📜

२. सङ्घादिसेसकण्डं

१. पठमसङ्घादिसेससिक्खापदवण्णना

६७९. सङ्घादिसेसकण्डे ‘‘दुतियस्स आरोचेती’’ति एत्थापि द्वीसुपि अड्डकारकेसु यस्स कस्सचि दुतियस्स कथं यो कोचि आरोचेतीति एवमत्थो गहेतब्बोति आह ‘‘एसेव नयो’’ति.

गतिगतन्ति चिरकालप्पवत्तं. आपत्तीति आपज्जनं. ‘‘निस्सारणीय’’न्ति इदं कत्तुअत्थे सिद्धन्ति आह ‘‘निस्सारेती’’ति. आपन्नं भिक्खुनिं सङ्घतो वियोजेति, वियोजनहेतु होतीति अत्थो.

गीवायेवाति आणत्तिया अभावतो. तेसं अनत्थकामतायाति ‘‘चोरो’’ति वुत्तं मम वचनं सुत्वा केचि दण्डिस्सन्ति जीविता वोरोपेस्सन्तीति एवं सञ्ञाय. एतेन केवलं भयेन वा परिक्खारग्गहणत्थं वा सहसा ‘‘चोरो’’ति वुत्ते दण्डितेपि न दोसोति दस्सेति. राजपुरिसानञ्हि ‘‘चोरो अय’’न्ति उद्दिस्स कथने एव गीवा, भिक्खूनं, पन आरामिकादीनं वा सम्मुखा ‘‘असुको चोरो एवमकासी’’ति केनचि वुत्तवचनं निस्साय आरामिकादीसु राजपुरिसानं वत्वा दण्डापेन्तेसुपि भिक्खुस्स न गीवा राजपुरिसानं अवुत्तत्ता. येसञ्च वुत्तं, तेहि सयं चोरस्स अदण्डितत्ताति गहेतब्बं. ‘‘त्वं एतस्स सन्तकं अच्छिन्दा’’ति आणत्तोपि हि सचे अञ्ञेन अच्छिन्दापेति, आणापकस्स अनापत्ति विसङ्केतत्ता. ‘‘अत्तनो वचनकर’’न्ति इदं सामीचिवसेन वुत्तं. वचनं अकरोन्तानं राजपुरिसानम्पि ‘‘इमिना गहितपरिक्खारं आहरापेहि, मा चस्स दण्डं करोही’’ति उद्दिस्स वदन्तस्सापि दण्डे गहितेपि न गीवा एव दण्डग्गहणस्स पटिक्खित्तत्ता, ‘‘असुकभण्डं अवहरा’’ति आणापेत्वा विप्पटिसारे उप्पन्ने पुन पटिक्खिपने (पारा. १२१) विय.

दासादीनं सम्पटिच्छने विय तदत्थाय अड्डकरणे भिक्खूनम्पि दुक्कटन्ति आह ‘‘अकप्पियअड्डो नाम न वट्टती’’ति. केनचि पन भिक्खुना खेत्तादिअत्थाय वोहारिकानं सन्तिकं गन्त्वा अड्डे कतेपि तं खेत्तादिसम्पटिच्छने विय सब्बेसं अकप्पियं न होति पुब्बे एव सङ्घस्स सन्तकत्ता , भिक्खुस्सेव पन पयोगवसेन आपत्तियो होन्ति. दासादीनम्पि पन अत्थाय रक्खं याचितुं वोहारिकेन पुट्ठेन सङ्घस्स उप्पन्नं कप्पियक्कमं वत्तुं, आरामिकादीहि च अड्डं कारापेतुञ्च वट्टति एव. विहारवत्थादिकप्पियअड्डं पन भिक्खुनो सयम्पि कातुं वट्टति.

भिक्खुनीनं वुत्तोति रक्खं याचन्तीनं भिक्खुनीनं वुत्तो उद्दिस्सअनुद्दिस्सवसेन रक्खायाचनविनिच्छयो, न सब्बो सिक्खापदविनिच्छयो असाधारणत्ता सिक्खापदस्स. तेनाह ‘‘भिक्खुनोपी’’तिआदि. अनाकड्ढिताय अड्डकरणं, अड्डपरियोसानन्ति द्वे अङ्गानि.

पठमसङ्घादिसेससिक्खापदवण्णना निट्ठिता.

२. दुतियसङ्घादिसेससिक्खापदवण्णना

६८३. पाळियं दुतिये मल्लगणभटिपुत्तगणादिकन्तिआदीसु मल्लराजूनं गणो मल्लगणो. भटिपुत्ता नाम केचि गणराजानो, तेसं गणो. केचि पन ‘‘नारायनभत्तिको पुञ्ञकारगणो मल्लगणो. तथा कुमारभत्तिको च गणो भटिपुत्तगणो’’तिपि (सारत्थ. टी. संघादिसेसकण्ड ३.६८३) वदन्ति. धम्मगणोति सासने, लोके वा अनेकप्पकारपुञ्ञकारको गणो. गन्धविकतिकारको गणो गन्धिकसेणी. पेसकारादिगणो दुस्सिकसेणी. कप्पगतिकन्ति कप्पियभावगतं, पब्बजितपुब्बन्ति अत्थो.

