📜

४. पाचित्तियकण्डं

१. लसुणवग्गो

१. पठमलसुणादिसिक्खापदवण्णना

७९७. पाचित्तियेसु लसुणवग्गस्स पठमे बदरसाळवं नाम बदरफलानि सुक्खापेत्वा तेहि कत्तब्बब्यञ्जनविकति. आमकमागधलसुणञ्चेव, अज्झोहरणञ्चाति द्वे अङ्गानि.

७९९-८१२. दुतियादीनि उत्तानत्थानि.

८१५. छट्ठे पाळियं आसुम्भित्वाति पातेत्वा.

८१७. दधिमत्थूति दधिम्हि पसन्नोदकं. रसखीरादीनन्ति मंसरसखीरादीनं. भुञ्जन्तस्स भिक्खुनो हत्थपासे ठानं, पानीयस्स वा विधूपनस्स वा गहणन्ति द्वे अङ्गानि.

८२२. सत्तमे अविञ्ञत्तिया लद्धन्ति अत्तनो विञ्ञत्तिं विना लद्धं. पुब्बापरविरुद्धन्ति सयं करणे पाचित्तियन्ति इदं कारापने दुक्कटवचनेन विरुज्झनं सन्धाय वुत्तं. तेनाह ‘‘न ही’’तिआदि, ‘‘अविञ्ञत्तिया लद्ध’’न्तिआदिवचनेन वा विरुज्झनं सन्धाय वुत्तं. अञ्ञाय विञ्ञत्तिपि हि इमिस्सा अविञ्ञत्तिया लद्धमेवाति. आमकधञ्ञविञ्ञापनादि, तं भज्जनादिना अज्झोहरणन्ति द्वे अङ्गानि.

८२४. अट्ठमे निब्बिट्ठोति लद्धो. केणीति रञ्ञो दातब्बो आयो, आयुप्पत्तिट्ठानन्ति अत्थो . तेनाह ‘‘एकं ठानन्तर’’न्तिआदि. ठानन्तरन्ति च गामजनपदाणायत्तं. वळञ्जियमानतिरोकुट्टादिता, अनपलोकेत्वा उच्चारादीनं छड्डनादीति द्वे अङ्गानि.

८३०. नवमे ‘‘मत्थकच्छिन्ननाळिकेरम्पी’’ति वुत्तत्ता हरितूपरि छड्डनमेव पटिक्खित्तं. तेनाह ‘‘अनिक्खित्तबीजेसू’’तिआदि. यत्थ च छड्डेतुं वट्टति, तत्थ हरिते वच्चादिं कातुम्पि वट्टति एव. सब्बेसन्ति भिक्खुभिक्खुनीनं.

८३६-७. दसमे तेसंयेवाति येसं निच्चं पस्सति. आरामे ठत्वाति ठितनिसन्नट्ठाने एव ठत्वा समन्ततो गीवं परिवत्तेत्वापि पस्सति, अनापत्ति. ठितट्ठानतो गन्त्वा पस्सितुं न वट्टति. केचि पन ‘‘वट्टती’’ति वदन्ति. तं पन ‘‘दस्सनाय गच्छेय्य, पाचित्तिय’’न्ति सामञ्ञतो गमनस्स पटिक्खित्तत्ता, अनापत्तियम्पि गमनाय अवुत्तत्ता च न गहेतब्बं. नच्चादिता, अननुञ्ञातकारणा गमनं, दस्सनादि चाति तीणि अङ्गानि.

निट्ठितो लसुणवग्गो पठमो.

२. अन्धकारवग्गो

१. पठमादिसिक्खापदवण्णना

८४१. दुतियवग्गस्स पठमे दाने वाति दाननिमित्तं. रत्तन्धकारे पुरिसस्स हत्थपासे ठानादि, रहोपेक्खा, सहायाभावोति तीणि अङ्गानि.

८४२-८५०. दुतियादीनि उत्तानानि.

८५४. पञ्चमे पल्लङ्कस्स अनोकासेति ऊरुबद्धासनस्स अप्पहोनके. पुरेभत्तं अन्तरघरे पल्लङ्कप्पहोनकासने निसज्जा, अननुञ्ञातकारणा अनापुच्छा वुत्तपरिच्छेदातिक्कमोति द्वे अङ्गानि.

८६०-८७९. छट्ठादीनि उत्तानानि.

निट्ठितो अन्धकारवग्गो दुतियो.

३. नग्गवग्गो

१. पठमादिसिक्खापदवण्णना

८८३-८८७. ततियवग्गस्स पठमदुतियानि उत्तानानि.

८९३. ततिये विसिब्बेत्वाति विजटेत्वा. धुरं निक्खित्तमत्तेति विसिब्बनदिवसतो पञ्च दिवसे अतिक्कामेत्वा धुरं निक्खित्तमत्ते. अन्तोपञ्चाहे पन धुरनिक्खेपेपि अनापत्ति एव ‘‘अञ्ञत्र चतूहपञ्चाहा’’ति वुत्तत्ता . उपसम्पन्नाय चीवरं सिब्बनत्थाय विसिब्बेत्वा पञ्चहातिक्कमो, अननुञ्ञातकारणा धुरनिक्खेपोति द्वे अङ्गानि.

