📜

परिवारवण्णना

सोळसमहावारवण्णना

पञ्ञत्तिवारवण्णना

१-२. सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसङ्खातस्स धम्मक्खन्धसरीरस्स सासनेति अत्थो. परिवारोति सङ्गहं यो समारुळ्हो, तस्स परिवारस्स. विनयभूता पञ्ञत्ति विनयपञ्ञत्ति. ‘‘पञ्ञत्तिकालं जानता’’ति दुकनयवसेन वत्वा पुन सुत्तन्तनयेन वत्तुं ‘‘अपिच पुब्बेनिवासादीही’’ति वुत्तं. तत्थ पस्सनं नाम दस्सनत्ता दिब्बचक्खुना योजितं पटिवेधञाणदस्सनं. देसनापञ्ञाय पस्सताति आसयानुसयादिके. पुच्छायाति सत्तमी. पुनपि एत्थाति पुच्छाविस्सज्जने. मिच्छादिट्ठीति नत्थिकदिट्ठि अन्तग्गाहिकदिट्ठि. ‘‘आजीवहेतु पञ्ञत्तानी’’ति वचनतो इमानि छ सिक्खापदानि ठपेत्वा सेसा आचारविपत्ति नामाति वेदितब्बं. कायेन पन आपत्तिं आपज्जतीति एत्थ ‘‘पुब्बभागे सेवनचित्तमङ्गं कत्वा कायद्वारसङ्खातं विञ्ञत्तिं जनयित्वा पवत्तचित्तुप्पादसङ्खातं आपत्तिं आपज्जति, किञ्चापि चित्तेन समुट्ठापिता विञ्ञत्ति, तथापि चित्तेन अधिप्पेतस्स अत्थस्स विञ्ञत्तिया साधितत्ता ‘कायद्वारेन आपज्जती’ति वुत्त’’न्ति इममत्थं सन्धाय वुत्तं, न भण्डनादित्तयवूपसमं. आपाणकोटिकन्ति जीवितपरियन्तं कत्वा. पोराणकेहि महाथेरेहीति सीहळदीपे महाथेरेहि पोत्थकं आरोपितकाले ठपिताति अत्थो. ‘‘चतुत्थसङ्गीतिसदिसा पोत्थकारुळ्हसङ्गीति अहोसी’’ति वुत्तं.

महाविभङ्गे पञ्ञत्तिवारवण्णना निट्ठिता.

कतापत्तिवारादिवण्णना

१६६. कतापत्तिवारे ‘‘सङ्घिकं मञ्चं वा’’तिआदि अज्झोकासत्ता विहारब्भन्तरेपि आपज्जनतो लेड्डुपातातिक्कमवसेन वुत्तं. दुतिये सेय्यं सन्थरित्वाति अब्भन्तरे सन्थरितभावतो विहारतो बहिगमनेपि तंदिवसानागमे आपज्जनतो ‘‘परिक्खेपं अतिक्कामेती’’ति वुत्तं.

१७१. सञ्चिच्च पाणं जीविता वोरोपेन्तो चतस्सो आपत्तियोति एत्थ किञ्चापि तस्मिं सिक्खापदे तिरच्छानगतपाणोव अधिप्पेतो, अथ खो पाणोति वोहारसामञ्ञतो अत्थुद्धारवसेन ‘‘चतस्सो’’ति वुत्तं. एस नयो अञ्ञेसुपि एवरूपेसु ठानेसु.

१७३. विकाले गामप्पवेसने ‘‘पठमं पादं परिक्खेपं अतिक्कामेति, आपत्ति दुक्कटस्सा’ति वुत्तत्ता उपचारे नापज्जति, परिक्खेपं अतिक्कमित्वाव आपज्जतीति सिद्धमेवा’’ति वदन्ति.

१९३. पच्चयवारे पुरिमवारतो विसेसो अत्थियेव, ‘‘मेथुनं धम्मं पटिसेवन्तो कति आपत्तियो आपज्जती’’ति वुत्ते जतुमट्ठकस्सोकासो न जातो, इध पन ‘‘मेथुनं धम्मं पटिसेवनपच्चया’’ति वुत्ते पुग्गलनिद्देसाभावा जतुमट्ठकञ्च पविट्ठं, एवं विसेसो अत्थि. तथा एवरूपेसु ठानेसु.

महाविभङ्गे च भिक्खुनिविभङ्गे सोळसमहावारवण्णना निट्ठिता.

समुट्ठानसीसवण्णना

२५७. अनत्ताति अत्तविरहिता ‘‘अलवणभोजन’’न्तिआदीसु विय. करुणासीतलभावेन चन्दसदिसो. किलेसतिमिरप्पहानतो आदिच्चो. यस्मा ते देसयन्ति, तस्मा अङ्गीरसोपि. पिटके तीणि देसयि तेसं अञ्ञतरत्ताति अत्थो. विनयो यदि तिट्ठति, एवं पटिपत्तिसद्धम्मादि नीयति पवत्ततीति अत्थो. अयं पन कथं तिट्ठतीति? आह ‘‘उभतो चा’’तिआदि. परिवारेन गन्थिता तिट्ठन्तीति अत्थो. तस्सेव परिवारस्स सुत्ते. नियतसमुट्ठानं कतं, वुत्तन्ति अधिप्पायो. असम्भिन्नसमुट्ठानानि असङ्करसमुट्ठानानि, अञ्ञेहि असदिससमुट्ठानानीति अत्थो. यस्मा परिवारे सति विनयो तिट्ठति, विनये सति सद्धम्मो तिट्ठति, यस्मा समुट्ठानानि च सुत्ते दिस्सन्ति, तस्मा सिक्खेति अत्थो. ‘‘धम्मकामो सुपेसलो’’ति परिवारे गारवजननत्थं वुत्तं. तत्थाति ‘‘दिस्सन्ती’’ति तत्थ. ‘‘एकेन समुट्ठानेन समुट्ठातीति पठमपाराजिकं एकेन समुट्ठानेन समुट्ठाती’’ति वुत्तं. पाळियञ्हि निद्दिट्ठसमुट्ठानञ्च दिस्सति. ‘‘तस्सेव परिवारस्स, समुट्ठानं नियतो कत’’न्ति वुत्तं पुरिमनयेति अत्थो. यथाञायन्ति यथाभूतं. ‘‘सञ्चरित्ताभासनञ्चा’’ति पाठो. ‘‘सञ्चरित्तानुभासनञ्चा’’तिपि अत्थि. नयवज्जेहि विनयवज्जेहीति अत्थो.

पठमपाराजिकसमुट्ठानवण्णना

२५८. नानुबन्धे पवत्तिनिन्ति ‘‘या पन भिक्खुनी वुत्थापितं पवत्तिनिं द्वे वस्सानि नानुबन्धेय्या’’ति वुत्तसिक्खापदञ्च. अयं पाठो एकच्चेसु पोत्थकेसु न दिस्सति. छसत्तति पठमपाराजिकसमुट्ठाना.

दुतियपाराजिकसमुट्ठानवण्णना

२५९. ‘‘कुक्कुच्चं चीवरं दत्वाति कुक्कुच्चुप्पादनञ्च धम्मिकानं कम्मानं छन्दं दत्वा खीयनञ्च चीवरं दत्वा खीयनञ्चा’’ति पाठो. ‘‘दत्वा’’ति उप्पटिपाटिया वुत्तं, तस्मा ‘‘कुक्कुच्चं धम्मिकं दत्वाति पाठो सुन्दरो’’ति वदन्ति, विचारेत्वा गहेतब्बं.

२६९. अकतन्ति अभिनवं.

अन्तरपेय्यालं

कतिपुच्छावारवण्णना

२७१. पटिनिद्देसन्ति पुनप्पुनं निद्दिसनं. आपत्तिक्खन्धेहि विनीतानि संवरानीति अत्थो. एतेहि आपत्तिक्खन्धेहि. ‘‘आरका’’ति निवत्तिअत्थेन वुत्तत्ता तं पुन सरूपेन वत्तुकामो ‘‘भुसा वा’’ति आह. ‘‘गेहं धूमेन पुण्णं आधूमित’’न्तिआदीसु विय रागादिवेरं मणति विनासेति. एतायाति विरतिया. वेल चलने. निय्यानं मग्गं सिनोति बन्धतीति सेतु. ‘‘सेतुघातोति वीतिक्कमपटिपक्खभूता विरति, तदत्थनिब्बत्तिकरचित्तुप्पादो वा’’ति वुत्तं. ‘‘धम्मस्सवनग्गन्ति धम्मं सुणन्तानं समूह’’न्ति लिखितं. सचे न गच्छति, विक्खित्तो वा निसीदति. कायप्पागब्भियं कायदुच्चरितं. ‘‘पमादे’’ति वत्वा तदत्थं दस्सेतुं ‘‘सतिविप्पवासे’’ति वुत्तं.

२७२-३. सपरसन्ताने वाति ससन्ताने वा परसन्ताने वा. तथा विवदन्ता पनाति भेदकरवत्थूनि निस्साय विवदन्ता. उभयेहिपीति थेरनवेहि. न्ति मेत्तं कायकम्मं. येसं पुग्गलानं पियं करोति, तेसं मेत्ताकायकम्मसङ्खातो धम्मो. एत्तकन्ति आमिसविभत्तिदस्सनं. असुकस्स चाति पुग्गलविभत्तिदस्सनं. ‘‘दुस्सीलस्स अदातुम्पि वट्टती’’ति वुत्तत्ता एव अलज्जिपरिभोगो वारितो. सब्बेसं दातब्बमेवाति सन्निट्ठानेन अजानन्तेन विभागं अकत्वा दातब्बभावं दीपेतीति एके. ‘‘सब्बेसं दातब्बमेवा’’ति वुत्तं अट्ठकथासु. तत्थ ‘‘अलज्जिउक्खित्तकानं परिभोगसीसेन सहत्था न दातब्बं, दापेतब्बन्ति अपरे’’ति वुत्तं. विचिनित्वा दानं विचेय्य दानं. यस्मा अयं विसेसो कातब्बोयेवाति अयं करोति, तस्मा पुग्गलविभागो न कतोति सम्बन्धो. पकतिवण्णेन विसभागवण्णेन. ‘‘इदं नाम आपन्नो’’ति परेहि अपरामसितब्बतो अपरामट्ठानि. अनुलोमेहि गहितसङ्खारारम्मणेहि निब्बानारम्मणं कत्वा निय्याति.

छआपत्तिसमुट्ठानवारादिवण्णना

२७६. ‘‘पठमेनआपत्तिसमुट्ठानेन दुब्भासितं आपज्जेय्याति न हीति वत्तब्ब’’न्ति वुत्तं वाचाचित्तवसेनेवापज्जितब्बतो.

२७७. कुटिंकरोतीति एत्थ सञ्चरित्तमवत्वा दुक्कटथुल्लच्चयसङ्घादिसेसानं एकस्मिं वत्थुस्मिं पटिपाटिया उप्पत्तिदस्सनत्थमिदं वुत्तं. न हि सञ्चरित्ते एव आपज्जति. ‘‘इमिना पन नयेन सब्बत्थ पटिपाटिया अग्गहणे कारणं वेदितब्ब’’न्ति वुत्तं.

२८३. विवेकदस्सिनाति तदङ्गविवेकादिपञ्चविधविवेकदस्सिना.

२८४. अत्तनो दुट्ठुल्लन्ति सङ्घादिसेसं.

२८८. विवादाधिकरणपच्चयाति अञ्ञेहि, अत्तना वा पुब्बभागे आपन्नपच्चयाति अत्थो. ओमसतीति ‘‘अयं धम्मो, अयं विनयो’’ति विवदन्तो ‘‘त्वं किं जानासी’’तिआदिना ओमसति. तीहि समथेहि सम्मुखाविनयपटिञ्ञातकरणतिणवत्थारकेहि. ‘‘सम्मुखाविनयञ्चेत्थ सब्बत्थ इच्छितब्बतो ‘सम्मुखाविनयेन चेव पटिञ्ञातकरणेन चा’तिआदिना द्वीहिपि योजितं. एस नयो सब्बत्था’’ति वुत्तं.

२९१. ठपेत्वा सत्त आपत्तियोति एत्थ ‘‘किञ्चापि अवसेसा नत्थि, तथापि पटिपाटिया पाटवजननत्थं पुच्छा कता’’ति वुत्तं.

अन्तरपेय्यालं निट्ठितं.

समथभेदवण्णना

अधिकरणपरियायवारादिवण्णना

२९३-४. लोभकारणाविवादनतो ‘‘लोभो पुब्बङ्गमो’’ति वुत्तं. एवं सेसेसु. ठानानीतिआदीनि कारणवेवचनानि. कारणञ्हि तिट्ठन्ति एत्थाति ठानं, वसन्ति एत्थाति वत्थु, भवन्ति एत्थाति भूमीति वुच्चति. के तिट्ठन्ति वसन्ति भवन्ति चाति? विवादाधिकरणादयो. कुसलाकुसलाब्याकतचित्तो हुत्वा विवदनतो ‘‘नव हेतू’’ति वुत्तं. कोधनो होति उपनाहीतिआदीनि द्वादस मूलानि. अक्कोसन्तेन हि चतूसु विपत्तीसु एकेन अनुवदनतो ‘‘चतस्सो विपत्तियो ठानानी’’ति वुत्तं. चुद्दस मूलानीति विवादाधिकरणे वुत्ता द्वादस, कायो, वाचा च.

