📜

१. पाराजिककण्डं

१. उब्भजाणुमण्डलिकसिक्खापदवण्णना

६५६. भिक्खुनीविभङ्गे मिगारमातुयाति मिगारमातु, विसाखायाति अत्थो. पाळियं ‘‘एहि भिक्खुनीति भिक्खुनी, तीहि सरणगमनेहि उपसम्पन्नाति भिक्खुनी’’ति इदं भिक्खुविभङ्गपाळिया समदस्सनत्थं अट्ठगरुधम्मप्पटिग्गहणेन लद्धूपसम्पदं महापजापतिगोतमिञ्चेव ताय सह निक्खन्ता भगवतो आणाय भिक्खूनञ्ञेव सन्तिके एकतोउपसम्पन्ना पञ्चसतसाकियानियो च सन्धाय वुत्तं. ता हि भगवता आनन्दत्थेरस्स याचनाय पब्बज्जं अनुजानन्तेन ‘‘एथ भिक्खुनियो, मम सासने तुम्हेपि पविसथा’’ति वुत्ता विय जाता. साकियानियो एव सरणसीलानि दत्वा कम्मवाचाय उपसम्पादितत्ता ‘‘तीहि सरणगमनेहि उपसम्पन्ना’’ति वुत्ता. न हि एताहि अञ्ञा एहिभिक्खुनिभावादिना उपसम्पन्ना नाम सन्ति. यं पन थेरीगाथासु भद्दाय कुण्डलकेसिया

‘‘निहच्च जाणुं वन्दित्वा, सम्मुखा अञ्जलिं अकं;

‘एहि भद्दे’ति मं अवोच, सा मे आसूपसम्पदा’’ति. (थेरीगा. १०९) –

वुत्तं. यञ्च अपदानेपि –

‘‘आयाचितो तदा आह, ‘एहि भद्दे’ति नायको;

तदाहं उपसम्पन्ना, परित्तं तोयमद्दस’’न्ति. (अप. थेरी २.३.४४) –

वुत्तं. तम्पि ‘‘एहि त्वं भिक्खुनीनं सन्तिके पब्बज्जं, उपसम्पदञ्च गण्हाही’’ति भगवतो आणा उपसम्पदाय कारणत्ता उपसम्पदा अहोसीति इममत्थं सन्धाय वुत्तं. तथा हि वुत्तं थेरीगाथाट्ठकथायं ‘‘एहि भद्दे, भिक्खुनुपस्सयं गन्त्वा भिक्खुनीनं सन्तिके पब्बज्ज उपसम्पज्जस्सूति मं अवच आणापेसि, सा सत्थु आणा मय्हं उपसम्पदाय कारणत्ता उपसम्पदा आसि अहोसी’’ति (थेरीगा. अट्ठ. १११).

६५७. साधारणपाराजिकेहीति मेथुनादीहि चतूहि. तानि, पन अञ्ञानि च साधारणसिक्खापदानि यस्मा भिक्खुविभङ्गे वुत्तनिदानवत्थादीसु एव साधारणवसेन पञ्ञत्तानि, पच्छा पन तानि भिक्खुनीनं पातिमोक्खुद्देसं अनुजानन्तेन भगवता तासं सिक्खापच्चक्खानाभावेन ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्या’’तिआदिना तदनुरूपवसेन परिवत्तेत्वा असाधारणसिक्खापदेहि सद्धिं संसन्देत्वा भिक्खुनिपातिमोक्खुद्देसवसेन एकतो सङ्गहितानि. यस्मा च नेसं भिक्खुविभङ्गे (पारा. ४४ आदयो) वुत्तनयेनेव सब्बोपि विनिच्छयो सक्का ञातुं, तस्मा तानि वज्जेत्वा असाधारणानं एव इध विभङ्गो वुत्तोति वेदितब्बं.

