📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयपिटके

विमतिविनोदनी-टीका (पठमो भागो)

गन्थारम्भकथा

करुणापुण्णहदयं , सुगतं हितदायकं;

नत्वा धम्मञ्च विमलं, सङ्घञ्च गुणसम्पदं.

वण्णना निपुणाहेसुं, विनयट्ठकथाय या;

पुब्बकेहि कता नेका, नानानयसमाकुला.

तत्थ काचि सुवित्थिण्णा, दुक्खोगाहा च गन्थतो;

विरद्धा अत्थतो चापि, सद्दतो चापि कत्थचि.

काचि कत्थचि अपुण्णा, काचि सम्मोहकारिनी;

तस्मा ताहि समादाय, सारं सङ्खेपरूपतो.

लीनत्थञ्च पकासेन्तो, विरद्धञ्च विसोधयं;

उपट्ठितनयञ्चापि, तत्थ तत्थ पकासयं.

विनये विमतिं छेतुं, भिक्खूनं लहुवुत्तिनं;

सङ्खेपेन लिखिस्सामि, तस्सा लीनत्थवण्णनं.

गन्थारम्भकथावण्णना

विनयसंवण्णनारम्भे रतनत्तयं नमस्सितुकामो तस्स विसिट्ठगुणयोगसन्दस्सनत्थं यो कप्पकोटीहिपीतिआदिमाह. विसिट्ठगुणयोगेन हि वन्दनारहभावो, वन्दनारहे च कता वन्दना यथाधिप्पेतमत्थं साधेति . एत्थ च संवण्णनारम्भे रतनत्तयपणामकरणप्पयोजनं तत्थ तत्थ बहुधा पपञ्चेन्ति आचरिया, मयं पन इधाधिप्पेतमेव पयोजनं दस्सयिस्साम. तस्मा संवण्णनारम्भे रतनत्तयपणामकरणं यथापटिञ्ञातसंवण्णनाय अनन्तरायेन परिसमापनत्थन्ति वेदितब्बं. तथा हि वुत्तं ‘‘तस्सानुभावेन हतन्तरायो’’ति. रतनत्तयपणामकरणेन हि रागादिदोसविगमतो पञ्ञादिगुणपाटवतो आयुआदिवड्ढनतो पुञ्ञातिसयभावादितो च होतेव यथापटिञ्ञातसंवण्णनाय अनन्तरायेन परिसमापनं.

तत्थ पठमं ताव भगवतो वन्दनं कत्तुकामो ‘‘यो कप्पकोटीहिपि…पे… तस्सा’’ति आह. इमिस्सा पन विनयदेसनाय करुणाप्पधानञाणसमुट्ठितताय करुणाप्पधानमेव थोमनं आरद्धं. एसा हि आचरियस्स पकति, यदिदं आरम्भानुरूपथोमना. करुणाग्गहणेन चेत्थ अपरिमेय्यप्पभावा सब्बेपि बुद्धगुणा नयतो सङ्गहिताति दट्ठब्बा तंमूलकत्ता सेसबुद्धगुणानं. तत्थ योति इमस्स अनियमवचनस्स नाथोति इमिना सम्बन्धो. कप्पकोटीहिपि अप्पमेय्यं कालन्ति कप्पकोटिगणनावसेनपि ‘‘एत्तका कप्पकोटियो’’ति पमेतुं असक्कुणेय्यं कालं. अपि-सद्देन पगेव वस्सगणनायाति दस्सेति. अप्पमेय्यं कालन्ति च अच्चन्तसंयोगे उपयोगवचनं, तेन कप्पकोटिगणनावसेन परिच्छिन्दितुमसक्कुणेय्यमपि, असङ्ख्येय्यवसेन पन परिच्छिन्दितब्बतो सलक्खं चतुरसङ्ख्येय्यकप्पकालं अच्चन्तमेव निरन्तरं पञ्चमहापअच्चागादिअतिदुक्करानि करोन्तो खेदं कायिकं परिस्समं पत्तोति दस्सेति.

लोकहितायाति सत्तलोकस्स हिताय. नाथतीति नाथो, वेनेय्यानं हितसुखं आसीसतीति अत्थो. अथ वा नाथति वेनेय्यगते किलेसे उपतापेति, नाथति वा याचति वेनेय्ये अत्तनो हितकरणे याचित्वापि नियोजेतीति नाथो, लोकपटिसरणो लोकसामी लोकनायकोति वुत्तं होति. महाकारुणिकस्साति यो करुणाय कम्पितहदयत्ता लोकहितत्थं अतिदुक्करकिरियाय अनेकप्पकारं तादिसं दुक्खं अनुभवित्वा आगतो, तस्स महाकारुणिकस्साति अत्थो. तत्थ किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो. दुक्खितेसु वा किरियति पसारियतीति करुणा. अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति विबाधेति, विनासेति वा परस्स दुक्खन्ति अत्थो. परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा. अथ वा कमिति सुखं, तं रुन्धतीति करुणा. एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबाधेति. करुणाय नियुत्तो कारुणिको, महन्तो कारुणिको महाकारुणिको, तस्स नमो अत्थूति पाठसेसो.

एवं करुणामुखेन सङ्खेपतो सकलसब्बञ्ञुगुणेहि भगवन्तं थोमेत्वा इदानि सद्धम्मं थोमेतुं असम्बुधन्तिआदिमाह. तत्थ बुद्धनिसेवितं यं असम्बुधं जीवलोको भवा भवं गच्छति, तस्स धम्मवरस्स नमोति सम्बन्धो. तत्थ असम्बुधन्ति असम्बुज्झन्तो, यथासभावं अप्पटिविज्झनतोति वुत्तं होति. हेतुअत्थो हेत्थ अन्तपच्चयो. न्ति अनियमतो सपरियत्तिको नवलोकुत्तरधम्मो कम्मभावेन निद्दिट्ठो. बुद्धनिसेवितन्ति तस्सेव विसेसनं, सम्मासम्बुद्धेन, पच्चेकबुद्धसावकबुद्धेहिपि वा गोचरासेवनभावनासेवनाहि यथारहं निसेवितं, अजहितन्ति अत्थो. तत्थ परियत्तिफलनिब्बानानि गोचरासेवनवसेनेव निसेवितानि, मग्गो पन भावनासेवनवसेनापि पच्चवेक्खणञाणादिवसेन गोचरासेवनवसेनापि निसेवितो. भवाभवन्ति भवतो भवं. अथ वा हीनपणीतादिवसेन खुद्दकं महन्तञ्च भवन्ति अत्थो. वुड्ढत्थोपि हि -कारो दिस्सति असेक्खा धम्मातिआदीसु (ध. स. तिकमातिका ११) विय. अथ वा भवोति वुड्ढि, अभवोति हानि. भवोति वा सस्सतदिट्ठि, अभवोति उच्छेददिट्ठि . वुत्तप्पकारो भवो च अभवो च भवाभवो, तं भवाभवं. गच्छतीति उपगच्छति. जीवलोकोति सत्तलोको. अविज्जादिकिलेसजालविद्धंसिनोति धम्मविसेसनं. तत्थ न विदति धम्मानं यथासभावं न विजानातीति अविज्जा, अञ्ञाणं. सा आदि येसं तण्हादीनं, तेयेव किलिस्सन्ति एतेहि सत्ताति किलेसा, तेयेव च सत्तानं विबाधनट्ठेन जालसदिसाति जालं, तं विद्धंसेति सब्बसो विनासेति सीलेनाति अविज्जादिकिलेसजालविद्धंसी, तस्स.

ननु चेत्थ सपरियत्तिको नवलोकुत्तरधम्मो अधिप्पेतो, तत्थ च मग्गोयेव किलेसे विद्धंसेति, नेतरेति चे? वुच्चते – मग्गस्सापि निब्बानमागम्म किलेसविद्धंसनतो निब्बानम्पि किलेसे विद्धंसेति नाम, मग्गस्स किलेसविद्धंसनकिच्चं फलेन निट्ठितन्ति फलम्पि ‘‘किलेसविद्धंसी’’ति वुच्चति, परियत्तिधम्मोपि किलेसविद्धंसनस्स उपनिस्सयपच्चयत्ता ‘‘किलेसविद्धंसी’’ति वत्तुं अरहतीति न कोचि दोसो. धम्मवरस्स तस्साति पुब्बे अनियमितस्स नियामकवचनं. तत्थ यथानुसिट्ठं पटिपज्जमाने चतूसु अपायेसु संसारदुक्खे च अपतमाने धारेतीति धम्मो. वुत्तप्पकारो धम्मो एव अत्तनो उत्तरितराभावेन वरो पवरो अनुत्तरोति धम्मवरो, तस्स धम्मवरस्स नमो अत्थूति अत्थो.

एवं सङ्खेपनयेनेव सब्बधम्मगुणेहि सद्धम्मं थोमेत्वा इदानि अरियसङ्घं थोमेतुं गुणेहीतिआदिमाह. तत्थ गुणेहि यो युत्तो, तमरियसङ्घं नमामीति सम्बन्धो. सीलादयो गुणा चेत्थ लोकियलोकुत्तरा अधिप्पेता. ‘‘विमुत्तिविमुत्तिञाण’’न्ति वत्तब्बे एकदेससरूपेकसेसनयेन ‘‘विमुत्तिञाण’’न्ति वुत्तं, आदिसद्दपरियायेन पभुतिसद्देन वा विमुत्तिग्गहणं वेदितब्बं. तत्थ विमुत्तीति फलं. विमुत्तिञाणन्ति पच्चवेक्खणञाणं. पभुति-सद्देन छळभिञ्ञाचतुपटिसम्भिदादयो गुणा सङ्गहिताति दट्ठब्बा. कुसलत्थिकानं जनानं पुञ्ञातिसयवुड्ढिया खेत्तसदिसत्ता खेत्तन्ति आह ‘‘खेत्तं जनानं कुसलत्थिकान’’न्ति. खित्तं बीजं महप्फलभावकरणेन तायतीति हि खेत्तं. अरियसङ्घन्ति एत्थ आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो, सदेवकेन लोकेन ‘‘सरण’’न्ति अरणीयतो उपगन्तब्बतो, उपगतानञ्च तदत्थसिद्धितो अरिया, अट्ठ अरियपुग्गला, अरियानं सङ्घो समूहोति अरियसङ्घो, तं अरियसङ्घं.

इदानि रतनत्तयपणामजनितं कुसलाभिसन्दं यथाधिप्पेते पयोजने नियोजेत्वा अत्तना संवण्णियमानस्स विनयस्स सकलसासनमूलभावदस्सनमुखेन संवण्णनाकरणस्सापि सासनमूलतं दस्सेतुं इच्चेवमिच्चादिगाथाद्वयमाह. पुञ्ञाभिसन्दन्ति पुञ्ञोघं, पुञ्ञप्पवाहं पुञ्ञरासिन्ति अत्थो. तस्सानुभावेनाति तस्स यथावुत्तस्स पुञ्ञप्पवाहस्स आनुभावेन बलेन हतन्तरायो विनयं वण्णयिस्सन्ति सम्बन्धो.

अट्ठितस्स सुसण्ठितस्स भगवतो सासनं यस्मिं ठिते पतिट्ठितं होतीति योजेतब्बं. तत्थ यस्मिन्ति यस्मिं विनयपिटके. ठितेति पाळितो च अत्थतो च अनूनं हुत्वा लज्जीपुग्गलेसु पवत्तनट्ठेन ठिते. सासनन्ति सिक्खत्तयसङ्गहितं सासनं. अट्ठितस्साति कामसुखल्लिकत्तकिलमथानुयोगसङ्खाते अन्तद्वये अट्ठितस्स, ‘‘परिनिब्बुतस्सपि भगवतो’’तिपि वदन्ति. सुसण्ठितस्साति अन्तद्वयविरहिताय मज्झिमाय पटिपदाय सुट्ठु ठितस्स. अमिस्सन्ति भावनपुंसकनिद्देसो, निकायन्तरलद्धीहि असम्मिस्सं कत्वा अनाकुलं कत्वा वण्णयिस्सन्ति वुत्तं होति. निस्साय पुब्बाचरियानुभावन्ति पुब्बाचरियेहि संवण्णितं अट्ठकथं निस्साय, न अत्तनो बलेनाति अधिप्पायो.

अथ पोराणट्ठकथासु विज्जमानासु पुन विनयसंवण्णना किंपयोजनाति? आह कामञ्चातिआदि. तत्थ कामन्ति एकन्तेन, यथिच्छकं वा, सब्बसोति वुत्तं होति, तस्स संवण्णितोयं विनयोति इमिना सम्बन्धो. पुब्बाचरियासभेहीति महाकस्सपत्थेरादयो पुब्बाचरिया एव अकम्पियट्ठेन उत्तमट्ठेन च आसभा, तेहि पुब्बाचरियवरेहीति वुत्तं होति. कीदिसा पन ते पुब्बाचरियाति? आह ञाणम्बूतिआदि. अग्गमग्गञाणसङ्खातेन अम्बुना सलिलेन निद्धोतानि निस्सेसतो आयतिं अनुप्पत्तिधम्मतापादनेन धोतानि विसोधितानि रागादीनि तीणि मलानि कामासवादयो च चत्तारो आसवा येहि ते ञाणम्बुनिद्धोतमलासवा, तेहि खीणासवेहीति अत्थो. खीणासवभावेपि न एते सुक्खविपस्सकाति आह ‘‘विसुद्धविज्जापटिसम्भिदेही’’ति. तत्थ विज्जाति तिस्सो विज्जा, अट्ठ विज्जा वा. पटिसम्भिदाप्पत्तेसुपि महाकस्सपत्थेरादीनं उच्चिनित्वा गहितताय तेसं सद्धम्मसंवण्णने सामत्थियं सातिसयन्ति दस्सेन्तो आह ‘‘सद्धम्मसंवण्णनकोविदेही’’ति.

किलेसजातं, परिक्खारबाहुल्लं वा सल्लिखति तनुं करोतीति सल्लेखो, अप्पिच्छतादिगुणसमूहो, इध पन खीणासवाधिकारत्ता परिक्खारबाहुल्लस्स सल्लिखनवसेनेव अत्थो गहेतब्बो. सल्लेखेन निब्बत्तं सल्लेखियं, तस्मिं सल्लेखिये, धुतङ्गपरिहरणादिसल्लेखपअपत्तियन्ति वुत्तं होति. नोसुलभूपमेहीति सल्लेखपटिपत्तिया ‘‘असुकसदिसा’’ति नत्थि सुलभा उपमा एतेसन्ति नोसुलभूपमा, तेहि. महाविहारस्साति इमिना निकायन्तरं पटिक्खिपति . विहारसीसेन हेत्थ तत्थ निवासीनञ्चेव तेहि समलद्धिकानञ्च सब्बेसं भिक्खूनं गहणं दट्ठब्बं. तस्मा तेसं महाविहारवासीनं दिट्ठिसीलविसुद्धिया पभवत्तेन सञ्ञाणभूतत्ता धम्मसङ्गाहका महाकस्सपत्थेरादयो ‘‘महाविहारस्स धजूपमा’’ति वुत्ता, तेहि अयं विनयो संवण्णितो सम्मा अनूनं कत्वा वण्णितो. कथन्ति आह ‘‘चित्तेहि नयेही’’ति. विचित्तेहि नयेहि सम्बुद्धवरन्वयेहि सब्बञ्ञुबुद्धवरं अनुगतेहि, भगवतो अधिप्पायानुगतेहि नयेहीति वुत्तं होति.

एवं पोराणट्ठकथाय अनूनभावं दस्सेत्वा इदानि अत्तनो संवण्णनाय पयोजनविसेसं अज्झेसकञ्च दस्सेतुं संवण्णनातिआदिमाह. तत्थ सङ्खतत्ताति रचितत्ता. न कञ्चि अत्थं अभिसम्भुणातीति न कञ्चि अत्थं साधेति.