२९५-६. सत्त आपत्तिक्खन्धा ठानानीति एत्थ ‘‘आपत्तिं आपज्जित्वा पटिच्छादेन्तस्स या आपत्ति होति, तस्सा आपत्तिया पुब्बे आपन्ना आपत्ति ठानं होती’’ति वुत्तं. ‘‘नत्थि आपत्ताधिकरणं कुसलन्ति वचनतो नत्थि आपत्ताधिकरणस्स कुसलहेतु, कुसलचित्तं पन अङ्गं होती’’ति लिखितं. चत्तारि कम्मानि ठानानीति एत्थ ‘‘एवं कत्तब्बन्ति ठितपाळि कम्मं नाम. ‘यथाठितपाळिवसेन करोन्तानं किरिया किच्चाधिकरणं नामा’’’ति वुत्तं, ‘‘पाळिअनुसारेन पटिकातब्बलक्खणं वा कम्मं. तथेव करणं किच्चाधिकरण’’न्ति च. ञत्तिञत्तिदुतियञत्तिचतुत्थकम्मानि ञत्तितो जायन्ति, अपलोकनकम्मं अपलोकनतो, ‘‘किच्चाधिकरणं एकेन समथेन सम्मति सम्पज्जतीति अत्थो’’ति लिखितं. सियुन्ति होन्ति. कथञ्च सियाति कथं होति. विवादाधिकरणस्स द्वेति ते द्वे ठपेत्वा अञ्ञेहि न सम्मति.

२९७. साधारणाति तं समेतब्बा.

२९८. तब्भागियाति तंकोट्ठासा.

२९९. एकाधिकरणं सब्बे समथा समग्गा हुत्वा समेतुं भब्बाति पुच्छन्तो ‘‘समथा समथस्स साधारणा’’ति आह. समथा समथस्सा सिया साधारणा सिया असाधारणा.

३००. समथा समथस्स तब्भागियवारेपि एसेव नयो.

३०१. इमे समथा समथा, न सम्मुखाविनयोति अत्थो.

३०२. ‘‘समथा विनयो’’तिपि वुच्चति, तस्मा विनयो सम्मुखाविनयोति विनयवारो उद्धटो सिया. न सम्मुखाविनयोति सम्मुखाविनयं ठपेत्वा सतिविनयादयो सेससमथा.

३०३. सङ्घस्स सम्मुखा पटिञ्ञाते तं पटिजाननं सङ्घस्स सम्मुखता नाम होतीति ‘‘तस्स पटिजाननचित्तं सन्धाय ‘सम्मुखाविनयो कुसलो’तिआदि वुत्त’’न्ति वदन्ति. नत्थि सम्मुखाविनयो अकुसलोति ‘‘धम्मविनयपुग्गलसम्मुखताहि तिवङ्गिको सम्मुखाविनयो एतेहि विना नत्थि. तत्थ कुसलचित्तेहि करणकाले कुसलो, अरहन्तानं करणकाले अब्याकतो, एतेसं अकुसलपटिपक्खत्ता अकुसलस्स सम्भवो नत्थि, तस्मा ‘नत्थि सम्मुखाविनयो अकुसलो’ति वुत्त’’न्ति लिखितं. ‘‘येभुय्यसिका अधम्मवादीहि वूपसमनकाले सलाकग्गाहापके धम्मवादिम्हि कुसला, धम्मवादीनम्पि अधम्मवादिम्हि सलाकग्गाहापके जाते अकुसला, सब्बत्थ अरहतो वसेनेव अब्याकतता, अनरहतो सञ्चिच्च सतिविनयदाने सतिविनयो अकुसलो, अमूळ्हविनयो अनुम्मत्तकस्स दाने, पटिञ्ञातकरणं मूळ्हस्स अजाननतो पटिञ्ञायकरणे, तस्सपापियसिका सुद्धस्स करणे, तिणवत्थारकं महाकलहे, सञ्चिच्च करणे च अकुसल’’न्ति लिखितं.

यत्थवारपुच्छावारवण्णना

३०४. लब्भतीति पुच्छा.

समथवारविस्सज्जनावारवण्णना

३०५. यस्मिं समये सम्मुखाविनयेन चातिआदि तस्सा विस्सज्जनं. यस्मिं समये सम्मुखाविनयेन च येभुय्यसिकाय च अधिकरणं वूपसम्मति, तस्मिं समये यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एवं सब्बत्थ सम्बन्धो. यत्थ पटिञ्ञातकरणं लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एत्थ एकं वा द्वे वा बहू वा आपत्तियो आपन्नो भिक्खु ‘‘इमं नाम आपत्तिं आपन्नोसी’’ति पुच्छितो ‘‘आमा’’ति आपत्तिं पटिजानाति, द्वेपि लब्भन्ति. तत्थ सङ्घसम्मुखता धम्मविनयपुग्गलसम्मुखताति एवं वुत्तसम्मुखाविनये सङ्घस्स पुरतो पटिञ्ञातं कतं चे, सङ्घसम्मुखता. तत्थेव देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति. अविवदन्ता अञ्ञमञ्ञं पटिजानन्ति चे, पुग्गलसम्मुखता. तस्सेव सन्तिके देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति. एकस्सेव वा एकस्स सन्तिके आपत्तिदेसनकाले ‘‘पस्ससि, पस्सामी’’ति वुत्ते तत्थ धम्मविनयपुग्गलसम्मुखतासञ्ञितो सम्मुखाविनयो च पटिञ्ञातकरणञ्च लद्धं होति.

संसट्ठवारादिवण्णना

३०६. अधिकरणानं वूपसमोव समथो नाम, सो अधिकरणं विना नत्थि, तस्मा न च लब्भा विनिभुज्जित्वा नानाकरणं कातुं.

३०९-३१०. समथा समथेहि सम्मन्तीति एत्थ सम्मन्तीति सम्पज्जन्ति. अधिकरणा वा पन सम्मन्ति वूपसम्मन्तीति अत्थो, तस्मा ‘‘येभुय्यसिका सम्मुखाविनयेन सम्मती’’ति इमाय सम्मुखाविनयेन सद्धिं सम्पज्जति, न सतिविनयादीहि तेसं तस्सा अनुपकारत्ताति अत्थो. समथा अधिकरणेहि सम्मन्तीति एत्थ समथा अभावं गच्छन्तीति अत्थो.

३११. ‘‘सम्मुखाविनयो विवादाधिकरणेन न सम्मती’’ति पाठो. येभुय्यसिकाय समानभावतो च अवसाने ‘‘सम्मुखाविनयो न केनचि सम्मती’’ति (परि. ३१३) वुत्तत्ता च सम्मुखाविनयो सयं समथेन वा अधिकरणेन वा समेतब्बो न होतीति कत्वा वुत्तो. सतिविनयो किच्चाधिकरणेन सम्मति. अमूळ्हविनयतस्सपापियसिकतिणवत्थारकापि किच्चाधिकरणेन सम्मन्ति.

३१३. विवादाधिकरणं किच्चाधिकरणेन सम्मतीति ‘‘सुणातु मे, भन्ते…पे… पठमं सलाकं निक्खिपामी’’ति एवं विवादाधिकरणं किच्चाधिकरणेन सम्मति. अनुवादाधिकरणआपत्ताधिकरणापि किच्चाधिकरणेन सम्मन्ति. ‘‘‘अकतं कम्मं दुक्कटं कम्म’न्ति एवं किच्चाधिकरणम्पि किच्चाधिकरणेन सम्मतीति एवं पाठो वेदितब्बो’’ति लिखितं. अञ्ञतरस्मिं पन गण्ठिपदे ‘‘‘समथा अधिकरणेहि सम्मन्ती’ति एत्थ यस्मा सब्बे समथा किच्चाधिकरणेन सम्मन्ति, तस्मा ‘समथा किच्चाधिकरणेन सम्मन्ती’ति पाठो गहेतब्बो’’ति वुत्तं.

३१४. विवादाधिकरणंकतमं अधिकरणं समुट्ठापेतीति ‘‘नायं धम्मो’’ति वुत्तमत्तेन किञ्चि अधिकरणं न समुट्ठापेति.

३१८-९. ‘‘कतमाधिकरणपरियापन्न’’न्ति पाठो. विवादाधिकरणं विवादाधिकरणं भजतीति पठमुप्पन्नविवादं पच्छा उप्पन्नो भजति. विवादाधिकरणं द्वे समथे भजतीति ‘‘इमं वूपसमेतुं समत्था तुम्हे’’ति वदन्तं विय भजति ‘‘मयं तं वूपसमेस्सामा’’ति वदन्तेहि विय द्वीहि समथेहि सङ्गहितं.

समथभेदवण्णना निट्ठिता.

खन्धकपुच्छावारवण्णना

पुच्छाविस्सज्जनावण्णना

३२०. निदानं नाम कालञ्च नगरञ्च देसो च भगवा च. वत्थुपुग्गलादि निद्देसो. यानि तत्थ उपसम्पदक्खन्धके ‘‘न, भिक्खवे, ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो’’तिआदिना नयेन उत्तमानि पदानि वुत्तानीति सम्बन्धो. सा सा तस्स तस्स पदस्स आपत्तीति वुच्चतीति या ‘‘न, भिक्खवे, ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो’’ति पदेन पञ्ञत्ता आपत्ति, सा तस्स पदस्साति अधिप्पायो. चम्मसंयुत्तेति चम्मक्खन्धके.

एकुत्तरिकनयवण्णना

एककवारवण्णना

३२१. एकुत्तरिकनये आपत्ति जानितब्बाति एत्थ आपत्ति नाम किं परमत्थसभावा, उदाहु न वत्तब्बसभावाति? न वत्तब्बसभावा. वुत्तञ्हि परिवारे ‘‘वत्थु जानितब्बं, गोत्तं जानितब्बं, नामं जानितब्बं, आपत्ति जानितब्बा’’ति एतेसं पदानं विभङ्गे ‘‘मेथुनधम्मोति वत्थु च गोत्तञ्च. पाराजिकन्ति नामञ्चेव आपत्ति चा’’ति. नामञ्च गोत्तञ्च ‘‘नामगोत्तं न जीरती’’ति (सं. नि. १.७६) वचनतो सम्मुतिमत्तं, तस्मा ‘‘कुसलत्तिकविनिमुत्ता न वत्तब्बधम्मभूता एकच्चा सम्मुति एवा’’ति वुत्तं. यं पन वुत्तं समथक्खन्धके ‘‘आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकत’’न्ति (चूळव. २२२), तं ‘‘विवादाधिकरणं सिया कुसलं, सिया अकुसलं, सिया अब्याकत’’न्ति (चूळव. २२०) एत्थ विय परियायतो वुत्तं. अत्थतो हि विवादो नाम एकच्चो सम्मुतिविसेसो. यो चित्तसमङ्गिनो, सो ‘‘तं चित्तपरियायेन पन सिया कुसल’’न्तिआदि वोहारलद्धो, तथा आपत्ताधिकरणम्पीति दट्ठब्बं. तेनेव वुत्तं अट्ठकथायं ‘‘आपत्तिं आपज्जमानो हि अकुसलचित्तो वा आपज्जति कुसलाब्याकतचित्तो वा’’ति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना). अञ्ञथा समथेहि अधिकरणीयता न सम्भवति. न हि समथा कुसलादिं अकुसलादिं वा अधिकिच्चपवत्तन्ति, समथवसेन वा कुसलादि सम्मति. न च कुसलस्स विवादस्स, अनुवादस्स वा कुसलादिसमथेहि वूपसमेतब्बता आपज्जतीति तेसं अधिकरणमत्तमेव न सम्भवेय्य, तस्मा अधिकरणानं, समथानञ्च कुसलादिभावो परियायदेसनाय लब्भति, नो अञ्ञथा, तेनेव सम्मुखाविनये विय आपत्ताधिकरणे तिकं न पूरितं. सञ्चिच्च आपत्तिं आपज्जमानस्स यस्मा सञ्चेतना एकन्ततो अकुसलाव होति. इतरस्स सचित्तकस्स वा अचित्तकस्स वा तदाभावमत्तं उपादाय ‘‘अब्याकत’’न्ति वुत्तं. यथा हि ‘‘तिक्खत्तुं चोदयमानो तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसल’’न्तिआदीसु (पारा. ५३८) न कुसलसद्दो सुखविपाको, ‘‘सम्परायिकानं अकुसलानं धम्मानं पटिघाताया’’तिआदीसु (परि. ४९८) न अकुसला वा होति. इतरस्स सचित्तकस्स वा अचित्तकस्स वा तदाभावमत्तं उपादाय ‘‘अब्याकत’’न्ति वुत्तं. यथा हि द्विक्खत्तुं चोदयमानो तं चीवरं अभिनिप्फादेय्य, यं पनेत्थ ‘‘आपत्ताधिकरणं अकुसल’’न्ति वुत्तं, तस्स वसेन तदकुसलतो सत्त विनीतवत्थूनि वेदितब्बानि, ततो चीवरन्ति सम्भवतो अचीवरका, अन्तरापत्तिका च. अनन्तरिकलक्खणप्पत्तस्स वसेन नियता च नामाति वेदितब्बं. सम्मुतिनिद्देसे गरुकलहुकनिद्देसोपि सम्भवति. अञ्ञथा ‘‘अनन्तरायिका पण्णत्तिवज्जा, अनवज्जापण्णत्ती’’ति च वुत्ता. कुटिकारमहल्लकापत्ति अन्तरायिका लोकवज्जसावज्जपण्णत्तितो. सम्पजानमुसावादो ओमसवादादितो गरुकादि न सम्भवेय्य, ततो वा अयं लहुकादीति इदं सब्बं एकच्चानं आचरियानं मतं, ‘‘सब्बं अयुत्त’’न्ति वदन्ति. कस्मा? यस्मा ‘‘पाराजिकन्ति नामञ्चेव आपत्तिचा’’ति वचनेन चे आपत्ति न वत्तब्बधम्मो सिया, वत्थु च न वत्तब्बधम्मो सिया गोत्तेन समानाधिकरणभावेन वुत्तत्ता, तस्मा ‘‘मेथुनधम्मो’’ति पदं अज्झाचारसङ्खातं वत्थुञ्च दीपेति. अज्झाचारवसेनेव आपत्तिया लद्धनामं असाधारणनामत्ता ‘‘गोत्त’’न्ति च वुच्चतीति अयं तत्थ अत्थो.

