📜

२. उपोसथक्खन्धको

सन्निपातानुजाननादिकथावण्णना

१३२. उपोसथक्खन्धके तरन्ति ओतरन्ति एत्थाति तित्थं, लद्धि. इतोति सासनलद्धितो.

१३५. आपज्जित्वा वा वुट्ठितोति एत्थ देसनारोचनानम्पि सङ्गहो. तेनेव मातिकाट्ठकथायं ‘‘वुट्ठिता वा देसिता वा आरोचिता वा आपत्ति…पे… असन्ती नाम होती’’ति (कङ्खा. अट्ठ. निदानवण्णना) वुत्तं.

मनुजेनाति आसन्नेन सह. परेति दूरट्ठेपि परपुग्गले सन्धाय गिरं नो च भणेय्याति योजना.

‘‘आविकता हिस्स फासु होती’’ति (महाव. १३४) वुत्तत्ता गरुकापत्तिपि आविकरणमत्तेन वुट्ठातीति केचि वदन्ति, तं तेसं मतिमत्तं परिवासादिविधानसुत्तेहि विरुज्झनतो. अयं पनेत्थ अधिप्पायो – यथाभूतञ्हि अत्तानमाविकरोन्तं पेसला भिक्खू ‘‘अकामा परिवत्थब्ब’’न्तिआदिवचनं निस्साय अनिच्छमानम्पि नं उपायेन परिवासादीनि दत्वा अवस्सं सुद्धन्ते पतिट्ठापेस्सन्ति, ततो तस्स अविप्पटिसारादीनं वसेन फासु होति. पठमं पातिमोक्खुद्देसन्ति निदानुद्देसं दस्सेति. पुब्बे अविज्जमानं पञ्ञापेसीति. न केवलञ्च एतं, पुब्बे पञ्ञत्तम्पि पन पाराजिकादिसिक्खापदं सब्बं भगवा ‘‘तत्रिमे चत्तारो पाराजिका धम्मा उद्देसं आगच्छन्ती’’तिआदिना पाराजिकुद्देसादिवसेन विनयमातिकं कत्वा निदानुद्देसेन सह सयमेव सङ्गहेत्वा ‘‘पातिमोक्ख’’न्ति पञ्ञापेसीति दट्ठब्बं. तदेतं सब्बम्पि सन्धाय ‘‘अनुजानामि, भिक्खवे, पातिमोक्खं उद्दिसितु’’न्ति (महाव. १३३) वुत्तं.

१३६. एतं ३४ वेदितब्बन्ति यस्मिं तस्मिं चातुद्दसे वा पन्नरसे वाति एवं अत्थजातं.

सन्निपातानुजाननादिकथावण्णना निट्ठिता.

सीमानुजाननकथावण्णना

१३८. ‘‘पुरत्थिमायदिसाया’’ति इदं निदस्सनमत्तं. तस्सं पन दिसायं निमित्ते असति यत्थ अत्थि, ततो पट्ठाय पठमं ‘‘पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाया’’तिआदिना समन्ता विज्जमानट्ठानेसु निमित्तानि कित्तेत्वा पुन ‘‘पुरत्थिमाय अनुदिसाया’’ति पठमकित्तितं कित्तेतुं वट्टति, तीहि निमित्तेहि सिङ्घाटकसण्ठानायपि सीमाय सम्मन्नितब्बतो. तिक्खत्तुं सीमामण्डलं सम्बन्धन्तेनाति विनयधरेन सयं एकस्मिंयेव ठाने ठत्वा केवलं निमित्तकित्तनवचनेनेव सीमामण्डलं समन्ता निमित्तेन निमित्तं बन्धन्तेनाति अत्थो. तं तं निमित्तट्ठानं अगन्त्वापि हि कित्तेतुं वट्टति. तियोजनपरमाय सीमाय समन्ततो तिक्खत्तुं अनुपरिगमनस्स एकदिवसेन दुक्करत्ता विनयधरेन सयं अदिट्ठम्पि पुब्बे भिक्खूहि यथाववत्थितं निमित्तं ‘‘पासाणो भन्ते’’तिआदिना केनचि वुत्तानुसारेन सल्लक्खेत्वा ‘‘एसो पासाणो निमित्त’’न्तिआदिना कित्तेतुम्पि वट्टति एव.

सुद्धपंसुपब्बतोति न केनचि कतो सयंजातोव वुत्तो. तथा सेसापि. इतरोपीति सुद्धपंसुपब्बतादिकोपि पब्बतो. हत्थिप्पमाणतोति एत्थ भूमितो उग्गतप्पदेसेन हत्थिप्पमाणं गहेतब्बं. चतूहि वा तीहि वाति सीमाभूमियं चतूसु, तीसु वा दिसासु ठितेहि. एकिस्सा एव पन दिसाय ठितेहि ततो बहूहिपि सम्मन्नितुं न वट्टति. द्वीहि पन द्वीसु दिसासु ठितेहिपि न वट्टति. तस्माति यस्मा एकेन न वट्टति, तस्मा. तं बहिद्धा कत्वाति कित्तितनिमित्तस्स असीमत्ता अन्तोसीमाय करणं अयुत्तन्ति वुत्तं. तेनाह ‘‘सचे’’तिआदि.

द्वत्तिंसपलगुळपिण्डप्पमाणता सण्ठानतो गहेतब्बा, न तुलगणनावसेन, भारतो पलपरिमाणञ्च मगधतुलाय गहेतब्बं. सा च लोकियतुलाय द्विगुणाति वदन्ति. अतिमहन्तोपीति भूमितो हत्थिप्पमाणं अनुग्गन्त्वा हेट्ठाभूमियं ओतिण्णघनतो अनेकयोजनप्पमाणोपि. सचे हि ततो हत्थिप्पमाणं कूटं उग्गच्छति, पब्बतसङ्ख्यमेव गच्छति.

अन्तोसारानन्ति तस्मिं खणे तरुणताय सारे अविज्जमानेपि परिणामेन भविस्समानसारेपि सन्धाय वुत्तं. तादिसानञ्हि सूचिदण्डकप्पमाणपरिणाहानं चतुपञ्चमत्तम्पि वनं वट्टति. अन्तोसारमिस्सकानन्ति अन्तोसारेहि रुक्खेहि सम्मिस्सानं. एतेन च साररुक्खमिस्सम्पि वनं वट्टतीति दस्सेति. चतुपञ्चरुक्खमत्तम्पीति साररुक्खे सन्धाय वुत्तं. वनमज्झे विहारं करोन्तीति रुक्खघटाय अन्तरे रुक्खे अच्छिन्दित्वा वतिआदीहि विहारपरिच्छेदं कत्वाव अन्तोरुक्खन्तरेसु एव परिवेणपण्णसालादीनं करणवसेन यथा अन्तोविहारम्पि वनमेव होति, एवं विहारं करोन्तीति अत्थो. यदि हि सब्बं रुक्खं छिन्दित्वा विहारं करेय्युं, विहारस्स अवनत्ता तं परिक्खिपित्वा ठितं वनं एकत्थ कित्तेतब्बं सिया. इध पन अन्तोपि वनत्ता ‘‘वनं न कित्तेतब्ब’’न्ति वुत्तं. सचे हि तं कित्तेन्ति, ‘‘निमित्तस्स उपरि विहारो होती’’तिआदिना अनन्तरे वुत्तदोसं आपज्जति. एकदेसन्ति वनेकदेसं, रुक्खविरहितट्ठाने कतविहारस्स एकपस्से ठितवनस्स एकदेसन्ति अत्थो.

सूचिदण्डकप्पमाणोति वंसदण्डप्पमाणो. लेखनिदण्डप्पमाणोति केचि. मातिकाट्ठकथायं पन अवेभङ्गियविनिच्छये ‘‘यो कोचि अट्ठङ्गुलसूचिदण्डकमत्तोपि वेळु…पे… गरुभण्ड’’न्ति (कङ्खा. अट्ठ. दुब्बत्तसिक्खापदवण्णना) वुत्तत्ता तनुतरो वेळुदण्डोति च सूचिदण्डोति च गहेतब्बं. वंसनळकसरावादीसूति वेळुपब्बे वा नळपब्बे वा कपल्लकादिमत्तिकभाजनेसु वाति अत्थो. तङ्खणम्पीति तरुणपोतके अमिलायित्वा विरुहनजातिके सन्धाय वुत्तं. ये पन परिणता समूलं उद्धरित्वा रोपितापि छिन्नसाखा विय मिलायित्वा चिरेन नवमूलङ्कुरुप्पत्तिया जीवन्ति, मीयन्तियेव वा, तादिसे कित्तेतुं न वट्टति. एतन्ति नवमूलसाखानिग्गमनं.

मज्झेति सीमाय महादिसानं अन्तो. कोणन्ति सीमाय चतूसु कोणेसु द्विन्नं द्विन्नं मग्गानं सम्बन्धट्ठानं. परभागे कित्तेतुं वट्टतीति तेसं चतुन्नं कोणानं बहि निक्खमित्वा ठितेसु मग्गेसु एकिस्सा दिसाय एकं, अञ्ञिस्सा दिसाय चापरन्ति एवं चत्तारोपि मग्गा चतूसु दिसासु कित्तेतुं वट्टतीति अधिप्पायो. एवं पन कित्तितमत्तेन कथं एकाबद्धता विगच्छतीति विञ्ञायतीति. परतो गतट्ठानेपि एते एव ते चत्तारो मग्गा. ‘‘चतूसु दिसासु गच्छन्ती’’ति हि वुत्तं. तस्मा एत्थ कारणं विचिनितब्बं.

‘‘उत्तरन्तिया भिक्खुनिया’’ति इदञ्च पाळियं (पाचि. ६९२) भिक्खुनीनं नदीपारगमने नदिलक्खणस्स आगतत्ता वुत्तं. भिक्खूनं अन्तरवासकतेमनमत्तम्पि वट्टति एव . ‘‘नदिचतुक्केपि एसेव नयो’’ति इमिना एकत्थ कित्तेत्वा अञ्ञत्थ परतो गतट्ठानेपि कित्तेतुं न वट्टतीति दस्सेति. तेनेव च ‘‘अस्सम्मिस्सनदियो चतस्सोपि कित्तेतुं वट्टती’’ति असम्मिस्स-ग्गहणं कतं. मूलेति आदिकाले. नदिं भिन्दित्वाति यथा उदकं अनिच्छन्तेहि कस्सकेहि महोघे निवत्तेतुं न सक्का, एवं नदिकूलं भिन्दित्वा.

उक्खेपिमन्ति दीघरज्जुना कुटेन उस्सिञ्चनीयं.