संवण्णनं तञ्चातिआदिना अत्तनो संवण्णनाय करणप्पकारं दस्सेति. तत्थ तञ्च इदानि वुच्चमानं संवण्णनं समारभन्तो सकलायपि महाअट्ठकथाय इध गहेतब्बतो महाअट्ठकथं तस्सा इदानि वुच्चमानाय संवण्णनाय सरीरं कत्वा महापच्चरियं यो विनिच्छयो वुत्तो, तथेव कुरुन्दीनामादीसु विस्सुतासु अट्ठकथासु यो विनिच्छयो वुत्तो, ततोपि विनिच्छयतो युत्तमत्थं अपरिच्चजन्तो अन्तोगधत्थेरवादं कत्वा संवण्णनं सम्मा समारभिस्सन्ति पदत्थसम्बन्धो वेदितब्बो. एत्थ च अत्थो कथीयति एतायाति अट्ठकथा त्थ-कारस्स ट्ठ-कारं कत्वा. महापच्चरियन्ति महापच्चरीनामिकं. एत्थ च पच्चरीति उळुम्पं वुच्चति, तस्मिं निसीदित्वा कतत्ता तमेव नामं जातं. ‘‘कुरुन्दीवल्लिविहारो नाम अत्थि, तत्थ कतत्ता ‘कुरुन्दी’ति नामं जात’’न्ति वदन्ति. आदिसद्देन अन्धकट्ठकथं सङ्खेपट्ठकथञ्च सङ्गण्हाति.

युत्तमत्थन्ति महाअट्ठकथानयेन, चतुब्बिधविनययुत्तिया वा युत्तमत्थं. ‘‘अट्ठकथंयेव गहेत्वा संवण्णनं करिस्सामी’’ति वुत्ते अट्ठकथासु वुत्तत्थेरवादानं बाहिरभावो सियाति तेपि अन्तोकत्तुकामो ‘‘अन्तोगधथेरवाद’’न्ति आह, थेरवादेपि अन्तोकत्वाति वुत्तं होति.

तं मेति गाथाय सोतूहि पटिपज्जितब्बविधिं दस्सेति. तत्थ धम्मप्पदीपस्साति धम्मो एव मोहन्धकारविद्धंसनतो पदीपसदिसत्ता पदीपो अस्साति धम्मप्पदीपो, भगवा, तस्स. पतिमानयन्ताति पूजेन्ता मनसा गरुं करोन्ता निसामेन्तु सुणन्तु.

बुद्धेनातिआदिना अत्तनो संवण्णनाय आगमनसुद्धिदस्सनमुखेन पमाणभावं दस्सेत्वा अनुसिक्खितब्बतं दस्सेति. तत्थ यथेव बुद्धेन यो धम्मो विनयो च वुत्तो, सो तस्स बुद्धस्स येहि पुत्तेहि महाकस्सपत्थेरादीहि तथेव ञातो, तेसं बुद्धपुत्तानं मतिमच्चजन्ता सीहळट्ठकथाचरिया यस्मा पुरे अट्ठकथा अकंसूति सम्बन्धो वेदितब्बो. तत्थ धम्मोति सुत्ताभिधम्मे सङ्गण्हाति. विनयोति सकलं विनयपिटकं. वुत्तोति पाळितो च अत्थतो च बुद्धेन भगवता वुत्तो. न हि भगवता अब्याकतं नाम तन्तिपदं अत्थि, तत्थ तत्थ भगवता पवत्तितपकिण्णकदेसनायेव हि अट्ठकथा. तथेव ञातोति यथेव बुद्धेन वुत्तो, तथेव एकपदम्पि एकक्खरम्पि अविनासेत्वा अधिप्पायञ्च अविकोपेत्वा ञातो विदितोति अत्थो. तेसं मतिमच्चजन्ताति तेसं बुद्धपुत्तानं मतिसङ्खातं थेरपरम्पराय उग्गहेत्वा आभतं अब्बोच्छिन्नं पाळिवण्णनावसेन चेव पाळिमुत्तकवसेन च पवत्तं सब्बं अट्ठकथाविनिच्छयं अपरिच्चजन्ता. अट्ठकथा अकंसूति महाअट्ठकथामहापच्चरिआदिका सीहळट्ठकथायो अकंसु. ‘‘अट्ठकथामकंसू’’तिपि पाठो, तत्थापि सोयेवत्थो.

तस्माति यस्मा तेसं बुद्धपुत्तानं अधिप्पायं अविकोपेत्वा पुरे अट्ठकथा अकंसु, तस्मा. यं अट्ठकथासु वुत्तं, तं सब्बम्पि पमाणन्ति योजना. हीति निपातमत्तं हेतुअत्थस्स तस्माति इमिनायेव पकासितत्ता, अवधारणत्थो वा, पमाणमेवाति. यदि अट्ठकथासु वुत्तं सब्बम्पि पमाणं, एवं सति तत्थ पमादलेखापि पमाणं सियाति आह ‘‘वज्जयित्वान पमादलेख’’न्ति, अपरापरं लिखन्तेहि पमादेन सतिं अपच्चुपट्ठपेत्वा अञ्ञत्थ लिखितब्बं अञ्ञत्थ लिखनादिवसेन पवत्तिता पमादलेखा नाम, सा च समन्तपासादिकायं तत्थ तत्थ सयमेव आविभविस्सति. पुन यस्माति पदस्स सम्बन्धदस्सनवसेन अयं अत्थयोजना – यस्मा अट्ठकथासु वुत्तं इध इमस्मिं सासने सिक्खासु सगारवानं पण्डितानं पमाणमेव, यस्मा च अयं वण्णनापि भासन्तरपरिच्चागादिमत्तविसिट्ठताय अत्थतो अभिन्ना, ततो एव पमाणभूताव हेस्सति, तस्मा अनुसिक्खितब्बाति.

ततोति ताहि अट्ठकथाहि. भासन्तरमेव हित्वाति सीहळभासंयेव अपनेत्वा. वित्थारमग्गञ्च समासयित्वाति पोराणट्ठकथासु यथाठाने वत्तब्बम्पि पदत्थविनिच्छयादिकं अतिवित्थिण्णेन वचनक्कमेन चेव वुत्तमेव अत्थनयं अप्पमत्तकविसेसेन पुनप्पुनं कथनेन च तत्थ तत्थ पपञ्चितं तादिसं वित्थारमग्गं पहाय सल्लहुकेन अत्थविञ्ञापकेन पदक्कमेन चेव वुत्तनयसदिसं वत्तब्बं अतिदिसित्वा च सङ्खेपनयेनेव वण्णयिस्सामाति अधिप्पायो. सारत्थदीपनियं पन विनयटीकायं ‘‘पोराणट्ठकथासु उपरि वुच्चमानम्पि आनेत्वा तत्थ तत्थ पपञ्चितं ञत्तिचतुत्थेन कम्मेन…पे… उपसम्पन्नोति भिक्खूति एत्थ अपलोकनादीनं चतुन्नम्पि कम्मानं वित्थारकथा विय तादिसं वित्थारमग्गं सङ्खिपित्वा’’ति वुत्तं, तं तन्तिक्कमं कञ्चि अवोक्कमित्वाति एत्थेव वत्तुं युत्तं. अञ्ञत्थ पाळिया वत्तब्बं अञ्ञत्थ कथनञ्हि तन्तिक्कमं वोक्कमित्वा कथनं नाम. तथा हि वुत्तं ‘‘तथेव वण्णितुं युत्तरूपं हुत्वा अनुक्कमेन आगतं पाळिं परिच्चजित्वा संवण्णनतो सीहळट्ठकथासु अयुत्तट्ठाने वण्णितं यथाठानेयेव वण्णनतो च वुत्तं ‘तन्तिक्कमं कञ्चि अवोक्कमित्वा’’’ति. तस्मा यथावुत्तनयेनेव अत्थो गहेतब्बो. कथं पन वित्थारमग्गस्स सङ्खिपने विनिच्छयो न हीयतीति? आह ‘‘विनिच्छयं सब्बमसेसयित्वा’’ति. सङ्खिपन्तोपि पुनप्पुनं वचनादिमेव सङ्खिपन्तो, विनिच्छयं पन अट्ठकथासु सब्बासुपि वुत्तं सब्बम्पि असेसयित्वा, किञ्चिमत्तम्पि अपरिहापेत्वाति वुत्तं होति. तन्तिक्कमं कञ्चि अवोक्कमित्वाति कञ्चि पाळिक्कमं अनतिक्कमित्वा, अनुक्कमेनेव पाळिं वण्णयिस्सामाति अत्थो.

सुत्तन्तिकानं वचनानमत्थन्ति वेरञ्जकण्डादीसु आगतानं झानकथादीनं सुत्तन्तवचनानं सीहळट्ठकथासु ‘‘सुत्तन्तिकानं भारो’’ति वत्वा अवण्णितब्बट्ठानं अत्थं तंतंसुत्तानुरूपं सब्बसो परिदीपयिस्सामाति अधिप्पायो. हेस्सतीति भविस्सति, करीयिस्सतीति वा अत्थो. एत्थ च पठमस्मिं अत्थविकप्पे ‘‘भासन्तरपरिच्चागादिकं चतुब्बिधं किच्चं निप्फादेत्वा सुत्तन्तिकानं वचनानमत्थं परिदीपयन्ती अयं वण्णना भविस्सती’’ति वण्णनावसेन समानकत्तुकता वेदितब्बा. पच्छिमस्मिं अत्थविकप्पे पन ‘‘हेट्ठा वुत्तभासन्तरपरिच्चागादिकं कत्वा सुत्तन्तिकानं वचनानमत्थं परिदीपयन्ती अयं वण्णना अम्हेहि करीयिस्सती’’ति एवं आचरियवसेन समानकत्तुकता वेदितब्बा.

गन्थारम्भकथावण्णनानयो निट्ठितो.

बाहिरनिदानकथा

इदानि संवरविनयपहानविनयादीसु बहूसु विनयेसु अत्तना ‘‘तं वण्णयिस्सं विनय’’न्ति एवं संवण्णेतब्बभावेन पटिञ्ञातं विनयं दस्सेन्तो आह तत्थातिआदि. तत्थ तत्थाति यथावुत्तासु गाथासु. ताव-सद्दो पठमन्ति इमस्मिं अत्थे दट्ठब्बो, तेन पठमं विनयं ववत्थपेत्वा पच्छा तस्स वण्णनं करिस्सामाति दीपेति. ववत्थपेतब्बोति नियमेतब्बो. तेनेतं वुच्चतीति यस्मा ववत्थपेतब्बो, तेन हेतुना एतं विनयो नामातिआदिकं नियामकवचनं वुच्चतीति अत्थो. अस्साति विनयस्स. मातिकाति उद्देसो. सो हि निद्देसपदानं जननीठाने ठितत्ता माता वियाति ‘‘मातिका’’ति वुच्चति.

इदानि संवण्णेतब्बमत्थं मातिकं पट्ठपेत्वा दस्सेन्तो आह वुत्तं येनातिआदि. इदं वुत्तं होति – एतं तेन समयेन बुद्धो भगवा वेरञ्जायं विहरतीतिआदिनिदानवचनपटिमण्डितं विनयपिटकं येन पुग्गलेन वुत्तं, यस्मिं काले वुत्तं, यस्मा कारणा वुत्तं, येन धारितं, येन च आभतं, येसु पतिट्ठितं, एतं यथावुत्तविधानं वत्वा ततो तेन समयेनातिआदिपाठस्स अत्थं अनेकप्पकारतो दस्सेन्तो विनयस्स अत्थवण्णनं करिस्सामीति.

एत्थ च वुत्तं येन यदा यस्माति इदं वचनं तेन समयेन बुद्धो भगवातिआदिनिदानवचनमत्तं अपेक्खित्वा वत्तुकामोपि विसुं अवत्वा ‘‘निदानेन आदिकल्याणं, इदमवोचाति निगमनेन परियोसानकल्याण’’न्ति वचनतो निदाननिगमनानिपि सत्थुदेसनाय अनुविधानत्ता तदन्तोगधानेवाति निदानस्सापि विनयपाळियंयेव अन्तोगधत्ता वुत्तं येन यदा यस्माति इदम्पि विनयपिटकसम्बन्धंयेव कत्वा मातिकं ठपेति. मातिकाय हि एतन्ति वुत्तं विनयपिटकंयेव सामञ्ञतो सब्बत्थ सम्बन्धमुपगच्छति.

इदानि पन तं विसुं नीहरित्वा दस्सेन्तो तत्थ वुत्तं येनातिआदिमाह. तत्थाति तेसु मातिकापदेसु. इदन्ति तेन समयेनातिआदिनिदानवचनं. हि-सद्दो यस्माति अत्थो दट्ठब्बो, यस्मा बुद्धस्स भगवतो अत्तपच्चक्खवचनं न होति, तस्माति वुत्तं होति. अत्तपच्चक्खवचनं न होतीति अत्तना पच्चक्खं कत्वा वुत्तवचनं न होति. अथ वा अत्तनो पच्चक्खकाले धरमानकाले वुत्तवचनं न होति. तदुभयेनापि भगवतो वुत्तवचनं न होतीति अत्थो.

पठममहासङ्गीतिकथावण्णना

पठममहासङ्गीति नाम चेसाति एत्थ -सद्दो वत्तब्बसम्पिण्डनत्थो, उपञ्ञासत्थो वा, उपञ्ञासोति च वाक्यारम्भो वुच्चति. एसा हि गन्थकारानं पकति, यदिदं किञ्चि वत्वा पुन अपरं वत्तुमारभन्तानं च-सद्दप्पयोगो. यथापच्चयं तत्थ तत्थ देसितत्ता विप्पकिण्णानं धम्मविनयानं सभागत्थवसेन सङ्गहेत्वा गायनं कथनं सङ्गीति, महाविसयत्ता पूजनीयत्ता च महती सङ्गीति महासङ्गीति. दुतियादिं उपादाय चेसा ‘‘पठममहासङ्गीती’’ति वुत्ता. निददाति देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं, तत्थ कोसल्लत्थं.

वेनेय्यानं मग्गफलुप्पत्तिहेतुभूताव किरिया निप्परियायेन बुद्धकिच्चन्ति आह ‘‘धम्मचक्कप्पवत्तनञ्हि आदिं कत्वा’’ति. तत्थ सतिपट्ठानादिधम्मो एव पवत्तनट्ठेन चक्कन्ति धम्मचक्कं, चक्कन्ति वा आणा, तं धम्मतो अनपेतत्ता धम्मचक्कं, धम्मेन ञायेन चक्कन्तिपि धम्मचक्कं. कतबुद्धकिच्चेति निट्ठितबुद्धकिच्चे भगवति लोकनाथेति सम्बन्धो. कुसिनारायन्ति समीपत्थे एतं भुम्मवचनं. उपवत्तने मल्लानं सालवनेति तस्स नगरस्स उपवत्तनभूतं मल्लराजूनं सालवनुय्यानं दस्सेति. तत्थ नगरं पविसन्ता उय्यानतो उपेच्च वत्तन्ति गच्छन्ति एतेनाति ‘‘उपवत्तन’’न्ति उय्यानस्स च नगरस्स च मज्झे सालवनं वुच्चति. कुसिनाराय हि दक्खिणपच्छिमदिसाय तं उय्यानं होति, ततो उय्यानतो सालवनराजिविराजितो मग्गो पाचीनाभिमुखो गन्त्वा नगरस्स दक्खिणद्वाराभिमुखो उत्तरेन निवत्तो, तेन मग्गेन मनुस्सा नगरं पविसन्ति, तस्मा तं ‘‘उपवत्तन’’न्ति वुच्चति. तत्थ किर उपवत्तने अञ्ञमञ्ञसंसट्ठविटपानं सम्पन्नछायानं सालपन्तीनमन्तरे भगवतो परिनिब्बानमञ्चो पञ्ञत्तो, तं सन्धाय वुत्तं ‘‘यमकसालानमन्तरे’’ति. उपादीयति कम्मकिलेसेहीति उपादि, विपाकक्खन्धा कटत्ता च रूपं. तदेव कम्मकिलेसेहि सम्मा अप्पहीनताय सेसो, नत्थि एत्थ उपादिसेसोति अनुपादिसेसा, निब्बानधातु, ताय. इत्थम्भूतलक्खणे चायं करणनिद्देसो. परिनिब्बानेति निमित्तत्थे भुम्मं, परिनिब्बानहेतु तस्मिं ठाने सन्निपतितानन्ति अत्थो. सङ्घस्स थेरो जेट्ठो सङ्घत्थेरो. एत्थ च सङ्घसद्दस्स भिक्खुसतसहस्ससद्दसापेक्खत्तेपि गमकत्ता थेरसद्देन समासो यथा देवदत्तस्स गरुकुलन्ति. आयस्मा महाकस्सपो धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसीति सम्बन्धो.