‘‘आपत्ताधिकरणस्स किं पुब्बङ्गमन्ति? लोभो पुब्बङ्गमो, दोसो, मोहो, अलोभो, अदोसो, अमोहो पुब्बङ्गमो’’ति ‘‘कति हेतूति? छ हेतू तयो अकुसलहेतू, तयो अब्याकतहेतू’’ति च वुत्तत्ता निप्परियायेनेव ‘‘आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकत’’न्ति वुत्तं. समथक्खन्धके पन सन्धायभासितवसेन तथा एव वुत्तं. तस्मा आपत्ताधिकरणं सभावतो निप्परियायेनेव अकुसला चत्तारो खन्धा, रूपअब्याकता च होन्ति. ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति (चूळव. २२२) वुत्तत्ता कुसलमेव पटिक्खित्तं, खीणासवानं किरियाब्याकतं नाम होतीति कुसले पटिक्खित्ते किरियाब्याकतम्पि पटिक्खित्तमेव होति. तस्मिं पटिक्खित्ते सब्बथा अवावटं विपाकाब्याकतं पटिक्खित्तमेव होति. निब्बानाब्याकते वत्तब्बमेव नत्थीति एके, तं अयुत्तं ‘‘छ हेतुयो’’ति वुत्तत्ता. किञ्चापि वुत्तं सामञ्ञेन, तथापि विपाकहेतुयेव तत्थ अधिप्पेतो, न किरियाहेतु, ते हि कुसलसभावा च, तस्मा रूपं, विपाकाब्याकतञ्चापत्ति. तत्थ अकुसलापत्तितो विनीतवत्थूनि. इतरस्सापि आदितो छादना कुसलचित्ततोति वुत्तं होति. अन्तरायिकनियतसावज्जपञ्ञत्तिभावोपि चस्सा वेवचनवसेन वेदितब्बो पण्णत्तिवज्जाय, सञ्चिच्च आपन्नाय च, तस्मा ‘‘जीवितिन्द्रियं सिया सारम्मणं सिया अनारम्मण’’न्ति वचनं विय एकन्ताकुसलं अनेकन्ताकुसलञ्च लोकवज्जं, एकन्ताब्याकतं भूतारोचनं अनेकन्ताब्याकतञ्च सेसं पण्णत्तिवज्जं एकतो सम्पिण्डेत्वा ‘‘आपत्ताधिकरणं सिया अकुसलं सियाब्याकत’’न्ति वुत्तं. समथक्खन्धके पन पण्णत्तिवज्जमेव सन्धाय तथा वुत्तं. वुत्तञ्हेतं अट्ठकथायं, गण्ठिपदे च ‘‘आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’न्ति एत्थ सन्धायभासितवसेन अत्थो वेदितब्बो. यस्मिञ्हि पथविखणनादिके आपत्ताधिकरणे अपकतञ्ञुनो सन्धाय अप्पहरितकरणादिकाले कुसलचित्तं अङ्गं होति, खणनादिपयोगसङ्खातं रूपाब्याकतं आपत्तिसमुट्ठापेन्तं होतीति अधिप्पायो’’ति. यं सन्धाय वुत्तं ‘‘अत्थापत्ति कुसलचित्तो आपज्जति, कुसलचित्तो वुट्ठाती’’तिआदि. तस्मिञ्हि सति न सक्का वत्तुं ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति. यस्मा आपत्तिसमुट्ठापकं चित्तं सन्धाय वुत्तं न होति, तस्मा न यिदं अङ्गप्पहोनकचित्तं सन्धाय वुत्तं. यदि तं सन्धाय वुत्तं, ‘‘सिया कुसल’’न्ति च वत्तब्बं भवेय्य, न च वुत्तं. तस्मा इदं पन सन्धाय वुत्तं – यं ताव आपत्ताधिकरणं लोकवज्जं, तं एकन्ततो अकुसलमेव, तत्थ ‘‘सिया अकुसल’’न्ति विकप्पो नत्थि. यं पन पण्णत्तिवज्जं, तं यस्मा सञ्चिच्च ‘‘इमं आपत्तिं वीतिक्कमामी’’ति वीतिक्कमन्तस्सेव अकुसलं होति, असञ्चिच्च पन किञ्चि अजानन्तस्स सहसेय्यादिवसेन आपज्जतो रूपविपाकं अब्याकतं होति अनुट्ठानतो. तस्मा तस्स पण्णत्तिवज्जस्स सञ्चिच्चासञ्चिच्चवसेन इमं विकप्पभावं सन्धाय इदं वुत्तं ‘‘आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति.

सचे पन कोचि विनये अपकतञ्ञू ‘‘यं कुसलचित्तो आपज्जति, इदं वुच्चति आपत्ताधिकरणं कुसल’’न्ति वदेय्य, तस्सेवंवादिनो अचित्तकानं एळकलोमादिसमुट्ठानानम्पि कुसलचित्तसमङ्गिकाले तासं आपत्तीनं कुसलचित्तो आपज्जेय्य, न वा आपज्जति . किंकारणं? न च तत्थ विज्जमानम्पि कुसलचित्तं आपत्तिया अङ्गं. अत्तभावो सभावो पकतीति वुत्तं होति. कतरं पन तस्सा आपत्तिया तदा अङ्गसभावोति? वुच्चते – कायवचीविञ्ञत्तिवसेन पन चलितस्स कायस्स, पवत्ताय वाचाय चाति एतेसं द्विन्नं चलितप्पवत्तानं कायवाचानं अञ्ञतरमेव अङ्गसभावो, तञ्च रूपक्खन्धपरियापन्नत्ता अब्याकतन्ति. किं वुत्तं होति? कायो, वाचा च तदा आपत्ताधिकरणन्ति वुत्तं होति. या पनेत्थ अकुसलापत्तिक्खणे कायवाचायो अब्याकतभावो, ता अब्बोहारिका होन्ति कायवचीकम्मकाले मनोकम्मं विय. तदा हि कायवाचायो आपत्तिकरादिट्ठाने तिट्ठन्ति. यं सन्धाय वुत्तं ‘‘आपत्तिकरा धम्मा जानितब्बा. कति मूलानीति छ आपत्तिसमुट्ठानानि मूलानी’’तिआदि. यदा पन कायवाचायो आपत्तिया अङ्गमेव होन्ति, तदा ‘‘चित्तं चित्ताधिपतेय्य’’न्ति (ध. स. अट्ठ. १ कामावचरकुसलवण्णना) वचनं विय पुब्बपयोगानं अपरपयोगस्स पच्चयभावतो आपत्तिकरादिपञ्ञत्तिं न विजहन्ति. यथा तब्भावेपि ‘‘आपत्ताधिकरणस्स कति वत्थूनीति? सत्त आपत्तिक्खन्धा वत्थूनि. कति भूमियोति? सत्त आपत्तिक्खन्धा भूमियो’’ति वुत्तं. तथा तब्भावेपि आपत्तिकरा ‘‘आपत्तिसमुट्ठाना’’इच्चेव वुच्चन्तीति वेदितब्बा. एत्तावता आपत्ति नाम चत्तारो अकुसलक्खन्धा सञ्चिच्च वीतिक्कमकाले भूतारोचनं ठपेत्वा सब्बापि अविसेसतो, विसेसतो पन सब्बापि एकन्ताकुसला अकुसला, अनेकन्ताकुसला पन गिरग्गसमज्जचित्तागारसङ्घानिइत्थालङ्कारगन्धवण्णकवासितपिञ्ञाकप्पभेदा, भिक्खुनिआदीनं उम्मद्दनपरिमद्दनप्पभेदा चाति दसप्पभेदा सकनामेहि परिच्छिन्दित्वा वत्थुजाननसचित्तककाले एव अकुसला, तदभावतो अचित्तककाले विना अनापत्ताधिकरणेन कम्मट्ठानादिसीसेन कुसलचित्तेन तं तं वत्थुं वीतिक्कमन्तस्स आपत्ति केवलं रूपअब्याकतमेव.

केचि पनेत्थ ‘‘अप्पकासे ठाने कटिसुत्तकसञ्ञाय सङ्घाणिं, मत्तिकासञ्ञाय गन्धवण्णकादिं वा धारेन्तियापि आपत्ति, तस्मा अचित्तकायेवा’’ति वण्णयन्ति. ते ‘‘सङ्घाणिया असङ्घाणिसञ्ञाय धारेति, आपत्ति पाचित्तियस्सा’’ति पाठाभावं दस्सेत्वा पटिक्खिपितब्बा. सुरापानापत्ति पन अचित्तकापि एकन्ताकुसलाव. तेनेव ‘‘मज्जे अमज्जसञ्ञी पिवति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३२८) वुत्तं. यस्मा पनेत्थ आबाधपच्चयापि न सक्का विना अकुसलेन सुरापानं पातुं, तस्मा यथावुत्तेसु अनेकन्ताकुसलेसु विय लोकवज्जेसु इध ‘‘सुरापानेसु अनापत्ति आबाधपच्चया’’ति न वुत्तं. सूपसंपाकादि पन अमज्जमेव. तत्थ कुक्कुच्चविनोदनत्थं ‘‘अनापत्ती’’ति वुत्तं उदकदन्तपोणे विय. भूतारोचनापत्ति रूपाब्याकतमेव, अचित्तककाले सहसेय्यादि रूपविपाकाब्याकतमेव, तत्थ सुपिनन्तो विज्जमानम्पि अकुसलं अनङ्गत्ता अब्बोहारिकं होति. कुसले कथाव नत्थि अनापत्ति सभावत्ता कुसलस्स. तथा किरियाति इमिना नयेन सब्बत्थ यथासम्भवं अकुसलं वा सुद्धरूपं वा सविपाकं वाति तिधा भिज्जतीति अयमत्थो दस्सितो होति.

तत्थ ठपेत्वा सुरापानं एकच्चञ्च पण्णत्तिवज्जं, एकन्ताकुसलञ्च सचित्तकमेव, भूतारोचनं अचित्तकमेव, सेसं सह सुरापानेन अनेकन्ताकुसलं लोकवज्जञ्च अनेकन्ताब्याकतं पण्णत्तिवज्जञ्च येभुय्येन सचित्तकाचित्तकन्ति सब्बसिक्खापदं तिप्पभेदं होति. यं पनेत्थ सचित्तकमेव, तं मेथुनादिवत्थुजाननचित्तेनेव सचित्तकं, सब्बं सेखियं पण्णत्तिजाननचित्तेनेव सचित्तकं ‘‘अनादरियं पटिच्चा’’ति वचनतोति सचित्तकं दुविधं होति. एकन्ताचित्तकं पण्णत्तिजाननचित्ताभावेन, न वत्थुजाननचित्ताभावेन. तदभावतो एकन्ताकुसलं सुरापानं, एकन्ताब्याकतं सञ्चरित्तं, वत्थुजाननचित्तस्स वा पण्णत्तिजाननचित्तस्स वा उभिन्नं अभावेन अचित्तकभावेन अचित्तकं होति. सुरापानं पन सचित्तकं होति वत्थुजाननचित्तेनेव. अरियपुग्गलानं इतरेसं उभिन्नं वा अञ्ञतरस्स भावेन सेसं चित्तकाचित्तकं . विसेसतो च वत्थुजाननचित्ताभावेन, अपकतञ्ञुनो पण्णत्तिजाननचित्ताभावेन वा अचित्तकभावेन अचित्तकं होति. तत्थ एकन्ताचित्तकञ्च सचित्तकञ्च ‘‘अचित्तक’’मिच्चेव वुच्चति. अयं ताव ‘‘आपत्ति जानितब्बा’’ति एत्थ विनिच्छयो.

मूलविसुद्धिया अन्तरापत्तीति अन्तरापत्तिं आपज्जित्वा मूलायपटिकस्सनं कत्वा ठितेन आपन्नापत्ति. अयं अग्घविसुद्धिया अन्तरापत्तीति सम्बहुला आपत्तियो आपज्जित्वा तासु सब्बचिरपटिच्छन्नवसेन अग्घसमोधानं गहेत्वा वसन्तेन आपन्नापत्ति. ‘‘पुनपि आपज्जिस्सामी’’ति सउस्साहेनेव चित्तेन. ‘‘अयं भिक्खुनिया एवा’’ति लिखितं. ‘‘पाराजिकमेवा’’ति इदञ्च भूतवसेन दस्सेतुं वुत्तं. ‘‘एवं देसिते पन या काचि आपत्ति न वुट्ठातीति अपरे, तं न गहेतब्ब’’न्ति वुत्तं. ‘‘धम्मिकस्स पटिस्सवस्स असच्चापने’’ति वुत्तत्ता अधम्मिकपटिस्सवे दुक्कटं न होति. ‘‘पुब्बे सुद्धचित्तस्स ‘तुम्हे विब्भमथा’ति वुत्ते ‘साधू’ति पटिस्सुणित्वा सचे न विब्भमति अनापत्ति, एवं सब्बत्था’’ति च वुत्तं. ‘‘आविकरो जानितब्बो’’तिपि पाळि. कालेन वक्खामि, नो अकालेना’’तिआदीसु पञ्चदससु धम्मेसु. भब्बापत्तिका नाम आपत्तिं आपज्जितुं भब्बा.

दुकवारवण्णना

३२२. निदहने आतपे. ‘‘एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य (पारा. ४७२). छारत्तपरमं तेना’’तिआदिना (पारा. ६५३) वुत्तापत्तिको गणपूरको हुत्वापि कम्मं कोपेति नानासंवासकत्ता. कम्मेन वा सलाकग्गाहेन वाति एत्थ उद्देसो चेव कम्मञ्च एकन्ति एत्थ पातिमोक्खुद्देसोति वा कम्मन्ति वा अत्थतो एकमेव, तेसु यं किञ्चि कते सङ्घभेदो होतीति अत्थो. पुब्बभागाति सङ्घभेदतो पुब्बभागा. ‘‘पमाण’’न्ति इमेसं द्विन्नं अञ्ञतरेन भेदो होति, न इतरेहीति वुत्तं. विनये सिद्धा विनयसिद्धा, रोमजनपदे जातं रोमकं, अनुञ्ञातलोणत्ता दुकेसु वुत्ताति.