असम्मिस्सेहीति सब्बदिसासु ठितपब्बतेहि एव, पासाणादीसु अञ्ञतरेहि वा निमित्तन्तराब्यवहितेहि. सम्मिस्सेहीति एकत्थ पब्बतो, अञ्ञत्थ पासाणोति एवं ठितेहि अट्ठहिपि. ‘‘निमित्तानं सतेनापी’’ति इमिना एकिस्साय एव दिसाय बहुनिमित्तानि ‘‘पुरत्थिमाय दिसाय किं निमित्तं? पब्बतो भन्ते. पुन पुरत्थिमाय दिसाय किं निमित्तं? पासाणो भन्ते’’तिआदिना कित्तेतुं वट्टतीति दस्सेति. सिङ्घाटकसण्ठानाति तिकोणा. चतुरस्साति समचतुरस्सा, मुदिङ्गसण्ठाना पन आयतचतुरस्सा. एककोटियं सङ्कोचिता, तदञ्ञाय वित्थिण्णा वा होतीति. सीमाय उपचारं ठपेत्वाति आयतिं बन्धितब्बाय सीमाय नेसं विहारानं परिच्छेदतो बहि सीमन्तरिकप्पहोनकं उपचारं ठपेत्वा. बद्धा सीमा येसु विहारेसु, ते बद्धसीमा. पाटेक्कन्ति पच्चेकं. बद्धसीमासदिसानीति यथा बद्धसीमासु ठिता अञ्ञमञ्ञं छन्दादिं अनपेक्खित्वा पच्चेकं कम्मं कातुं लभन्ति, एवं गामसीमासु ठितापीति दस्सेति. आगन्तब्बन्ति सामीचिमत्तवसेन वुत्तं. तेनाह ‘‘आगमनम्पी’’तिआदि.

पब्बज्जूपसम्पदादीनन्ति एत्थ भण्डुकम्मापुच्छनं सन्धाय पब्बज्जागहणं. एकवीसति भिक्खूति निसिन्ने सन्धाय वुत्तं. इदञ्च कम्मारहेन सह अब्भानकारकानम्पि पहोनकत्थं वुत्तं. ‘‘निमित्तुपगा पासाणा ठपेतब्बा’’ति इदं यथारुचितट्ठाने रुक्खनिमित्तादीनं दुल्लभताय वड्ढित्वा उभिन्नं बद्धसीमानं सङ्करकरणतो च पासाणनिमित्तस्स च तदभावतो यत्थ कत्थचि आनेत्वा ठपेतुं सुकरताय च वुत्तं. तथा सीमन्तरिकपासाणा ठपेतब्बाति एत्थापि. चतुरङ्गुलप्पमाणापीति यथा खन्धसीमापरिच्छेदतो बहि निमित्तपासाणानं चतुरङ्गुलमत्तट्ठानं समन्ता निगच्छति, अवसेसं ठानं अन्तोखन्धसीमाय होतियेव, एवं तेसुपि ठपितेसु चतुरङ्गुलमत्ता सीमन्तरिका होतीति दट्ठब्बं.

सीमन्तरिकपासाणाति सीमन्तरिकाय ठपितनिमित्तपासाणा. ते पन कित्तेन्तेन पदक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा. कथं? खण्डसीमतो हि पच्छिमाय दिसाय पुरत्थाभिमुखेन ठत्वा ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा तथा उत्तराय दिसाय दक्खिणाभिमुखेन ठत्वा ‘‘दक्खिणाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा तथा पुरत्थिमाय दिसाय पच्छिमाभिमुखेन ठत्वा ‘‘पच्छिमाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा तथा दक्खिणाय दिसाय उत्तराभिमुखेन ठत्वा ‘‘उत्तराय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा पुन पच्छिमाय दिसाय पुरत्थाभिमुखेन ठत्वा पुरिमकित्तितं वुत्तनयेन पुन कित्तेतब्बं. एवं बहूनम्पि खण्डसीमानं सीमन्तरिकपासाणा पच्चेकं कित्तेतब्बा. ततोति पच्छा. अवसेसनिमित्तानीति महासीमाय बाहिरन्तरेसु अवसेसनिमित्तानि. उभिन्नम्पि न कोपेन्तीति उभिन्नम्पि कम्मं न कोपेन्ति.

कुटिगेहेति भूमियं कततिणकुटियं. उदुक्खलन्ति उदुक्खलावाटसदिसखुद्दकावाटं. निमित्तं न कातब्बन्ति तं राजिं वा उदुक्खलं वा निमित्तं न कातब्बं. इदञ्च यथावुत्तेसु निमित्तेसु अनागतत्तेन न वट्टतीति सिद्धम्पि अविनस्सकसञ्ञाय कोचि मोहेन निमित्तं करेय्याति दूरतोपि विपत्तिपरिहारत्थं वुत्तं. एवं उपरि ‘‘भित्तिं अकित्तेत्वा’’तिआदीसुपि सिद्धमेवत्थं पुनप्पुनं कथने कारणं वेदितब्बं. सीमाविपत्ति हि उपसम्पदादिसब्बकम्मविपत्तिमूलन्ति तस्सा सब्बं द्वारं सब्बथा पिदहनवसेन वत्तब्बं. सब्बं वत्वाव इध आचरिया विनिच्छयं ठपेसुन्ति दट्ठब्बं.

भित्तिन्ति इट्ठकदारुमत्तिकामयं. सिलामयाय पन भित्तिया निमित्तुपगं एकं पासाणं तंतंदिसाय कित्तेतुं वट्टति. अनेकसिलाहि चिनितं सकलभित्तिं कित्तेतुं न वट्टति ‘‘एसो पासाणो निमित्त’’न्ति एकवचनेन वत्तब्बतो. अन्तोकुट्टमेवाति एत्थ अन्तोकुट्टेपि निमित्तानं ठितोकासतो अन्तो एव सीमाति गहेतब्बं. पमुखे निमित्तपासाणे ठपेत्वाति गब्भाभिमुखेपि बहिपमुखे गब्भवित्थारप्पमाणे ठाने पासाणे ठपेत्वा सम्मन्नितब्बा. एवञ्हि गब्भपमुखानं अन्तरे ठितकुट्टम्पि उपादाय अन्तो च बहि च चतुरस्ससण्ठानाव सीमा होति. बहीति सकलस्स कुटिगेहस्स समन्ततो बहि.

अन्तोच बहि च सीमा होतीति मज्झे ठितभित्तिया सह चतुरस्ससीमा होति.

‘‘उपरिपासादेयेव होती’’ति इमिना गब्भस्स च पमुखस्स च अन्तरा ठितभित्तिया एकत्ता तत्थ च एकवीसतिया भिक्खूनं ओकासाभावेन हेट्ठा न ओतरति, उपरिभित्ति पन सीमट्ठाव होतीति दस्सेति. हेट्ठिमतले कुट्टोति हेट्ठिमतले चतूसु दिसासु ठितकुट्टो. सचे हि द्वीसु, तीसु वा दिसासु एव कुट्टो तिट्ठेय्य, हेट्ठा न ओतरति. हेट्ठापि ओतरतीति चतुन्नम्पि भित्तीनं अन्तो भित्तीहि सह एकवीसतिया भिक्खूनं पहोनकत्ता वुत्तं. ओतरमाना च उपरिसीमप्पमाणेन ओतरति, चतुन्नं पन भित्तीनं बाहिरन्तरपरिच्छेदे हेट्ठाभूमिभागे उदकपरियन्तं कत्वा ओतरति. न पन भित्तीनं बहि केसग्गमत्तम्पि ठानं. पासादभित्तितोति उपरितले भित्तितो. ओतरणानोतरणं वुत्तनयेनेव वेदितब्बन्ति उपरिसीमप्पमाणस्स अन्तोगधानं हेट्ठिमतले चतूसु दिसासु कुट्टानं तुलारुक्खेहि एकसम्बन्धतं तदन्तो पच्छिमसीमप्पमाणतादिञ्च सन्धाय वुत्तं. किञ्चापेत्थ निय्यूहकादयो निमित्तानं ठितोकासताय बज्झमानक्खणे सीमा न होन्ति, बद्धाय पन सीमाय सीमट्ठाव होन्तीति दट्ठब्बा. परियन्तथम्भानन्ति निमित्तगतपासाणत्थम्भे सन्धाय वुत्तं. ‘‘उपरिमतलेन सम्बद्धो होती’’ति इदं कुट्टानं अन्तरा सीमट्ठानं थम्भानं अभावतो वुत्तं. यदि हि भवेय्युं, कुट्टे उपरिमतलेन असम्बन्धेपि सीमट्ठत्थम्भानं उपरि ठितो पासादो सीमट्ठोव होति.

सचे पन बहूनं थम्भपन्तीनं उपरि कतपासादस्स हेट्ठा पथवियं सब्बबाहिराय थम्भपन्तिया अन्तो निमित्तपासाणे ठपेत्वा सीमा बद्धा होति, एत्थ कथन्ति? एत्थापि यं ताव सीमट्ठत्थम्भेहेव धारियमानानं तुलानं उपरिमतलं, सब्बं तं सीमट्ठमेव, एत्थ विवादो नत्थि. यं पन सीमट्ठत्थम्भपन्तिया, असीमट्ठाय बाहिरत्थम्भपन्तिया च समधुरं धारियमानानं तुलानं उपरिमतलं, तत्थ उपड्ढं सीमाति केचि वदन्ति. सकलम्पि गामसीमाति अपरे. बद्धसीमा एवाति अञ्ञे. तस्मा कम्मं करोन्तेहि गरुके निरासङ्कट्ठाने ठत्वा सब्बं तं आसङ्कट्ठानं सोधेत्वाव कम्मं कातब्बं, सन्निट्ठानकारणं वा गवेसित्वा तदनुगुणं कातब्बं.

तालमूलकपब्बतेति तालक्खन्धमूलसदिसे हेट्ठा थूलो हुत्वा कमेन किसो हुत्वा उग्गतो हि तालसदिसो नाम होति. वितानसण्ठानोति अहिच्छत्तकसण्ठानो. पणवसण्ठानोति मज्झे तनुको हेट्ठा च उपरि च वित्थिण्णो. हेट्ठा वा मज्झे वाति मुदिङ्गसण्ठानस्स हेट्ठा, पणवसण्ठानस्स मज्झे.

सप्पफणसदिसो पब्बतोति सप्पफणो विय खुज्जो, मूलट्ठानतो अञ्ञत्थ अवनतसीसोति अत्थो. आकासपब्भारन्ति भित्तिया अपरिक्खित्तपब्भारं. सीमप्पमाणोति अन्तोआकासेन सद्धिं पच्छिमसीमप्पमाणो. ‘‘सो च पासाणो सीमट्ठो’’ति इमिना ईदिसेहि सुसिरपासाणलेणकुट्टादीहि परिच्छिन्ने भूमिभागे एव सीमा पतिट्ठाति, न अपरिच्छिन्ने. ते पन सीमट्ठत्ता सीमा होन्ति, न सरूपेन सीमट्ठमञ्चादि वियाति दस्सेति. सचे पन सो सुसिरपासाणो भूमिं अनाहच्च आकासगतोव ओलम्बति, सीमा न ओतरति. सुसिरपासाणा पन सयं सीमापटिबद्धत्ता सीमा होन्ति. कथं पन पच्छिमप्पमाणरहितेहि एतेहि सुसिरपासाणादीहि सीमा न ओतरतीति इदं सद्धातब्बन्ति? अट्ठकथापमाणतो.

