📜
५. पाटिदेसनीयकण्डं
पाटिदेसनीयसिक्खापदवण्णना
१२२८. पाटिदेसनीयादीसु ¶ ¶ पाळिविनिमुत्तकेसूति पाळियं अनागतेसु सप्पिआदीसु.
सत्ताधिकरणव्हयाति सत्ताधिकरणसमथनामका. तं अत्थविनिच्छयं तादिसंयेव यस्मा विदू वदन्तीति अत्थो. यथा निट्ठिताति सम्बन्धो. सब्बासवपहन्ति सब्बासवविघातकं अरहत्तमग्गं. पस्सन्तु निब्बुतिन्ति मग्गञाणेन निब्बानं सच्छिकरोन्तु, पप्पोन्तूति वा पाठो. तत्थ निब्बुतिन्ति खन्धपरिनिब्बानं गहेतब्बं.
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियं
भिक्खुनीविभङ्गवण्णनानयो निट्ठितो.
उभतोविभङ्गट्ठकथावण्णना निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स