तिकवारवण्णना

३२३. वो तुम्हेहि न समुदाचरितब्बं. वचीसम्पयुत्तं कायकिरियं कत्वाति कायेन निपच्चकारं कत्वाति अत्थो. उपघातेति विनासेति. ओमद्दित्वाति अभिभवित्वा. वदतोति वदन्तस्स. ‘‘बालस्स निस्सयो दातब्बो’’ति दुके आगतं, इध पन ‘‘न दातब्बो’’ति वुत्तं, आपत्तिबाहुल्लं सन्धाय नादातब्बं, ‘‘इमस्मा विहारा परं मा निक्खमाहि, विनयधरानं वा सन्तिकं आगच्छ विनिच्छयं दातु’’न्ति वुत्ते तस्स वचनं न गहेतब्बन्ति अत्थो. तिकभोजनं नाम सचे तयो हुत्वा भुञ्जन्ति, गणभोजनेन अनापत्ति, इदं सन्धाय तिकं. ‘‘पसुत्तो’’ति बाहुल्लतो वुत्तं. अथ वा निपज्जित्वाति अत्थो. ‘‘इदं ठपेत्वा गच्छामि, तावकालिकं भन्ते देथाति वुत्ते ‘नवकम्मादिअत्थं विना दातुं न वट्टती’’ति लिखितं. विकप्पेत्वा ठपितं वस्सिकसाटिकं पच्छिमे पाटिपददिवसे निवासेन्तो दुक्कटं आपज्जतीति अत्थो. अपच्चुद्धरित्वाति पच्चुद्धरणं अकत्वाति अत्थो. ‘‘विकप्पेतु’’न्ति वचनतो अविकप्पनपच्चया आपत्ति हेमन्ते आपज्जति, विकप्पना पन कत्तिकपुण्णमदिवसे कातब्बाति दस्सनत्थं वुत्तन्ति ञातब्बं. अयं नयो अविकप्पनं सन्धाय, पुरिमो विकप्पितपरिभोगपच्चयापत्तिं सन्धाय. वत्थपटिच्छादि सब्बकप्पियतायाति वत्थपटिच्छादि सब्बत्थ कप्पियत्ताति अत्थो. केचि इममत्थं असल्लक्खेत्वा ‘‘वत्थपटिच्छादि सब्बकप्पियता ताय पटिच्छन्नेना’’ति लिखन्ति. ‘‘वत्थमेव पटिच्छादि वत्थपटिच्छादी’’ति विग्गहत्ता ‘‘ताया’’ति न युज्जति. ‘‘तेना’’ति भवितब्बत्ताति इदं सब्बं अञ्ञतरस्मिं गण्ठिपदे लिखितं, विचारेत्वा गहेतब्बं.

चतुक्कवारवण्णना

३२४. चतूहाकारेहि आपत्तिं आपज्जति…पे… कम्मवाचाय आपज्जतीति एत्थ यञ्हि आपत्तिं कम्मवाचाय आपज्जति, न तत्थ कायादयोति आपन्नं, ततो कम्मवाचाय सद्धिं आपत्तिकरा धम्मा सत्ताति आपज्जति, एवं सति ‘‘छ आपत्तिसमुट्ठानानी’’ति वचनविरोधो, तानि एव आपत्तिकरा धम्मा नाम. अथ तत्थापि कायादयो एकतो वा नानातो वा लब्भन्ति, चतूहाकारेहीति न युज्जतीति ‘‘छहाकारेहि आपत्तिं आपज्जती’’ति वत्तब्बं सियाति एवं एतानि सुत्तपदानि विरोधितानि होन्ति. कथं अविरोधितानि? सविञ्ञत्तिकाविञ्ञत्तिकभेदभिन्नत्ता. कायादीनं या किरिया आपत्ति, नं एकच्चं कायेन सविञ्ञत्तिकेन आपज्जति, एकच्चं सविञ्ञत्तिकाय वाचाय, एकच्चं सविञ्ञत्तिकाहि कायवाचाहि आपज्जति, या पन अकिरिया आपत्ति, तं एकच्चं कम्मवाचाय आपज्जति, तञ्च खो अवसिट्ठाहि अविञ्ञत्तिकाहि कायवाचाहियेव, न विना ‘‘नो चे कायेन वाचाय पटिनिस्सज्जति, कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्सा’’ति (पारा. ४१४) वचनतो, अविसेसेन वा एकच्चं आपत्तिं कायेन आपज्जति, एकच्चं वाचाय , एकच्चं कायवाचाहि . यं पनेत्थ कायवाचाहि, तं एकच्चं केवलाहि कायवाचाहि आपज्जति, एकच्चं कम्मवाचाय आपज्जतीति अयमत्थो वेदितब्बोति एवं अविरोधितानि होन्ति.

तत्रायं समासतो अत्थविभावना – कायेन आपज्जतीति कायेन सविञ्ञत्तिकेन अकत्तब्बं कत्वा एकच्चं आपज्जति, अविञ्ञत्तिकेन कत्तब्बं अकत्वा आपज्जति, तदुभयम्पि कायकम्मं नाम. अकतम्पि हि लोके ‘‘कत’’न्ति वुच्चति ‘‘दुक्कटं मया, यं मया पुञ्ञं न कत’’न्ति एवमादीसु, सासने च ‘‘इदं ते, आवुसो आनन्द, दुक्कटं, यं त्वं भगवन्तं न पुच्छी’’ति (चूळव. ४४३) एवमादीसु, एवमिध विनयपरियायेन कायेन अकरणम्पि ‘‘कायकम्म’’न्ति वुच्चति. अयमेव नयो ‘‘वाचाय आपज्जती’’तिआदीसु. पुरतीति पुरिसो, पुर अग्गगमने. पुरतीति पुरतो गच्छति सब्बकम्मेसु पुब्बङ्गमो होति. पठमुप्पन्नवसेनाति पठमकप्पियेसु हि पठमं पुरिसलिङ्गं उप्पज्जति, ‘‘पुरिम’’न्ति सङ्खं गतं पुरिसलिङ्गं जायतीति अत्थो. सतं तिंस चाति एत्थ असाधारणापि पाराजिका नो अन्तोगधायेव जाता पाराजिकापन्नानं भिक्खुभावाय अभब्बत्ता. ‘‘असाधारणवचनेन पन सामञ्ञेन उद्धटानी’’ति वदन्ति. ‘‘सतञ्चेव तिंसञ्च सिक्खापदानीति पाठो’’ति च वदन्ति. भिक्खुस्स च भिक्खुनिया च चतूसु पाराजिकेसूति साधारणेसु एव. अत्थि वत्थुनानत्तता नो आपत्तिनानत्तताति पठमपञ्हो इध दुतियो नाम. अत्थि आपत्तिसभागता नो वत्थुसभागताति एतेन विसेसो नत्थि. मन्ताभासाति मतिया भासा. ‘‘अभिवादनारहाति यथानिसिन्नाव सीसं उक्खिपित्वा वन्दन्ति. नवमभिक्खुनितो पट्ठाय अनुट्ठितब्बतो आसना न पच्चुट्ठेन्ति. अविसेसेनाति उपज्झायस्स, इतरस्स वा विप्पकतभोजनस्स, समीपगतो यो कोचि वुड्ढतरोति अत्थो. विप्पकतभोजनेनापि हि उट्ठहित्वा आसनं दातब्बं. इध न कप्पन्तीति वदन्तोपीति पच्चन्तिमजनपदेसु ठत्वा ‘‘इध न कप्पन्ती’’ति वदन्तो विनयातिसारदुक्कटं आपज्जति. कप्पियञ्हि ‘‘न कप्पती’’ति वदन्तो पञ्ञत्तं समुच्छिन्दति नाम. तथा इध कप्पन्तीतिआदीसुपि ठत्वा ‘‘इध कप्पन्ती’’ति वदन्तो विनयागतभिक्खु विनयो पुच्छितब्बोति अत्थो.

पञ्चकवारवण्णना

३२५. उपेति पुग्गलो. ‘‘निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा’’ति (पाचि. २९९) वचनतो निमन्तनाभावा पिण्डपातिकस्स अनामन्तचारो वट्टति. ‘‘गिलानसमयो’’तिआदिना आभोगं कत्वा भोजनं अधिट्ठहित्वा भोजनं नाम. ‘‘मय्हं भत्तपच्चासं इत्थन्नामस्स दम्मी’’ति एवं अविकप्पना. परम्मुखे अगुणवचनं अयसो. सम्मुखा गरहा. सीलदिट्ठिब्यसनानं विनयपरियापन्नत्ता तेहि सद्धिं इतरे पञ्चकं पूरेतुं वुत्ता. ‘‘विनयधरपञ्चमेन गणेना’’ति (महाव. २५९) वुत्तत्ता पञ्चकं जातं. अञ्ञतरस्मिं विहारे एको थेरोति अत्थो. ‘‘योनकविसयतोति चीनट्ठाना’’ति लिखितं. अट्ठ कप्पे अनुस्सरीति पुब्बेनिवासञाणं निब्बत्तेसीति अत्थो. अनन्तरे ठाने ठत्वाति अत्थो. ञत्तिया कम्मप्पत्तो हुत्वाति ञत्तिट्ठपितकाले कम्मप्पत्तो होति. पुन कम्मवाचाय कम्मसिद्धि. ञत्तिखेत्तन्ति ञत्तियाव कातब्बट्ठानं तस्सा खेत्तं, ञत्तिदुतियादिकम्मे पठमट्ठपनं तस्सा ओकासो नाम. आरञ्ञके इदञ्चिदञ्चानिसंसन्ति एवं इदमत्थितन्ति अत्थो.

छक्कवारवण्णना

३२६. ‘‘छब्बस्सपरमता धारेतब्ब’’न्ति विभङ्गे पाठत्ता एवं वुत्तं. चुद्दसपरमानि नव छक्कानि होन्ति. कथं? पठमं एकं छक्कं, सेसेसु अट्ठसु एकेकेन सद्धिं एकेकन्ति एवं तीणि छक्कानि अन्तरपेय्याले वुत्तानि. कथं? ‘‘चतुत्थेन आपत्तिसमुट्ठानेन छ आपत्तियो आपज्जती’’तिआदिना नयेन पञ्चमेन, छट्ठेन च तीणि छक्कानि. लोभादयो छ विवादमूलानि, तथा अनुवादस्स. दीघसो छ विदत्थियो वस्सिकसाटिकाय. तिरियं छ विदत्थियो सुगतचीवरस्स. विप्पकतचीवरं आदाय पक्कमने निट्ठानन्तिको, सन्निट्ठाननासन सवन सीमातिक्कन्तिकसहुब्भाराति छ, समादाय वारेपि छाति छक्कद्वयं. सत्तके पक्कमनन्तिकेन सह सत्त.

सत्तकवारवण्णना

३२७. छक्केवुत्तानियेव सत्तकवसेन योजेतब्बानीति छक्के वुत्तचुद्दसपरमानि सत्तकवसेन योजेतब्बानि. सत्तमे अरुणुग्गमने निस्सग्गियन्ति ‘‘छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्बं, ततो चे उत्तरि विप्पवसेय्या’’ति एवं वुत्तं निस्सग्गियं होति. चम्पेय्यक्खन्धके सुगतचीवरभाणवारस्स परतो ‘‘इध पन, भिक्खवे, भिक्खुस्स न होति आपत्ति दट्ठब्बा, तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा’’तिआदिना नयेन वुत्तसत्तकाति.

अट्ठकवारवण्णना

३२८. तेन सद्धिं उपोसथादिकरणं आनिसंसो, अकरणं आदीनवो, तस्मा एते अट्ठानिसंसे सम्पस्समानेनाति अत्थो. ‘‘अयसो अक्कोसो’’ति वुत्तं. पुब्बेवस्स होति ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति ‘‘मुसा भणामी’’ति, भणितस्स होति ‘‘मुसा मया भणित’’न्ति, विनिधाय दिट्ठिं खन्तिं रुचिं भावं सञ्ञन्ति एवं अकप्पियकतं होति अप्पटिग्गहितकतन्तिआदयो अट्ठ अनतिरित्ता. सप्पिआदि अट्ठमे अरुणुग्गमने निस्सग्गियं होति. अट्ठवाचिका भिक्खुनीनं उपसम्पदा उभतोञत्तिचतुत्थत्ता. वस्सिकसाटिकदानादीनि अट्ठ वरानि.

नवकवारवण्णना

३२९. नवहि भिक्खूहि भिज्जति. मनुस्समंसवज्जेहि नव मंसेहि विनिच्छयो. सुन्दरं न सुन्दरन्ति सङ्घाटिआदीनि नव चीवरानि. तानेव अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानि, अधिट्ठितकालतो पट्ठाय अपच्चुद्धरित्वा न विकप्पेतब्बानीति अधिप्पायो. नव विदत्थियो सुगतचीवरस्स. ‘‘वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी ओवदती’’तिआदिना नयेन अधम्मकम्मे द्वे नवकानि पाचित्तियवसेन वुत्तानि.

दसकवारवण्णना

३३०. ‘‘ओरमत्तकञ्च अधिकरणं होति, न च गतिगत’’न्तिआदिना (चूळव. २०४) दस अधम्मिका सलाकग्गाहा. विपरीता धम्मिका. समथक्खन्धके वुत्तेहि समन्नागतो होतीति सम्बन्धो. ‘‘संकच्चिकं वा पक्खिपित्वा दसा’’ति वुत्तं कप्पियत्ता एतेसं. मातुरक्खितादयो दस इत्थियो. धनक्कीतादयो दस भरिया. ‘‘सिक्खासम्मुतिं दत्वा दसवस्साय तस्सा द्वादसवस्सकाले सयम्पि द्वादसवस्सा भविस्सती’’ति वुट्ठापनसम्मुति सादितब्बा. ‘‘विनयधरस्सेव ‘आपत्तानापत्तिं न जानाती’ति आरब्भ याव ‘उभयानि खो पनस्स…पे… अनुब्यञ्जनसो’ति पञ्चङ्गानि वत्वा पुनपि ‘आपत्तानापत्तिं न जानाति’च्चेव आरब्भ याव ‘अधिकरणे च न विनिच्छयकुसलो होती’ति पञ्च वुत्ता, ते तथा तथा पञ्च पञ्च कत्वा दस होन्ती’’ति लिखितं. ‘‘दसवस्साय भिक्खुनिया निस्सयो दातब्बो’’ति एकच्चेसु पोत्थकेसु नत्थि, किञ्चापि नत्थि, पाठो एव पन होति.