तथा उस्साहं जननस्स कारणमाह सत्ताहपरिनिब्बुतेतिआदि. सत्त अहानि समाहटानि सत्ताहं, सत्ताहं परिनिब्बुतस्स अस्साति सत्ताहपरिनिब्बुतो, सत्ताहपरिनिब्बुते सुभद्देन वुड्ढपब्बजितेन वुत्तवचनमनुस्सरन्तोति सम्बन्धो. अलं, आवुसोतिआदिना तेन वुत्तवचनं दस्सेति. तत्थ अलन्ति पटिक्खेपवचनं. तेन महासमणेनाति निस्सक्के करणवचनं, ततो महासमणतो सुट्ठु मुत्ता मयन्ति अत्थो, उपद्दुता च होम तदाति अधिप्पायो, होमाति वा अतीतत्थे वत्तमानवचनं, अहुम्हाति अत्थो. ठानं खो पनेतं विज्जतीति तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, हेतु. खोति अवधारणे, एतं कारणं विज्जतेव, नो न विज्जतीति अत्थो. किं तं कारणन्ति? आह यं पापभिक्खूतिआदि. एत्थ न्ति निपातमत्तं, कारणनिद्देसो वा, येन कारणेन अन्तरधापेय्युं, तदेतं कारणं विज्जतीति अत्थो. अतीतो अतिक्कन्तो सत्था एत्थ, एतस्साति वा अतीतसत्थुकं, पावचनं. पधानं वचनं पावचनं, धम्मविनयन्ति वुत्तं होति. पक्खं लभित्वाति अलज्जीपक्खं लभित्वा. न चिरस्सेवाति न चिरेनेव. याव च धम्मविनयो तिट्ठतीति यत्तकं कालं धम्मो च विनयो च लज्जीपुग्गलेसु तिट्ठति.

वुत्तञ्हेतं भगवताति परिनिब्बानमञ्चे निपन्नेन भगवता वुत्तन्ति अत्थो. देसितो पञ्ञत्तोति सुत्ताभिधम्मपिटकसङ्गहितस्स धम्मस्स चेव विनयपिटकसङ्गहितस्स विनयस्स च अतिसज्जनं पबोधनं देसना. तस्सेव पकारतो ञापनं असङ्करतो ठपनं पञ्ञापनं. सो वो ममच्चयेन सत्थाति सो धम्मविनयो तुम्हाकं ममच्चयेन सत्था मयि परिनिब्बुते सत्थुकिच्चं साधेस्सति. सासनन्ति परियत्तिपटिपत्तिपटिवेधवसेन तिविधं सासनं, निप्परियायतो पन सत्तत्तिंस बोधिपक्खियधम्मा. अद्धनियन्ति अद्धानक्खमं, तदेव चिरट्ठितिकं अस्स भवेय्याति सम्बन्धो.

इदानि सम्मासम्बुद्धेन अत्तनो कतं अनुग्गहविसेसं विभावेन्तो आह यञ्चाहं भगवतातिआदि. तत्थ यञ्चाहन्ति एतस्स अनुग्गहितोति एतेन सम्बन्धो. तत्थ न्ति यस्मा, येन कारणेनाति वुत्तं होति. किरियापरामसनं वा एतं, तेन अनुग्गहितोति एत्थ अनुग्गहणं परामसति. धारेस्ससीतिआदिकं भगवता महाकस्सपत्थेरेन सद्धिं चीवरपरिवत्तनं कातुकामेन वुत्तवचनं. धारेस्ससि पन मे त्वं कस्सपाति ‘‘कस्सप, त्वं इमानि परिभोगजिण्णानि पंसुकूलानि पारुपितुं सक्खिस्ससी’’ति वदति, तञ्च खो न कायबलं सन्धाय, पटिपत्तिपूरणं पन सन्धाय एवमाह. साणानि पंसुकूलानीति मतकळेवरं पलिवेठेत्वा छड्डितानि तुम्बमत्ते किमयो पप्फोटेत्वा गहितानि साणवाकमयानि पंसुकूलचीवरानि. रथिकादीनं यत्थ कत्थचि पंसूनं उपरि ठितत्ता अब्भुग्गतट्ठेन तेसु कूलमिवाति पंसुकूलं. अथ वा पंसु विय कुच्छितभावं उलति गच्छतीति पंसुकूलन्ति पंसुकूलसद्दस्स अत्थो दट्ठब्बो. निब्बसनानीति निट्ठितवसनकिच्चानि, परिभोगजिण्णानीति अत्थो. एकमेव तं चीवरं अनेकावयवत्ता बहुवचनं कतं. साधारणपरिभोगेनाति अत्तना समानपरिभोगेन, साधारणपरिभोगेन च समसमट्ठपनेन च अनुग्गहितोति सम्बन्धो.

इदानि नवानुपुब्बविहारछळभिञ्ञाप्पभेदे उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनत्थाय भगवता वुत्तं कस्सपसंयुत्ते (सं. नि. २.१५२) आगतं पाळिं पेय्यालमुखेन आदिग्गहणेन च सङ्खिपित्वा दस्सेन्तो आह अहं, भिक्खवेतिआदि. तत्थ यावदे आकङ्खामीति यावदेव आकङ्खामि, यत्तकं कालं इच्छामीति अत्थो, ‘‘यावदेवा’’तिपि पाठो. नवानुपुब्बविहारछळभिञ्ञाप्पभेदेति एत्थ नवानुपुब्बविहारो नाम अनुपटिपाटिया समापज्जितब्बभावतो एवंसञ्ञिता निरोधसमापत्तिया सह अट्ठ रूपारूपसमापत्तियो. छळभिञ्ञा नाम आसवक्खयञाणेन सद्धिं पञ्चाभिञ्ञायो. अत्तना समसमट्ठपनेनाति ‘‘अहं यत्तकं कालं यत्तके समापत्तिविहारे अभिञ्ञायो च वळञ्जेमि, तथा कस्सपोपी’’ति एवं यथावुत्तउत्तरिमनुस्सधम्मे अत्तना समसमं कत्वा ठपनेन, इदञ्च उत्तरिमनुस्सधम्मसामञ्ञेन थेरस्स पसंसामत्तेन वुत्तं, न भगवता सद्धिं सब्बथा समताय. भगवतो हि गुणविसेसं उपादाय सावका पच्चेकबुद्धा च कलम्पि कलभागम्पि न उपेन्ति, तस्स किमञ्ञं आणण्यं भविस्सति अञ्ञत्र धम्मविनयसङ्गायनाति अधिप्पायो. तत्थ तस्साति तस्स अनुग्गहस्स, तस्स मेति वा अत्थो गहेतब्बो. पोत्थकेसु हि केसुचि ‘‘तस्स मे’’ति पाठो दिस्सति. आणण्यं अणणभावो. सककवचइस्सरियानुप्पदानेनाति एत्थ चीवरस्स निदस्सनवसेन कवचस्सेव गहणं कतं, समापत्तिया निदस्सनवसेन इस्सरियं गहितं.

इदानि यथावुत्तमत्थं पाळिया विभावेन्तो आह यथाहातिआदि. तत्थ एकमिदाहन्ति एत्थ इदन्ति निपातमत्तं. एकं समयन्ति एकस्मिं समयेति अत्थो. पावायाति पावानगरतो. अद्धानमग्गप्पटिपन्नोति दीघमग्गप्पटिपन्नो. दीघपरियायो हेत्थ अद्धानसद्दो. सब्बं सुभद्दकण्डं वित्थारतो वेदितब्बन्ति पञ्चसतिकक्खन्धके आगतं सुभद्दकण्डं इध आनेत्वा वित्थारेतब्बं.

ततो परन्ति सुभद्दकण्डतो परं. सब्बं सुभद्दकण्डं वित्थारतो वेदितब्बन्ति इमिना ‘‘यं न इच्छिस्साम, न तं करिस्सामा’’ति एतं परियन्तं सुभद्दकण्डपाळिं दस्सेत्वा इदानि अवसेसं उस्साहजननप्पकारप्पवत्तं पाळिमेव दस्सेन्तो हन्द मयं आवुसोतिआदिमाह. तत्थ पुरे अधम्मो दिप्पतीति एत्थ ‘‘अधम्मो नाम दसकुसलकम्मपथपटिपक्खभूतो अधम्मो’’ति सारत्थदीपनियं (सारत्थ. टी. १.पठममहासङ्गीतिकथावण्णना) वुत्तं. धम्मसङ्गहणत्थं उस्साहजननप्पसङ्गत्ता पन धम्मविनयानं असङ्गायनहेतुदोसगणो सम्भवति, सो एव एत्थ अधम्मो दिप्पति तप्पटिपक्खो धम्मो च पटिबाहीयतीति वत्तब्बं. अपि च ‘‘अधम्मवादिनो बलवन्तो होन्ति धम्मवादिनो दुब्बला होन्ती’’ति वुच्चमानत्ता येन अधम्मेन ते सुभद्दवज्जिपुत्तकादयो अधम्मवादिनो, येन च धम्मेन इतरे धम्मवादिनोव होन्ति. तेयेव इध ‘‘अधम्मो’’ ‘‘धम्मो’’ति च वत्तब्बा. तस्मा सीलविपत्तिआदिहेतुको पापिच्छतादिदोसगणो अधम्मो, तप्पटिपक्खो सीलसम्पदादिहेतुको अप्पिच्छतादिगुणसमूहो धम्मोति च गहेतब्बं. पुरे दिप्पतीति अपि नाम दिप्पति. अथ वा याव अधम्मो धम्मं पटिबाहितुं समत्थो होति, ततो पुरेतरमेवाति अत्थो. दिप्पतीति दिप्पिस्सति. पुरेसद्दयोगेन हि अनागतत्थे अयं वत्तमानप्पयोगो, यथा पुरा वस्सति देवोति. अविनयोति पहानविनयादीनं पटिपक्खभूतो अविनयो.

तेन हीति उय्योजनत्थे निपातो. सकलनवङ्गसत्थुसासनपरियत्तिधरेति सकलं सुत्तगेय्यादिनवङ्गं एत्थ, एतस्स वा अत्थीति सकलनवङ्गं, सत्थुसासनं. अत्थकामेन परियापुणितब्बतो दिट्ठधम्मिकादिपुरिसत्थपरियत्तिभावतो च ‘‘परियत्ती’’ति तीणि पिटकानि वुच्चन्ति, तं सकलनवङ्गसत्थुसासनसङ्खातं परियत्तिं धारेन्तीति सकलनवङ्गसत्थुसासनपअयत्तिधरा, तादिसेति अत्थो. समथभावनासिनेहाभावेन सुक्खा लूखा असिनिद्धा विपस्सना एतेसन्ति सुक्खविपस्सका. तिपिटकसब्बपरियत्तिप्पभेदधरेति तिण्णं पिटकानं समाहारो तिपिटकं, तदेव नवङ्गादिवसेन अनेकभेदभिन्नं सब्बं परियत्तिप्पभेदं धारेन्तीति तिपिटकसब्बपरियत्तिप्पभेदधरा.

किस्स पनाति कस्मा पन. सिक्खतीति सेक्खो. तमेवाह ‘‘सकरणीयो’’ति. उपरिमग्गत्तयकिच्चस्स अपरियोसितत्ता सकिच्चोति अत्थो. अस्साति अनेन. बहुकारत्ताति बहुपकारत्ता. अस्साति भवेय्य. अतिविय विस्सत्थोति अतिविय विस्सासिको. न्ति आनन्दत्थेरं ओवदतीति सम्बन्धो. आनन्दत्थेरस्स कदाचि असञ्ञताय नवकाय सद्धिविहारिकपरिसाय जनपदचारिकाचरणं, तेसञ्च सद्धिविहारिकानं एकक्खणे उप्पब्बज्जनञ्च पटिच्च महाकस्सपत्थेरो तं निग्गण्हन्तो एवमाह ‘‘न वायं कुमारको मत्तमञ्ञासी’’ति. एत्थ च वा-सद्दो पदपूरणो, अयं कुमारो अत्तनो पमाणं न पटिजानातीति थेरं तज्जेन्तो आह. तत्राति एवं सति.

किञ्चापि सेक्खोति इदं न सेक्खानं अगतिगमनसब्भावेन वुत्तं, असेक्खानञ्ञेव पन उच्चिनित्वा गहितत्ताति दट्ठब्बं. तस्मा ‘‘किञ्चापि सेक्खो, तथापि थेरो आयस्मन्तम्पि आनन्दं उच्चिनतू’’ति एवमेत्थ सम्बन्धो वेदितब्बो, न पन किञ्चापि सेक्खो, तथापि अभब्बो अगतिं गन्तुन्ति योजेतब्बं. अभब्बोतिआदि पनस्स सभावकथनं. तत्थ छन्दाति छन्देन सिनेहेन. अगतिं गन्तुन्ति अकत्तब्बं कातुं. परियत्तोति अधीतो उग्गहितो.

राजगहंखो महागोचरन्ति एत्थ गावो चरन्ति एत्थाति गोचरो, गुन्नं गोचरट्ठानं. गोचरो वियाति गोचरो, भिक्खाचरणट्ठानं. सो महन्तो अस्साति महागोचरं, राजगहं. उक्कोटेय्याति निवारेय्य.

सत्तसु साधुकीळनदिवसेसूति एत्थ संवेगवत्थुं कित्तेत्वा कित्तेत्वा साधुकं एव पूजावसेन कीळनतो साधुकीळनं. उपकट्ठाति आसन्ना. वस्सं उपनेति उपगच्छति एत्थाति वस्सूपनायिका.

तत्र सुदन्ति तस्सं सावत्थियं, सुदन्ति निपातमत्तं. उस्सन्नधातुकन्ति उपचितपित्तसेम्हादिधातुकं. समस्सासेतुन्ति सन्तप्पेतुं. दुतियदिवसेति जेतवनविहारं पविट्ठदिवसतो दुतियदिवसेति वदन्ति. विरिच्चति एतेनाति विरेचनं. ओसधपरिभावितं खीरमेव विरेचनन्ति खीरविरेचनं. यं सन्धायाति यं भेसज्जपानं सन्धाय वुत्तं. भेसज्जमत्ताति अप्पमत्तकं भेसज्जं. अप्पत्थो हि अयं मत्ता-सद्दो मत्ता सुखपरिच्चागातिआदीसु (ध. प. २९०) विय.

खण्डफुल्लप्पटिसङ्खरणन्ति एत्थ खण्डन्ति छिन्नं, फुल्लन्ति भिन्नं, तेसं पटिसङ्खरणं अभिनवकरणं.

परिच्छेदवसेन वेदियति दिस्सतीति परिवेणं. तत्थाति तेसु विहारेसु खण्डफुल्लप्पटिसङ्खरणन्ति सम्बन्धो. पठमं मासन्ति वस्सानस्स पठमं मासं, अच्चन्तसंयोगे चेतं उपयोगवचनं. सेनासनवत्तानं बहूनं पञ्ञत्तत्ता, सेनासनक्खन्धके (चूळव. २९४ आदयो) सेनासनपटिबद्धानं बहूनं कम्मानं विहितत्ता ‘‘भगवता…पे… वण्णित’’न्ति वुत्तं.

