं. सङ्घसेनाभयत्थेरो पन विसयाविसयेन कथेति ‘‘विसये किर अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदे दुक्कटञ्च होति, अविसये पन उभयम्पि नत्थी’’ति. करवीकतिस्सत्थेरो ‘‘समणो अयन्ति ववत्थानमेव पमाणं. सचेपि अविसयो होति, वत्तभेदे दुक्कटमेव नत्थि, रत्तिच्छेदो पन होतियेवा’’ति आह.
उपोसथदिवसे ¶ ¶ ‘‘उपोसथं सम्पापुणिस्सामा’’ति आगन्तुका भिक्खू आगच्छन्ति, इद्धिया गच्छन्तापि उपोसथभावं ञत्वा ओतरित्वा उपोसथं करोन्ति, तस्मा आगन्तुकसोधनत्थं उपोसथदिवसेपि आरोचेतब्बं. पवारणायपि एसेव नयो. गन्तुं असमत्थेन गिलानेन भिक्खुं पेसेत्वा आरोचापेतब्बं, अनुपसम्पन्नं पेसेतुं न वट्टति.
न पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको नानासंवासकेहि वा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. यत्थ हि एकोपि भिक्खु नत्थि, तत्थ न वसितब्बं. न हि तत्थ वुत्थरत्तियो गणनूपिका होन्ति. दसविधे अन्तराये पन सचेपि रत्तियो गणनूपिका न होन्ति, अन्तरायतो परिमुच्चनत्थाय गन्तब्बमेव. तेन वुत्तं ‘‘अञ्ञत्र अन्तराया’’ति. नानासंवासकेहि सद्धिं विनयकम्मं कातुं न वट्टति, तेसं अनारोचनेपि रत्तिच्छेदो नत्थि, अभिक्खुकावाससदिसमेव होति. तेन वुत्तं ‘‘नानासंवासकेहि वा सभिक्खुको’’ति.
न पारिवासिकेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं. तत्थ आवासो नाम वसनत्थाय कतसेनासनं. अनावासो नाम चेतियघरं बोधिघरं सम्मुञ्जनीअट्टको दारुअट्टको पानीयमाळो वच्चकुटि द्वारकोट्ठकोति एवमादि. ‘‘एतेसु यत्थ कत्थचि एकच्छन्ने छदनतो उदकपतनट्ठानपरिच्छिन्ने ओकासे उक्खित्तकोव वसितुं न लभति, पारिवासिको पन अन्तोआवासेयेव न लभती’’ति महापच्चरियं वुत्तं. महाअट्ठकथायं अविसेसेन ‘‘उदकपातेन वारित’’न्ति वुत्तं. कुरुन्दियं पन ‘‘एतेसु एत्तकेसु पञ्चवण्णच्छदनबद्धट्ठानेसु पारिवासिकस्स च उक्खित्तकस्स च पकतत्तेन सद्धिं उदकपातेन वारित’’न्ति वुत्तं. तस्मा नानूपचारेपि एकच्छन्ने न वट्टति. सचे पनेत्थ तदहुपसम्पन्नेपि पकतत्ते पठमं पविसित्वा निपन्नेपि सट्ठिवस्सिकोपि पारिवासिको पच्छा पविसित्वा जानन्तो निपज्जति, रत्तिच्छेदो चेव वत्तभेदे दुक्कटञ्च, अजानन्तस्स रत्तिच्छेदोव, न वत्तभेदे दुक्कटं. सचे पन तस्मिं निसिन्ने पच्छा पकतत्तो ¶ पविसित्वा निपज्जति, पारिवासिको च जानाति, रत्तिच्छेदो चेव वत्तभेदे दुक्कटञ्च. नो चे जानाति, रत्तिच्छेदोव, न वत्तभेदे दुक्कटं.
पारिवासिकेन भिक्खुना पकतत्तं भिक्खुं तदहुपसम्पन्नम्पि दिस्वा आसना वुट्ठातब्बं, वुट्ठाय च ‘‘अहं इमिना सुखनिसिन्नो वुट्ठापितो’’ति परम्मुखेनपि न गन्तब्बं, ‘‘इदं आचरिय आसनं, एत्थ निसीदथा’’ति एवं पकतत्तो भिक्खु आसनेन निमन्तेतब्बोयेव. नवकेन ¶ पन ‘‘महाथेरं ओबद्धं करोमी’’ति पारिवासिकत्थेरस्स सन्तिकं न गन्तब्बं. पारिवासिकेन पकतत्तेन भिक्खुना सद्धिं न एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं, द्वादसहत्थं पन उपचारं मुञ्चित्वा निसीदितुं वट्टति. पारिवासिकेन भिक्खुना पकतत्तेन सद्धिं न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं. एत्थ पन अकतपरिच्छेदाय भूमिया चङ्कमन्ते परिच्छेदं कत्वा वालुकं आकिरित्वा आलम्बनं योजेत्वा कतचङ्कमे नीचेपि न चङ्कमितब्बं, को पन वादो इट्ठकचयेन सम्पन्ने वेदिकापरिक्खित्ते. सचे पन पाकारपरिक्खित्तो होति, द्वारकोट्ठकयुत्तो पब्बतन्तरवनन्तरगुम्बन्तरेसु वा सुप्पटिच्छन्नो, तादिसे चङ्कमे चङ्कमितुं वट्टति, अप्पटिच्छन्नेपि उपचारं मुञ्चित्वा वट्टति.
पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं मूलायपटिकस्सनारहेन मानत्तारहेन मानत्तचारिकेन अब्भानारहेन भिक्खुना सद्धिं न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं. एत्थ पन सचे वुड्ढतरे पारिवासिके पठमं निपन्ने इतरो जानन्तो पच्छा निपज्जति, रत्तिच्छेदो चस्स होति, वत्तभेदे च दुक्कटं. वुड्ढतरस्स पन रत्तिच्छेदोव, न वत्तभेदे दुक्कटं. अजानित्वा निपज्जति, द्विन्नम्पि वत्तभेदो नत्थि, रत्तिच्छेदो पन होति. अथ नवकपारिवासिके पठमं निपन्ने वुड्ढतरो पच्छा निपज्जति, नवको च जानाति, रत्ति चस्स छिज्जति, वत्तभेदे च दुक्कटं होति. वुड्ढतरस्स रत्तिच्छेदोव, न वत्तभेदो. नो चे जानाति, द्विन्नम्पि वत्तभेदो नत्थि, रत्तिच्छेदो पन होति. सचे अपच्छापुरिमं निपज्जन्ति, वुड्ढतरस्स रत्तिच्छेदोव, इतरस्स वत्तभेदोपीति कुरुन्दियं वुत्तं.
द्वे ¶ पारिवासिका समवस्सा, एको पठमं निपन्नो, एको जानन्तोव पच्छा निपज्जति, रत्ति चस्स छिज्जति, वत्तभेदे च दुक्कटं. पठमं निपन्नस्स रत्तिच्छेदोव, न वत्तभेदो. सचे पच्छा निपज्जन्तोपि न जानाति, द्विन्नम्पि वत्तभेदो नत्थि, रत्तिच्छेदो पन होति. सचे द्वेपि अपच्छापुरिमं निपज्जन्ति, द्विन्नम्पि रत्तिच्छेदोयेव, न वत्तभेदो. सचे हि द्वे पारिवासिका एकतो वसेय्युं, ते अञ्ञमञ्ञस्स अज्झाचारं ञत्वा अगारवा वा विप्पटिसारिनो वा हुत्वा तं वा आपत्तिं आपज्जेय्युं ततो पापिट्ठतरं वा, विब्भमेय्युं वा, तस्मा नेसं सहसेय्या सब्बपकारेन पटिक्खित्ता. मूलायपटिकस्सनारहादयो चेत्थ पारिवासिकानं पकतत्तट्ठाने ठिताति वेदितब्बा. तस्मा पारिवासिकेन भिक्खुना मूलायपटिकस्सनारहेन ¶ मानत्तारहेन मानत्तचारिकेन अब्भानारहेन भिक्खुना सद्धिं न एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमाय निसिन्ने आसने निसीदितब्बं, न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमाय चङ्कमन्ते चङ्कमे चङ्कमितब्बं.
‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सादितब्बं पकतत्तानं भिक्खूनं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं आसनाभिहारो सेय्याभिहारो पादोदकं पादपीठं पादकथलिकं पत्तचीवरपटिग्गहणं नहाने पिट्ठिपरिकम्मं, यो सादियेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ७५) वचनतो पकतत्तानं भिक्खूनं ठपेत्वा नवकतरं पारिवासिकं अवसेसानं अन्तमसो मूलायपटिकस्सनारहादीनम्पि अभिवादनादिं सादियन्तस्स दुक्कटं, सद्धिविहारिकानम्पि सादियन्तस्स दुक्कटमेव. तस्मा ते वत्तब्बा ‘‘अहं विनयकम्मं करोमि, मय्हं वत्तं मा करोथ, मा मं गामप्पवेसनं आपुच्छथा’’ति. सचे सद्धापब्बजिता कुलपुत्ता ‘‘तुम्हे, भन्ते, तुम्हाकं विनयकम्मं करोथा’’ति वत्वा वत्तं करोन्ति, गामप्पवेसनम्पि आपुच्छन्तियेव, वारितकालतो पट्ठाय अनापत्ति.
‘‘अनुजानामि, भिक्खवे, पारिवासिकानं भिक्खूनं मिथू यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं आसनाभिहारं सेय्याभिहारं पादोदकं पादपीठं पादकथलिकं पत्तचीवरपटिग्गहणं नहाने पिट्ठिपरिकम्म’’न्ति ¶ (चूळव. ७५) वचनतो पन पारिवासिकानं भिक्खूनं अञ्ञमञ्ञं यो यो वुड्ढो, तेन तेन नवकतरस्स अभिवादनादिं सादितुं वट्टति.