एकादसकवारवण्णना

३३१. वोदायन्ति न पकासेन्ति. रोगमेव रोगातङ्कं. रोगन्तरायं वा.

एकुत्तरिकनयवण्णना निट्ठिता.

उपोसथादिपुच्छाविस्सज्जनावण्णना

३३२. ‘‘सङ्घं, भन्ते, पवारेमी’’तिआदि पवारणकथा नाम विनीतगाथासु विय.

अत्थवसपकरणवण्णना

३३४. दस अत्थवसे पटिच्चाति एत्थ तस्स तस्स सिक्खापदस्स पञ्ञापने गुणविसेसदीपनतो, अपञ्ञापने आदीनवदस्सनतो च सङ्घसुट्ठुता होति. तत्थ यथासम्भवं लोकवज्जस्स अपण्णत्तिसम्भवस्स पञ्ञापने पयोगविसुद्धि गुणो. पण्णत्तिसम्भवस्स पन सेखियस्स लोकवज्जस्स पञ्ञापने पटिपत्तिविसुद्धि गुणो, पण्णत्तिवज्जस्स आसयविसुद्धि गुणो अप्पिच्छादिगुणावहनतो, तेनेवाह ‘‘सुभरताय सुपोसताय अप्पिच्छताय अप्पिच्छस्स वण्णं भासित्वा’’ति. समणाचारविसुद्धि चस्स गुणोति वेदितब्बं. अथ वा लोकवज्जस्स पञ्ञापने सङ्घसुट्ठुता होति पाकटादीनवतो, पण्णत्तिवज्जस्स पञ्ञापने सङ्घफासुता होति पाकटानिसंसत्ता. तथा पठमेन दुम्मङ्कूनं निग्गहो, दुतियेन पेसलानं फासुविहारो, पठमेन सम्परायिकानं आसवानं पटिघातो, दुतियेन दिट्ठधम्मिकानं, तथा पठमेन अप्पसन्नानं पसादो, दुतियेन पसन्नानं भिय्योभावो, तथा पठमेन सद्धम्मट्ठिति, दुतियेन विनयानुग्गहो होतीति वेदितब्बो. परिवारनयेन वा पठमेन पापिच्छानं भिक्खूनं पक्खुपच्छेदो, दुतियेन गिहीनं अनुकम्पा होति. वुत्तञ्हेतं ‘‘द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तं गिहीनं अनुकम्पाय पापिच्छानं पक्खुपच्छेदाया’’ति (परि. ४९८). तथा दिट्ठधम्मिकसम्परायिकानं वेरानं वज्जानं अकुसलानं वसेनपि योजना कातब्बा. वुत्तञ्हेतं ‘‘द्वे अत्थवसे…पे… पञ्ञत्तं दिट्ठधम्मिकानं वेरानं सम्परायिकानं वेरानं पटिघाताया’’तिआदि (परि. ४९८). अपिचेत्थ सब्बम्पि अकतविञ्ञत्तिपटिसंयुत्तं, गिहीनं पीळापटिसंयुत्तं, तेसं पसादभोगक्खयरक्खापटिसंयुत्तञ्च गिहीनं अनुकम्पाय पञ्ञत्तं नाम, कुलदूसकगणभोजनानि पापिच्छानं पक्खुपच्छेदाय पञ्ञत्तं. सब्बं लोकवज्जं दिट्ठधम्मिकसम्परायिकवेरादिपटिघाताय , मातुगामेन संविधानं दिट्ठधम्मिकवेरादिसंवराय पञ्ञत्तन्ति वेदितब्बं. अपिचेत्थ आदितो पट्ठाय दसअत्थवसपकरणमेव निस्साय विनिच्छयो वेदितब्बो.

वत्थुवीतिक्कमेन यं, एकन्ताकुसलं भवे;

तं सङ्घसुट्ठुभावाय, पञ्ञत्तं लोकवज्जतो.

पाराजिकादिं,

पञ्ञत्तिजाननेनेव, यत्थापत्ति न अञ्ञथा;

तं धम्मट्ठितिया वापि, पसादुप्पादबुद्धिया.

धम्मदेसनापटिसंयुत्तं इतरञ्च सेखियं, इदं पण्णत्तिसम्भवं लोकवज्जं नाम. वत्थुनो, पञ्ञत्तिया वा वीतिक्कमचेतनायाभावेपि पटिक्खित्तस्स करणे, कत्तब्बस्स अकरणे वा सति यत्थ आपत्ति पहोति, तं सब्बं ठपेत्वा सुरापानं पण्णत्तिवज्जन्ति वेदितब्बं. तत्थ उक्कोटनके पाचित्तियं, ‘‘यो पन भिक्खु धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं आपज्जेय्य, पाचित्तियं (पाचि. ४७५), यो पन भिक्खु सङ्घे विनिच्छयकथाय वत्तमानाय छन्दं अदत्वा उट्ठायासना पक्कमेय्य, पाचित्तियं (पाचि. ४८०), यो पन भिक्खु समग्गेन सङ्घेन चीवरं दत्वा पच्छा खीयनधम्मं आपज्जेय्य…पे… पाचित्तिय’’न्ति (पाचि. ४८५) एवमादि सङ्घफासुताय पञ्ञत्तं. ‘‘अञ्ञवादके विहेसके पाचित्तियं (पाचि. १०१), पाराजिकादीहि अनुद्धंसने सङ्घादिसेसादि च दुम्मङ्कूनं निग्गहाय, अनुपखज्जनिक्कड्ढनउपस्सूतिसिक्खापदादि पेसलानं फासुविहाराय, सब्बं लोकवज्जं दिट्ठधम्मिकसम्परायिकानं आसवानं पटिघाताय, सब्बं पण्णत्तिवज्जं दिट्ठधम्मिकानमेव संवराय. सब्बं गिहिपटिसंयुत्तं अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय च. विसेसेन अरिट्ठसमणुद्देससिक्खापदं, सामञ्ञेन पच्चयेसु मरियादपटिसंयुत्तञ्च सद्धम्मट्ठितिया, ‘‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्सा’’ति (दी. नि. ३.३५८; अ. नि. ८.३०) आदिसुत्तमेत्थ साधकं. ‘‘सिक्खापदविवण्णके (पाचि. ४३९) मोहनके पाचित्तिय’’न्तिआदि (पाचि. ४४४) विनयानुग्गहाय पञ्ञत्तन्ति वेदितब्बं. ‘‘भूतगामपातब्यताय पाचित्तिय’’न्ति (पाचि. ९०) इदं किमत्थन्ति चे? अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय च. कथं?

‘‘भूतगामो सजीवोति, अविपल्लत्तदिट्ठिनो;

तस्स कोपनसञ्ञाय, पसादो बुद्धसावके.

‘‘निज्जीवसञ्ञितंपेतं, अकोपेन्तो कथं मुनि;

जीवं कोपेय्य निद्दोसो, मच्छमंसानुजानने.

एवम्पि –

‘‘तस्स कोपनसञ्ञाय, पसादो बुद्धसावके;

यतो तित्थकराविमे, विरता भूतगामतो;

लोकस्स चित्तरक्खत्थं, ततोपि विरतो मुनी’’ति. –

पसन्नानं भिय्योभावो होति.

विवित्तसेनासनभोगतण्हावसेननिज्जीवमितारक्खं;

बुद्धोभिनिन्नञ्च विवज्जयन्तो;

सिक्खापदं तत्थ च पञ्ञपेसि.

निज्जीवस्सापि मंसस्स, खादनकं यतिं पति;

निन्दमानं जनं दिस्वा, भूतगामं परिच्चजि.

तिकोटिपरिसुद्धत्ता, मच्छमंसानुजानने;

पटिच्च मंसानुजाननं, कम्मे दिट्ठिप्पसङ्गभया.

अपरिक्खकस्स लोकस्स, परानुद्दयताय च;

भूतगामपातब्यताय, पाणातिपातप्पसङ्गभया.

तत्थ परियायवचनं अनुजानि भगवा, उद्दिस्स कतं पटिक्खिपि परस्स वा पापप्पसङ्गभयेन. इध पन भूतगामपातब्यताय पापाभावञापनत्थं अत्तुद्देसिकं विहारं, कुटिञ्च अनुजानीति वेदितब्बं. पकिरियन्ति एत्थ ते ते पयोजनविसेससङ्खाता अत्थवसाति अत्थवसपकरणन्ति.

महावग्गवण्णना निट्ठिता.

पठमगाथासङ्गणिकवण्णना

सत्तनगरेसु पञ्ञत्तसिक्खापदवण्णना

३३५. वचनसम्पटिच्छनत्थे वा निपातोति अत्थो. अड्ढुड्ढसतानीति तीणि सतानि, पञ्ञासानि च. विग्गहन्ति मनुस्सविग्गहं. अतिरेकं वाति दसाहपरमं अतिरेकचीवरं. काळकन्ति ‘‘सुद्धकाळकान’’न्ति (पारा. ५५२-५५४) वुत्तकाळकं. भूतन्ति भूतारोचनं. परम्परभत्तन्ति परम्परभोजनं. भिक्खुनीसु च अक्कोसोति या पन भिक्खुनी भिक्खुं अक्कोसेय्य वा परिभासेय्य वा (पाचि. १०२९). अन्तरवासकन्ति अञ्ञातिकाय भिक्खुनिया चीवरपटिग्गहणं. रूपियन्ति रूपियसब्बोहारं. सुत्तन्ति सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि. उज्झापनकेति उज्झापनके खीयनके. पाचितपिण्डन्ति भिक्खुनीपअपाचितपिण्डपातं. चारित्तन्ति निमन्तितो सभत्तो समानो सन्तं. चीवरं दत्वाति समग्गेन सङ्घेन चीवरं दत्वा. वोसासन्तीति भिक्खू पनेव कुलेसु निमन्तिता भुञ्जन्ति (पाचि. ५५८), तत्थ चेसा. गिरग्गचरियाति ‘‘या पन भिक्खुनी नच्चं वा गीतं वा’’ति (पाचि. ८३४) च, ‘‘अन्तोवस्सं चारिकं चरेय्या’’ति (पाचि. ९७०) च वुत्तद्वयं. छन्ददानेनाति पारिवासिकछन्ददानेन सिक्खमानं वुट्ठापेय्य (पाचि. ११६७). पाराजिकानि चत्तारि, भिक्खुनीनं सञ्ञाचिककुटिञ्च कोसियमिस्ससन्थतञ्च सेय्या च अनुपसम्पन्नेन सह पथवीखणनं. गच्छ देवतेति भूतगामपातब्यता सप्पाणकउदकसिञ्चनन्ति अत्थो. महाविहारोति महल्लकविहारो. अञ्ञन्ति अञ्ञवादकं. द्वारन्ति यावद्वारकोसा. ‘‘अनादरियपाचित्तीति च सहधम्मिकं वुच्चमानो’’ति पाठो. पयोपानन्ति सुरुसुरुकारकं. एळकलोमानि पत्तो चाति एळकलोमधोवापनञ्च ऊनपञ्चबन्धनपत्तो च. ओवादो चेव भेसज्जन्ति भिक्खुनुपस्सयं उपसङ्कमित्वा ओवादो तदुत्तरिभेसज्जविञ्ञापनञ्च. सूचि अरञ्ञकोति ‘‘अट्ठिमयं वा दन्तमयं वा विसाणमयं वा सूचिघर’’न्ति (पाचि. ५१७) च ‘‘यानि खो पन तानि आरञ्ञकानि सेनासनानि सासङ्क…पे… पटिदेसेतब्ब’’न्ति (पाचि. ५७०) च. ओवादोति या पन भिक्खुनी ओवादाय वा संवासाय वा न गच्छेय्य (पाचि. १०५५). पाराजिकानि चत्तारीतिआदि द्वीसु नगरेसु पञ्ञत्तसम्पिण्डनं.

चतुविपत्तिवण्णना

३३६. एकतिंसाये गरुकाति उभतो अट्ठ पाराजिका, भिक्खूनं तेरस, भिक्खुनीनं दस च सङ्घादिसेसा. साधारणासाधारणवसेन अट्ठ अनवसेसा नाम पाराजिकानि. तदेवाति सीलविपत्तिंयेव. वित्थारतो दस्सेतुं ‘‘पाराजिक’’न्तिआदिना अपुच्छितमेव विस्सज्जितं. ‘‘तत्थ यो चायं, अक्कोसति हसाधिप्पायो’’ति पाठो. दुट्ठुल्लविभावनवसेनागतविपत्तिं ठपेत्वा पुच्छापटिपाटिया यावततियकपञ्हं विस्सज्जितुमारभि. उक्खित्तानुवत्तिका भिक्खुनी अट्ठ यावततियकसङ्घादिसेसा इध पुच्छितत्ता अनन्तरपञ्हा नाम जाता.

छेदनकादिवण्णना

३३७. पमाणातिक्कन्तमञ्चनिसीदनकण्डुपटिच्छादिवस्सिकसाटिकासुगतचीवरप्पमाणं भिक्खुनीनं उदकसाटिकाति छ छेदनकानि. चीवरविप्पवाससम्मुतिआदयो चतस्सो सम्मुतियो. ‘‘अयं तत्थ सामीची’’ति एवं आगता सत्त सामीचियो.

असाधारणादिवण्णना

३३८. पुब्बे वुत्तचुद्दसपरमानेव अन्तरपञ्हे निट्ठपेत्वा पुरिमपञ्हं विस्सज्जेन्तो. धोवनञ्च पटिग्गहोति गाथा अट्ठकथाचरियानं. द्वे लोमानि एळकलोमतियोजनपरमानि.