६८५. पाळियं वुट्ठापेतीति उपसम्पादेति. अकप्पगतम्पि पब्बाजेन्तिया दुक्कटन्ति वदन्ति. खीणासवायपि आपज्जितब्बतो ‘‘तिचित्त’’न्ति वुत्तं. चोरिता, तं ञत्वा अननुञ्ञातकारणा वुट्ठापनन्ति द्वे अङ्गानि.

दुतियसङ्घादिसेससिक्खापदवण्णना निट्ठिता.

३. ततियसङ्घादिसेससिक्खापदवण्णना

६९२. ततिये परिक्खेपं अतिक्कामेन्तियाति गामन्तरस्स परिक्खेपं अतिक्कामेन्तिया. ‘‘गामन्तरं गच्छेय्या’’ति हि वुत्तं. विकालगामप्पवेसनसिक्खापदे विय ‘‘अपरिक्खित्तस्स उपचारं ओक्कमन्तिया’’ति अवत्वा ‘‘अतिक्कामेन्तिया’’ति पाळियं वुत्तत्ता गामं पविसन्तिया घरूपचारे ठितस्स दुतियलेड्डुपातसङ्खातस्स उपचारस्स अतिक्कमो नाम पठमलेड्डुपातट्ठानसङ्खातस्स परिक्खेपारहट्ठानस्स अतिक्कमो एवाति आह ‘‘परिक्खेपारहट्ठानं एकेन पादेन अतिक्कमती’’ति.

मज्झेति गाममज्झे. पच्छाति अपरकाले. ‘‘चतुगामसाधारणत्ता’’ति इमिना विहारतो चतूसु गामेसु यत्थ कत्थचि पविसितुं वट्टतीति एत्थ कारणमाह.

परतीरमेव अक्कमन्तियाति नदिं अनोतरित्वा ओरिमतीरतो लङ्घित्वा वा आकासादिना वा परतीरमेव अतिक्कामेन्तिया. ओरिमतीरमेव आगच्छति, आपत्तीति पारगमनाय ओतिण्णत्ता वुत्तं.

तादिसे अरञ्ञेति इन्दखीलतो बहिभावलक्खणे अरञ्ञे. ‘‘तेनेवा’’तिआदिना दस्सनूपचारे विरहिते सवनूपचारस्स विज्जमानत्तेपि आपत्ति होतीति दस्सेति. अञ्ञं मग्गं गण्हातीति मग्गमूळ्हत्ता गण्हाति, न दुतियिकं ओहियितुं. तस्मा अनापत्ति. अनन्तरायेन एकभावो, अनापदाय गामन्तरगमनादीसु एकन्ति द्वे अङ्गानि.

ततियसङ्घादिसेससिक्खापदवण्णना निट्ठिता.

४. चतुत्थसङ्घादिसेससिक्खापदवण्णना

६९४. चतुत्थे कारकगणस्साति इमस्स कम्मं कातब्बन्ति येहि सन्निट्ठानं कतं, ते सन्धाय वुत्तं. कम्मवाचक्खणे सहठितेति केचि. नेत्थारवत्तेति नित्थरणहेतुम्हि वत्ते.

६९८. पाळियं असन्ते कारकसङ्घेति एत्थ विज्जमानं सुदूरम्पि गन्त्वा आपुच्छितब्बं . अन्तराये पन सति सम्मा वत्तन्तं ओसारेतुं वट्टतीति. धम्मकम्मेन उक्खित्तता, अननुञ्ञातकारणा ओसारणन्ति द्वे अङ्गानि.

चतुत्थसङ्घादिसेससिक्खापदवण्णना निट्ठिता.

५. पञ्चमसङ्घादिसेससिक्खापदवण्णना

७०१. पञ्चमे न्ति महाअट्ठकथायं अवचनं ‘‘अनवस्सुतोति जानन्ती पटिग्गण्हाती’’तिआदि पाळिया समेति. उभतो अवस्सुतभावो, उदकदन्तपोनतो अञ्ञं सहत्था गहेत्वा अज्झोहरणन्ति द्वे अङ्गानि.

पञ्चमसङ्घादिसेससिक्खापदवण्णना निट्ठिता.

६. छट्ठसङ्घादिसेससिक्खापदवण्णना

७०५. छट्ठे पटिग्गहो तेन न विज्जतीति तेनेव ‘‘न देती’’ति वुत्तकारणेन उय्योजिताय हत्थतो इतराय पटिग्गहोपि नत्थि. परिभोगपच्चयाति उय्योजिताय भोजनपरियोसानपच्चयाति अत्थो. मनुस्सपुरिसस्स अवस्सुतता, तं ञत्वा अननुञ्ञातकारणा उय्योजना, तेन इतरिस्सा गहेत्वा भोजनपरियोसानन्ति तीणि अङ्गानि.

छट्ठसङ्घादिसेससिक्खापदवण्णना निट्ठिता.

७०९-७२७. सत्तमतो यावदसमपरियोसानानि उत्तानानेव.

सङ्घादिसेसवण्णनानयो निट्ठितो.