दुतियदिवसेति ‘‘खण्डफुल्लप्पटिसङ्खरणं करोमा’’ति चिन्तितदिवसतो दुतियदिवसे. वस्सूपनायिकदिवसेयेव ते एवं चिन्तेसुं. सिरिया निकेतनमिवाति सिरिया निवासनट्ठानं विय. एकस्मिं पानीयतित्थे सन्निपतन्ता पक्खिनो विय सब्बेसं जनानं चक्खूनि मण्डपेयेव निपतन्तीति वुत्तं ‘एकनिपाततित्थमिव च देवमनुस्सनयनविहङ्गान’’न्ति. लोकरामणेय्यकन्ति लोके रमणीयभावं, रमणं अरहतीति वा लोकरामणेय्यकं . दट्ठब्बसारमण्डन्ति दट्ठब्बेसु सारं दट्ठब्बसारं, ततो विप्पसन्नन्ति दट्ठब्बसारमण्डं. अथ वा दट्ठब्बो सारभूतो विसिट्ठतरो मण्डो मण्डनं अलङ्कारो एतस्साति दट्ठब्बसारमण्डो, मण्डपो. मण्डं सूरियरस्मिं पाति निवारेतीति मण्डपो. विविधानि कुसुमदामानि चेव मुत्तोलम्बकानि च विनिग्गलन्तं वमेन्तं निक्खामेन्तमिव चारु सोभनं वितानं एत्थाति विविधकुसुमदामोलम्बकविनिग्गलन्तचारुवितानो. नानापुप्फूपहारविचित्तसुपरिनिट्ठितभूमिकम्मत्ता एव ‘‘रतनविचित्तमणिकोट्टिमतलमिवा’’ति वुत्तं. एत्थ च मणियो कोट्टेत्वा कततलं मणिकोट्टिमतलं नाम, तमिवाति वुत्तं होति. आसनारहन्ति निसीदनारहं. दन्तखचितन्ति दन्तेहि खचितं.

आवज्जेसीति उपनामेसि. अनुपादायाति तण्हादिट्ठिवसेन कञ्चि धम्मं अग्गहेत्वा. कथादोसोति कथाय असच्चं नाम नत्थि.

यथावुड्ढन्ति वुड्ढपटिपाटिं अनतिक्कमित्वा. एकेति मज्झिमभाणकानंयेव एके. पुब्बे वुत्तम्पि हि सब्बं मज्झिमभाणका वदन्तियेवाति वेदितब्बं. दीघभाणका पन ‘‘पदसाव थेरो सन्निपातमागतो’’ति वदन्ति. तेसु केचि ‘‘आकासेना’’ति, ‘‘ते सब्बेपि तथा तथा आगतदिवसानम्पि अत्थिताय एकमेकं गहेत्वा तथा तथा वदिंसू’’ति वदन्ति.

कं धुरं कत्वाति कं जेट्ठकं कत्वा. बीजनिं गहेत्वाति एत्थ बीजनीगहणं परिसाय धम्मकथिकानं हत्थकुक्कुच्चविनोदनमुखविकारपटिच्छादनत्थं धम्मतावसेन आचिण्णन्ति वेदितब्बं. तेनेव हि अच्चन्तसञ्ञतप्पत्ता बुद्धापि सावकापि धम्मकथिकानं धम्मतादस्सनत्थमेव चित्तबीजनिं गण्हन्ति. पठमं, आवुसो उपालि, पाराजिकं कत्थ पञ्ञत्तन्ति एत्थ कथं सङ्गीतिया पुब्बे पठमभावो सिद्धोति? पातिमोक्खुद्देसानुक्कमादिना पुब्बे पठमभावस्स सिद्धत्ता. येभुय्येन हि तीणि पिटकानि भगवतो धरमानकालेयेव इमिना अनुक्कमेन सज्झायितानि, तेनेव कमेन पच्छापि सङ्गीतानि विसेसतो विनयाभिधम्मपिटकानीति दट्ठब्बं. किस्मिं वत्थुस्मिन्ति निमित्तत्थे भुम्मं. अन्तरा च, भन्ते, राजगहं अन्तरा च नाळन्दन्ति राजगहस्स च नाळन्दाय च अन्तरा, विवरे मज्झेति अत्थो. अन्तरा-सद्देन पन युत्तत्ता उपयोगवचनं कतं. राजागारकेति रञ्ञो कीळनत्थाय कते अगारके. अम्बलट्ठिकायन्ति रञ्ञो एवंनामकं उय्यानं. केन सद्धिन्ति इध कस्मा वुत्तन्ति? यस्मा पनेतं न भगवता एव वुत्तं, रञ्ञापि किञ्चि किञ्चि वुत्तमत्थि, तस्मा ‘‘कमारब्भा’’ति अवत्वा एवं वुत्तन्ति दट्ठब्बं. वेदेहिपुत्तेनाति अयं कोसलरञ्ञो धीताय पुत्तो, न विदेहरञ्ञो धीताय. यस्मा माता पनस्स पण्डिता, तस्मा सा वेदेन ञाणेन ईहति घटति वायमतीति ‘‘वेदेही’’ति पाकटनामा जाताति वेदितब्बा.

एवं निमित्तपयोजनकालदेसदेसककारककरणप्पकारेहि पठममहासङ्गीतिं दस्सेत्वा इदानि तत्थ ववत्थापितेसु धम्मविनयेसु नानप्पकारकोसल्लत्थं एकविधादिभेदे दस्सेतुं तदेतं सब्बम्पीतिआदिमाह. तत्थ अनुत्तरं सम्मासम्बोधिन्ति एत्थ अनावरणञाणपदट्ठानं मग्गञाणं, मग्गञाणपदट्ठानञ्च अनावरणञाणं ‘‘सम्मासम्बोधी’’ति वुच्चति. पच्चवेक्खन्तेन वाति उदानादिवसेन पवत्तधम्मं सन्धायाह. विमुत्तिरसन्ति अरहत्तफलस्सादं, विमुत्तिसम्पत्तिकं वा अग्गफलनिप्फादनतो, विमुत्तिकिच्चं वा किलेसानं अच्चन्तविमुत्तिसम्पादनतो. अवसेसं बुद्धवचनं धम्मोति एत्थ यदिपि धम्मो एव विनयोपि परियत्तियादिभावतो, तथापि विनयसद्दसन्निधानेन भिन्नाधिकरणभावेन पयुत्तो धम्म-सद्दो विनयतन्तिविरहितं तन्तिं दीपेति, यथा पुञ्ञञाणसम्भारो गोबलिबद्दन्तिआदि.

अनेकजातिसंसारन्ति इमिस्सा गाथाय अयं सङ्खेपत्थो – अहं इमस्स अत्तभावगेहस्स कारकं तण्हावड्ढकिं गवेसन्तो येन ञाणेन तं दट्ठुं सक्का, तं बोधिञाणं अनिब्बिसं अलभन्तो एव अभिनीहारतो पभुति एत्तकं कालं अनेकजातिसतसहस्ससङ्ख्यं इमं संसारवट्टं सन्धाविस्सं संसरिं, यस्मा जराब्याधिमरणमिस्सताय जाति नामेसा पुनप्पुनं उपगन्तुं दुक्खा, न च सा तस्मिं अदिट्ठे निवत्तति, तस्मा तं गवेसन्तो सन्धाविस्सन्ति अत्थो. दिट्ठोसीति इदानि मया सब्बञ्ञुतञ्ञाणं पटिविज्झन्तेन दिट्ठो असि. पुन गेहन्ति पुन इमं अत्तभावसङ्खातं मम गेहं. न काहसीति न करिस्ससि. कारणमाह सब्बा तेतिआदि. तव सब्बा अवसेसकिलेसफासुका मया भग्गा. इमस्स तया कतस्स अत्तभावगेहस्स अविज्जासङ्खातं कूटं कण्णिकमण्डलं विसङ्खतं विद्धंसितं. विसङ्खारं निब्बानं आरम्मणकरणवसेन गतं मम चित्तं. अहञ्च तण्हानं खयसङ्खातं अरहत्तमग्गफलं अज्झगा पत्तोस्मीति अत्थो. केचि पन ‘‘विसङ्खारगतं चित्तमेव तण्हानं खयं अज्झगा’’ति एवम्पि अत्थं वदन्ति.

केचीति खन्धकभाणका. पाटिपददिवसेति इदं पच्चवेक्खन्तस्स उप्पन्नाति एतेन सम्बन्धितब्बं, न सब्बञ्ञुभावप्पत्तस्साति एतेन. सोमनस्समयञाणेनाति सोमनस्ससम्पयुत्तञाणेन. आमन्तयामीति निवेदयामि, बोधेमीति अत्थो. अन्तरेति अन्तराळे, वेमज्झेति अत्थो.

सुत्तन्तपिटकन्ति यथा कम्ममेव कम्मन्तं, एवं सुत्तमेव सुत्तन्तन्ति वेदितब्बं. असङ्गीतन्ति सङ्गीतिक्खन्धक (चूळव. ४३७ आदयो) कथावत्थुप्पकरणादिकं. सोळसहि वारेहि उपलक्खितत्ता ‘‘सोळस परिवारा’’ति वुत्तं. तथा हि परिवारपाळियं (परि. १ आदयो) पठमं पाराजिकं कत्थ पञ्ञत्तन्तिआदिना वुत्तं. पञ्ञत्तिवारो कथापत्तिवारो विपत्तिवारो सङ्गहवारो समुट्ठानवारो अधिकरणवारो समथवारो समुच्चयवारोति इमे अट्ठ वारा, तदनन्तरं ‘‘मेथुनं धम्मं पटिसेवनपच्चया पाराजिकं कत्थ पञ्ञत्त’’न्ति (परि. १८८) एवं पच्चयमत्तविसेसेन पुन वुत्ता तेयेव अट्ठ वारा चाति इमेसं सोळसन्नं वारानं वसेन भिक्खुविभङ्गस्स च भिक्खुनीविभङ्गस्स च पकासितत्ता सोळसहि वारेहि उपलक्खितो परिवारो ‘‘सोळसपरिवारो’’ति वुत्तोति वेदितब्बो.

दळ्हीकम्मसिथिलकरणप्पयोजनाति इदं लोकवज्जपण्णत्तिवज्जेसु यथाक्कमं योजेतब्बं. सञ्ञमवेलं अभिभवित्वा पवत्तो आचारो अज्झाचारो, वीतिक्कमो. तेनाति विविधनयत्तादिहेतुना. एतन्ति विविधविसेसनयत्तातिआदिगाथावचनं. एतस्साति विनयस्स.

इतरं पनाति सुत्तं. अत्तत्थपरत्थादिभेदेति एत्थ आदि-सद्देन दिट्ठधम्मिकसम्परायिकत्थे लोकियलोकुत्तरादिअत्थे च सङ्गण्हाति. वेनेयज्झासयानुलोमेन वुत्तत्ताति विनयं विय इस्सरभावतो आणापतिट्ठापनवसेन अदेसेत्वा वेनेय्यानं अज्झासयानुलोमेन चरितानुरूपं वुत्तत्ता. अनुपुब्बसिक्खादिवसेन अदेसेत्वा वेनेय्यानं कालन्तरे अभिनिब्बत्तिं दस्सेन्तो आह ‘‘सस्समिव फल’’न्ति. उपायसमङ्गीनंयेव निप्पज्जनभावं दस्सेन्तो ‘‘धेनु विय खीर’’न्ति आह. न हि धेनुं विसाणादीसु, अकाले वा अविजातं वा दोहन्तो खीरं पटिलभति.

न्ति यस्मा. एत्थाति अभिधम्मे. अभिधम्मेति सुपिनन्तेन सुक्कविस्सट्ठिया अनापत्तिभावेपि अकुसलचेतना उपलब्भतीतिआदिना विनयपञ्ञत्तिया सङ्करविरहिते धम्मे, ‘‘पुब्बापरविरोधाभावतो सङ्करविरहिते धम्मे’’तिपि वदन्ति. आरम्मणादीहीति आरम्मणसम्पयुत्तकम्मद्वारपटिपदादीहि. लक्खणीयत्ताति सञ्जानितब्बत्ता. यं पनेत्थ अविसिट्ठन्ति एत्थ विनयपिटकन्तिआदीसु तीसु सद्देसु यं अविसिट्ठं समानं, तं पिटकसद्दन्ति अत्थो. मा पिटकसम्पदानेनाति पाळिसम्पदानवसेन मा गण्हित्थाति वुत्तं होति. यथावुत्तेनाति एवं दुविधत्थेनातिआदिना वुत्तप्पकारेन.

देसनासासनकथाभेदन्ति एत्थ देसनाभेदं सासनभेदं कथाभेदन्ति भेदसद्दो पच्चेकं योजेतब्बो. भेदन्ति च नानत्तन्ति अत्थो. तेसूति पिटकेसु. सिक्खा च पहानानि च गम्भीरभावो सिक्खापहानगम्भीरभावो, तञ्च यथारहं परिदीपयेति अत्थो. परियत्तिभेदन्ति परियापुणनभेदं विभावयेति सम्बन्धो. यहिं यस्मिं विनयादिके यं सम्पत्तिञ्च विपत्तिञ्च यथा पापुणाति, तम्पि सब्बं विभावयेति सम्बन्धो. अथ वा यं परियत्तिभेदं सम्पत्तिं विपत्तिञ्च यहिं यथा पापुणाति, तम्पि सब्बं विभावयेति योजेतब्बं. परिदीपना विभावना चाति हेट्ठा गाथासु वुत्तस्स अनुरूपतो वुत्तं, अत्थतो पन एकमेव.

आणारहेनाति आणं पणेतुं अरहतीति आणारहो, भगवा सम्मासम्बुद्धत्ता. सो हि महाकारुणिकताय च अविपरीततो देसकभावेन पमाणवचनत्ता च आणं पणेतुं अरहति. वोहारपरमत्थानम्पि सम्भवतो आह ‘‘आणाबाहुल्लतो’’ति. इतो परेसुपि एसेव नयो. पठमन्ति विनयपिटकं. पचुरापराधा सेय्यसकत्थेरादयो. ते हि दोसबाहुल्लतो ‘‘पचुरापराधा’’ति वुत्ता . पचुरो बहुको बहुलो अपराधो दोसो वीतिक्कमो येसन्ते पचुरापराधा. अनेकज्झासयातिआदीसु आसयोव अज्झासयो, सो च अत्थतो दिट्ठि ञाणञ्च. चरियाति रागचरियादिका छ मूलचरिया. अथ वा चरियाति चरितं, तं सुचरितदुच्चरितवसेन दुविधं. अधिमुत्ति नाम सत्तानं पुब्बपरिचयवसेन अभिरुचि, सा दुविधा हीनपणीतभेदेन. यथानुलोमन्ति अज्झासयादीनं अनुरूपं. यथाधम्मन्ति धम्मसभावानुरूपं.

संवरासंवरोति एत्थ खुद्दको महन्तो च संवरोति अत्थो. वुड्ढिअत्थो हेत्थ -कारो. दिट्ठिविनिवेठनाति दिट्ठिया विमोचनं. सुत्तन्तपाळियं विविच्चेव कामेहीतिआदिना (दी. नि. १.२२६; सं. नि. २.१५२) समाधिदेसनाबाहुल्लतो सुत्तन्तपिटके ‘‘अधिचित्तसिक्खा’’ति वुत्तं. वीतिक्कमप्पहानं किलेसानन्ति संकिलेसधम्मानं, कम्मकिलेसानं वा यो कायवचीद्वारेहि वीतिक्कमो, तस्स पहानं. अनुसयवसेन सन्तानमनुवत्तन्ता किलेसा परियुट्ठितापि सीलभेदवसेन वीतिक्कमितुं न लभन्तीति आह ‘‘वीतिक्कमपटिपक्खत्ता सीलस्सा’’ति. परियुट्ठानप्पहानन्ति ओकासदानवसेन चित्ते कुसलप्पवत्तिं परियादियित्वा समुप्पत्तिवसेन ठानं परियुट्ठानं, तस्स पहानं. अनुसयप्पहानन्ति अरियमग्गेन अप्पहीनभावेन सन्ताने कारणलाभे उप्पज्जनारहा थामगता कामरागादयो सत्त किलेसा सन्ताने अनु अनु सयनतो अनुसया नाम, तेसं पहानं.