अपिचेत्थ सुसिरपासाणभित्तिअनुसारेन मूसिकादीनं विय सीमाय हेट्ठिमतले ओतरणकिच्चं नत्थि. हेट्ठा पन पच्छिमसीमप्पमाणे आकासे द्वङ्गुलमत्तबहलेहि पासाणभित्तिआदीहिपि उपरिमतलं आहच्च ठितेहि सब्बसो, येभुय्येन वा परिच्छिन्ने सति उपरि बज्झमाना सीमा तेहि पासाणादीहि अन्तरिताय तप्परिच्छिन्नाय हेट्ठाभूमियापि उपरिमतलेन सद्धिं एकक्खणे पतिट्ठाति नदिपारसीमा विय नदिअन्तरितेसु उभोसु तीरेसु, लेणादीसु अपनीतेसुपि हेट्ठा ओतिण्णा सीमा याव सासनन्तरधाना न विगच्छति. पठमं पन उपरि सीमाय बद्धाय पच्छा लेणादीसु कतेसुपि हेट्ठाभूमियं सीमा ओतरति एव. केचि तं न इच्छन्ति. एवं उभयत्थ पतिट्ठिता च सा सीमा एकाव होति गोत्तादिजाति विय ब्यत्तिभेदेसूति गहेतब्बं. सब्बा एव हि बद्धसीमा, अबद्धसीमा च अत्तनो अत्तनो पकतिनिस्सयभूते गामारञ्ञनदिआदिके खेत्ते यथापरिच्छेदं सब्बत्थ साकल्येन एकस्मिं खणे ब्यापिनी परमत्थतो अविज्जमानापि ते ते निस्सयभूते परमत्थधम्मे, तं तं किरियाविसेसम्पि वा उपादाय लोकियेहि, सासनिकेहि च यथारहं एकत्तेन पञ्ञत्तताय निस्सयेकरूपा एव. तथा हि एको गामो अरञ्ञं नदी जातस्सरो समुद्दोति एवं लोके,

‘‘सम्मता सा सीमा सङ्घेन (महाव. १४३). अगामके चे, भिक्खवे, अरञ्ञे समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा एकूपोसथा. समन्ता उदकुक्खेपा, अयं तत्थ समानसंवासा एकूपोसथा’’ति (महाव. १४७) –

आदिना सासने च एकवोहारो दिस्सति. न हि परमत्थतो एकस्स अनेकधम्मेसु ब्यापनमत्थि. कसिणेकदेसादिविकप्पासमानताय एकत्तहानितोति अयं नो मति.

अस्स हेट्ठाति सप्पफणपब्बतस्स हेट्ठा आकासपब्भारे. लेणस्साति लेणञ्चे कतं, तस्स लेणस्साति अत्थो. तमेव पुन लेणं पञ्चहि पकारेहि विकप्पेत्वा ओतरणानोतरणविनिच्छयं दस्सेतुं आह ‘‘सचे पन हेट्ठा’’तिआदि. तत्थ ‘‘हेट्ठा’’ति इमस्स ‘‘लेणं होती’’ति इमिना सम्बन्धो. हेट्ठा लेणञ्च एकस्मिं पदेसेति आह ‘‘अन्तो’’ति, पब्बतस्स अन्तो, पब्बतमूलेति अत्थो. तमेव अन्तो-सद्दं सीमापरिच्छेदेन विसेसेतुं ‘‘उपरिमस्स सीमापरिच्छेदस्स पारतो’’ति वुत्तं . पब्बतपादं पन अपेक्खित्वा ‘‘ओरतो’’ति वत्तब्बेपि सीमानिस्सयं पब्बतग्गं सन्धाय ‘‘पारतो’’ति वुत्तन्ति दट्ठब्बं. तेनेव ‘‘बहिलेण’’न्ति एत्थ बहि-सद्दं विसेसेन्तो ‘‘उपरिमस्स सीमापरिच्छेदस्स ओरतो’’ति आह. बहि सीमा न ओतरतीति एत्थ बहीति पब्बतपादे लेणं सन्धाय वुत्तं, लेणस्स बहिभूते उपरिसीमापरिच्छेदस्स हेट्ठाभागे सीमा न ओतरतीति अत्थो. अन्तो सीमाति लेणस्स च पब्बतपादस्स च अन्तो अत्तनो ओतरणारहट्ठाने न ओतरतीति अत्थो. ‘‘बहि सीमा न ओतरति, अन्तो सीमा न ओतरती’’ति चेत्थ अत्तनो ओतरणारहट्ठाने लेणाभावेन सीमाय सब्बथा अनोतरणमेव दस्सितन्ति गहेतब्बं. तत्थापि अनोतरन्ती उपरि एव होतीति. ‘‘बहि पतितं असीमा’’तिआदिना उपरिपासादादीसु अथिरनिस्सयेसु ठिता सीमापि तेसं विनासेन विनस्सतीति दस्सितन्ति दट्ठब्बं.

पोक्खरणिंखणन्ति, सीमायेवाति एत्थ सचे हेट्ठा उमङ्गनदिसीमप्पमाणतो अनूना पठममेव च पवत्ता होति. सीमा च पच्छा बद्धा नदितो उपरि एव होति, नदिं आहच्च पोक्खरणिया च खताय सीमा विनस्सतीति दट्ठब्बं. हेट्ठापथवितलेति अन्तरा भूमिविवरे.

सीमामाळकेति खण्डसीमङ्गणे. ‘‘वटरुक्खो’’ति इदं पारोहोपत्थम्भेन अतिदूरम्पि गन्तुं समत्थसाखासमङ्गिताय वुत्तं. सब्बरुक्खलतादीनम्पि सम्बन्धो न वट्टति एव. तेनेव नावारज्जुसेतुसम्बन्धोपि पटिक्खित्तो. ततोति साखतो. महासीमाय पथवितलन्ति एत्थ आसन्नतरम्पि गामसीमं अग्गहेत्वा बद्धसीमाय एव गहितत्ता गामसीमाबद्धसीमानं अञ्ञमञ्ञं रुक्खादिसम्बन्धेपि सम्भेददोसो नत्थि, अञ्ञमञ्ञं निस्सयनिस्सितभावेन पवत्तितोति गहेतब्बं. यदि हि तासम्पि सम्बन्धदोसो भवेय्य, कथं गामसीमाय बद्धसीमा सम्मन्नितब्बा सिया? यस्सा हि सीमाय सद्धिं सम्बन्धे दोसो भवेय्य, सा तत्थ बन्धितुमेव न वट्टति, बद्धसीमाउदकुक्खेपसीमासु बद्धसीमा विय, अत्तनो निस्सयभूतगामसीमादीसु उदकुक्खेपसीमा विय च. तेनेव ‘‘सचे पन रुक्खस्स साखा वा ततो निक्खन्तपारोहो वा बहिनदितीरे विहारसीमाय वा गामसीमाय वा पतिट्ठितो’’तिआदिना (महाव. अट्ठ. १४७) उदकुक्खेपसीमाय अत्तनो अनिस्सयभूतगामसीमादीहि एव सम्बन्धदोसो दस्सितो, न नदिसीमायं. एवमिधापीति दट्ठब्बं. अयञ्चत्थो उपरि पाकटो भविस्सति. आहच्चाति फुसित्वा.

महासीमं वा सोधेत्वाति महासीमागतानं सब्बेसं भिक्खूनं हत्थपासानयनबहिकरणादिवसेन सकलं महासीमं सोधेत्वा. एतेन सब्बविपत्तियो मोचेत्वा पुब्बे सुट्ठु बद्धानम्पि द्विन्नं बद्धसीमानं पच्छा रुक्खादिसम्बन्धेन उप्पज्जनको ईदिसो पाळिमुत्तको सम्भेददोसो अत्थीति दस्सेति. सो च ‘‘न, भिक्खवे, सीमाय सीमा सम्भिन्दितब्बा’’तिआदिना बद्धसीमानं अञ्ञमञ्ञं सम्भेदज्झोत्थरणं पटिक्खिपित्वा ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नन्तेन सीमन्तरिकं ठपेत्वा सीमं सम्मन्नितु’’न्ति उभिन्नं (महाव. १४८) बद्धसीमानमन्तरा सीमन्तरिकं ठपेत्वाव बन्धितुं अनुजानन्तेन सम्भेदज्झोत्थरणं विय तासं अञ्ञमञ्ञं फुसित्वा तिट्ठनवसेन बन्धनम्पि न वट्टतीति सिद्धत्ता बद्धानम्पि तासं पच्छा अञ्ञमञ्ञं एकरुक्खादीहि फुसित्वा ठानम्पि न वट्टतीति भगवतो अधिप्पायञ्ञूहि सङ्गीतिकारकेहि निद्धारितो. बन्धनकाले पटिक्खित्तस्स सम्बन्धदोसस्स अनुलोमेन अकप्पियानुलोमत्ता.

अयं पन सम्बन्धदोसो – पुब्बे सुट्ठु बद्धानं पच्छा सञ्जातत्ता बज्झमानक्खणे विय असीमत्तं कातुं न सक्कोति. तस्मा रुक्खादिसम्बन्धे अपनीतमत्ते ता सीमा पाकतिका होन्ति. यथा चायं पच्छा न वट्टति, एवं बज्झमानक्खणेपि तासं रुक्खादिसम्बन्धे सति ता बन्धितुं न वट्टतीति दट्ठब्बं.

केचि पन ‘‘महासीमं वा सोधेत्वाति एत्थ महासीमागता भिक्खू यथा तं साखं वा पारोहं वा कायपटिबद्धेहि न फुसन्ति, एवं सोधनमेव इधाधिप्पेतं, न सकलसीमासोधन’’न्ति वदन्ति, तं न युत्तं अट्ठकथाय विरुज्झनतो. तथा हि ‘‘महासीमाय पथवितलं वा तत्थजातरुक्खादीनि वा आहच्च तिट्ठती’’ति एवं साखापारोहानं महासीमं फुसित्वा ठानमेव सम्बन्धदोसे कारणत्तेन वुत्तं, न पन तत्थ ठितभिक्खूहि साखादीनं फुसनं. यदि हि भिक्खूनं साखादि फुसित्वा ठानमेव कारणं सिया, तस्स साखं वा ततो निग्गतपारोहं वा महासीमाय पविट्ठं तत्रट्ठो कोचि भिक्खु फुसित्वा तिट्ठतीति भिक्खुफुसनमेव वत्तब्बं सिया. यञ्हि तत्थ महासीमासोधने कारणं, तदेव तस्मिं वाक्ये पधानतो दस्सेतब्बं. न हि आहच्च ठितमेव साखादिं फुसित्वा ठितो भिक्खु सोधेतब्बो आकासट्ठसाखादिं फुसित्वा ठितस्सापि सोधेतब्बतो, किं निरत्थकेन आहच्चट्ठानवचनेन. आकासट्ठसाखासु च भिक्खुनो फुसनमेव कारणत्तेन वुत्तं, सोधनञ्च तस्सेव भिक्खुस्स हत्थपासानयनादिवसेन सोधनं वुत्तं. इध पन ‘‘महासीमं सोधेत्वा’’ति सकलसीमासाधारणवचनेन सोधनं वुत्तं.