‘‘अनुजानामि, भिक्खवे, पारिवासिकानं भिक्खूनं पञ्च यथावुड्ढं उपोसथं पवारणं वस्सिकसाटिकं ओणोजनं भत्त’’न्ति (चूळव. ७५) वचनतो इमानि उपोसथादीनि पञ्च पकतत्तेहिपि सद्धिं वुड्ढपटिपाटिया कातुं वट्टति, तस्मा (चूळव. अट्ठ. ७५) पातिमोक्खे उद्दिस्समाने हत्थपासे निसीदितुं वट्टति. महापच्चरियं पन ‘‘पाळिया अनिसीदित्वा पाळिं विहाय हत्थपासं अमुञ्चन्तेन निसीदितब्ब’’न्ति वुत्तं. पारिसुद्धिउपोसथे करियमाने सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पारिसुद्धिउपोसथो कातब्बो. पवारणायपि सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पवारेतब्बं. सङ्घेन घण्टिं पहरित्वा भाजियमानं वस्सिकसाटिकम्पि अत्तनो पत्तट्ठाने गहेतुं वट्टति.
ओणोजनन्ति ¶ विस्सज्जनं वुच्चति. सचे हि पारिवासिकस्स द्वे तीणि उद्देसभत्तादीनि पापुणन्ति, अञ्ञा चस्स पुग्गलिकभत्तपच्चासा होति, तानि पटिपाटिया गहेत्वा ‘‘भन्ते, हेट्ठा गाहेथ, अज्ज मय्हं भत्तपच्चासा अत्थि, स्वेव गण्हिस्सामी’’ति वत्वा विस्सज्जेतब्बानि. एवं तानि पुनदिवसेसु गण्हितुं लभति. ‘‘पुनदिवसे सब्बपठमं तस्स दातब्ब’’न्ति कुरुन्दियं वुत्तं. यदि पन न गण्हाति न विस्सज्जेति, पुनदिवसे न लभति. इदं ओणोजनं नाम पारिवासिकस्सेव ओदिस्स अनुञ्ञातं. कस्मा? तस्स हि सङ्घनवकट्ठाने निसिन्नस्स भत्तग्गे यागुखज्जकादीनि पापुणन्ति वा न वा, तस्मा ‘‘सो भिक्खाहारेन मा किलमित्था’’ति इदमस्स सङ्गहकरणत्थाय ओदिस्स अनुञ्ञातं.
भत्तन्ति आगतागतेहि वुड्ढपटिपाटिया गहेत्वा गन्तब्बं विहारे सङ्घस्स चतुस्सालभत्तं. एतं यथावुड्ढं लभति, पाळिया पन गन्तुं वा ठातुं वा न लभति, तस्मा पाळितो ओसक्कित्वा हत्थपासे ठितेन हत्थं पसारेत्वा यथा सेनो निपतित्वा गण्हाति, एवं गण्हितब्बं. आरामिकसमणुद्देसेहि आहरापेतुं न लभति. सचे सयमेव आहरन्ति, वट्टति. रञ्ञो महापेळभत्तेपि एसेव नयो. चतुस्सालभत्ते पन सचे ओणोजनं कत्तुकामो होति, अत्तनो अत्थाय उक्खित्ते ¶ पिण्डे ‘‘अज्ज मे भत्तं अत्थि, स्वेव गण्हिस्सामी’’ति वत्तब्बं. ‘‘पुनदिवसे द्वे पिण्डे लभती’’ति महापच्चरियं वुत्तं. उद्देसभत्तादीनिपि पाळितो ओसक्कित्वाव गहेतब्बानि, यत्थ पन निसीदापेत्वा परिविसन्ति, तत्थ सामणेरानं जेट्ठकेन, भिक्खूनं सङ्घनवकेन हुत्वा निसीदितब्बं. इदं पारिवासिकवत्तं.
मूलायपटिकस्सनारहानं मानत्तारहानं मानत्तचारिकानं अब्भानारहानञ्च इदमेव वत्तन्ति वेदितब्बं. मानत्तचारिकस्स वत्ते पन ‘‘देवसिकं आरोचेतब्ब’’न्ति विसेसो. रत्तिच्छेदेसु च ‘‘तयो खो, उपालि, पारिवासिकस्स भिक्खुनो रत्तिच्छेदा, सहवासो विप्पवासो अनारोचना’’ति (चूळव. ८३) वचनतो य्वायं ‘‘पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने’’तिआदिना नयेन वुत्तो सहवासो, यो च एकस्सेव वासो, या चायं आगन्तुकादीनं अनारोचना, एतेसु तीसु एकेनपि कारणेन पारिवासिकस्स भिक्खुनो रत्तिच्छेदो होति.
मानत्तचारिकस्स पन ‘‘चत्तारो खो, उपालि, मानत्तचारिकस्स भिक्खुनो रत्तिच्छेदा, सहवासो, विप्पवासो, अनारोचना, ऊने गणे चरण’’न्ति वचनतो इमेसु चतूसु कारणेसु एकेनपि ¶ रत्तिच्छेदो होति. गणोति चेत्थ चत्तारो वा अतिरेका वा. तस्मा सचेपि तीहि भिक्खूहि सद्धिं वसति, रत्तिच्छेदो होतियेव.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
गरुकापत्तिवुट्ठानविनिच्छयकथा समत्ता.