तदङ्गप्पहानन्ति तेन तेन दानसीलादिकुसलङ्गेन तस्स तस्स अकुसलङ्गस्स पहानं तदङ्गप्पहानं. दुच्चरितसंकिलेसस्स पहानन्ति कायवचीदुच्चरितमेव यत्थ उप्पज्जति, तं सन्तानं सम्मा किलेसेति उपतापेतीति संकिलेसो, तस्स तदङ्गवसेन पहानं. समाधिस्स कामच्छन्दपटिपक्खत्ता सुत्तन्तपिटके तण्हासंकिलेसस्स पहानं वुत्तं. अत्तादिसुञ्ञसभावधम्मप्पकासनतो अभिधम्मपिटके दिट्ठिसंकिलेसस्स पहानं वुत्तं.

एकमेकस्मिञ्चेत्थाति एत्थ एतेसु तीसु पिटकेसु एकेकस्मिं पिटकेति अत्थो. धम्मोति पाळीति एत्थ धम्मस्स सीलादिविसिट्ठत्थयोगतो, बुद्धानं सभावनिरुत्तिभावतो च पकट्ठानं उक्कट्ठानं वचनप्पबन्धानं आळि पन्तीति पाळि, परियत्तिधम्मो. सम्मुतिपरमत्थभेदस्स अत्थस्स अनुरूपवाचकभावेन परमत्थसद्देसु एकन्तेन भगवता मनसा ववत्थापितो नामपञ्ञत्तिप्पबन्धो पाळिधम्मो नाम. देसनाय धम्मस्स च को विसेसोति चे? यथावुत्तनयेन मनसा ववत्थापितधम्मस्स परेसं बोधनभावेन अतिसज्जना वाचाय पकासना ‘‘देसना’’ति वेदितब्बा. तेनाह – ‘‘देसनाति तस्सा मनसा ववत्थापिताय पाळिया देसना’’ति. तदुभयम्पि पन परमत्थतो सद्दो एव परमत्थविनिमुत्ताय सम्मुतिया अभावा. इममेव नयं गहेत्वा केचि आचरिया ‘‘धम्मो च देसना च परमत्थतो सद्दो एवा’’ति वोहरन्ति, तेपि अनुपवज्जायेव. यथा ‘‘कामावचरपटिसन्धिविपाका परित्तारम्मणा’’ति वुच्चन्ति, एवंसम्पदमिदं दट्ठब्बं. न हि ‘‘कामावचरपटिसन्धिविपाका निब्बत्तितपरमत्थविसयायेवा’’ति सक्का वत्तुं इत्थिपुरिसादिआकारपरिवितक्कपुब्बकानं रागादिअकुसलानं मेत्तादिकुसलानञ्च आरम्मणं गहेत्वापि समुप्पज्जनतो. परमत्थधम्ममूलकत्ता पनस्स परिकप्पस्स परमत्थविसयता सक्का पञ्ञपेतुं, एवमिधापीति दट्ठब्बं. तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधा गम्भीराति सम्बन्धो. एत्थ च पिटकावयवानं धम्मादीनं वुच्चमानो गम्भीरभावो तंसमुदायस्स पिटकस्सापि वुत्तो येवाति दट्ठब्बो. दुक्खेन ओगय्हन्ति, दुक्खो वा ओगाहो ओगाहनं अन्तोपविसनमेतेसूति दुक्खोगाहा. एत्थाति एतेसु पिटकेसु, निद्धारणे चेतं भुम्मवचनं.

हेतुनो फलं हेतुफलं. धम्माभिलापोति अत्थब्यञ्जनको अविपरीताभिलापो. विसयतो असम्मोहतो चाति लोकियलोकुत्तरानं यथाक्कमं अवबोधप्पकारदस्सनं, एतस्स अवबोधोति इमिना सम्बन्धो. लोकियो हि धम्मत्थादिं आलम्बित्वाव पवत्तनतो विसयतो अवबोधोति वुच्चति. लोकुत्तरो पन निब्बानारम्मणताय तं अनालम्बमानोपि तब्बिसयमोहविद्धंसनेन धम्मादीसु पवत्तनतो असम्मोहतो अवबोधोति वुच्चति. अत्थानुरूपं धम्मेसूति कारियानुरूपं कारणेसूति अत्थो. पञ्ञत्तिपथानुरूपं पञ्ञत्तीसूति छब्बिधनामपञ्ञत्तिया पथो पञ्ञत्तिपथो, तस्स अनुरूपं पञ्ञत्तीसूति अत्थो.

धम्मजातन्ति कारणप्पभेदो कारणमेव वा. अत्थजातन्ति कारियप्पभेदो, कारियमेव वा. या चायं देसनाति सम्बन्धो. यो चेत्थाति एतासु धम्मत्थदेसनासु यो पटिवेधोति अत्थो. एत्थाति एतेसु तीसु पिटकेसु.

अलगद्दूपमाति एत्थ अलगद्दसद्देन अलगद्दग्गहणं वुच्चति वीणावादनं वीणातिआदीसु विय, गहणञ्चेत्थ यथा डंसति, तथा दुग्गहणं दट्ठब्बं, इतरग्गहणे विरोधाभावा. तस्मा अलगद्दस्स गहणं उपमा एतिस्साति अलगद्दूपमा. अलगद्दोति चेत्थ आसिविसो वुच्चति. सो हि अलं परियत्तो, जीवितहरणसमत्थो वा विससङ्खातो गदो अस्साति ‘‘अलंगदो’’ति वत्तब्बे ‘‘अलगद्दो’’ति वुच्चति.

वट्टतो निस्सरणं अत्थो पयोजनं एतिस्साति निस्सरणत्था. भण्डागारिको वियाति भण्डागारिको, धम्मरतनानुपालको, तस्स अत्थनिरपेक्खस्स परियत्ति भण्डागारिकपरियत्ति. दुग्गहितानीति दुट्ठु गहितानि. तेनाह ‘‘उपारम्भादिहेतु परियापुटा’’ति. एत्थ च उपारम्भो नाम परियत्तिं निस्साय परवम्भनं. आदि-सद्देन इतिवादप्पमोक्खलाभसक्कारादिं सङ्गण्हाति. यं सन्धायाति यं परियत्तिदुग्गहणं सन्धाय. वुत्तन्ति अलगद्दूपमसुत्ते (म. नि. १.२३८) वुत्तं. तञ्चस्स अत्थं नानुभोन्तीति तञ्च अस्स धम्मस्स सीलपरिपूरणादिसङ्खातं अत्थं एते दुग्गहितगाहिनो नानुभोन्ति न विन्दन्ति. पटिविद्धाकुप्पोति पटिविद्धअरहत्तफलो.

इदानि तीसु पिटकेसु यथारहं सम्पत्तिविपत्तियो निद्धारेत्वा दस्सेन्तो आह विनये पनातिआदि. तत्थ तासंयेवाति अवधारणं छळभिञ्ञाचतुपटिसम्भिदानं विनये पभेदवचनाभावं सन्धाय वुत्तं. वेरञ्जकण्डे (पारा. १२) हि तिस्सो विज्जाव विभत्ता. दुतिये तासंयेवाति अवधारणं चतस्सो पटिसम्भिदा अपेक्खित्वा कतं तिस्सन्नम्पि विज्जानं छसु अभिञ्ञासु अन्तोपविट्ठत्ता. तासञ्चाति एत्थ -सद्देन सेसानम्पि तत्थ अत्थिभावं दीपेति. अभिधम्मपिटके हि तिस्सो विज्जा छ अभिञ्ञा चतस्सो पटिसम्भिदा च वुत्ता एव. पटिसम्भिदानं तत्थेव सम्मा विभत्तभावं दीपेतुं तत्थेवाति अवधारणं कतं. उपादिन्नफस्सोति मग्गेन मग्गपटिपादनफस्सो. तेसन्ति तेसं पिटकानं. एतन्ति एतं बुद्धवचनं.

चतुत्तिंसेवसुत्तन्ताति गाथाय अयमत्थयोजना – यस्स निकायस्स सुत्तगणनतो चतुत्तिंसेव सुत्तन्ता वग्गसङ्गहवसेन तयो वग्गा यस्स सङ्गहस्साति तिवग्गो सङ्गहो, एस पठमो निकायो इध दीघनिकायोति. अनुलोमिकोति अपच्चनीको, अत्थानुलोमनतो अन्वत्थनामोति वुत्तं होति. एकनिकायम्पीति एकसमूहम्पि. एवं चित्तन्ति एवं विचित्तं. यथयिदन्ति यथा इमे. पोणिकचिक्खल्लिका खत्तिया, तेसं निवासो ‘‘पोणिकनिकायो चिक्खल्लिकनिकायो’’ति वुच्चति. पञ्चदसवग्गपरिग्गहोति पञ्चदसहि वग्गेहि परिग्गहितो. सुत्तन्तानं सहस्सानि सत्त सुत्तसतानि चाति पाठे सुत्तन्तानं सत्तसहस्सानि सत्त सुत्तसतानि चाति योजेतब्बं. कत्थचि पन ‘‘सत्त सुत्तसहस्सानि, सत्त सुत्तसतानि चा’’ति पाठो. पुब्बे निदस्सिताति सुत्तन्तपिटकनिद्देसे निदस्सिता.

वेदन्ति ञाणं. तुट्ठिन्ति पीतिं. धम्मक्खन्धवसेनाति धम्मरासिवसेन. द्वासीतिसहस्सानि बुद्धतो गण्हिन्ति सम्बन्धो. द्वे सहस्सानि भिक्खुतोति धम्मसेनापतिआदीनं भिक्खूनं सन्तिका तेहियेव देसितानि द्वे सहस्सानि गण्हिं. मेति मम हदये, इति आनन्दत्थेरो अत्तानं निद्दिसति. ये धम्मा मम हदये पवत्तिनो, ते चतुरासीतिसहस्सानीति योजना. इदञ्च भगवतो धरमानकाले उग्गहितधम्मक्खन्धवसेन वुत्तं, परिनिब्बुते पन भगवति आनन्दत्थेरेन देसितानं सुभसुत्त(दई. नि. १.४४४ आदयो) गोपकमोग्गल्लानसुत्तानं (म. नि. ३.७९ आदयो), ततियसङ्गीतियं मोग्गलिपुत्ततिस्सत्थेरेन कथितकथावत्थुप्पकरणस्स च वसेन धम्मक्खन्धानं चतुरासीतिसहस्सतोपि अधिकता वेदितब्बा.

एकानुसन्धिकं सुत्तन्ति सतिपट्ठानादि (दी. नि. २.३७२ आदयो; म. नि. १.१०५ आदयो). अनेकानुसन्धिकन्ति परिनिब्बानसुत्तादि (दी. नि. २.१३४ आदयो). तञ्हि नानाठानेसु नानाधम्मदेसनानं वसेन पवत्तं. तिकदुकभाजनं धम्मसङ्गणियं निक्खेपकण्ड(ध. स. ९८५ आदयो) अट्ठकथाकण्डवसेन (ध. स. १३८४ आदयो) गहेतब्बं. चित्तवारभाजनन्ति इदं चित्तुप्पादकण्डवसेन (ध. स. १ आदयो) वुत्तं. अत्थि वत्थूतिआदीसु वत्थु नाम सुदिन्नकण्डादि (पारा. २४ आदयो). मातिकाति सिक्खापदं. अन्तरापत्तीति सिक्खापदन्तरेसु अञ्ञस्मिं वत्थुस्मिं पञ्ञत्ता आपत्ति. तिकच्छेदोति तिकपाचित्तियादितिकपरिच्छेदो . बुद्धवचनं सङ्गहितन्ति सम्बन्धो. अस्साति बुद्धवचनस्स. सङ्गीतिपरियोसाने साधुकारं ददमाना वियाति सम्बन्धो. अच्छरं पहरितुं युत्तानि अच्छरियानि, पुप्फवस्सचेलुक्खेपादीनि. या ‘‘पञ्चसता’’ति च ‘‘थेरिका’’ति च पवुच्चति, अयं पठममहासङ्गीति नामाति सम्बन्धो.

इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियं

पठममहासङ्गीतिकथावण्णनानयो निट्ठितो.

दुतियसङ्गीतिकथावण्णना

एवं पठममहासङ्गीतिं दस्सेत्वा यदत्थं सा इध दस्सिता, तं निगमनवसेन दस्सेन्तो इमिस्सातिआदिमाह. तत्रायं आचरियपरम्पराति तस्मिं जम्बुदीपे अयं आचरियानं पवेणी पटिपाटि. विजिताविनोति विजितसब्बकिलेसपटिपक्खत्ता विजितवन्तो. जम्बुसिरिव्हयेति जम्बुसदिसो सिरिमन्तो अव्हयो नामं यस्स दीपस्स, तस्मिं जम्बुदीपेति वुत्तं होति. महन्तेन हि जम्बुरुक्खेन अभिलक्खितत्ता दीपोपि ‘‘जम्बू’’ति वुच्चति. अच्छिज्जमानं अविनस्समानं कत्वा. विनयवंसन्तिआदीहि तीहि विनयपाळियेव कथिता परियायवचनत्ता तेसं. पकतञ्ञुतन्ति वेय्यत्तियं, पटुभावन्ति वुत्तं होति. धुरग्गाहोति पधानग्गाही, सब्बेसं पामोक्खो हुत्वा गण्हीति वुत्तं होति. भिक्खूनं समुदायो समूहो भिक्खुसमुदायो.

यदाति निब्बायिंसूति सम्बन्धो. जोतयित्वा च सब्बधीति तमेव सद्धम्मं सब्बत्थ पकासयित्वा. जुतिमन्तोति पञ्ञाजुतिया युत्ता, तेजवन्तो वा, महानुभावाति अत्थो. निब्बायिंसूति अनुपादिसेसाय निब्बानधातुया निब्बायिंसु. अनालयाति असङ्गा.

अथाति पच्छा, यदा परिनिब्बायिंसु, ततो परन्ति अत्थो. कप्पति सिङ्गीलोणकप्पोति एत्थ कप्प-सद्दो विकप्पत्थो, तेन सिङ्गीलोणविकप्पोपि कप्पति. इदम्पि पक्खन्तरं कप्पतीति अत्थो, एवं सब्बत्थ. तत्थ सिङ्गेन लोणं परिहरित्वा अलोणकपिण्डपातेन सद्धिं भुञ्जितुं कप्पति , सन्निधिं न करोतीति अधिप्पायो. कप्पति द्वङ्गुलकप्पोति द्वङ्गुलं अतिक्कन्ताय छायाय विकाले भोजनं भुञ्जितुं कप्पतीति अत्थो. कप्पति गामन्तरकप्पोति ‘‘गामन्तरं गमिस्सामी’’ति पवारितेन अनतिरित्तभोजनं भुञ्जितुं कप्पतीति अत्थो. कप्पति आवासकप्पोति एकसीमाय नानासेनासनेसु विसुं विसुं उपोसथादीनि सङ्घकम्मानि कातुं वट्टतीति अत्थो. कप्पति अनुमतिकप्पोति ‘‘अनागतानं आगतकाले अनुमतिं गहेस्सामा’’ति तेसु अनागतेसुयेव वग्गेन सङ्घेन कम्मं कत्वा पच्छा अनुमतिं गहेतुं कप्पति, वग्गकम्मं न होतीति अधिप्पायो. कप्पति आचिण्णकप्पोति आचरियुपज्झायेहि आचिण्णो कप्पतीति अत्थो. सो पन एकच्चो कप्पति धम्मिको, एकच्चो न कप्पति अधम्मिकोति वेदितब्बो. कप्पति अमथितकप्पोति यं खीरं खीरभावं विजहितं दधिभावं असम्पत्तं, तं भुत्ताविना पवारितेन अनतिरित्तं भुञ्जितुं कप्पतीति अत्थो. कप्पति जळोगिं पातुन्ति एत्थ जळोगीति तरुणसुरा, यं मज्जसम्भारं एकतो कतं मज्जभावमसम्पत्तं, तं पातुं वट्टतीति अधिप्पायो. जातरूपरजतन्ति एत्थ सरसतो विकारं अनापज्जित्वा सब्बदा जातरूपमेव होतीति जातं रूपं एतस्साति जातरूपं, सुवण्णं. धवलसभावताय राजतीति रजतं, रूपियं. सुसुनागपुत्तोति सुसुनागस्स पुत्तो. काकण्डकपुत्तोति काकण्डकस्स ब्राह्मणस्स पुत्तो. वज्जीसूति जनपदनामत्ता बहुवचनं कतं.