द्वेवीसति खुद्दकाति –

‘‘सकलो भिक्खुनिवग्गो, परम्परञ्च भोजनं;

अनतिरित्तं अभिहटं, पणीतञ्च अचेलकं;

जानं दुट्ठुल्लछादनं.

‘‘ऊनं मातुगामेन सद्धिं, या च अनिक्खन्तराजके;

सन्तं भिक्खुं अनापुच्छा, विकाले गामप्पवेसनं.

‘‘निसीदने च या सिक्खा, वस्सिकाय च साटिका;

द्वावीसति इमा सिक्खा, खुद्दकेसु पकासिता’’ति. –

पाठो . ‘‘कुलेसु चारित्तापत्ती’’ति पाठो न गहेतब्बो साधारणत्ता तस्स सिक्खापदस्स. छचत्तारीसा चिमेति छचत्तारीस इमे. ‘‘पाराजिकानि सङ्घादिसेसो’’ति एवं वुत्तसिक्खापदे एव विभजित्वा वुत्तत्ता विभत्तियो नाम. साधारणन्ति अट्ठन्नम्पि साधारणं. पाराजिकभूता विभत्तियो पाराजिकविभत्तियो. साधारणे सत्तवज्जो सङ्घादिसेसो. अञ्ञतरस्मिं गण्ठिपदे ‘‘अथ वा ‘द्वे उपोसथा द्वे पवारणा चत्तारि कम्मानि पञ्चेव उद्देसा चतुरो भवन्ति, नञ्ञथा’ति पाळिं उद्धरन्ति. तत्थ ‘चत्तारि कम्मानी’ति विसेसाभावा उद्धरितपोत्थकमेव सुन्दरं, पुब्बेपि विभत्तिमत्तदस्सनवसेनेव चेतं वुत्तं. ‘न समथेहि वूपसमनवसेना’ति वत्वा चत्तारि कम्मविभजने ‘समथेहि वूपसम्मती’ति न विसेसितं उपोसथप्पवारणानंयेव विभागत्ता. कस्मा? एत्थापि ‘उपोसथप्पवारणानंयेव विसेसेत्वा नयं देथा’ति वुत्तत्ता, अधम्मेन वग्गादिकम्मेन आपत्तियोपि वूपसम्मन्तीति आपज्जनतोति वेदितब्ब’’न्ति वुत्तं, विचारेतब्बं. द्वीहि चतूहि तीहि किच्चं एकेनाति द्वीहि विवादाधिकरणं, चतूहि अनुवादाधिकरणं, तीहि आपत्ताधिकरणं, एकेन किच्चाधिकरणं सम्मतीति अत्थो.

पाराजिकादिआपत्तिवण्णना

३३९. निब्बचनमत्तन्ति वेवचनमत्तं. सेसेति आदितो सेसा मज्झन्ता. पदन्ति सिक्खापदं. सद्धाचित्तं पसन्नचित्तन्ति अत्थो, ‘‘सन्ताचित्त’’न्ति वा पाठो. अनाळियन्ति दलिद्दं. किञ्चापि इदं निब्बचनं ‘‘गरुकं लहुकञ्चा’’तिआदिपञ्हे नत्थि, ‘‘हन्द वाक्यं सुणोम ते’’ति इमिना पन वचनेन सङ्गहितस्सत्थस्स दीपनत्थं वुत्तन्ति वेदितब्बं. ‘‘आकासो पक्खिनं गती’’ति च पाठो अत्थि, सो जातिवसेन युज्जति. पक्खीनन्ति उजुकमेव.

पठमगाथासङ्गणिकवण्णना निट्ठिता.

अधिकरणभेदवण्णना

उक्कोटनभेदादिवण्णना

३४०. अधिकरणउक्कोटेनसमथानं उक्कोटं दस्सेतुन्ति अधिकरणानि सत्तहि समथेहि सम्मन्ति, तानि उक्कोटेन्तो सत्त समथे उक्कोटेति नामाति अधिप्पायो. पसवतीति सम्भवति. ‘‘अनुवादाधिकरणे लब्भन्ती’तिआदीनि ‘धम्मो अधम्मो’तिआदीनं समानत्ता तेसु विसेसतो लब्भन्ती’’ति वुत्तं. अनिहतन्ति सुत्तादिना. अविनिच्छितन्ति ‘‘आपत्तिअनापत्ती’’तिआदिना. ‘‘तत्थ जातकं अधिकरणं उक्कोटेति…पे… तिणवत्थारकं उक्कोटेती’’ति दसेव वुत्ता. ‘‘सम्मुखाविनयपटिञ्ञातकरणयेभुय्यसिका अवुत्तत्ता उक्कोटेतुं न सक्का, कम्मवाचापि तेसं नत्थि. तस्मा ते उक्कोटेतुं न सक्काति वदन्ती’’ति लिखितं. पाळिमुत्तकविनिच्छयेनेवाति विनयलक्खणं विना केवलं धम्मदेसनामत्तवसेनेवाति अत्थो. खन्धकतो वा परिवारतो वा आनीतसुत्तेन. निज्झापेन्ति दस्सेन्ति. पुब्बे धम्मविनयेन विनिच्छितं अधिकरणं उपज्झायादीनं अत्थाय ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वाति अत्थो. विसमानि कायकम्मादीनि निस्सितत्ता विसमनिस्सितो. एवं सेसेसु.

अधिकरणनिदानादिवण्णना

३४२-३. किंसम्भारन्ति किंपरिक्खारं, एत्थ किन्ति लिङ्गसामञ्ञमब्ययं. पुब्बे उप्पन्नविवादं निस्साय पच्छा उप्पज्जनकविवादो विवादनिदानं नाम. आपत्ताधिकरणपच्चया चतस्सो आपत्तियो आपज्जतीति भिक्खुनी जानं पाराजिकं धम्मं पटिच्छादेति पाराजिकं, वेमतिका पटिच्छादेति थुल्लच्चयं, भिक्खु सङ्घादिसेसं पटिच्छादेति पाचित्तियं, आचारविपत्तिं पटिच्छादेति दुक्कटं. पुब्बे कतउक्खेपनियादिकिच्चं निस्साय उप्पज्जनककिच्चानं. कीदिसानं? समनुभासनादीनं वसेन. तं हीति अधिकरणं.

३४४. अधिकरणेसु येन अधिकरणेन सम्मन्ति, तं दस्सेतुन्ति यदा अधिकरणेहि सम्मन्ति, तदा किच्चाधिकरणेनेव सम्मन्ति, न अञ्ञेहीति दस्सनत्थं वुत्तं, न एकन्ततो अधिकरणेनेव सम्मन्तीति दस्सनत्थं.

३४८. आपत्ताधिकरणेसङ्घो विवदतीति आपत्तानापत्तीति एवं.

३५३. समुट्ठानाभावतो सम्मुखाविनये कम्मस्स किरियाकरणमिच्चादिना अविभजित्वाव सतिविनयादीनं छन्नंयेव छ समुट्ठानानि विभत्तानि. तं कस्मा? कम्मसङ्गहाभावेन, सतिविनयादीनं विय सङ्घसम्मुखतादीनं किच्चयता नाम नत्थीति अधिप्पायो.

अधिकरणभेदवण्णना निट्ठिता.

दुतियगाथासङ्गणिकवण्णना

चोदनादिपुच्छाविस्सज्जनावण्णना

३५९. विग्गाहिककथन्ति अत्थो. निसामयाति सल्लक्खेहि. ‘‘कारय’’ इति पाठो. पुब्बापरं न जानाति, तस्मा अकोविदो होतीति एके. अयं पन दुविधेपि किच्चे केनचि इरियापथेन.

चोदनाकण्डवण्णना

अनुविज्जककिच्चवण्णना

३६०. अनुविज्जकपुच्छने आजीवविपत्ति न पुच्छिता. पञ्चापत्तिक्खन्धवसेन आचारविपत्ति पुच्छिता. ‘‘आजीवविपत्तियापि तथेव, सङ्गहगमनतो’’ति वदन्ति. ‘‘अज्झापज्जन्तो’’ति पाठो.

३६३. तस्मा न च आमिसं निस्सायाति सम्बन्धितब्बं.

चूळसङ्गामवण्णना

अनुविज्जकस्सपटिपत्तिवण्णना

३६५. ठाननिसज्जवत्थादिनिस्सिताति ‘‘एवं ठातब्बं एवं निसीदितब्ब’’न्ति एवमादिका. सञ्ञाजननत्थन्ति ‘‘एवं वत्तब्ब’’न्ति एवं सञ्जाननत्थं. अनुविधियन्तेनाति चित्ते ठपेन्तेनाति अत्थो. लज्जा सा नु खोति किं सा लज्जा अयं परिसाति अधिप्पायो. अनुयोगवत्तं कथापेत्वाति ‘‘किमनुयोगवत्तं जानासी’’ति पुच्छित्वा तेनेव कथापेत्वा. अजाननप्पसङ्गा नाम अञ्ञाणं.

३६७. ‘‘भयेन भया गच्छती’’ति भयेन भयहेतु भया गच्छतीति हेतुवसेन वुत्तं. यथा ‘‘रत्तत्ता पन दुट्ठत्ता च छन्दा दोसा च गच्छती’’ति हि वुत्तं, एवं.

महासङ्गामवण्णना

वोहरन्तेनजानितब्बादिवण्णना

३७५. वण्णावण्णोति नीलादिवण्णवसेन च आरोग्यत्थादिअवण्णवसेन च वुत्तसुक्कविस्सट्ठि.

४०२. भूमिपुच्छाति भूमि पुथवी जगती चाति सब्बानि पथविवेवचनानि.

कथिनभेदवण्णना

कथिनअत्थतादिवण्णना

४०३-४. किन्ति कथं. अनादियदानं तावकालिकवत्थु. ‘‘अनागतवसेन अनन्तरा हुत्वा’’ति उदकाहरणादिपयोगस्स धोवनादिपुब्बकरणस्स पच्छा उप्पज्जनतो, धोवनादिकिरियञ्च सन्धाय पयोगकरणतो वुत्तं. पुरेजातपच्चये पनेस पयोगोति अत्थो. एकं धम्मम्पि न लभति अत्तनो पुरेजातस्स नत्थिताय.

कथिनादिजानितब्बविभागवण्णना

४१२. रूपादिधम्मेसूति वण्णगन्धादिअट्ठकेसु. ‘‘वस्सानस्स पच्छिमो मासो’’ति (पारा. २१८) वुत्तत्ता पच्छिमे मासे यस्मिं वा तस्मिं वा दिवसे अत्थरितुं वट्टतीति सिद्धं.

४१५. ‘‘आदिच्चबन्धुनाति वुत्तत्ता थेरवचन’’न्ति वदन्ति.

पलिबोधपञ्हाब्याकरणकथावण्णना

४१५-६. सन्निट्ठानन्तिको कथं बहिसीमाय उद्धरीयति? भिक्खु अकतचीवरं समादाय पक्कमति ‘‘न पच्चेस्स’’न्ति, तस्स बहिसीमागतस्स एवं होति ‘‘नेविमं चीवरं कारेस्स’’न्ति, एवमेतस्स बहिसीमागतस्स उद्धरीयति. कथं अन्तोसीमाय? अकतचीवरं समादाय पक्कमति ‘‘न पच्चेस्स’’न्ति, ततो तत्थ फासुविहारं अलभन्तो तमेव विहारं आगच्छति, तस्स चीवरपलिबोधोयेव ठितो, सो च ‘‘नेविमं चीवरं कारेस्स’’न्ति चित्ते उप्पन्ने छिज्जति, तस्मा ‘‘अन्तोसीमाय उद्धरीयती’’ति वुत्तं. सन्निट्ठानन्तिकं दुविधं ‘‘न पच्चेस्स’’न्ति आवासपलिबोधं छिन्दित्वा ततो पुनपि तमेव विहारं आगन्त्वा ‘‘नेविमं चीवरं कारेस्स’’न्ति सन्निट्ठानं करोति, बहिसीमाय ठत्वा ‘‘नेविमं चीवरं कारेस्सं न पच्चेस्स’’न्ति चित्तुप्पादेन सन्निट्ठानन्तिकं होति. गाथायम्पि ‘‘द्वे पलिबोधा अपुब्बं अचरिम’’न्ति इदं इममेव सन्धाय. ‘‘आसावच्छेदिको कथं अन्तोसीमाय ? आसीसितेन ‘तुम्हे विहारमेव पत्थेथ, अहं पहिणिस्सामी’ति वुत्तो पुब्बे ‘न पच्चेस्स’न्ति आवासपलिबोधं छिन्दित्वा गतो पुन तं विहारं गन्त्वा तेन ‘नाहं सक्कोमि दातु’न्ति पहितो होती’’ति लिखितं. ‘‘अत्थारे हि सति उद्धारो नामा’’ति अत्थारं विना उद्धारं न लभन्ति, तस्मा वुत्तं. पुरिमा द्वेति ‘‘द्वे कथिनुद्धारा एकुप्पादा एकनिरोधा’’ति वुत्ताधिकारे पठमं वुत्ता अन्तरब्भारसहुब्भारा. न पक्कमनन्तिकादयो द्वे. एकतो निरुज्झन्तीति उद्धारभावं पापुणन्तीति अत्थो.

कथिनभेदवण्णना निट्ठिता.

पञ्ञत्तिवग्गवण्णना निट्ठिता.

उपालिपञ्चकवण्णना

अनिस्सितवग्गवण्णना

४१९. कायिकउपघातिका नाम कायेन वीतिक्कमो.

नप्पटिप्पस्सम्भनवग्गवण्णना

४२०. ओमद्दकारकोति ओमद्दित्वा अभिभवित्वा कारको.