अपिच साखादिं फुसित्वा ठितभिक्खुमत्तसोधने अभिमते ‘‘महासीमाय पथवितल’’न्ति विसेससीमोपादानं निरत्थकं सिया यत्थ कत्थचि अन्तमसो आकासेपि ठत्वा साखादिं फुसित्वा ठितस्स विसोधेतब्बतो. छिन्दित्वाबहिट्ठका कातब्बाति तत्थ पतिट्ठितभाववियोजनवचनतो च विसभागसीमानं फुसनेनेव सकलसीमासोधनहेतुको अट्ठकथासिद्धोयं एको सम्बन्धदोसो अत्थेवाति गहेतब्बो. तेनेव उदकुक्खेपसीमाकथायम्पि (महाव. अट्ठ. १४७) ‘‘विहारसीमाय वा गामसीमाय वा पतिट्ठितो’’ति च ‘‘नदितीरे पन खाणुकं कोट्टेत्वा तत्थ बद्धनावाय न वट्टती’’ति च ‘‘सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता, कम्मं कातुं न वट्टती’’ति च एवं विसभागासु गामसीमासु साखादीनं फुसनमेव सङ्करदोसकारणत्तेन वुत्तं, न भिक्खुफुसनं. तथा हि ‘‘अन्तोनदियं जातरुक्खे बन्धित्वा कम्मं कातब्ब’’न्ति नदियं नावाबन्धनं अनुञ्ञातं उदकुक्खेपनिस्सयत्तेन नदिसीमाय सभागत्ता. यदि हि भिक्खूनं फुसनमेव पटिच्च सब्बत्थ सम्बन्धदोसो वुत्तो सिया, नदियम्पि बन्धनं पटिक्खिपितब्बं भवेय्य. तत्थापि हि भिक्खुफुसनं कम्मकोपकारणं होति, तस्मा सभागसीमासु पविसित्वा भूमिआदिं फुसित्वा वा अफुसित्वा वा साखादिम्हि ठिते तं साखादिं फुसन्तोव भिक्खु सोधेतब्बो. विसभागसीमासु पन साखादिम्हि फुसित्वा ठिते तं साखादिं अफुसन्तापि सब्बे भिक्खू सोधेतब्बा. अफुसित्वा ठिते पन तं साखादिं फुसन्तोव भिक्खु सोधेतब्बोति निट्ठमेत्थ गन्तब्बं.

यं पनेत्थ केचि ‘‘बद्धसीमानं द्विन्नं अञ्ञमञ्ञं विय बद्धसीमागामसीमानम्पि तदञ्ञासम्पि सब्बासं समानसंवासकसीमानं अञ्ञमञ्ञं रुक्खादिसम्बन्धे सति तदुभयम्पि एकसीमं विय सोधेत्वा एकत्थेव कम्मं कातब्बं, अञ्ञत्थ कतं कम्मं विपज्जति, नत्थेत्थ सभागविसभागभेदो’’ति वदन्ति, तं तेसं मतिमत्तं, सभागसीमानं अञ्ञमञ्ञं सम्भेददोसाभावस्स विसभागसीमानमेव तब्भावस्स सुत्तसुत्तानुलोमादिविनयनयेहि सिद्धत्ता. तथा हि ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति गामसीमायमेव बद्धसीमं सम्मन्नितुं अनुञ्ञातं. तासं निस्सयनिस्सितभावेन सभागता, सम्भेदज्झोत्थरणादिदोसाभावो च सुत्ततोव सिद्धो. बन्धनकाले पन अनुञ्ञातस्स सम्बन्धस्स अनुलोमतो पच्छा सञ्जातरुक्खादिसम्बन्धोपि तासं वट्टति एव. ‘‘यं, भिक्खवे…पे… कप्पियं अनुलोमेति अकप्पियं पटिबाहति. तं वो कप्पती’’ति (महाव. ३०५) वुत्तत्ता. एवं ताव बद्धसीमागामसीमानं अञ्ञमञ्ञं सभागता, सम्भेदादिदोसाभावो च सुत्तसुत्तानुलोमतो सिद्धो. इमिना एव नयेन अरञ्ञसीमासत्तब्भन्तरसीमानं, नदिआदिउदकुक्खेपसीमानञ्च सुत्तसुत्तानुलोमतो अञ्ञमञ्ञं सभागता, सम्भेदादिदोसाभावो च सिद्धोति वेदितब्बो.

बद्धसीमाय पन अञ्ञाय बद्धसीमाय, नदिआदिसीमासु च बन्धितुं पटिक्खेपसिद्धितो चेव उदकुक्खेपसत्तब्भन्तरसीमानं नदिआदीसु एव कातुं नियमनसुत्तसामत्थियेन बद्धसीमागामसीमादीसु करणपटिक्खेपसिद्धितो च तासं अञ्ञमञ्ञं विसभागता, उप्पत्तिक्खणे, पच्छा च रुक्खादीहि सम्भेदादिदोससम्भवो च वुत्तनयेन सुत्तसुत्तानुलोमतो च सिज्झन्ति. तेनेव अट्ठकथायं (महाव. अट्ठ. १४८) विसभागसीमानमेव वटरुक्खादिवचनेहि सम्बन्धदोसं दस्सेत्वा सभागानं बद्धसीमागामसीमादीनं सम्बन्धदोसो न दस्सितो, न केवलञ्च न दस्सितो, अथ खो तासं सभागसीमानं रुक्खादिसम्बन्धेपि दोसाभावो पाळिअट्ठकथासु ञापितो एव. तथा हि पाळियं ‘‘पब्बतनिमित्तं पासाणनिमित्तं वननिमित्तं रुक्खनिमित्त’’न्तिआदिना वड्ढनकनिमित्तानि अनुञ्ञातानि. तेन नेसं रुक्खादीनं निमित्तानं वड्ढनेपि बद्धसीमागामसीमानं सङ्करदोसाभावो ञापितोव होति. द्विन्नं पन बद्धसीमानं ईदिसो सम्बन्धो न वट्टति. वुत्तञ्हि ‘‘एकरुक्खोपि च द्विन्नं सीमानं निमित्तं होति, सो पन वड्ढन्तो सीमासङ्करं करोति, तस्मा न कातब्बो’’ति ‘‘अनुजानामि, भिक्खवे, तियोजनपरमं सीमं सम्मन्नितु’’न्ति वचनतोपि चायं ञापितो. तियोजनपरमाय हि सीमाय समन्ता परियन्तेसु रुक्खलतागुम्बादीहि बद्धसीमागामसीमानं नियमेन अञ्ञमञ्ञं सम्बन्धस्स सम्भवतो ‘‘ईदिसं सम्बन्धनं विनासेत्वाव सीमा सम्मन्नितब्बा’’ति अट्ठकथायम्पि न वुत्तं.

यदि चेत्थ रुक्खादिसम्बन्धेन कम्मविपत्ति भवेय्य, अवस्समेव वत्तब्बं सिया. विपत्तिपरिहारत्थञ्हि आचरिया निरासङ्कट्ठानेसुपि ‘‘भित्तिं अकित्तेत्वा’’तिआदिना सिद्धमेवत्थं पुनप्पुनं अवोचुं. इध पन ‘‘वनमज्झे विहारं करोन्ति, वनं न कित्तेतब्ब’’न्तिआदिरुक्खलतादीहि निरन्तरे वनमज्झेपि सीमाबन्धनमेव अवोचुं. तथा थम्भानं उपरि कतपासादादीसु हेट्ठा थम्भादीहि एकाबद्धेसु उपरिमतलादीसु सीमाबन्धनं बहुधा वुत्तं. तस्मा बद्धसीमागामसीमानं रुक्खादिसम्बन्धो तेहि मुखतोव विहितो. अपिच गामसीमानम्पि पाटेक्कं बद्धसीमासदिसताय एकिस्सा गामसीमाय कम्मं करोन्तेहि दब्बतिणमत्तेनापि सम्बन्धा गामन्तरपरम्परा अरञ्ञनदिसमुद्दा च सोधेतब्बाति सकलदीपं सोधेत्वाव कातब्बं सिया. एवं पन असोधेत्वा पठममहासङ्गीतिकालतो पभुति कतानं उपसम्पदादिकम्मानं, सीमासम्मुतीनञ्च विपज्जनतो सब्बेसम्पि भिक्खूनं अनुपसम्पन्नसङ्कापसङ्गो च दुन्निवारो होति. न चेतं युत्तं. तस्मा वुत्तनयेनेव विसभागसीमानमेव रुक्खादीहि सम्बन्धदोसो, न बद्धसीमागामसीमादीनं सभागसीमानन्ति गहेतब्बं.

महासीमासोधनस्स दुक्करताय खण्डसीमायमेव येभुय्येन सङ्घकम्मकरणन्ति आह ‘‘सीमामाळके’’तिआदि . महासङ्घसन्निपाते पन खण्डसीमाय अप्पहोनकताय महासीमाय कम्मे करियमानेपि अयं नयो गहेतब्बोव.

‘‘उक्खिपापेत्वा’’ति इमिना कायपटिबद्धेनपि सीमं फुसन्तो सीमट्ठोव होतीति दस्सेति. पुरिमनयेपीति खण्डसीमतो महासीमं पविट्ठसाखानयेपि. सीमट्ठरुक्खसाखाय निसिन्नो सीमट्ठोव होतीति आह ‘‘हत्थपासमेव आनेतब्बो’’ति. एत्थ च रुक्खसाखादीहि अञ्ञमञ्ञं सम्बन्धासु एतासु खन्धसीमायं तयो भिक्खू, महासीमायं द्वेति एवं द्वीसु सीमासु सीमन्तरिकं अफुसित्वा, हत्थपासञ्च अविजहित्वा ठितेहि पञ्चहि भिक्खूहि उपसम्पदादिकम्मं कातुं वट्टतीति केचि वदन्ति. तं न युत्तं ‘‘नानासीमाय ठितचतुत्थो कम्मं करेय्य, अकम्मं, न च करणीय’’न्तिआदि (महाव. ३८९) वचनतो. तेनेवेत्थापि महासीमं सोधेत्वा माळकसीमायमेव कम्मकरणं विहितं. अञ्ञथा भिन्नसीमट्ठताय तत्रट्ठस्स गणपूरकत्ताभावा कम्मकोपोव होतीति.