तदहुपोसथेति एत्थ तदहूति तस्मिं अहनि. उपवसन्ति एत्थाति उपोसथो, उपवसन्तीति च सीलसमादानेन वा अनसनादिना वा उपेता हुत्वा वसन्तीति अत्थो. कंसपातिन्ति सुवण्णपातिं. मासकरूपन्ति मासको एव. सब्बं ताव वत्तब्बन्ति इमिना सत्तसतिकक्खन्धके (चूळव. ४४६ आदयो) आगता सब्बापि पाळि इध आनेत्वा वत्तब्बाति दस्सेति. सङ्गायितसदिसमेव सङ्गायिंसूति सम्बन्धो.

सा पनायं सङ्गीतीति सम्बन्धो. तेसूति तेसु सङ्गीतिकारकेसु थेरेसु. विस्सुता एते सद्धिविहारिका ञेय्याति सम्बन्धो. साणसम्भूतोति साणदेसवासी सम्भूतत्थेरो. दुतियो सङ्गहोति सम्बन्धितब्बं. पन्नभाराति पतितक्खन्धभारा.

अब्बुदन्ति उपद्दवं वदन्ति. ‘‘भगवतो वचनं थेनेत्वा अत्तनो वचनस्स दीपनतो अब्बुदन्ति चोरकम्म’’न्ति एके. इदन्ति वक्खमाननिदस्सनं. सन्दिस्समाना मुखा सम्मुखा. भावितमग्गन्ति उप्पादितज्झानं. साधु सप्पुरिसाति एत्थ साधूति आयाचनत्थे निपातो, तं याचामीति अत्थो. हट्ठपहट्ठोति पुनप्पुनं सन्तुट्ठो. उदग्गुदग्गोति सरीरविकारुप्पादनपीतिवसेन उदग्गुदग्गो, पीतिमा हि पुग्गलो कायचित्तानं उग्गतत्ता ‘‘उदग्गुदग्गो’’ति वुच्चति.

तेन खो पन समयेनाति यस्मिं समये दुतियं सङ्गीतिं अकरिंसु, तस्मिं समयेति अत्थो. तं अधिकरणं न सम्पापुणिंसूति तं वज्जिपुत्तकेहि उप्पादितं अधिकरणं विनिच्छिनितुं न सम्पापुणिंसु नागमिंसु. नो अहुवत्थाति सम्बन्धो. यावतायुकं ठत्वा परिनिब्बुताति सम्बन्धो. किं पन कत्वा थेरा परिनिब्बुताति? आह दुतियं सङ्गहं कत्वातिआदि. अनिच्चतावसन्ति अनिच्चताधीनतं. जम्मिन्ति लामकं. दुरभिसम्भवं अनभिभवनीयं अतिक्कमितुं असक्कुणेय्यं अनिच्चतं एवं ञत्वाति सम्बन्धो.

दुतियसङ्गीतिकथावण्णनानयो निट्ठितो.

ततियसङ्गीतिकथावण्णना

सत्तवस्सानीति अच्चन्तसंयोगे उपयोगवचनं. अतिच्छथाति अतिक्कमित्वा इच्छथ, इतो अञ्ञत्थ गन्त्वा भिक्खं परियेसथाति अत्थो. भत्तविस्सग्गकरणत्थायाति भत्तस्स अज्झोहरणकिच्चत्थाय, भुञ्जनत्थायाति अत्थो. ‘‘सोळसवस्सो’’ति उद्देसो कथनं अस्स अत्थीति सोळसवस्सुद्देसिको, ‘‘सोळसवस्सिको’’ति अत्थो.

तीसु वेदेसूतिआदीसु इरुवेदयजुवेदसामवेदसङ्खातेसु तीसु वेदेसु. तयो एव किर वेदा अट्ठकादीहि धम्मिकेहि इसीहि लोकस्स सग्गमग्गविभावनत्थाय कता. तेनेव हि ते तेहि वुच्चन्ति. आथब्बणवेदो पन पच्छा अधम्मिकेहि ब्राह्मणेहि पाणवधादिअत्थाय कतो. पुरिमेसु च तीसु वेदेसु तेहेव धम्मिकसाखायो अपनेत्वा यागवधादिदीपिका अधम्मिकसाखा पक्खित्ताति वेदितब्बा. निघण्डूति रुक्खादीनं वेवचनप्पकासकं परियायनामानुरूपं सत्थं. तञ्हि लोके ‘‘निघण्डू’’ति वुच्चति. केटुभन्ति किटति गमेति किरियादिविभागन्ति केटुभं, किरियाकप्पविकप्पो कवीनं उपकारसत्थं. एत्थ च किरियाकप्पविकप्पोति वचीभेदादिलक्खणा किरिया कप्पीयति विकप्पीयति एतेनाति किरियाकप्पो, सो पन वण्णपदबन्धपदत्थादिविभागतो बहुविकप्पोति ‘‘किरियाकप्पविकप्पो’’ति वुच्चति. इदञ्च मूलकिरियाकप्पगन्थं सन्धाय वुत्तं. सह निघण्डुना केटुभेन च सनिघण्डुकेटुभा, तयो वेदा, तेसु सनिघण्डुकेटुभेसु. ठानकरणादिविभागतो च निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेनाति अक्खरप्पभेदो, सिक्खा च निरुत्ति च. सह अक्खरप्पभेदेनाति साक्खरप्पभेदा, तेसु साक्खरप्पभेदेसु. आथब्बणवेदं चतुत्थं कत्वा ‘‘इतिह आस इतिह आसा’’ति ईदिसवचनपटिसंयुत्तो पोराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा, तयो वेदा, तेसु इतिहासपञ्चमेसु.

यस्स चित्तन्तिआदि पञ्हद्वयं खीणासवानं चुतिचित्तस्स उप्पादक्खणं सन्धाय वुत्तं. तत्थ पठमपञ्हे उप्पज्जतीति उप्पादक्खणसमङ्गिताय उप्पज्जति. न निरुज्झतीति निरोधक्खणं अप्पत्तताय न निरुज्झति. तस्स चित्तन्ति तस्स पुग्गलस्स तं चित्तं किं निरुज्झिस्सति आयतिञ्च नुप्पज्जिस्सतीति पुच्छा, तस्सा च विभज्जब्याकरणीयताय एवमेत्थ विस्सज्जनं वेदितब्बं. अरहतो पच्छिमचित्तस्स उप्पादक्खणे तस्स चित्तं उप्पज्जति, न निरुज्झति, आयतिञ्च नुप्पज्जिस्सति, अवस्समेव निरोधक्खणं पत्वा निरुज्झिस्सति, ततो अप्पटिसन्धिकत्ता अञ्ञं नुप्पज्जिस्सति. ठपेत्वा पन पच्छिमचित्तसमङ्गिं खीणासवं इतरेसं उप्पादक्खणसमङ्गिचित्तं उप्पादक्खणसमङ्गिताय उप्पज्जति भङ्गं अप्पत्तताय न निरुज्झति, भङ्गं पन पत्वा निरुज्झिस्सतेव, अञ्ञं पन तस्मिं वा अञ्ञस्मिं वा अत्तभावे उप्पज्जिस्सति चेव निरुज्झिस्सति चाति. यस्स वा पनातिआदि दुतियपञ्हे पन निरुज्झिस्सति नुप्पज्जिस्सतीति यस्स चित्तं उप्पादक्खणसमङ्गिताय भङ्गक्खणं पत्वा निरुज्झिस्सति अप्पटिसन्धिकताय नुप्पज्जिस्सति, तस्स खीणासवस्स तं चित्तं किं उप्पज्जति न निरुज्झतीति पुच्छा, तस्सा एकंसब्याकरणीयताय ‘‘आमन्ता’’ति विस्सज्जनं वेदितब्बं. उद्धं वा अधो वा हरितुं असक्कोन्तोति उपरिमपदे वा हेट्ठिमपदं हेट्ठिमपदे वा उपरिमपदं अत्थतो समन्नाहरितुं घटेतुं पुब्बेनापरं योजेत्वा अत्थं परिच्छिन्दितुं असक्कोन्तोति अत्थो.

सोतापन्नानं सीलेसु परिपूरकारिताय समादिन्नसीलतो नत्थि परिहानीति आह ‘‘अभब्बो दानि सासनतो निवत्तितु’’न्ति. वड्ढेत्वाति उपरिमग्गत्थाय कम्मट्ठानं वड्ढेत्वा. दन्ते पुनन्ति विसोधेन्ति एतेनाति दन्तपोनं वुच्चति दन्तकट्ठं. अभिनवानं आगन्तुकानं लज्जीसभावं खन्तिमेत्तादिगुणसमङ्गितञ्च कतिपाहं सुट्ठु वीमंसित्वाव हत्थकम्मादिसम्पटिच्छनं सङ्गहकरणञ्च युत्तन्ति सामणेरस्स चेव अञ्ञेसञ्च भिक्खूनं दिट्ठानुगतिं आपज्जन्तानं ञापनत्थं थेरो तस्स भब्बरूपतं अभिञ्ञाय ञत्वापि पुन सम्मज्जनादिं अकासि. ‘‘तस्स चित्तदमनत्थ’’न्तिपि वदन्ति. बुद्धवचनं पट्ठपेसीति बुद्धवचनं उग्गण्हापेतुं आरभि. सकलविनयाचारपटिपत्ति उपसम्पन्नानमेव विहिताति तप्परियापुणनमपि तेसञ्ञेव अनुरूपन्ति आह ‘‘ठपेत्वा विनयपिटक’’न्ति. तस्स चित्ते ठपितम्पि बुद्धवचनं सङ्गोपनत्थाय निय्यातितभावं दस्सेतुं ‘‘हत्थे पतिट्ठापेत्वा’’ति वुत्तं.

एकरज्जाभिसेकन्ति सकलजम्बुदीपे एकाधिपच्चवसेन करियमानं अभिसेकं. राजिद्धियोति राजानुभावानुगतप्पभावा. यतोति यतो सोळसघटतो. देवता एव दिवसे दिवसे आहरन्तीति सम्बन्धो. देवसिकन्ति दिवसे दिवसे. अगदामलकन्ति अप्पकेनेव सरीरसोधनादिसमत्थं सब्बदोसहरं ओसधामलकं. छद्दन्तदहतोति छद्दन्तदहसमीपे ठितदेवविमानतो, कप्परुक्खतो वा, तत्थ तादिसा कप्परुक्खविसेसा सन्ति, ततो वा आहरन्तीति अत्थो. असुत्तमयिकन्ति सुत्तेहि अबद्धं दिब्बसुमनपुप्फेहेव कतं सुमनपुप्फपटं. उट्ठितस्स सालिनोति सयंजातसालिनो, समुदायापेक्खञ्चेत्थ एकवचनं, सालीनन्ति अत्थो. नव वाहसहस्सानीति एत्थ चतस्सो मुट्ठियो एको कुडुवो, चत्तारो कुडुवा एको पत्थो, चत्तारो पत्था एको आळ्हको, चत्तारो आळ्हका एकं दोणं, चत्तारि दोणानि एका मानिका , चतस्सो मानिका एका खारी, वीसति खारिका एको वाहो, तदेव ‘‘एकं सकट’’न्ति सुत्तनिपातट्ठकथादीसु (सु. नि. अट्ठ. २.कोकालिकसुत्तवण्णना) वुत्तं. नित्थुसकणे करोन्तीति थुसकुण्डकरहिते करोन्ति. तेन निम्मितं बुद्धरूपं पस्सन्तोति सम्बन्धो. पुञ्ञप्पभावनिब्बत्तग्गहणं नागराजनिम्मितानं पुञ्ञप्पभावनिब्बत्तेहि सदिसताय कतं. विमलकेतुमालाति एत्थ केतुमाला नाम सीसतो निक्खमित्वा उपरिमुद्धनि पुञ्जो हुत्वा दिस्समानरस्मिरासीति वदन्ति.

बाहिरकपासण्डन्ति बाहिरकप्पवेदितं समयवादं. परिग्गण्हीति वीमंसमानो परिग्गहेसि. भद्दपीठकेसूति वेत्तमयपीठेसु. सारोति गुणसारो. सीहपञ्जरेति महावातपानसमीपे. किलेसविप्फन्दरहितचित्तताय दन्तं. निच्चं पच्चुपट्ठितसतारक्खताय गुत्तं. खुरग्गेयेवाति केसोरोपनावसाने. अतिविय सोभतीति सम्बन्धो. वाणिजको अहोसीति मधुवाणिजको अहोसि.

पुब्बे व सन्निवासेनाति पुब्बे वा पुब्बजातियं वा सहवासेनाति अत्थो. पच्चुप्पन्नहितेन वाति वत्तमानभवे हितचरणेन वा. एवं इमेहि द्वीहि कारणेहि तं सिनेहसङ्खातं पेमं जायते. किं वियाति? आह ‘‘उप्पलं व यथोदके’’ति. उप्पलं वाति रस्सकतो वा-सद्दो अवुत्तसम्पिण्डनत्थो. यथा-सद्दो उपमायं. इदं वुत्तं होति – यथा उप्पलञ्च सेसञ्च पदुमादि उदके जायमानं द्वे कारणानि निस्साय जायति उदकञ्चेव कललञ्च, एवं पेमम्पीति (जा. अट्ठ. २.२.१७४).

धुवभत्तानीति निच्चभत्तानि. वज्जावज्जन्ति खुद्दकं महन्तञ्च वज्जं. मोग्गलिपुत्ततिस्सत्थेरस्स भारमकासीति थेरस्स महानुभावतं, तदा सासनकिच्चस्स नायकभावेन सङ्घपरिणायकतञ्च रञ्ञो ञापेतुं सङ्घो तस्स भारमकासीति वेदितब्बं, न अञ्ञेसं अजाननताय. सासनस्स दायादोति सासनस्स अब्भन्तरो ञातको होमि न होमीति अत्थो. ये सासने पब्बजितुं पुत्तधीतरो परिच्चजन्ति, ते बुद्धसासने सालोहितञातका नाम होन्ति, सकलसासनधारणे समत्थानं अत्तनो ओरसपुत्तानं परिच्चत्तत्ता न पच्चयमत्तदायकाति इममत्थं सन्धाय थेरो ‘‘न खो, महाराज, एत्तावता सासनस्स दायादो होती’’ति आह. कथञ्चरहीति एत्थ चरहीति निपातो अक्खन्तिं दीपेति. तिस्सकुमारस्साति रञ्ञो एकमातुकस्स कनिट्ठस्स. सक्खसीति सक्खिस्ससि. सिक्खाय पतिट्ठापेसुन्ति पाणातिपाता वेरमणिआदीसु विकालभोजना वेरमणिपरियोसानासु छसु सिक्खासु पाणातिपाता वेरमणिं द्वे वस्सानि अवीतिक्कम्म समादानं समादियामीतिआदिना (पाचि. १०७९) समादानवसेन सिक्खासम्मुतिदानानन्तरं सिक्खाय पतिट्ठापेसुं. छ वस्सानि अभिसेकस्स अस्साति छवस्साभिसेको.