वोहारवग्गवण्णना

४२४. भेदकरवत्थूनि निस्साय विवादाधिकरणं समुट्ठाति, एवं यथासङ्ख्यं गच्छति. कोधोपनाहादिद्वादसमूलपयोगं विवादाधिकरणं, तथा सेसेसु. ओसारणादीसु नवसु ठानेसु कम्मञत्तिया करणं. द्वीसु ठानेसु ञत्तिदुतियञत्तिचतुत्थकम्मेसु. यस्मा महाअट्ठकथायं वुत्तनयेनेव उभतोविभङ्गा असङ्गहिता, तस्मा यं कुरुन्दियं वुत्तं, तं गहेतब्बन्ति सम्बन्धो.

दिट्ठाविकम्मवग्गवण्णना

४२५. तिण्णन्नं उपरि सह आपत्तिं देसेतुं न लब्भन्ति. कम्मनानासंवासकानं लद्धिग्गहितकोव लद्धिनानासंवासको. ‘‘अविप्पवाससीमाय ठितस्सा’’ति महासीमं किर सन्धाय वुत्तं.

४३३. ‘‘उम्मादा चित्तक्खेपा’’ति पाठो.

मुसावादवग्गवण्णना

४४४. परियायेन जानन्तस्साति यस्स कस्सचि जानन्तस्स परियायेन वुत्तमुसावादोति अत्थो.

४४६. अनुयोगो न दातब्बोति तेन वुत्तं अनादियित्वा तुण्ही भवितब्बन्ति अत्थो.

भिक्खुनोवादवग्गवण्णना

४५४. वोहारनिरुत्तियं सद्दनिरुत्तियं. मग्गपच्चवेक्खणादयो एकूनवीसति.

उब्बाहिकवग्गवण्णना

४५५. पसारेता मोहेता.

अधिकरणवूपसमवग्गवण्णना

४५८. ‘‘यथारत्तन्ति अनुपसम्पन्ने अपेक्खती’’तिपि वदन्ति. ‘‘यथावुड्ढन्ति उपसम्पन्ने अपेक्खती’’ति लिखितं.

कथिनत्थारवग्गवण्णना

४६७. ‘‘एकावत्तो’’तिपि पठन्ति, तस्स कुद्धो कोधाभिभूतोति किरत्थो. एकवत्थोतिपि केचि, उत्तरासङ्गं अपनेत्वा ठितोति किरत्थो, तं सब्बं अट्ठकथायं उद्धटपाळिया विरुज्झतीति. एकावट्टोति हि उद्धटं, तस्मा न गहेतब्बं. अन्तरा वुत्तकारणेनाति ‘‘किच्चयपसुतत्ता वन्दनं असमन्नाहरन्तो नलाटं पटिहञ्ञेय्या’’तिआदिवुत्तकारणेन.

उपालिपञ्चकवण्णना निट्ठिता.

आपत्तिसमुट्ठानवण्णना

४७०. पुब्बे वुत्तमेवाति सहसेय्यादिपण्णत्तिवज्जं. इतरन्ति सचित्तकं. देसेन्तो, दोमनस्सिको अञ्ञेहि भिंसापनादीनि कत्वा आपत्तिं आपज्जित्वाति अधिप्पायो.

दुतियगाथासङ्गणिकवण्णना

कायिकादिआपत्तिवण्णना

४७४-५. निदानुद्देसं विना सेसुद्देसाभावा ‘‘सब्बपातिमोक्खुद्देसानञ्च सङ्गहो होती’’ति वुत्तं. विनये गरुका विनयगरुका. इदं पन द्वीसु गाथासु किञ्चापि आगतं, अञ्ञेहि पन मिस्सेत्वा वुत्तभावा नानाकरणं पच्चेतब्बं. नवसु ठानेसु कम्मं होतीति कम्मञत्ति होति. वाचाति वचीसम्भवा. अद्धानहीनो ऊनवीसतिवस्सो. ‘‘अपिचेत्थाति कुरुन्दिवादो’’ति वुत्तं. वनप्पतिन्ति एवं अदिन्नादाने आगतं वनप्पतिं. विस्सट्ठिछड्डनेति सुक्कविस्सट्ठियं. दुक्कटा कताति दुक्कटं वुत्तं. आमकधञ्ञं विञ्ञापेत्वा भुञ्जन्तिया पुब्बपयोगे दुक्कटं, अज्झोहारे पाचित्तियं.

पाचित्तियवण्णना

४७६. महासङ्घिका सामणेरेपि आपत्तिं देसापेन्ति किर, तेन वुत्तं ‘‘न देसापेतब्बा’’ति, दण्डकम्मं पन तेसं कातब्बं तथारूपे ओळारिकवीतिक्कमे.

अवन्दनीयपुग्गलादिवण्णना

४७७. दससतं आपत्तियोति सहस्सं आपत्तियो. चम्पायं विनयवत्थुस्मिन्ति चम्पेय्यक्खन्धके. अधम्मेन वग्गन्तिआदीनि चत्तारि कम्मानियेव भगवता वुत्तानीति अत्थो. न केवलं आपत्तियेव, अथ खो छ समथा…पे… सम्मुखाविनयेन सम्मन्ति, समायोगं गच्छन्ति सम्मुखाविनयेन सम्पयोगं गच्छन्तीति अत्थो. विना समथेहि सम्मति, समथभावं गच्छति. पटिसेधत्थे सति विना समथेहीति समथेहि विनाति अत्थो.

सोळसकम्मादिवण्णना

४७८. असुत्तकन्ति सुत्तविरहितं, उसुत्तं तत्र नत्थीति अधिप्पायो.

दुतियगाथासङ्गणिकवण्णना निट्ठिता.

सेदमोचनगाथावण्णना

अविप्पवासपञ्हावण्णना

४७९. तहिन्ति तस्मिं पुग्गले. अकप्पियसम्भोगो नाम मेथुनधम्मादि. ‘‘वरसेनासनरक्खणत्थाय विस्सज्जेत्वा परिभुञ्जितुं वट्टती’’ति गरुभण्डविनिच्छये वुत्तो. एकादसावन्दिये पण्डकादयो एकादस. उपेति सपरिसं. न जीवति निम्मितरूपत्ता. ‘‘उब्भक्खकेन वदामी’’ति इमिना मुखे मेथुनधम्माभावं दीपेति. अधोनाभिविवज्जनेन वच्चमग्गप्पस्सावमग्गेसु . गामन्तरपरियापन्नं नदिपारं ओक्कन्तभिक्खुनिं सन्धायाति भिक्खुनिया गामापरियापन्नपरतीरे नदिसमीपमेव सन्धाय वुत्ता. तत्थ परतीरे गामूपचारो एकलेड्डुपातो नदिपरियन्तेन परिच्छिन्नो, तस्मा परतीरे रतनमत्तम्पि अरञ्ञं न अत्थि, तञ्च तिणादीहि पटिच्छन्नत्ता दस्सनूपचारविरहितं करोति. तत्थ अत्तनो गामे आपत्ति नत्थि. परतीरे पन एकलेड्डुपातसङ्खाते गामूपचारेयेव पदं ठपेति. अन्तरे अभिधम्मवसेन अरञ्ञभूतं सकगामं अतिक्कमति नाम, तस्मा गणम्हा ओहीयना च होतीति ञातब्बं. एत्तावतापि सन्तोसमकत्वा विचारेत्वा गहेतब्बं. भिक्खूनं सन्तिके उपसम्पन्ना पञ्चसता महापजापतिप्पमुखा. महापजापतिपि हि आनन्दत्थेरेन दिन्नओवादस्स पटिग्गहितत्ता भिक्खूनं सन्तिके उपसम्पन्ना नाम.

पाराजिकादिपञ्हावण्णना

४८०. ‘‘दुस्सकुटिं सन्धाया’’ति सह दुस्सेन वीतिक्कमनस्स सक्कुणेय्यताय वुत्तं. लिङ्गपरिवत्ते पटिग्गहणस्स विजहनतो सामं गहेत्वा भुञ्जितुं न वट्टति. काकऊहदनं वाति काकेन ऊहदनं वा. ‘‘तयो पुरिसेपि उपगन्त्वा’’ति पाठसेसो.

पाचित्तियादिपञ्हावण्णना

४८१. मेथुनधम्मपच्चया नाम कायसंसग्गो. तंहेतु मेथुनधम्मस्स पुब्बभागभूतं कायसंसग्गं वायामन्तियाति अट्ठवत्थुपूरणं सन्धाय. परिभोगप्पच्चयाति परिभोगकारणा. तस्माति यस्मा परिभोगप्पच्चया आपज्जति, तस्मा भोजनपरियोसाने होतीति अत्थो. पोराणपोत्थकेसु ‘‘तस्सा’’ति पाठो. ‘‘कारणवचनं सुन्दरं भोजनपरिच्छेददस्सनतो’’ति वदन्ति.

सेदमोचनगाथावण्णना निट्ठिता.

पञ्चवग्गो

कम्मवग्गवण्णना

४८३. ‘‘उम्मत्तकसम्मुतिं उम्मत्तके याचित्वा गते असम्मुखापि दातुं वट्टती’’ति वुत्तं. तत्थ निसिन्नेपि न कुप्पति नियमाभावा. असम्मुखा कते दोसाभावं दस्सेतुं ‘‘असम्मुखाकतं सुकतं होती’’ति वुत्तं. दूतेन उपसम्पदा पनेत्थ सम्मुखा कातुं न सक्का. कम्मवाचानानत्तसभावा पत्तनिक्कुज्जनादयो हत्थपासतो अपनेत्वा कातब्बा, तेन वुत्तं ‘‘असम्मुखा कतं सुकतं होती’’ति. ‘‘पुच्छित्वा चोदेत्वा सारेत्वा कातब्बं अपुच्छित्वा अचोदेत्वा असारेत्वा करोती’’ति अयं वचनत्थो. ठपेत्वा कत्तिकमासन्ति सो पवारणामासो, द्वे च पुण्णमासियोति पठमदुतियवस्सूपगतानं पवारणा पुण्णमासा द्वे.

४८५. पदं वा छड्डेतीति अत्थो. क-वग्गादीसु पञ्चसु. गरुकन्ति दीघं, संयोगपरञ्च. ‘‘बुद्धरक्खितत्थेरस्स यस्स नक्खमती’’ति एत्थ त-कारक-कारा संयोगपरा. दीघे वत्तब्बे रस्सन्ति ‘‘सो तुण्ही अस्सा’’ति वत्तब्बे सो तुण्हि अस्साति वचनं.

४८६. सेसट्ठकथासु वुत्तवचनं कुरुन्दियं पाकटं कत्वा ‘‘निसीदितुं न सक्कोन्ती’’ति वुत्तं.

४८७-८. परिसुद्धसीला चत्तारो भिक्खूति पाराजिकं अनापन्ना. न तेसं छन्दो वा पारिसुद्धि वा एतीति तीसु, द्वीसु वा निसिन्नेसु एकस्स, द्विन्नं वा छन्दपारिसुद्धि आहटापि अनाहटाव.

अपलोकनकम्मकथावण्णना

४९५-६. कायसम्भोगसामग्गिदानसहसेय्यपटिग्गहणादि इमस्स अपलोकनकम्मस्स ठानं होतीति एवम्पि अपलोकनकम्मं पवत्ततीति अत्थो. कम्मञ्ञेव लक्खणन्ति कम्मलक्खणं. ओसारणनिस्सारणभण्डुकम्मादयो विय कम्मञ्च हुत्वा अञ्ञञ्च नामं न लभति , कम्ममेव हुत्वा उपलक्खीयतीति कम्मलक्खणं उपनिस्सयो विय. हेतुपच्चयादिलक्खणविमुत्तो हि सब्बो पच्चयविसेसो तत्थ सङ्गय्हति, एवम्पि ‘‘कम्मलक्खणमेवा’’ति वुत्तं. कम्मलक्खणं दस्सेतुं ‘‘अच्छिन्नचीवरजिण्णचीवरनट्ठचीवरान’’न्तिआदि वुत्तं. ‘‘ततो अतिरेकं देन्तेन अपलोकेत्वा दातब्ब’’न्ति वुत्तं अपलोकनं कम्मलक्खणमेव. एवं सब्बत्थ लक्खणं वेदितब्बं. इणपलिबोधम्पीति सचे तादिसं भिक्खुं इणायिका पलिबुज्झन्ति. तत्रुप्पादतो दातुं वट्टति. अन्तरसन्निपातोति उपोसथप्पवारणादिमहासन्निपाते ठपेत्वा अन्तरा मङ्गलुच्चारणादि. उपनिक्खेपतोति चेतियस्स आपदत्थाय निक्खित्ततो. ‘‘अञ्ञा कतिका कातब्बा’’ति ये रुक्खे उद्दिस्स पुब्बे कतिका कता, तेहि इमेसं अञ्ञत्ताति वुत्तं. ‘‘सचे तत्थ मूले’’ति पुब्बे ‘‘इतो पट्ठाय भाजेत्वा खादन्तू’’ति वचनेन पुग्गलिकपरिभोगो पटिक्खित्तो होति. अनुविचरित्वाति पच्छतो पच्छतो गन्त्वा. तेसं सन्तिका पच्चयं पच्चासीसन्तेनाति अत्थो. मूलभागन्ति दसमभागं कत्वा. पुब्बकाले दसमभागं कत्वा अदंसु, तस्मा ‘‘मूलभागो’’ति वुत्तं. अकतावासं वा कत्वाति उप्पन्नआयेन. जग्गितकालेयेव न वारेतब्बाति जग्गिता हुत्वा पुप्फफलभरितकालेति अत्थो. जग्गनकालेति जग्गितुं आरद्धकाले. ञत्तिकम्मट्ठानभेदे पनाति ञत्तिकम्मस्स ठानभेदे.