९००. चतुत्थे पञ्चन्नं चीवरानं अपरिवत्तनं, अननुञ्ञातकारणा पञ्चाहातिक्कमोति द्वे अङ्गानि.

९०३. पञ्चमं उत्तानमेव.

९०९. छट्ठे विकप्पनुपगस्स सङ्घे परिणतता, विना आनिसंसदस्सनेन अन्तरायकरणन्ति द्वे अङ्गानि.

९११. सत्तमं उत्तानमेव.

९१६. अट्ठमे कुम्भथूणं नाम कुम्भसद्दो, तेन कीळन्तीति कुम्भथूणिका. तेनाह ‘‘घटकेन कीळनका’’ति. दीघनिकायट्ठकथायं पन ‘‘चतुरस्सअम्बणकताळ’’न्ति वुत्तं. तञ्हि रुक्खसारादिमयं अन्तोछिद्दं चतूसु पस्सेसु चम्मोनद्धं वादितभण्डं, यं ‘‘बिम्बिसक’’न्तिपि वुच्चति, तं वादेन्तापि कुम्भथूणिका. तेनाह ‘‘बिम्बिसकवादितकातिपि वदन्ती’’ति.

९१८. पाळियं कप्पकतन्ति कप्पकतं निवासनपारुपनूपगं. समणचीवरता, अननुञ्ञातानं दानन्ति द्वे अङ्गानि.

९२१-९३१. नवमदसमानि उत्तानानेव.

निट्ठितो नग्गवग्गो ततियो.

४. तुवट्टवग्गो

१०. दसमसिक्खापदवण्णना

९७६. तुवट्टवग्गस्स दसमे चारिकाय अपक्कमनं पण्णत्तिवज्जमेव. पण्णत्तिविजाननचित्तेन सचित्तकतं सन्धाय पनेत्थ ‘‘लोकवज्ज’’न्ति दट्ठब्बं. सेसं सब्बत्थ उत्तानमेव.

निट्ठितो तुवट्टवग्गो चतुत्थो.

५. चित्तागारवग्गो

१. पठमादिसिक्खापदवण्णना

९७८. चित्तागारवग्गस्स पठमे पाटेक्का आपत्तियोति गीवाय परिवत्तनप्पयोगगणनाय.

१०१५. नवमे हत्थिआदीसु सिप्प-सद्दो पच्चेकं योजेतब्बो, तथा आथब्बणादीसु मन्त-सद्दो. तत्थ आथब्बणमन्तो नाम आथब्बणवेदविहितो परूपघातकरो मन्तो. खीलनमन्तो नाम वेरिमारणत्थाय सारदारुमयं खीलं मन्तेत्वा पथवियं आकोटनमन्तो. अगदप्पयोगो विसप्पयोजनं. नागमण्डलन्ति सप्पानं पवेसनिवारणत्थं मण्डलबन्धमन्तो. सेसं सब्बत्थ उत्तानमेव.

निट्ठितो चित्तागारवग्गो पञ्चमो.

१०२५-१११६. आरामवग्गे , गब्भिनिवग्गे च सब्बं उत्तानमेव.

८. कुमारिभूतवग्गो

१. पठमादिसिक्खापदवण्णना

१११९. अट्ठमवग्गस्स पठमे सब्बपठमा द्वे महासिक्खमानाति गब्भिनिवग्गे (पाचि. १०६७ आदयो) सब्बपठमं वुत्ता द्वे. सिक्खमाना इच्चेव वत्तब्बाति सम्मुतिकम्मादीसु अञ्ञथा वुत्ते कम्मं कुप्पतीति अधिप्पायो.

११६७. एकादसमे पारिवासियेन छन्ददानेनाति परिवुत्थेन नविकप्पवुत्थेन विगतेन छन्ददानेनाति अत्थो, छन्दविस्सज्जनमत्तेन वा.

११६८. ‘‘वुट्ठिताया’’ति एतेन ‘‘इदानि कम्मं न करिस्सामा’’ति धुरं निक्खिपित्वा कायेन अवुट्ठहित्वा निसिन्नायपि परिसाय कम्मं कातुं न वट्टतीति दस्सेति. तेनाह ‘‘छन्दं अविस्सज्जेत्वा अवुट्ठिताया’’ति. पाळियं पन ‘‘अनापत्ति अवुट्ठिताय परिसाया’’ति सामञ्ञतो वुत्तत्ता , उपोसथक्खन्धके च ‘‘न, भिक्खवे, पारिवासिकपारिसुद्धिदानेन उपोसथो कातब्बो अञ्ञत्र अवुट्ठिताय परिसाया’’ति (महाव. १८३) वुत्तत्ता, तदट्ठकथायम्पि ‘‘पारिवासियपारिसुद्धिदानं नाम परिसाय वुट्ठितकालतो पट्ठाय न वट्टति, अवुट्ठिताय पन वट्टती’’ति (महाव. अट्ठ. १८३) वुत्तत्ता च ‘‘कम्मं न करिस्सामी’’ति धुरं निक्खिपित्वा निसिन्नायपि कम्मं कातुं वट्टतीति गहेतब्बं. सेसं उत्तानमेव.

निट्ठितो कुमारिभूतवग्गो अट्ठमो.

११८१. छत्तवग्गो उत्तानो एव.

खुद्दकवण्णनानयो निट्ठितो.