सब्बंथेरवादन्ति द्वे सङ्गीतियो आरुळ्हा पाळि. सा हि महासङ्घिकादिभिन्नलद्धिकाहि विवेचेतुं ‘‘थेरवादो’’ति वुत्ता. अयञ्हि विभज्जवादो महाकस्सपत्थेरादीहि असङ्करतो रक्खितो आनीतो चाति ‘‘थेरवादो’’ति वुच्चति, ‘‘सथेरवाद’’न्तिपि लिखन्ति. तत्थ ‘‘अट्ठकथासु आगतथेरवादसहितं साट्ठकथं तिपिटकसङ्गहितं बुद्धवचन’’न्ति आनेत्वा योजेतब्बं. तेजोधातुं समापज्जित्वाति तेजोकसिणारम्मणं झानं समापज्जित्वा.

सभायन्ति नगरमज्झे विनिच्छयसालायं. दिट्ठिगतानीति दिट्ठियोव. न खो पनेतं सक्का इमेसं मज्झे वसन्तेन वूपसमेतुन्ति तेसञ्हि मज्झे वसन्तो तेसुयेव अन्तोगधत्ता आदेय्यवचनो न होति, तस्मा एवं चिन्तेसि. अहोगङ्गपब्बतन्ति एवंनामकं पब्बतं. ‘‘अधोगङ्गापब्बत’’न्तिपि लिखन्ति, तं न सुन्दरं. पञ्चातपेन तप्पेन्तीति चतूसु ठानेसु अग्गिं जालेत्वा मज्झे ठत्वा सूरियमण्डलं उल्लोकेन्ता सूरियातपेन तप्पेन्ति. आदिच्चं अनुपरिवत्तन्तीति उदयकालतो पभुति सूरियं ओलोकयमाना याव अत्थङ्गमना सूरियाभिमुखाव परिवत्तन्ति. वोभिन्दिस्सामाति पग्गण्हिंसूति विनासेस्सामाति उस्साहमकंसु.

विस्सट्ठोति मरणसङ्कारहितो, निब्भयोति अत्थो. मिगवं निक्खमित्वाति अरञ्ञे विचरित्वा मिगमारणकीळा मिगवं, तं उद्दिस्स निक्खमित्वा मिगवधत्थं निक्खमित्वाति अत्थो. अहिनागादितो विसेसनत्थं ‘‘हत्थिनागेना’’ति वुत्तं. तस्स पस्सन्तस्सेवाति अनादरे सामिवचनं, तस्मिं पस्सन्तेयेवाति अत्थो. आकासे उप्पतित्वाति एत्थ अयं विकुब्बनिद्धि न होतीति गिहिस्सापि इमं इद्धिं दस्सेसि अधिट्ठानिद्धिया अप्पटिक्खित्तत्ता. पकतिवण्णञ्हि विजहित्वा नागवण्णादिदस्सनं विकुब्बनिद्धि. छणवेसन्ति उस्सववेसं. पधानघरन्ति भावनानुयोगवसेन वीरियारम्भस्स अनुरूपं विवित्तसेनासनं. सोपीति रञ्ञो भागिनेय्यं सन्धाय वुत्तं.

कुसलाधिप्पायोति मनापज्झासयो. द्वेळ्हकजातोति संसयमापन्नो. एकेकं भिक्खुसहस्सपरिवारन्ति एत्थ ‘‘गण्हित्वा आगच्छथा’’ति आणाकारेन वुत्तेपि थेरा भिक्खू सासनहितत्ता गता. कप्पियसासनञ्हेतं, न गिहीनं गिहिकम्मपटिसंयुत्तं. थेरो नागच्छीति किञ्चापि ‘‘राजा पक्कोसती’’ति वुत्तेपि धम्मकम्मत्थाय आगन्तुं वट्टति, द्विक्खत्तुं पन पेसितेपि ‘‘अननुरूपा याचना’’ति नागतो, ‘‘महानुभावो थेरो यथानुसिट्ठं पटिपत्तिको पमाणभूतो’’ति रञ्ञो चेव उभयपक्खिकानञ्च अत्तनि बहुमानुप्पादनवसेन उद्धं कत्तब्बकम्मसिद्धिं आकङ्खन्तो असारुप्पवचनलेसेन नागच्छि. एकतो सङ्घटिता नावा नावासङ्घाटं. सासनपच्चत्थिकानं बहुभावतो आह ‘‘आरक्खं संविधाया’’ति. न्ति यस्मा. अब्बाहिंसूति आकड्ढिंसु. बाहिरतोति उय्यानस्स बाहिरतो. पस्सन्तानं अतिदुक्करभावेन उपट्ठानं सन्धाय ‘‘पदेसपथवीकम्पनं दुक्कर’’न्ति आह. अधिट्ठाने पनेत्थ विसुं दुक्करता नाम नत्थि.

दीपकतित्तिरोति साकुणिकेहि समजातिकानं गहणत्थाय पोसेत्वा सिक्खेत्वा पासट्ठाने ठपनकतित्तिरो. न पटिच्च कम्मं फुसतीति गाथाय यदि तव पापकिरियाय मनो नप्पदुस्सति, लुद्देन तं निस्साय कतम्पि पापकम्मं तं न फुसति. पापकिरियाय हि अप्पोस्सुक्कस्स निरालयस्स भद्रस्स सतो तव तं पापं न उपलिम्पति, तव चित्तं न अल्लीयतीति अत्थो.

किं वदति सीलेनाति किंवादी. अथ वा को कतमो वादो किंवादो, सो एतस्स अत्थीति किंवादी. अत्तानञ्च लोकञ्च सस्सतोति वादो एतेसन्ति सस्सतवादिनो. सत्तेसु सङ्खारेसु वा एकच्चं सस्सतन्ति पवत्तो वादो एकच्चसस्सतो, तस्मिं नियुत्ता एकच्चसस्सतिका. ‘‘अन्तो, अनन्तो, अन्तानन्तो, नेवन्तो नानन्तो’’ति एवं अन्तानन्तं आरब्भ पवत्ता चत्तारो वादा अन्तानन्ता, तेसु नियुत्ता अन्तानन्तिका. न मरति न उपच्छिज्जतीति अमरा, एवन्तिपि मे नो, तथातिपि मे नोतिआदिना (दी. नि. १.६२) पवत्ता दिट्ठि चेव वाचा च, तस्सा विक्खेपो एतेसन्ति अमराविक्खेपिका. अथ वा अमरा नाम मच्छजाति दुग्गहा होति, तस्सा अमराय विय विक्खेपो एतेसन्ति अमराविक्खेपिका. अधिच्च यदिच्छकं यं किञ्चि कारणं अनपेक्खित्वा समुप्पन्नो अत्ता च लोको चाति वादे नियुत्ता अधिच्चसमुप्पन्निका. सञ्ञी अत्ताति वादो येसन्ते सञ्ञीवादा. एवं असञ्ञीवादा नेवसञ्ञीनासञ्ञीवादाति एत्थापि. ‘‘कायस्स भेदा सत्तो उच्छिज्जती’’ति (दी. नि. १.८५-८६) एवं उच्छेदं वदन्तीति उच्छेदवादा. दिट्ठधम्मोति पच्चक्खो यथासकं अत्तभावो, तस्मिंयेव यथाकामं पञ्चकामगुणपरिभोगेन निब्बानं दुक्खूपसमं वदन्तीति दिट्ठधम्मनिब्बानवादा. विभजित्वा वादो एतस्साति विभज्जवादी, भगवा. सब्बं एकरूपेन अवत्वा यथाधम्मं विभजित्वा निज्जटं निगुम्बं कत्वा यथा दिट्ठिसन्देहादयो विगच्छन्ति, सम्मुतिपरमत्था च धम्मा असङ्करा पटिभन्ति, एवं एकन्तविभजनसीलोति वुत्तं होति. परप्पवादं मद्दमानोति तस्मिं काले उप्पन्नं, आयतिं उप्पज्जनकञ्च सब्बं परवादं कथावत्थुमातिकाविवरणमुखेन निम्मद्दनं करोन्तोति अत्थो.

ततियसङ्गीतिकथावण्णनानयो निट्ठितो.

आचरियपरम्परकथावण्णना

केनाभतन्ति इमं पञ्हं विस्सज्जेन्तेन जम्बुदीपे ताव याव ततियसङ्गीति, ताव दस्सेत्वा इदानि सीहळदीपे आचरियपरम्परं दस्सेतुं ततियसङ्गहतो पन उद्धन्तिआदि आरद्धं. इमं दीपन्ति तम्बपण्णिदीपं. तस्मिं दीपे निसीदित्वा आचरियेन अट्ठकथाय कतत्ता ‘‘इमं दीप’’न्ति वुत्तं. कञ्चि कालन्ति अच्चन्तसंयोगे उपयोगवचनं, किस्मिञ्चि कालेति अत्थो. पोराणाति सीहळदीपे सीहळट्ठकथाकारका. भद्दनामोति भद्दसालत्थेरो. आगुं पापं न करोन्तीति नागा. विनयपिटकं वाचयिंसूति सम्बन्धो. तम्बपण्णियाति भुम्मवचनं. निकाये पञ्चाति विनयाभिधम्मानं विसुं गहितत्ता तब्बिनिमुत्ता पञ्च निकाया गहेतब्बा. पकरणेति अभिधम्मपकरणे वाचेसुन्ति योजना. तीणि पिटकानि स्वागतानि अस्साति ‘‘तेपिटको’’ति वत्तब्बे ‘‘तिपेटको’’ति छन्दानुरक्खणत्थं वुत्तं. तारकराजाति चन्दिमा. पुप्फनामोति एत्थ महापदुमत्थेरो सुमनत्थेरो च ञातब्बोति द्विक्खत्तुं ‘‘पुप्फनामो’’ति वुत्तं.

वनवासिन्ति वनवासीरट्ठं. करकवस्सन्ति हिमपातनकवस्सं, करकधारासदिसं वा वस्सं. हरापेत्वाति उदकोघेन हरापेत्वा. छिन्नभिन्नपटधरोति सत्थकेन छिन्नं रङ्गेन भिन्नं पटं धारणको. भण्डूति मुण्डको. मक्खं असहमानोति थेरस्स आनुभावं पटिच्च अत्तनो उप्पन्नं परेसं गुणमक्खनलक्खणं मक्खं तथा पवत्तं कोधं असहमानो. असनियो फलन्तीति गज्जन्ता पतन्ति. मे मम भयभेरवं जनेतुं पटिबलो न अस्स न भवेय्याति योजना. अञ्ञदत्थूति एकंसेन. कस्मीरगन्धाराति कस्मीरगन्धाररट्ठवासिनो. इसिवातपटिवाताति भिक्खूनं चीवरचलनकायचलनेहि सञ्जनितवातेहि परितो समन्ततो बीजयमाना अहेसुं. धम्मचक्खुन्ति हेट्ठामग्गत्तये ञाणं. अनमतग्गियन्ति अनमतग्गसंयुत्तं (सं. नि. २.१२४ आदयो). समधिकानीति साधिकानि. पञ्च रट्ठानीति पञ्च चिनरट्ठानि. वेगसाति वेगेन. समन्ततो रक्खं ठपेसीति तेसं अप्पवेसनत्थाय अधिट्ठानवसेन रक्खं ठपेसि. अड्ढुड्ढानि सहस्सानीति अड्ढेन चतुत्थानि अड्ढुड्ढानि, अतिरेकपञ्चसतानि तीणि सहस्सानीति अत्थो. दियड्ढसहस्सन्ति अड्ढेन दुतियं दियड्ढं, अतिरेकपञ्चसतिकं सहस्सन्ति अत्थो. निद्धमेत्वानाति पलापेत्वा.

राजगहनगरपरिवत्तकेनाति राजगहनगरं परिवत्तेत्वा ततो बहि तं पदक्खिणं कत्वा गतमग्गेन, गमनेन वा. आरोपेसीति पटिपादेसि. पळिनाति आकासं पक्खन्दिंसु. नगुत्तमेति चेतियगिरिमाह. पुरतोति पाचीनदिसाभागे. पुरसेट्ठस्साति सेट्ठस्स अनुराधपुरस्स. सिलकूटम्हीति एवंनामके पब्बतकूटे. सीहकुमारस्स पुत्तोति एत्थ ‘‘कलिङ्गराजधीतु कुच्छिस्मिं सीहस्स जातो सीहकुमारो’’ति वदन्ति. जेट्ठमासस्स पुण्णमियं जेट्ठनक्खत्तं वा मूलनक्खत्तं वा होतीति आह ‘‘जेट्ठमूलनक्खत्तं नाम होती’’ति. मिगानं वानतो हिंसनतो बाधनतो मिगवं, मिगविज्झनकीळा. रोहितमिगरूपन्ति गोकण्णमिगवेसं. रथयट्ठिप्पमाणाति रथपतोदप्पमाणा. एका लतायट्ठि नामाति एका रजतमया कञ्चनलताय पटिमण्डितत्ता एवं लद्धनामा. पुप्फयट्ठियं नीलादीनि पुप्फानि, सकुणयट्ठियं नानप्पकारा मिगपक्खिनो विचित्तकम्मकता विय खायन्तीति दट्ठब्बं. राजककुधभण्डानीति राजारहउत्तमभण्डानि. सङ्खन्ति दक्खिणावट्टं अभिसेकसङ्खं. वड्ढमानन्ति अलङ्कारचुण्णं, ‘‘नहानचुण्ण’’न्ति केचि. वटंसकन्ति कण्णपिळन्धनं वटंसकन्ति वुत्तं होति. नन्दियावट्टन्ति नन्दियावट्टपुप्फाकारेन मङ्गलत्थं सुवण्णेन कतं. कञ्ञन्ति खत्तियकुमारिं. हत्थपुञ्छनन्ति पीतवण्णं महग्घहत्थपुञ्छनवत्थं. अरुणवण्णमत्तिकन्ति नागभवनसम्भवं. वत्थकोटिकन्ति वत्थयुगमेव. नागमाहटन्ति नागेहि आहटं. अमतोसधन्ति एवंनामिका गुळिकजाति. अमतसदिसकिच्चत्ता एवं वुच्चति. भूमत्थरणसङ्खेपेनाति भूमत्थरणाकारेन. उप्पातपाठकाति निमित्तपाठका. अलं गच्छामाति ‘‘पुरस्स अच्चासन्नत्ता सारुप्पं न होती’’ति पटिक्खिपन्तो आह. अड्ढनवमानं पाणसहस्सानन्ति (अ. नि. ६.५३) पञ्चसताधिकानं अट्ठन्नं पाणसहस्सानं. अप्पमादसुत्तन्ति अङ्गुत्तरनिकाये महाअप्पमादसुत्तं, राजोवादसुत्तन्ति वुत्तं होति.

महच्चाति महता. उपसङ्कमन्तोति अतिविय किलन्तरूपो हुत्वा उपसङ्कमीति अत्थो. तुम्हे जाननत्थन्ति सम्बन्धो. पञ्चपण्णासायाति एत्थ ‘‘चतुपञ्ञासायाति वत्तब्बं. एवञ्हि सति उपरि वुच्चमानं द्वासट्ठि अरहन्तोति वचनं समेती’’ति सारत्थदीपनियं (सारत्थ. टी. १.आचरियपरम्परकथावण्णना) वुत्तं. दसभातिकसमाकुलन्ति मुटसिवस्स पुत्तेहि देवानंपियतिस्सादीहि दसहि भातिकेहि समाकिण्णं. चिरदिट्ठो सम्मासम्बुद्धोति धातुयो सन्धायाह. सब्बताळावचरेति सब्बानि तुरियभण्डानि, तंसहचरिते वा वादके. उपट्ठापेत्वाति उपहारकारापनवसेन सन्निपातेत्वा. वड्ढमानकच्छायायाति पच्छाभत्तं. पोक्खरवस्सन्ति पोक्खरपत्ते विय अतेमितुकामानं उपरि अतेमेत्वा पवत्तनकवस्सं. महावीरोति सत्थुवोहारेन धातु एव वुत्ता. पच्छिमदिसाभिमुखोव हुत्वा अपसक्कन्तोति एत्थ पुरत्थाभिमुखो ठितोव पिट्ठितो अपसक्कनेन पच्छिमदिसाय गच्छन्तो तादिसोपसङ्कमनं सन्धाय ‘‘पच्छिमदिसाभिमुखो’’ति वुत्तो. ‘‘महेजवत्थु नाम एवंनामकं देवट्ठान’’न्ति वदन्ति.