इदं पनेत्थ पकिण्णकं – अत्थि सङ्घकम्मं सङ्घो एव करोति, न गणो, न पुग्गलो, तं अपलोकनकम्मस्स कम्मलक्खणेकदेसं ठपेत्वा इतरं चतुब्बिधम्पि कम्मं वेदितब्बं. अत्थि सङ्घकम्मं सङ्घो च करोति, गणो च करोति, पुग्गलो च करोति, तं पुब्बे ठपितं. वुत्तञ्हेतं ‘‘यस्मिं विहारे द्वे तयो जना वसन्ति, तेहि निसीदित्वा कतम्पि सङ्घेन कतसदिसमेव. यस्मिं पन विहारे एको भिक्खु होति, तेन भिक्खुना’’तिआदि (परि. अट्ठ. ४९५-४९६). अत्थि गणकम्मं सङ्घो च करोति, गणो च करोति, पुग्गलो च करोति, तं यो पारिसुद्धिउपोसथो अञ्ञेसं सन्तिके करीयति, तस्स वसेन वेदितब्बं. अत्थि गणकम्मं गणोव करोति, न सङ्घो, न पुग्गलो, तं यो पारिसुद्धिउपोसथो अञ्ञमञ्ञं आरोचनवसेन करीयति, तस्स वसेन वेदितब्बं. अत्थि पुग्गलकम्मं पुग्गलोव करोति, न सङ्घो, न गणो, तं अधिट्ठानुपोसथवसेन वेदितब्बं. अत्थि गणकम्मं एकच्चोव गणो करोति, एकच्चो न करोति, तत्थ अञत्तिकं द्वेयेव करोन्ति, न तयो. सञत्तिकं तयोव करोन्ति, न ततो ऊना वा अधिका वाति.

अपञ्ञत्तेपञ्ञत्तवग्गवण्णना

५००. ककुसन्धकोणागमनकस्सपा एव हि सत्त आपत्तिक्खन्धे पञ्ञपेसुं. विपस्सीआदयो पन ओवादपातिमोक्खं उद्दिसिंसु, न सिक्खापदं पञ्ञपेसुं.

निगमनकथावण्णना

उभतोविभङ्गखन्धकपरिवारेहि विभत्तं देसनं अत्थि तस्स विनयपिटकस्स, नामेन समन्तपासादिका नाम संवण्णना ‘‘समन्तपासादिका नामा’’ति वुत्तवचनसंवण्णना समत्ताति आह. तत्थ पधानघरे. इद्धा अत्थविनिच्छयादीहि.

सम्मा उदितो समुदितो, ते गुणे अकिच्छेन अधिगतो अधिकप्पमाणगुणेहि वा समुदितो, तेन समुदितेन ‘‘गतानं धम्मानं गतियो समन्नेसती’’ति वुत्ताय सतिया उप्पादिता सद्धादयो परमविसुद्धा नाम समन्नारक्खत्ता. इति सतिपि सद्धादीहि वुत्ता होति. एवं सन्ते एत्थ वुत्ते चतुब्बिधे सीले पातिमोक्खसंवरसीलं सद्धा मण्डेति. सद्धासाधनञ्हि तं. इन्द्रियसंवराजीवपारिसुद्धिपच्चयपरिभोगसीलानि पटिमण्डेन्ति सतिवीरियपञ्ञायोति यथायोगं वेदितब्बं. अपिच सद्धा च बुद्धिरहिता अविसुद्धा होति बुद्धिया पसादहेतुत्ता. बुद्धियो पन तस्सानुभावेन परमविसुद्धा नाम होन्ति. पञ्ञा सद्धारहिता केराटिकपक्खं भजति, सद्धायुत्ता एव विसुद्धा होति. वीरियञ्च समाधिरहितं उद्धच्चाय संवत्तति, न समाधियुत्तन्ति वीरियस्स सुद्धवचनतो समाधिपि वुत्तो होति, एवं परमविसुद्धा सद्धादयोपि पातिमोक्खं पटिमण्डेन्तीति ञातब्बं. कथं? पटिपत्तिदेसके सत्थरि च पटिपत्तियञ्च पटिपत्तिफले च सद्धाय विना सीलसमादानं, समादिन्नविसोधनञ्च कातुं न सक्काति सद्धा पातिमोक्खं पटिमण्डेति. तत्थ ‘‘इतिपि सो भगवा’’तिआदिना (दी. नि. १.२५५; म. नि. १.७४; सं. नि. १.२४९) सत्थरि च पूजेतुं सक्कोति. पटिपत्तियं सीलविपत्तिसम्पत्तिमूलके सन्दिट्ठिकसम्परायिकफले च सद्धापवत्ति वित्थारतो ञातब्बा, सीलविपत्तिसम्पत्तिनिमित्तं आदीनवमानिसंसञ्च आदीनवपरिच्चागे, आनिसंससम्पादने च उपायं दिस्वा तथा पवत्तमाना पञ्ञा पातिमोक्खसंवरं पटिमण्डेति. ‘‘अतिसीत’’न्तिआदिना अप्पवत्तनारहं कोसज्जं ‘‘यो च सीतञ्च उण्हञ्चा’’ति वुत्तानुसारेन पजहित्वा अनुप्पन्नुप्पन्नानं असंवरसंवरानं अनुप्पादनपजहनउप्पादनवड्ढनवसेन पवत्तमानवीरियं पातिमोक्खं पटिमण्डेति, इमिना नयेन इन्द्रियसंवरादीसुपि योजेतब्बं. चतुन्नम्पि सङ्गहवत्थूनं अनुकूलसमुदाचारो इध आचारोति वेदितब्बो. अज्जव-वचनेन लाभसक्कारहेतु कायदुच्चरितादिकुटिलकरमायासाठेय्यपटिपक्खअज्जवधम्मसमायोगदीपनेन अलोभज्झासयता दीपिता. मद्दव-वचनेन कक्खळभावकरपटिघादिपटिपक्खभूतमेत्तादिमद्दवधम्मसमायोगदीपनेन हितज्झासयादीनि दीपितानि होन्ति. आदि-सद्देन ‘‘खन्ति च सोरच्चञ्च साखल्यञ्च पटिसन्थारो चा’’तिआदिना (ध. स. दुकमातिका १२५-१२६) वुत्तधम्मेहि समायोगो दीपितो होति. इध वुत्ता अज्जवमद्दवादयो गुणा सीलसम्पत्तिया हेतू च होन्ति सीलसम्पत्तिफलञ्च तंसम्पादनतो. सकसमयोति चतुपरिसा. एतेन सभागदुक्खभावाभावो सूचितो. अथ वा सकसमयोति सोगतं पिटकत्तयं सकसमयो एव गहनं दुद्दीपनत्ता, सकसमयस्स सन्निट्ठानं सकसमयगहनं –

‘‘सच्चं सत्तो पटिसन्धि, पच्चयाकारमेव च;

दुद्दसा चतुरो धम्मा, देसेतुञ्च सुदुक्करा’’ति. (विभ. अट्ठ. २२५) –

वुत्तत्ता यथा सकसमयस्स गहनपदेन योजना वुत्ता, तथा परसमयस्सपि. पञ्ञावेय्यत्तियेनाति अनेन तिखिणेन ञाणेन कतसिलानिसितसत्थसदिससभावपञ्ञा वुत्ता. तिपिटकसङ्खाताय परियत्तिया पभेदो तिपिटकपरियत्तिप्पभेदो. तस्मिं पभेदे. तन्ति च तन्तिअत्थो च सासनं नाम. इध ‘‘तन्ति एवा’’ति वदन्ति. यस्मिं अयं संवण्णना निट्ठापिता, तस्मिं काले पटिवेधञाणाभावतो सुतमयं सन्धाय ‘‘अप्पटिहतञाणप्पभावेना’’ति वुत्तं. करणसम्पत्तिया जनितत्ता सुखविनिग्गतं. सुखविनिग्गतत्ता मधुरोदातवचनलावण्णयुत्तेनापि योजेतब्बं, ईदिसं वचनं सोतसुखञ्च सन्निवेससम्पत्तिसुखञ्च होति. ‘‘वेय्याकरणेना’’ति अवत्वा ‘‘महावेय्याकरणेना’’ति वुत्तत्ता सिक्खानिरुत्तिछन्दोविचित्यादिपटिमण्डितपाणिनियन्यासाधारणधारणसभावो सूचितो भवति. युत्तवादिनातिआदीसु युत्तमुत्तवादिना ठानुप्पत्तियपञ्ञाय समन्नागतेनाति अत्थो. ओजाभेदेपि आयुसत्तिकरणतादिसामत्थयोगानं महाकविना रचितगन्थस्स महन्तत्ता वा ‘‘तिपिटकपरियत्तिप्पभेदे’’तिआदीहि सासने, हेतुविसये, सद्दे चाति इमेसु तीसु ठानेसु पाटवभावं दीपेन्तो वेनयिकबुद्धिसम्पत्तिसब्भावमस्स सूचेति. येसं पुग्गलानं पभिन्ना पटिसम्भिदादि, ते पभिन्नपटिसम्भिदादयो धम्मा. तेहि परिवारितो उक्खित्तसन्ततिउपच्छेदमकत्वा अत्तनो सन्ताने उप्पादनवड्ढनवसेन वारितो सो पभिन्नपटिसम्भिदापरिवारो. तस्मिं पभिन्नपटिसम्भिदापरिवारे उत्तरिमनुस्सधम्मेति अत्थो. छळभिञ्ञचतुपटिसम्भिदादिप्पभेदगुणपटिमण्डिते पन छळभिञ्ञा उत्तरिमनुस्सधम्मा एव. चतूसु पटिसम्भिदासु अत्थपटिसम्भिदाय एकदेसोव. तदुभयं सयं उत्तरिमनुस्सधम्मपरियापन्नं कथं उत्तरिमनुस्सधम्मं पटिमण्डेतीति चे? रुक्खं रुक्खस्स अवयवभूतपुप्फादयो विय सयञ्च येसं उत्तरिमनुस्सधम्मानं अवयवत्ताति. कामावचरधम्मपरियापन्नपटिसम्भिदाञाणं उत्तरिमनुस्सधम्मानं अनवयवभूतं उत्तरिमनुस्सधम्मं पटिमण्डेति, पुरिसस्स अनवयवभूतो अलङ्कारो विय पुरिसं. अथ वा कामावचरपअसम्भिदापरिवारो छळभिञ्ञापटिसम्भिदादिप्पभेदगुणे पटिमण्डेति. लोकुत्तरपटिसम्भिदं सन्धाय पुन पटिसम्भिदावचनञ्च. सासने उप्पज्जित्वा सासनस्स अलङ्कारभूतेन, यस्मिं वंसे उप्पन्नो, तस्सेव वा अलङ्कारभूतेन. सङ्खेपवित्थारेसु इतरीतरकरणं, अप्पसन्नपसन्नानं पसादुप्पादनाभिवुड्ढिकरणं, वुत्तानं गम्भीरानं गम्भीरुत्तानभावकरणन्ति एवं छब्बिधाचरियगुणयोगतो विपुलबुद्धि नाम. ये धम्मचिन्तनं अतिधावन्ता केचि उच्छेदादिनानप्पकारं अन्तं वा गण्हन्ति, ‘‘सब्बं ञेय्यं पञ्ञत्ति एवा’’ति वा ‘‘परमत्थो एवा’’ति वा गण्हन्ति, तेसं बुद्धि मिच्छादिट्ठिपच्चयत्ता समला नाम होति, इमस्स पन बुद्धि धम्मचिन्तातिधावनरहितत्ता विसुद्धा नाम होति. तेन वुत्तं ‘‘विपुलविसुद्धबुद्धिना’’ति . गरूहि ‘‘पियो गरु भावनीयो’’तिआदिना (अ. नि. ७.३७; नेत्ति. ११३) वुत्तगुणेहि युत्तगरूहि. गुणेहि थिरभावं गतत्ता थेरेन.

सीलेन सीलस्स वा विसुद्धिया सीलविसुद्धिया. अविज्जण्डकोसं पदालेत्वा पठमं अभिनिब्बत्तत्ता लोकजेट्ठस्स. लोकस्स वा गम्भीरे महन्ते सीलादिक्खन्धे एसि गवेसीति महेसीति.

एत्तावता समधिकसत्तवीसतिसहस्सपरिमाणाय समन्तपासादिकसञ्ञिताय विनयट्ठकथाय सब्बपदेसु विनिच्छयजातं सङ्खिपित्वा गण्ठिट्ठानविकासना कता होति, तथापि यं एत्थ लिखितं, तं सुट्ठु विचारेत्वा पाळिञ्च अट्ठकथञ्च सल्लक्खेत्वा ये आचरिया बुद्धस्स भगवतो महानुभावं, विनयपिटकस्स च विचित्रनयगम्भीरत्थतं सल्लक्खेत्वा पोराणानं कथामग्गं अविनासेत्वा अत्तनो मतिं पहाय केवलं सद्धम्मट्ठितिया, परानुग्गहकामताय च विनयपिटकं पकासेन्ता ठिता, तेसं पादमूले वन्दित्वा खन्तिसोरच्चादिगुणसमन्नागतेन हुत्वा वत्तसम्पत्तिया तेसं चित्तं आराधेत्वा पवेणिया आगतं विनिच्छयं कथापेत्वा उपधारेत्वा यं तेन संसन्दति, तं गहेतब्बं, इतरं छड्डेतब्बं. इतरथा तुण्हीभूतेन भवितब्बं. विनिच्छयसङ्करकरेन पन न भवितब्बमेव. कस्मा? सासनस्स नासहेतुत्ता. होति चेत्थ –

‘‘असम्बुधं बुद्धमहानुभावं,

धम्मस्स गम्भीरनयत्थतञ्च;

यो वण्णये तं विनयं अविञ्ञू,

सो दुद्दसो सासननासहेतु.

पाळिं तदत्थञ्च असम्बुधञ्हि,

नासेति यो अट्ठकथानयञ्च;

अनिच्छयं निच्छयतो परेहि,

गाहेति तेहेव पुरक्खतो सो.

अनुक्कमेनेव महाजनेन,

पुरक्खतो पण्डितमानिभिक्खु;

अपण्डितानं विमतिं अकत्वा,

आचरियलीळं पुरतो करोती’’ति.

समन्तपासादिकाय गण्ठिपदाधिप्पायप्पकासना समत्ता.

वजिरबुद्धिटीका निट्ठिता.