यदि एवं कथं छन्दपारिसुद्धिआहरणवसेन महासीमासोधनन्ति? तम्पि विनयञ्ञू न इच्छन्ति, हत्थपासानयनबहिसीमाकरणवसेनेव पनेत्थ सोधनं इच्छन्ति, दिन्नस्सापि छन्दस्स अनागमनेन महासीमट्ठो कम्मं कोपेतीति. यदि चस्स छन्दादि नागच्छति, कथं सो कम्मं कोपेस्सतीति? द्विन्नं विसभागसीमानं सम्बन्धदोसतो. सो च सम्बन्धदोसो अट्ठकथावचनप्पमाणतो. न हि विनये सब्बत्थ युत्ति सक्का ञातुं बुद्धगोचरत्ताति वेदितब्बं. केचि पन ‘‘सचे द्वेपि सीमायो पूरेत्वा निरन्तरं ठितेसु भिक्खूसु कम्मं करोन्तेसु एकिस्सा एव सीमाय गणो च उपसम्पदापेक्खो च अनुस्सावको च एकतो तिट्ठति, कम्मं सुकतमेव होति. सचे पन कम्मारहो वा अनुस्सावको वा सीमन्तरट्ठो होति, कम्मं विपज्जती’’ति वदन्ति, तञ्च बद्धसीमागामसीमादिसभागसीमासु एव युज्जति, यासु अञ्ञमञ्ञं रुक्खादिसम्बन्धेसुपि दोसो नत्थि. यासु पन अत्थि, न तासु विसभागसीमासु रुक्खादिसम्बन्धे सति एकत्थ ठितो इतरट्ठानं कम्मं कोपेति एव अट्ठकथायं सामञ्ञतो सोधनस्स वुत्तत्ताति अम्हाकं खन्ति. वीमंसित्वा गहेतब्बं.

न ओतरतीति पणवसण्ठानपब्बतादीसु हेट्ठा पमाणरहितट्ठानं न ओतरति. किञ्चापि पनेत्थ बज्झमानक्खणे उद्धम्पि पमाणरहितं पब्बतादीनि नारोहति, तथापि तं पच्छा सीमट्ठताय सीमा होति. हेट्ठा पणवसण्ठानादि पन उपरि बद्धायपि सीमाय सीमासङ्ख्यं न गच्छति, तस्स वसेन न ओतरतीति वुत्तं, इतरथा ओरोहणारोहणानं साधारणवसेन ‘‘न ओतरती’’तिआदिना वत्तब्बतो. यं किञ्चीति निट्ठितसीमाय उपरि जातं विज्जमानं पुब्बे ठितं, पच्छा सञ्जातं, पविट्ठञ्च यंकिञ्चि सविञ्ञाणकाविञ्ञाणकं सब्बम्पीति अत्थो. अन्तोसीमाय हि हत्थिक्खन्धादिसविञ्ञाणकेसु निसिन्नोपि भिक्खु सीमट्ठोव होति. ‘‘बद्धसीमाया’’ति इदञ्च पकरणवसेन उपलक्खणतो वुत्तं. अबद्धसीमासुपि सब्बासु ठितं तं सीमासङ्ख्यमेव गच्छति.

एकसम्बद्धेन गतन्ति रुक्खलतादितत्रजातमेव सन्धाय वुत्तं. तादिसम्पि ‘‘इतो गत’’न्ति वत्तब्बतं अरहति. यं पन ‘‘इतो गत’’न्ति वा ‘‘ततो आगत’’न्ति वा वत्तुं असक्कुणेय्यं उभोसु बद्धसीमागामसीमासु, उदकुक्खेपनदिआदीसु च तिरियं पतितरज्जुदण्डादि, तत्थ किं कातब्बन्ति? एत्थ पन बद्धसीमाय पतिट्ठितभागो बद्धसीमा, अबद्धगामसीमाय पतिट्ठितभागो गामसीमा तदुभयसीमट्ठपब्बतादि विय. बद्धसीमतो उट्ठितवटरुक्खस्स पारोहे, गामसीमाय गामसीमतो उट्ठितवटरुक्खस्स पारोहे च बद्धसीमाय पतिट्ठितेपि एसेव नयो. मूलपतिट्ठितकालतो हि पट्ठाय ‘‘इतो गतं, ततो आगत’’न्ति वत्तुं असक्कुणेय्यतो सो भागो यथापविट्ठसीमासङ्ख्यमेव गच्छति, तेसं रुक्खपारोहानं अन्तरा पन आकासट्ठसाखा भूमियं सीमापरिच्छेदप्पमाणेन तदुभयसीमा होतीति केचि वदन्ति. यस्मा पनस्स साखाय पारोहो पविट्ठसीमाय पथवियं मूलेहि पतिट्ठहित्वापि याव साखं विना ठातुं न सक्कोति, ताव मूलसीमट्ठतं न विजहति. यदा पन विना ठातुं सक्कोति, तदापि पारोहमत्तमेव पविट्ठसीमट्ठतं समुपेति. तस्मा सब्बोपि आकासट्ठसाखाभागो पुरिमसीमट्ठतं न विजहति, ततो आगतभागस्स अविजहितत्ताति अम्हाकं खन्ति. उदकुक्खेपनदिआदीसुपि एसेव नयो. तत्थ च विसभागसीमाय एवं पविट्ठे सकलसीमासोधनं, सभागाय पविट्ठे फुसित्वा ठितमत्तभिक्खुसोधनञ्च सब्बं पुब्बे वुत्तनयमेव.

१४०. पारयतीति अज्झोत्थरति, नदिया उभोसु तीरेसु पतिट्ठमाना सीमा नदिअज्झोत्थरा नाम होतीति आह ‘‘नदिंअज्झोत्थरमान’’न्ति. अन्तोनदियञ्हि सीमा न ओतरति. नदिलक्खणे पन असति ओतरति, सा च तदा नदिपारसीमा न होतीति आह ‘‘नदिया लक्खणं नदिनिमित्ते वुत्तनयमेवा’’ति. अस्साति भवेय्य. अवस्सं लब्भनेय्या पन धुवनावाव होतीति सम्बन्धो. ‘‘न नावाया’’ति इमिना नावं विनापि सीमा बद्धा सुबद्धा एव होति, आपत्तिपरिहारत्था नावाति दस्सेति.

रुक्खसङ्घाटमयोति अनेकरुक्खे एकतो घटेत्वा कतसेतु. रुक्खं छिन्दित्वा कतोति पाठसेसो. ‘‘सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा’’ति इदं उभिन्नं तीरानं एकगामखेत्तभावं सन्धाय वुत्तं. पब्बतसण्ठानाति एकतो उग्गतदीपसिखरत्ता वुत्तं.

सीमानुजाननकथावण्णना निट्ठिता.

उपोसथागारादिकथावण्णना

१४१. समूहनित्वाति विनासेत्वा, उद्धरित्वाति अत्थो. इदञ्च आपत्तिपरिहारत्थं वुत्तं.

१४२. यानि कानिचीति इध निमित्तानं सीमाय पाळियं सरूपतो अवुत्तत्ता वुत्तं.

उपोसथागारादिकथावण्णना निट्ठिता.

अविप्पवाससीमानुजाननकथावण्णना

१४३. अट्ठारसाति अन्धकविन्दविहारम्पि उपादाय वुच्चति. नेसं सीमाति तेसु महाविहारेसु. ‘‘मन’’न्ति इमस्स विवरणं ईसकन्ति, ईसकं वुळ्होति अत्थो. इममेवत्थं दस्सेतुं ‘‘अप्पत्तवुळ्हभावो अहोसी’’ति वुत्तं. अमनसिकरोन्तोति इद्धिया अनतिक्कमस्स कारणं वुत्तं.

१४४. सोति भिक्खुनिसङ्घो. द्वेपीति द्वे समानसंवासअविप्पवासायो. अविप्पवाससीमाति महासीमं सन्धाय वदति. तत्थेव येभुय्येन अविप्पवासाति.

‘‘अविप्पवासं अजानन्तापी’’ति इदं महासीमाय विज्जमानाविज्जमानत्तं, तस्सा बाहिरपरिच्छेदञ्च अजानन्तानं वसेन वुत्तं. एवं अजानन्तेहिपि अन्तोसीमाय ठत्वा कम्मवाचाय कताय सा सीमा समूहताव होतीति आह ‘‘समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति. निरासङ्कट्ठानेति खण्डसीमारहितट्ठाने. इदञ्च महासीमाय विज्जमानायपि कम्मकरणसुखत्थं खण्डसीमा इच्छिताति तं चेतियङ्गणादिबहुसन्निपातट्ठाने न बन्धतीति वुत्तं. तत्थापि सा बद्धा सुबद्धा एव महासीमा विय. ‘‘पटिबन्धितुं पन न सक्खिस्सन्तेवा’’ति इदं खण्डसीमाय असमूहतत्ता, तस्सा अविज्जमानत्तस्स अजाननतो च महासीमाबन्धनं सन्धाय वुत्तं. खण्डसीमं पन निरासङ्कट्ठाने बन्धितुं सक्खिस्सन्तेव. सीमासम्भेदं कत्वाति खण्डसीमाय विज्जमानपक्खे सीमाय सीमं अज्झोत्थरणसम्भेदं कत्वा अविज्जमानपक्खेपि सम्भेदसङ्काय अनिवत्तनेन सम्भेदसङ्कं कत्वा. अविहारं करेय्युन्ति सङ्घकम्मानारहं करेय्युं. पुब्बे हि चेतियङ्गणादिनिरासङ्कट्ठाने कम्मं कातुं सक्का, इदानि तम्पि विनासितन्ति अधिप्पायो. न समूहनितब्बाति खण्डसीमं अजानन्तेहि न समूहनितब्बा. उभोपि न जानन्तीति उभिन्नं पदेसनियमं वा तासं द्विन्नम्पि वा अञ्ञतराय वा विज्जमानतं वा अविज्जमानतं वा न जानन्ति, सब्बत्थ सङ्का एव होति. ‘‘नेव समूहनितुं, न बन्धितुं सक्खिस्सन्ती’’ति इदं निरासङ्कट्ठाने ठत्वा समूहनितुं सक्कोन्तोपि महासीमं पटिबन्धितुं न सक्कोन्तीति इममत्थं सन्धाय वुत्तं. ‘‘न च सक्का…पे… कम्मवाचं कातु’’न्ति इदं सीमाबन्धनकम्मवाचं सन्धाय वुत्तं. तस्माति यस्मा बन्धितुं न सक्का, तस्मा न समूहनितब्बाति अत्थो.