पज्जरकेनाति अमनुस्ससमुट्ठापितेन पज्जरकरोगेन. देवोति मेघो. अनुप्पवेच्छीति विमुच्चि. विवादो होतीति एत्थ किरियाकालमपेक्खित्वा वत्तमानप्पयोगो दट्ठब्बो. एवं ईदिसेसु सब्बत्थ. तदेतन्ति ठानं तिट्ठतीति सम्बन्धो. ‘‘छन्नं वण्णानं सम्बन्धभूतानं रंसियो चा’’ति अज्झाहरितब्बं, ‘‘छन्नं वण्णानं उदकधारा चा’’ति एवम्पेत्थ सम्बन्धं वदन्ति. परिनिब्बुतेपि भगवति तस्सानुभावेन एवरूपं पाटिहारियं अहोसि एवाति दस्सेतुं एवं अचिन्तियातिआदिगाथमाह. रक्खं करोन्तोति अत्तना उपायेन पलापितानं यक्खानं पुन अप्पविसनत्थाय परित्तानं करोन्तो. आविज्जीति परियायि.

रञ्ञोभाताति रञ्ञो कनिट्ठभाता. अनुळादेवी नाम रञ्ञो जेट्ठभातु जाया. सरसरंसिजालविस्सज्जनकेनाति सिनिद्धताय रसवन्तं ओजवन्तं रंसिजालं विस्सज्जेन्तेन. एकदिवसेन अगमासीति सम्बन्धो. अप्पेसीति लेखसासनं पतिट्ठापेसि. उदिक्खतीति अपेक्खति पत्थेति. भारियन्ति गरुकं, अनतिक्कमनीयन्ति अत्थो. मं पटिमानेतीति मं उदिक्खति. कम्मारवण्णन्ति रञ्ञो पकतिसुवण्णकारवण्णं. तिहत्थविक्खम्भन्ति तिहत्थवित्थारं. सकलजम्बुदीपरज्जेनाति एत्थ रञ्ञो इदन्ति रज्जं, सकलजम्बुदीपतो उप्पज्जनकआयो चेव आणादयो च, तेन पूजेमीति अत्थो, न सकलपथवीपासादादिवत्थुना तस्स सत्ताहं देमीतिआदिना कालपरिच्छेदं कत्वा दातुं अयुत्तत्ता. एवञ्हि देन्तो तावकालिकं देति नाम वत्थुपरिच्चागलक्खणत्ता दानस्स, पथवादिवत्थुपरिच्चागेन च पुन गहणस्स अयुत्तत्ता. नियमितकाले पन आयादयो परिच्चत्ता एवाति ततो परं अपरिच्चत्तत्ता गहेतुं वट्टति. तस्मा वुत्तनयेनेत्थ इतो परम्पि आयादिदानवसेनेव रज्जदानं वेदितब्बं. पुप्फुळका हुत्वाति केतकीपारोहङ्कुरा विय उदकपुप्फुळकाकारा हुत्वा. गवक्खजालसदिसन्ति भावनपुंसकं, वातपानेसु जालाकारेन ठपितदारुपटसदिसन्ति अत्थो, गवक्खेन च सुत्तादिमयजालेन च सदिसन्ति वा अत्थो.

देवदुन्दुभियोति एत्थ देवोति मेघो, तस्स अच्छसुक्खताय आकासमिव खायमानस्स अनिमित्तगज्जितं देवदुन्दुभि नाम, यं ‘‘आकासदुन्दुभी’’तिपि वदन्ति. फलिंसूति थनिंसु. पब्बतानंनच्चेहीति पथवीकम्पेन इतो चितो च भमन्तानं पब्बतानं नच्चेहि. विम्हयजाता यक्खा ‘‘हि’’न्तिसद्दं निच्छारेन्तीति आह ‘‘यक्खानं हिङ्कारेही’’ति. सकसकपटिभानेहीति अत्तनो अत्तनो सिप्पकोसल्लेहि. अभिसेकं दत्वाति अनोतत्तदहोदकेन अभिसेकं दत्वा.

देवताकुलानीति महाबोधिं परिवारेत्वा ठितनागयक्खादिदेवताकुलानि दत्वाति सम्बन्धो. गोपकराजकम्मिनो तथा ‘‘तरच्छा’’ति वदन्ति. इमिना परिवारेनाति सहत्थे करणवचनं, इमिना परिवारेन सहाति अत्थो. तामलित्तिन्ति एवंनामकं समुद्दतीरे पट्टनं. इदमस्स ततियन्ति सुवण्णकटाहे पतिट्ठितसाखाबोधिया रज्जसम्पदानं सन्धाय वुत्तं. ततो पन पुब्बे एकवारं रज्जसम्पदानं अच्छिन्नाय साखाय महाबोधिया एव कतं, तेन सद्धिं चतुक्खत्तुं राजा रज्जेन पूजेसि. रज्जेन पूजितदिवसेसु किर सकलदीपतो उप्पन्नं आयं गहेत्वा महाबोधिमेव पूजेसि.

पठमपाटिपददिवसेति सुक्कपक्खपाटिपददिवसे. तञ्हि कण्हपक्खपाटिपददिवसं अपेक्खित्वा ‘‘पठमपाटिपददिवस’’न्ति वुत्तं, इदञ्च तस्मिं तम्बपण्णिदीपे वोहारं गहेत्वा वुत्तं, इध पन पुण्णमितो पट्ठाय याव अपरा पुण्णमी, ताव एको मासोति वोहारो. तस्मा इमिना वोहारेन ‘‘दुतियपाटिपददिवसे’’ति वत्तब्बं सिया कण्हपक्खपाटिपदस्स इध पठमपाटिपदत्ता. गच्छति वतरेति एत्थ अरेति खेदे. समन्तायोजनन्ति अच्चन्तसंयोगे उपयोगवचनं, योजनप्पमाणे पदेसे सब्बत्थाति अत्थो. सुपण्णरूपेनाति महाबोधिं बलक्कारेन गहेत्वा नागभवनं नेतुकामानि नागराजकुलानि इद्धिया गहितेन गरुळरूपेन सन्तासेति. तं विभूतिं पस्सित्वाति देवतादीहि करीयमानं पूजामहत्तं, महाबोधिया च आनुभावमहत्तं दिस्वा सयम्पि तथा पूजेतुकामा थेरिं याचित्वाति योजना. समुद्दसालवत्थुस्मिन्ति यस्मिं पदेसे ठत्वा राजा समुद्दे आगच्छन्तं बोधिं थेरानुभावेन अद्दस, यत्थ च पच्छा समुद्दस्स दिट्ठट्ठानन्ति पकासेतुं समुद्दसालं नाम सालं अकंसु, तस्मिं समुद्दसालाय वत्थुभूते पदेसे. थेरस्साति महामहिन्दत्थेरस्स. पुप्फअग्घियानीति कूटागारसदिसानि पुप्फचेतियानि. आगतो वतरेति एत्थ अरेति पमोदे. अट्ठहि अमच्चकुलेहि अट्ठहि ब्राह्मणकुलेहि चाति सोळसहि जातिसम्पन्नकुलेहि. रज्जं विचारेसीति रज्जं विचारेतुं विस्सज्जेसि. राजवत्थुद्वारकोट्ठकट्ठानेति राजुय्यानस्स द्वारकोट्ठकट्ठाने. अनुपुब्बविपस्सनन्ति उदयब्बयादिअनुपुब्बविपस्सनं. ‘‘सह बोधिपतिट्ठानेना’’ति करणवचनेन वत्तब्बे विभत्तिपरिणामेन ‘‘सह बोधिपतिट्ठाना’’ति निस्सक्कवचनं कतं. सति हि सहसद्दप्पयोगे करणवचनेनेव भवितब्बं. दस्सिंसूति पञ्ञायिंसु. महाआसनट्ठानेति पुब्बपस्से महासिलासनेन पतिट्ठितट्ठाने. पूजेत्वा वन्दीति आगामिनं महाचेतियं वन्दि. पुरिमे पन महाविहारट्ठाने पूजामत्तस्सेव कतत्ता अनागते सङ्घस्सपि नवकता अवन्दितब्बता च पकासिताति वेदितब्बा. अनागते पन मेत्तेय्यादिबुद्धा पच्चेकबुद्धा च बुद्धभावक्खणं उद्दिस्स वन्दितब्बाव सभावेन विसिट्ठपुग्गलत्ताति गहेतब्बं.

महाअरिट्ठोति पञ्चपञ्ञासाय भातुकेहि सद्धिं चेतियगिरिम्हि पब्बजितं सन्धाय वुत्तं. मेघवण्णाभयअमच्चस्स परिवेणट्ठानेति मेघवण्णअभयस्स रञ्ञो अमच्चेन कत्तब्बस्स परिवेणस्स वत्थुभूते ठाने. मङ्गलनिमित्तभावेन आकासे समुप्पन्नो मनोहरसद्दो आकासस्स रवो विय होतीति वुत्तं ‘‘आकासं महाविरवं रवी’’ति. न हि आकासो नाम कोचि धम्मो अत्थि, यो सद्दं समुट्ठापेय्य, आकासगतउतुविसेससमुट्ठितोव सो सद्दोति गहेतब्बो. पठमकत्तिकपवारणदिवसे…पे… विनयपिटकं पकासेसीति इदं विनयं वाचेतुं आरद्धदिवसं सन्धाय वुत्तं. अनुसिट्ठिकरानन्ति अनुसासनीकरानं. राजिनोति उपयोगत्थे सामिवचनं, देवानंपियतिस्सराजानन्ति अत्थो. अञ्ञेपीति महिन्दादीहि अट्ठसट्ठिमहाथेरेहि अञ्ञेपि, तेसं सरूपं दस्सेन्तो आह तेसं थेरानन्तिआदि. तत्थ तेसं थेरानं अन्तेवासिकाति महिन्दत्थेरादीनं अट्ठसट्ठिमहाथेरानं अरिट्ठादयो अन्तेवासिका च महाअरिट्ठत्थेरस्स अन्तेवासिका तिस्सदत्तकाळसुमनादयो चाति योजेतब्बं. अन्तेवासिकानं अन्तेवासिकाति उभयत्थ वुत्तअन्तेवासिकानं अन्तेवासिकपरम्परा चाति अत्थो. पुब्बे वुत्तप्पकाराति महिन्दो इट्टियो उत्तियोतिआदिगाथाहि (पारा. अट्ठ. १.ततियसङ्गीतिकथा) पकासिता आचरियपरम्परा.

न पग्घरतीति न गळति, न पमुस्सतीति अत्थो. सतिगतिधितिमन्तेसूति एत्थ सतीति उग्गहधारणे सति. गतीति सद्दत्थविभागग्गहणे ञाणं. धितीति उग्गहपरिहरणादीसु वीरियं. कुक्कुच्चकेसूति ‘‘कप्पति न कप्पती’’ति वीमंसकुक्कुच्चकारीसु. मातापितुट्ठानियोति वत्वा तमेवत्थं समत्थेतुं आह तदायत्ताहीतिआदि. विनयपरियत्तिं निस्सायाति विनयपिटकपरियापुणनं निस्साय. अत्तनो सीलक्खन्धो सुगुत्तोति लज्जिनो विनयधारणस्स अलज्जिअञ्ञाणतादीहि छहि आकारेहि आपत्तिया अनापज्जनतो अत्तनो सीलक्खन्धो खण्डादिदोसविरहितो सुगुत्तो सुरक्खितो होति. कुक्कुच्चपकतानन्ति कप्पियाकप्पियं निस्साय उप्पन्नेन कुक्कुच्चेन पकतानं उपद्दुतानं अभिभूतानं यथाविनयं कुक्कुच्चं विनोदेत्वा सुद्धन्ते पतिट्ठापनेन पटिसरणं होति. विगतो सारदो भयमेतस्साति विसारदो. ‘‘एवं कथेन्तस्स दोसो एवं न दोसो’’ति ञत्वाव कथनतो निब्भयोव सङ्घमज्झे वोहरति. पच्चत्थिकेति अत्तपच्चत्थिके चेव वज्जिपुत्तकादिसासनपच्चत्थिके च. सहधम्मेनाति सकारणेन वचनेन सिक्खापदं दस्सेत्वा यथा ते असद्धम्मं पतिट्ठापेतुं न सक्कोन्ति, एवं सुनिग्गहितं कत्वा निग्गण्हाति. सद्धम्मट्ठितियाति परियत्तिपटिपत्तिपटिवेधसङ्खातस्स तिविधस्सापि सद्धम्मस्स ठितिया, पवत्तियाति अत्थो.

विनयो संवरत्थायातिआदीसु विनयपरियापुणनं विनयो, विनयपञ्ञत्ति वा कायवचीद्वारसंवरत्थाय. अविप्पटिसारोति कताकतं निस्साय विप्पटिसाराभावो सन्तापाभावो. पामोज्जं तरुणपीति. पीति नाम बलवपीति. पस्सद्धीति कायचित्तपस्सद्धि. यथाभूतञाणदस्सनन्ति सप्पच्चयनामरूपपरिग्गहो. निब्बिदाति विपस्सना. विरागोति अरियमग्गो. विमुत्तीति अग्गफलं. विमुत्तिञाणदस्सनन्ति पच्चवेक्खणञाणं. अनुपादाति कञ्चि धम्मं अनुपादियित्वा परिच्चजित्वा. परिनिब्बानत्थायाति पच्चवेक्खणञाणे अनुप्पन्ने अन्तरा परिनिब्बानाभावेन तंपरिनिब्बानत्थायाति पच्चयत्तेन वुत्तं अनन्तरादिपच्चयत्ता. एतदत्था कथाति अयं विनयकथा नाम एतस्स अनुपादापरिनिब्बानस्स अत्थायाति अत्थो. मन्तनाति विनयमन्तनायेव, भिक्खूनं ‘‘एवं करिस्साम, एवं न करिस्सामा’’ति विनयपटिबद्धमन्तना. उपनिसाति उपनिसीदति एत्थ फलन्ति उपनिसा, कारणं. विनयो संवरत्थायातिआदिकारणपरम्परापि एतदत्थाति अत्थो. सोतावधानन्ति इमिस्सा परम्परपच्चयकथाय अत्तानं समनत्थाय सोतावधानं, तम्पि एतमत्थं. यदिदन्ति निपातो. यो अयं चतूहि उपादानेहि अनुपादियित्वा चित्तस्स अरहत्तमग्गसङ्खातो, तप्फलसङ्खातो वा विमोक्खो, सोपि एतदत्थाय अनुपादापरिनिब्बानत्थाय. अथ वा यो अयं कञ्चि धम्मं अनुपादाचित्तस्स विमोक्खो विमुच्चनं विगमो परिनिब्बानं एतदत्था कथाति एवं उपसंहरणवसेन योजेतुम्पि वट्टति मग्गफलविमोक्खस्स पुब्बे वुत्तत्ता. आयोगोति उग्गहणादिवसेन पुनप्पुनं अभियोगो.

आचरियपरम्परकथावण्णनानयो निट्ठितो.

इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियं

बाहिरनिदानकथावण्णनानयो निट्ठितो.