६५९. भिक्खूनं ‘‘कायसंसग्गं सादियेय्या’’ति अवत्वा ‘‘समापज्जेय्या’’ति वुत्तत्ता ‘‘भिक्खु आपत्तिया न कारेतब्बो’’ति वुत्तं. तब्बहुलनयेनाति किरियासमुट्ठानस्सेव बहुलभावतो, एतेन अकिरियासमुट्ठानापि अयं आपत्ति होतीति दस्सेति. किञ्चापि दस्सेति, मयं पनेत्थ एवं तक्कयाम ‘‘कायसंसग्गक्खणे सादियन्तिया किरियाय अभावेपि ततो पुब्बे पवत्तितानं पटिच्छन्नट्ठानगमनइङ्गिताकारदस्सनादिकिरियानं वसेनेव किरियासमउट्ठानमेव, परेहि मग्गे करियमानुपक्कमेन निच्चलस्स सादियतो सुक्कविस्सट्ठि विय पुब्बपयोगाभावेपि वा तस्मिञ्ञेव खणे परूपक्कमेन जनियमानाय अत्तनो कायचलनादिसङ्खाताय किरियाय, सा हि सादियमानेन तस्सा चित्तेनापि समुट्ठिता किरिया नाम होति अवायमित्वा परूपक्कमेन मेथुनसादियने विय, भिक्खूनं पन परूपक्कमजनितं किरियं अब्बोहारिकं कत्वा अत्तना करियमानपयोगवसेनेव ‘कायसंसग्गं समापज्जेय्या’ति एवं विसेसेत्वाव सिक्खापदस्स पञ्ञत्तत्ता सादियमानेपि न दोसो. इतरथा हि तब्बहुलनयेनेत्थ किरियत्ते गय्हमाने अञ्ञेसम्पि किरियाकिरियसिक्खापदानं किरियत्तग्गहणप्पसङ्गो सिया’’ति. तस्मा वीमंसित्वा गहेतब्बं. साति किरियासमुट्ठानता. तथेवाति कायसंसग्गरागी एव.

उब्भजाणुमण्डलिकसिक्खापदवण्णना निट्ठिता.

२. वज्जपटिच्छादिकसिक्खापदवण्णना

६६६. दुतिये पुरिमेनातिआदि सुन्दरीनन्दाय वज्जपटिच्छादने पञ्ञत्ततं सन्धाय वुत्तं. ‘‘अट्ठन्न’’न्ति वुत्तत्ता वज्जपटिच्छादनस्सापि पटिच्छादने पाराजिकमेवाति दट्ठब्बं. ‘‘धुरं निक्खित्तमत्ते’’ति वुत्तत्ता पण्णत्तिं अजानन्तियापि ‘‘इदं वज्जं न पकासेस्सामी’’ति छन्देन धुरं निक्खेपक्खणे पाराजिकन्ति दट्ठब्बं. तं पन पटिच्छादनं यस्मा ‘‘पेसला ञत्वा गरहिस्सन्ती’’ति भयेनेव होति, भयञ्च कोधचित्तसम्पयुत्तं, तस्मा इदं ‘‘दुक्खवेदन’’न्ति वुत्तं. यं पन सारत्थदीपनियं (सारत्थ. टी. पाराजिककण्ड ३.६६६) ‘‘किञ्चापि वज्जपटिच्छादनं पेमवसेन होति, तथापि सिक्खापदवीतिक्कमचित्तं दोमनस्सितमेव होती’’ति एवं पण्णत्तिवीतिक्कमचित्तेनेव छादनं दोमनस्सत्ते कारणं वुत्तं, तं अकारणं पण्णत्तिविजाननं विनापि आपज्जितब्बतोव.

वज्जपटिच्छादिकसिक्खापदवण्णना निट्ठिता.

६६९. ततियं उत्तानमेव.

४. अट्ठवत्थुकसिक्खापदवण्णना

६७५. चतुत्थे लोकस्सादसङ्खातं मित्तेहि अञ्ञमञ्ञं कातब्बं सन्थवं. वुत्तमेवत्थं परियायन्तरेन दस्सेतुं ‘‘कायसंसग्गरागेना’’ति वुत्तं.

तिस्सित्थियो मेथुनं तं न सेवेति या तिस्सो इत्थियो, तासु वुत्तं तं मेथुनं न सेवेय्य. अनरियपण्डकेति तयो अनरिये, तयो पण्डके च उपसङ्कमित्वा मेथुनं न सेवेति अत्थो. अनरियाति चेत्थ उभतोब्यञ्जनका अधिप्पेता. ब्यञ्जनस्मिन्ति अत्तनो वच्चमुखमग्गेपि. छेदो एव छेज्जं, पाराजिकं.

वण्णावण्णोति द्वीहि सुक्कविस्सट्ठि वुत्ता. गमनुप्पादनन्ति सञ्चरित्तं. ‘‘मेथुनधम्मस्स पुब्बभागत्ता पच्चयो होती’’ति इमिना कारियोपचारेन कायसंसग्गो मेथुनधम्मोति वुत्तोति दस्सेति. सब्बपदेसूति सङ्घाटिकण्णग्गहणादिपदेसु. कायसंसग्गरागो, सउस्साहता, अट्ठमवत्थुस्स पूरणन्ति तीणेत्थ अङ्गानि.

अट्ठवत्थुकसिक्खापदवण्णना निट्ठिता.

पाराजिकवण्णनानयो निट्ठितो.