केचि पन ‘‘ईदिसेसु विहारेसु छपञ्चमत्ते भिक्खू गहेत्वा विहारकोटितो पट्ठाय विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते सब्बत्थ मञ्चप्पमाणे ओकासे निरन्तरं ठत्वा पठमं अविप्पवाससीमं, ततो समानसंवासकसीमञ्च समूहननवसेन सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय, महासीमायपि वा विज्जमानत्ते सति अवस्सं एकस्मिं मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्य. न हेत्थ सीमाय, तप्परिच्छेदस्स वा जाननं अङ्गं. सीमाय पन अन्तोठानं, ‘‘समूहनिस्सामा’’ति कम्मवाचाय करणञ्चेत्थ अङ्गं. अट्ठकथायं ‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’ति एवं महासीमाय परिच्छेदस्स अजाननेपि समूहनस्स वुत्तत्ता. गामसीमाय एव च अवसिट्ठाय तत्थ यथारुचि दुविधम्पि सीमं बन्धितुञ्चेव उपसम्पदादिकम्मं कातुञ्च वट्टती’’ति वदन्ति, तं युत्तं विय दिस्सति. वीमंसित्वा गहेतब्बं.

अविप्पवाससीमानुजाननकथावण्णना निट्ठिता.

गामसीमादिकथावण्णना

१४७. पाळियं ‘‘असम्मताय, भिक्खवे, सीमाया’’तिआदिना गामसीमा एव बद्धसीमाय खेत्तं, अरञ्ञनदिआदयो विय सत्तब्भन्तरउदकुक्खेपादीनं. सा च गामसीमा बद्धसीमाविरहितट्ठाने सयमेव समानसंवासा होतीति दस्सेति. या तस्स वा गामस्स गामसीमाति एत्थ गामसीमापरिच्छेदस्स अन्तो च बहि च खेत्तवत्थुअरञ्ञपब्बतादिकं सब्बं गामखेत्तं सन्धाय ‘‘गामस्सा’’ति वुत्तं, न अन्तरघरमेव. तस्मा तस्स सकलस्स गामखेत्तस्स सम्बन्धनीया गामसीमाति एवमत्थो वेदितब्बो. यो हि सो अन्तरघरखेत्तादीसु अनेकेसु भूमिभागेसु ‘‘गामो’’ति एकत्तेन लोकजनेहि पञ्ञत्तो गामवोहारो, सोव इध ‘‘गामसीमा’’तिपि वुच्चतीति अधिप्पायो, गामो एव हि गामसीमा. इमिनाव नयेन उपरि अरञ्ञं नदी समुद्दो जातस्सरोति एवं तेसु भूमिप्पदेसेसु एकत्तेन लोकजनपञ्ञत्तानमेव अरञ्ञादीनं अरञ्ञसीमादिभावो वेदितब्बो. लोके पन गामसीमादिवोहारो गामादीनं मरियादायमेव वत्तुं वट्टति, न गामखेत्तादीसु सब्बत्थ. सासने पन ते गामादयो इतरनिवत्तिअत्थेन सयमेव अत्तनो मरियादाति कत्वा गामो एव गामसीमा, अरञ्ञमेव अरञ्ञसीमा…पे… समुद्दो एव समुद्दसीमाति सीमावोहारेन वुत्ताति वेदितब्बा.

‘‘निगमस्स वा’’ति इदं गामसीमप्पभेदं सब्बं उपलक्खणवसेन दस्सेतुं वुत्तं. तेनाह ‘‘नगरम्पि गहितमेवा’’ति. ‘‘बलिं लभन्ती’’ति इदं येभुय्यवसेन वुत्तं, ‘‘अयं गामो एत्तको करीसभागो’’तिआदिना पन राजपण्णेसु आरोपितेसु भूमिभागेसु यस्मिं यस्मिं तळाकमातिकासुसानपब्बतादिके पदेसे बलिं न गण्हन्ति, सोपि गामसीमा एव. राजादीहि परिच्छिन्नभूमिभागो हि सब्बोव ठपेत्वा नदिलोणिजातस्सरे गामसीमाति वेदितब्बो. तेनाह ‘‘परिच्छिन्दित्वा राजा कस्सचि देती’’ति. सचे पन तत्थ राजा कञ्चि पदेसं गामन्तरेन योजेति, सो पविट्ठगामसीमतं एव भजति, नदिजातस्सरेसु विनासेत्वा तळाकादिभावं वा पूरेत्वा खेत्तादिभावं वा पापितेसुपि एसेव नयो.

ये पन गामा राजचोरादिभयपीळितेहि मनुस्सेहि छड्डिता चिरम्पि निम्मनुस्सा तिट्ठन्ति, समन्ता पन गामा सन्ति, तेपि पाटेक्कं गामसीमाव. तेसु हि राजानो समन्तगामवासीहि कसापेत्वा वा येहि केहिचि कसितट्ठानं लिखित्वा वा बलिं गण्हन्ति, अञ्ञेन वा गामेन एकीभावं वा उपनेन्ति. ये पन गामा राजूहिपि परिच्चत्ता गामखेत्तानन्तरिका महारञ्ञेन एकीभूता, ते अगामकारञ्ञसीमतं पापुणन्ति, पुरिमा गामसीमा विनस्सति. राजानो पन एकस्मिं अरञ्ञादिप्पदेसे महन्तं गामं कत्वा अनेकसहस्सानि कुलानि वासापेत्वा तत्थ वासीनं भोगगामाति समन्ता भूतगामे परिच्छिन्दित्वा देन्ति. पुराणनामं, पन परिच्छेदञ्च न विनासेन्ति, तेपि पच्चेकं गामसीमा एव. एत्तावता पुरिमगामसीमत्तं न विजहन्ति. सा च इतरा चातिआदि ‘‘समानसंवासा एकूपोसथा’’ति पाळिपदस्स अधिप्पायविवरणं. तत्थ हि सा च राजिच्छावसेन परिवत्तित्वा समुप्पन्ना अभिनवा, इतरा च अपरिवत्ता पकतिगामसीमा, यथा बद्धसीमाय सब्बं सङ्घकम्मं कातुं वट्टति, एवमेतापि सब्बकम्मारहतासदिसेन बद्धसीमासदिसा, सा समानसंवासा एकूपोसथाति अधिप्पायो. सामञ्ञतो ‘‘बद्धसीमासदिसा’’ति वुत्ते तिचीवराविप्पवाससीमं बद्धसीमं एव मञ्ञन्तीति तंसदिसतानिवत्तनमुखेन उपरि सत्तब्भन्तरसीमाय तंसदिसतापि अत्थीति दस्सननयस्स इधेव पसङ्गं दस्सेतुं ‘‘केवल’’न्तिआदि वुत्तं.

विञ्झाटविसदिसे अरञ्ञेति यत्थ ‘‘असुकगामस्स इदं खेत्त’’न्ति गामवोहारो नत्थि, यत्थ च न कसन्ति न वपन्ति, तादिसे अरञ्ञे. मच्छबन्धानं अगमनपथा निम्मनुस्सावासा समुद्दन्तरदीपकापि एत्थेव सङ्गय्हन्ति. यं यञ्हि अगामखेत्तभूतं नदिसमुद्दजातस्सरविरहितं पदेसं, तं सब्बं अरञ्ञसीमाति वेदितब्बं. सा च सत्तब्भन्तरसीमं विनाव सयमेव समानसंवासा बद्धसीमासदिसा. नदिआदिसीमासु विय सब्बमेत्थ सङ्घकम्मं कातुं वट्टति. नदिसमुद्दजातस्सरानं ताव अट्ठकथायं ‘‘अत्तनो सभावेनेव बद्धसीमासदिसा’’तिआदिना वुत्तत्ता सीमता सिद्धा. अरञ्ञस्स पन सीमता कथन्ति? सत्तब्भन्तरसीमानुजाननसुत्तादिसामत्थियतो. यथा हि गामसीमाय वग्गकम्मपरिहारत्थं बहू बद्धसीमायो अनुञ्ञाता, तासञ्च द्विन्नमन्तरा अञ्ञमञ्ञं असम्भेदत्थं सीमन्तरिका अनुञ्ञाता, एवमिधारञ्ञेपि सत्तब्भन्तरसीमा. तासञ्च द्विन्नं अन्तरा सीमन्तरिकाय पाळिअट्ठकथासुपि विधानसामत्थियतो अरञ्ञस्सपि सभावेनेव नदिआदीनं विय सीमाभावो तत्थ वग्गकम्मपरिहारत्थमेव सत्तब्भन्तरसीमाय अनुञ्ञातत्ताव सिद्धोति वेदितब्बो. तत्थ सीमायमेव हि ठिता सीमट्ठानं वग्गकम्मं करोन्ति, न असीमायं आकासे ठिता विय आकासट्ठानं. एवमेव हि सामत्थियं गहेत्वा ‘‘सब्बा, भिक्खवे, नदी असीमा’’तिआदिना पटिक्खित्तबद्धसीमानम्पि नदिसमुद्दजातस्सरानं अत्तनो सभावेनेव सीमाभावो अट्ठकथायं वुत्तोति गहेतब्बो.

अथस्स ठितोकासतोति अस्स भिक्खुस्स ठितोकासतो. सचेपि हि भिक्खुसहस्सं तिट्ठति, तस्स ठितोकासस्स बाहिरन्ततो पट्ठाय भिक्खूनं वग्गकम्मपरिहारत्थं सीमापेक्खाय उप्पन्नाय ताय सह सयमेव सञ्जाता सत्तब्भन्तरसीमा समानसंवासाति अधिप्पायो. यत्थ पन खुद्दके अरञ्ञे महन्तेहि भिक्खूहि परिपुण्णताय वग्गकम्मसङ्काभावेन सत्तब्भन्तरसीमापेक्खा नत्थि, तत्थ सत्तब्भन्तरसीमा न उप्पज्जति, केवलारञ्ञसीमायमेव, तत्थ सङ्घेन कम्मं कातब्बं. नदिआदीसुपि एसेव नयो. वक्खति हि ‘‘सचे नदी नातिदीघा होति, पभवतो पट्ठाय याव मुखद्वारा सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमाकम्मं नत्थी’’तिआदि (महाव. अट्ठ. १४७). इमिना एव च वचनेन वग्गकम्मपरिहारत्थं सीमापेक्खाय सति एव उदकुक्खेपसत्तब्भन्तरसीमा उप्पज्जन्ति, नासतीति दट्ठब्बं.

केचि पन ‘‘समन्ता अब्भन्तरं मिनित्वा परिच्छेदकरणेनेव सीमा सञ्जायति, न सयमेवा’’ति वदन्ति, तं न गहेतब्बं. यदि हि अब्भन्तरपरिच्छेदकरणप्पकारेन सीमा उप्पज्जेय्य, अबद्धसीमा च न सिया भिक्खूनं किरियापकारसिद्धितो. अपिच वड्ढकीहत्थानं, पकतिहत्थानञ्च लोके अनेकविधत्ता, विनये ईदिसं हत्थप्पमाणन्ति अवुत्तत्ता च येन केनचि मिनिते च भगवता अनुञ्ञातेन नु खो हत्थेन मिनितं, न नु खोति सीमाय विपत्तिसङ्का भवेय्य. मिनन्तेहि च अणुमत्तम्पि ऊनमधिकं अकत्वा मिनितुं असक्कुणेय्यताय विपत्ति एव सिया. परिसवसेन चायं वड्ढमाना तेसं मिननेन वड्ढति वा हायति वा. सङ्घे च कम्मं कत्वा गते अयं भिक्खूनं पयोगेन समुप्पन्नसीमा तेसं पयोगेन विगच्छति न विगच्छति च. कथं बद्धसीमा विय याव सासनन्तरधाना न तिट्ठेय्य, ठितिया च पुराणविहारेसु विय सकलेपि अरञ्ञे कथं सीमासम्भेदसङ्का न भवेय्य. तस्मा सीमापेक्खाय एव समुप्पज्जति, तब्बिगमेन विगच्छतीति गहेतब्बं. यथा चेत्थ, एवं उदकुक्खेपसीमायम्पि नदिआदीसुपि.

तत्थापि हि मज्झिमपुरिसो न ञायति. तथा सब्बथामेन खिपनं उभयत्थापि च यस्सं दिसायं सत्तब्भन्तरस्स, उदकुक्खेपस्स वा ओकासो न पहोति, तत्थ कथं मिननं, खिपनं वा भवेय्य? गामखेत्तादीसु पविसनतो अखेत्ते सीमा पविट्ठा नामाति सीमा विपज्जेय्य. अपेक्खाय सीमुप्पत्तियं पन यतो पहोति, तत्थ सत्तब्भन्तरउदकुक्खेपसीमा सयमेव परिपुण्णा जायन्ति. यतो पन न पहोति, तत्थ अत्तनो खेत्तप्पमाणेनेव जायन्ति, न बहि. यं पनेत्थ अब्भन्तरमिननपमाणस्स, वालुकादिखिपनकम्मस्स च दस्सनं, तं सञ्जातसीमानं ठितट्ठानस्स परिच्छेदनत्थं कतं गामूपचारघरूपचारजाननत्थं लेड्डुसुप्पादिखिपनविधानदस्सनं विय. तेनेव मातिकाट्ठकथायं ‘‘सीमं वा सम्मन्नति उदकुक्खेपं वा परिच्छिन्दती’’ति वुत्तं (कङ्खा. अट्ठ. ऊनवीसतिवस्ससिक्खापदवण्णना). एवं कतेपि तस्स परिच्छेदस्स याथावतो ञातुं असक्कुणेय्यत्तेन पुथुलतो ञत्वा अन्तो तिट्ठन्तेहि निरासङ्कट्ठाने ठातब्बं, अञ्ञं बहि करोन्तेहि अतिदूरे निरासङ्कट्ठाने पेसेतब्बं.

अपरे पन ‘‘सीमापेक्खाय किच्चं नत्थि, मग्गगमननहानादिअत्थेहि एकभिक्खुस्मिम्पि अरञ्ञे वा नदिआदीसु वा पविट्ठे तं परिक्खिपित्वा सत्तब्भन्तरउदकुक्खेपसीमा सयमेव पभा विय पदीपस्स समुप्पज्जति, गामखेत्तादीसु तस्मिं ओतिण्णमत्ते विगच्छति. तेनेव चेत्थ द्विन्नं सङ्घानं विसुं कम्मं करोन्तानं सीमाद्वयस्स अन्तरा सीमन्तरिका अञ्ञं सत्तब्भन्तरं, उदकुक्खेपञ्च ठपेतुं अनुञ्ञातं, सीमापरियन्ते हि केनचि कम्मेन पेसितस्स भिक्खुनो समन्ता सञ्जातसीमा इतरेसं सीमाय फुसित्वा सीमासम्भेदं करेय्य, सो मा होतूति, इतरथा हत्थचतुरङ्गुलमत्तायपेत्थ सीमन्तरिकाय अनुजानितब्बतो. अपिच सीमन्तरिकाय ठितस्सापि उभयत्थ कम्मकोपवचनतोपि चेतं सिज्झति. तम्पि परिक्खिपित्वा सयमेव सञ्जाताय सीमाय उभिन्नम्पि सीमानं, एकाय एव वा सङ्करतो. इतरथा तस्स कम्मकोपवचनं न युज्जेय्य. वुत्तञ्हि मातिकाट्ठकथायं ‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेती’ति (कङ्खा. अट्ठ. निदानवण्णना). किञ्च अगामकारञ्ञे ठितस्स कम्मकरणिच्छाविरहितस्सापि भिक्खुनो सत्तब्भन्तरपरिच्छिन्ने अज्झोकासे चीवरविप्पवासो भगवता अनुञ्ञातो, सो च परिच्छेदो सीमा. एवं अपेक्खं विना समुप्पन्ना. तेनेवेत्थ ‘अयं सीमा तिचीवरविप्पवासपरिहारम्पि लभती’ति (महाव. अट्ठ. १४७) वुत्तं. तस्मा कम्मकरणिच्छं विनापि वुत्तनयेन समुप्पत्ति गहेतब्बा’’ति वदन्ति, तं न युत्तं पदीपस्स पभा विय सब्बपुग्गलानम्पि पच्चेकं सीमासम्भवेन सङ्घे, गणे वा कम्मं करोन्ते तत्रट्ठानं भिक्खूनं समन्ता पच्चेकं समुप्पन्नानं अनेकसीमानं अञ्ञमञ्ञं सङ्करदोसप्पसङ्गतो. परिसवसेन चस्सा वड्ढि, हानि च सम्भवति. पच्छा आगतानं अभिनवसीमन्तरुप्पत्ति एव, गतानं समन्ता ठितसीमापि विनासो च भवेय्य.

पाळियं पन ‘‘समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा’’तिआदिना (महाव. १४७) एका एव सत्तब्भन्तरा, उदकुक्खेपा च अनुञ्ञाता, न चेसा सीमा सभावेन, कारणसामत्थियेन वा पभा विय पदीपस्स उप्पज्जति. किन्तु भगवतो अनुजाननेनेव, भगवा च इमायो अनुजानन्तो भिक्खूनं वग्गकम्मपरिहारेन कम्मकरणसुखत्थमेव अनुञ्ञासीति कथं नहानादिकिच्चेन पविट्ठानम्पि समन्ता तासं सीमानं समुप्पत्ति पयोजनाभावा? पयोजने च एकं एव पयोजनन्ति कथं पच्चेकं भिक्खुगणनाय अनेकसीमासमुप्पत्ति ? ‘‘एकसीमायं हत्थपासं अविजहित्वा ठिता’’ति (कङ्खा. अट्ठ. निदानवण्णना) वुत्तं. यं पन द्विन्नं सीमानं अन्तरा तत्तकपरिच्छेदेनेव सीमन्तरिकट्ठपनवचनं, तत्थ ठितानं कम्मकोपवचनञ्च, तम्पि इमासं सीमानं परिच्छेदस्स दुब्बोधताय सीमाय सम्भेदसङ्कं, कम्मकोपसङ्कञ्च दूरतो परिहरितुं वुत्तं.

यो च चीवराविप्पवासत्थं भगवता अब्भोकासे दस्सितो सत्तब्भन्तरपरिच्छेदो, सो सीमा एव न होति, खेत्ततळाकादिपरिच्छेदो विय अयमेत्थ एको परिच्छेदोव. तत्थ च बहूसु भिक्खूसु एकतो ठितेसु तेसं विसुं विसुं अत्तनो ठितट्ठानतो पट्ठाय समन्ता सत्तब्भन्तरपरिच्छेदब्भन्तरे एव चीवरं ठपेतब्बं. न परिसपरियन्ततो पट्ठाय. परिसपरियन्ततो पट्ठाय हि अब्भन्तरे गय्हमाने अब्भन्तरपरियोसाने ठपितचीवरं मज्झे ठितस्स अब्भन्तरतो बहि होतीति तं अरुणुग्गमने निस्सग्गियं सिया. सीमा पन परिसपरियन्ततोव गहेतब्बा. चीवरविप्पवासपरिहारोपेत्थ अब्भोकासपरिच्छेदस्स विज्जमानत्ता वुत्तो, न पन याव सीमापरिच्छेदं लब्भमानत्ता महासीमाय अविप्पवाससीमावोहारो विय. महासीमायम्पि हि गामगामूपचारेसु चीवरं निस्सग्गियं होति. इधापि मज्झे ठितस्स सीमापरियन्ते निस्सग्गियं होति. तस्मा यथावुत्तसीमापेक्खवसेनेवेतासं सत्तब्भन्तरउदकुक्खेपसीमानं उप्पत्ति, तब्बिगमेन विनासो च गहेतब्बाति अम्हाकं खन्ति. वीमंसित्वा गहेतब्बं. अञ्ञो वा पकारो इतो युत्ततरो गवेसितब्बो.

इध पन ‘‘अरञ्ञे समन्ता सत्तब्भन्तरा’’ति एवं पाळियं विञ्झाटविसदिसे अरञ्ञे समन्ता सत्तब्भन्तराति अट्ठकथायञ्च रुक्खादिनिरन्तरेपि अरञ्ञे सत्तब्भन्तरसीमाय विहितत्ता अत्तनो निस्सयभूताय अरञ्ञसीमाय सह एतस्सा रुक्खादिसम्बन्धे दोसाभावो पगेव अगामके रुक्खेति निस्सितेपि पदेसे चीवरविप्पवासस्स रुक्खपरिहारं विनाव अब्भोकासपरिहारोव अनुमतोति सिद्धोति वेदितब्बो.

उपचारत्थायाति सीमन्तरिकत्थाय सत्तब्भन्तरतो अधिकं वट्टति. ऊनकं पन न वट्टति एव सत्तब्भन्तरपरिच्छेदस्स दुब्बिजानत्ता. तस्मा सङ्घं विना एकेनापि भिक्खुना बहि तिट्ठन्तेन अञ्ञं सत्तब्भन्तरं अतिक्कमित्वा अतिदूरे एव ठातब्बं, इतरथा कम्मकोपसङ्कतो. उदकुक्खेपेपि एसेव नयो. तेनेव वक्खति ‘‘ऊनकं पन न वट्टती’’ति (महाव. अट्ठ. १४७). इदञ्चेत्थ सीमन्तरिकविधानं द्विन्नं बद्धसीमानं सीमन्तरिकानुजाननसुत्तानुलोमतो सिद्धन्ति दट्ठब्बं. किञ्चापि हि भगवता निदानवसेन एकगामसीमानिस्सितानं , एकसभागानञ्च द्विन्नं बद्धसीमानमेव अञ्ञमञ्ञं सम्भेदज्झोत्थरणदोसपरिहाराय सीमन्तरिका अनुञ्ञाता, तथापि तदनुलोमतो एकअरञ्ञसीमानदिआदिसीमञ्च निस्सितानं एकसभागानं द्विन्नं सत्तब्भन्तरसीमानम्पि उदकुक्खेपसीमानम्पि अञ्ञमञ्ञं सम्भेदज्झोत्थरणं, सीमन्तरिकं विना अब्यवधानेन ठानञ्च भगवता अनभिमतमेवाति ञत्वा अट्ठकथाचरिया इधापि सीमन्तरिकविधानमकंसु. विसभागसीमानम्पि हि एकसीमानिस्सितत्तं, एकसभागत्तञ्चाति द्वीहङ्गेहि समन्नागते सति एकं सीमन्तरिकं विना ठानं सम्भेदाय होति, नासतीति दट्ठब्बं. सीमन्तरिकविधानसामत्थियेनेव चेतासं रुक्खादिसम्बन्धोपि बद्धसीमानं विय अञ्ञमञ्ञं न वट्टतीति अयम्पि नयतो दस्सितो एवाति गहेतब्बं.

‘‘सभावेनेवा’’ति इमिना गामसीमा विय अबद्धसीमाति दस्सेति. सब्बमेत्थ सङ्घकम्मं कातुं वट्टतीति समानसंवासा एकूपोसथाति दस्सेति. येन केनचीति अन्तमसो सूकरादिना सत्तेन. महोघेन पन उन्नतट्ठानतो निन्नट्ठाने पतन्तेन खतो खुद्दको वा महन्तो वा लक्खणयुत्तो जातस्सरोव. एत्थापि खुद्दके उदकुक्खेपकिच्चं नत्थि, समुद्दे पन सब्बथा उदकुक्खेपसीमायमेव कम्मं कातब्बं सोधेतुं दुक्करत्ता.

पुन तत्थाति लोकवोहारसिद्धासु एतासु नदिआदीसु तीसु अबद्धसीमासु पुन वग्गकम्मपरिहारत्थं सासनवोहारसिद्धाय अबद्धसीमाय परिच्छेदं दस्सेन्तोति अधिप्पायो. पाळियं यं मज्झिमस्स पुरिसस्सातिआदीसु उदकं उक्खिपित्वा खिपीयति एत्थाति उदकुक्खेपो, उदकस्स पतनोकासो, तस्मा उदकुक्खेपा. अयञ्हेत्थ पदसम्बन्धवसेन अत्थो – परिसपरियन्ततो पट्ठाय समन्ता याव मज्झिमस्स पुरिसस्स उदकुक्खेपो उदकपतनट्ठानं, ताव यं तं परिच्छिन्नट्ठानं, अयं तत्थ नदिआदीसु अपरा समानसंवासा उदकुक्खेपसीमाति.

तस्स अन्तोति तस्स उदकुक्खेपपरिच्छिन्नस्स ठानस्स अन्तो. न केवलञ्च तस्सेव अन्तो, ततो बहिपि, एकस्स उदकुक्खेपस्स अन्तो ठातुं न वट्टतीति वचनं उदकुक्खेपपरिच्छेदस्स दुब्बिजानतो कम्मकोपसङ्का होतीति. तेनेव मातिकाट्ठकथायं ‘‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति (कङ्खा. अट्ठ. निदानवण्णना) वुत्तं. यं पनेत्थ सारत्थदीपनियं ‘‘तस्स अन्तो हत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना बहिपरिच्छेदतो यत्थ कत्थचि ठितो कम्मं न कोपेती’’ति (सारत्थ. टी. महावग्ग ३.१४७) वत्वा मातिकाट्ठकथावचनम्पि पटिक्खिपित्वा ‘‘नेव पाळियं न अट्ठकथायं उपलब्भती’’तिआदि बहु पपञ्चितं, तं न सुन्दरं इध अट्ठकथावचनेन मातिकाट्ठकथावचनस्स नयतो संसन्दनतो सङ्घटनतो. तथा हि द्विन्नं उदकुक्खेपपरिच्छेदानमन्तरा विदत्थिचतुरङ्गुलमत्तम्पि सीमन्तरिकं अट्ठपेत्वा ‘‘अञ्ञो उदकुक्खेपो सीमन्तरिकाय ठपेतब्बो, ततो अधिकं वट्टति एव, ऊनकं पन न वट्टती’’ति एवं इधेव वुत्तेन इमिना अट्ठकथावचनेन सीमन्तरिकोपचारेन उदकुक्खेपतो ऊनके ठपिते सीमाय सीमासम्भेदतो कम्मकोपोपि वुत्तो एव. यदग्गेन च एवं वुत्तो, तदग्गेन तत्थ एकभिक्खुनो पवेसेपि सति तस्स सीमट्ठभावतो कम्मकोपो वुत्तो एव होति. अट्ठकथायं ‘‘ऊनकं पन न वट्टती’’ति कथनञ्चेतं उदकुक्खेपपरिच्छेदस्स दुब्बिजानन्तेनपि सीमासम्भेदसङ्कआपरिहारत्थं वुत्तं. सत्तब्भन्तरसीमानमन्तरा तत्तकपरिच्छेदेनेव सीमन्तरिकविधानवचनतोपि एतासं दुब्बिजानपरिच्छेदता, तत्थ च ठितानं कम्मकोपसङ्का सिज्झति. कम्मकोपसङ्कट्ठानम्पि आचरिया दूरतो परिहारत्थं कम्मकोपट्ठानन्ति वत्वाव ठपेसुन्ति गहेतब्बं.

न्ति सीमं. ‘‘सीघमेव अतिक्कामेती’’ति इमिना तं अनतिक्कमित्वा अन्तो एव परिवत्तमानाय कातुं वट्टतीति दस्सेति. एतदत्थमेव हि वालुकादीहि सीमापरिच्छिन्दनं, इतरथा बहि परिवत्ता नु खो, नो वाति कम्मकोपसङ्का भवेय्याति. अञ्ञिस्सा अनुस्सावनाति केवलाय नदिसीमाय अनुस्सावना . अन्तोनदियं जातरुक्खे वाति उदकुक्खेपपरिच्छेदस्स बहि ठिते रुक्खेपि वा. बहिनदितीरमेव हि विसभागसीमत्ता अबन्धितब्बट्ठानं, न अन्तोनदी निस्सयत्तेन सभागत्ता. तेनेव ‘‘बहिनदितीरे विहारसीमाय वा’’तिआदिना तीरमेव अबन्धितब्बट्ठानत्तेन दस्सितं, न पन नदी. ‘‘रुक्खेपि ठितेही’’ति इदं अन्तोउदकुक्खेपट्ठं सन्धाय वुत्तं. न हि बहिउदकुक्खेपे भिक्खूनं ठातुं वट्टति.

रुक्खस्साति तस्सेव अन्तोउदकुक्खेपट्ठस्स रुक्खस्स. सीमं वा सोधेत्वाति यथावुत्तं विहारे बद्धसीमं, गामसीमञ्च तत्थ ठितभिक्खूनं हत्थपासानयनबहिसीमाकरणवसेनेव सोधेत्वा. यथा च उदकुक्खेपसीमायं कम्मं करोन्तेहि, एवं बद्धसीमायं, गामसीमायं वा कम्मं करोन्तेहिपि उदकुक्खेपसीमट्ठे सोधेत्वाव कातब्बं. एतेनेव सत्तब्भन्तरअरञ्ञसीमाहिपि उदकुक्खेपसीमाय, इमाय च सद्धिं तासं रुक्खादिसम्बन्धदोसोपि नयतो दस्सितोव होति. इमिनाव नयेन सत्तब्भन्तरसीमाय बद्धसीमागामसीमाहिपि सद्धिं, एतासञ्च सत्तब्भन्तरसीमाय सद्धिं सम्बन्धदोसो ञातब्बो. अट्ठकथायं पनेतं सब्बं वुत्तनयतो सक्का ञातुन्ति अञ्ञमञ्ञसमासन्नानमेवेत्थ दस्सितं.

तत्रिदं सुत्तानुलोमतो नयग्गहणमुखं – यथा हि बद्धसीमायं सम्मता विपत्तिसीमा होतीति तासं अञ्ञमञ्ञं रुक्खादिसम्बन्धो न वट्टति, एवं नदिआदीसु सम्मतापि बद्धसीमा विपत्तिसीमाव होतीति ताहिपि सद्धिं तस्सा रुक्खादिसम्बन्धो न वट्टतीति सिज्झति. इमिना नयेन सत्तब्भन्तरसीमाय गामनदिआदीहि सद्धिं, उदकुक्खेपसीमाय च अरञ्ञादीहि सद्धिं रुक्खादिसम्बन्धस्स न वट्टनकभावो ञातब्बो, एवमेता भगवता अनुञ्ञाता बद्धसीमा सत्तब्भन्तरउदकुक्खेपसीमा अञ्ञमञ्ञञ्चेव अत्तनो निस्सयविरहिताहि इतरीतरासं निस्सयसीमाहि च रुक्खादिसम्बन्धे सति सम्भेददोसमापज्जतीति सुत्तानुलोमनयो ञातब्बोव.

अत्तनो अत्तनो पन निस्सयभूतगामादीहि सद्धिं बद्धसीमादीनं तिस्सन्नं उप्पत्तिकाले भगवता अनुञ्ञातस्स सम्भेदज्झोत्थरणस्स अनुलोमतो रुक्खादिसम्बन्धोपि अनुञ्ञातोव होतीति दट्ठब्बं. यदि एवं उदकुक्खेपबद्धसीमादीनं अन्तरा कस्मा सीमन्तरिका न विहिताति? निस्सयभेदसभावभेदेहि सयमेव भिन्नत्ता. एकनिस्सयएकसभावानमेव हि सीमन्तरिकाय विनासं करोतीति वुत्तोवायमत्थो. एतेनेव नदिनिमित्तं कत्वा बद्धाय सीमाय सङ्घे कम्मं करोन्ते नदियम्पि याव गामखेत्तं आहच्च ठिताय उदकुक्खेपसीमाय अञ्ञेसं कम्मं कातुं वट्टतीति सिद्धं होति. या पनेता लोकवोहारसिद्धा गामारञ्ञनदिसमुद्दजातस्सरसीमा पञ्च, ता अञ्ञमञ्ञरुक्खादिसम्बन्धेपि सम्भेददोसं नापज्जति, तथा लोकवोहाराभावतो. न हि गामादयो गामन्तरादीहि, नदिआदीहि च रुक्खादिसम्बन्धमत्तेन सम्भिन्नाति लोके वोहरन्ति. लोकवोहारसिद्धानञ्च लोकवोहारतोव सम्भेदो वा असम्भेदो वा गहेतब्बो, नाञ्ञतो. तेनेव अट्ठकथायं तासं अञ्ञमञ्ञं कत्थचिपि सम्भेदनयो न दस्सितो, सासनवोहारसिद्धोयेव दस्सितोति.

एत्थ पन बद्धसीमाय ताव ‘‘हेट्ठा पथवीसन्धारकं उदकपरियन्तं कत्वा सीमागता होती’’तिआदिना (महाव. अट्ठ. १३८) अधोभागपरिच्छेदो अट्ठकथायं सब्बथा दस्सितो. गामसीमादीनं पन न दस्सितो. कथमयं जानितब्बोति? केचि तावेत्थ ‘‘गामसीमादयोपि बद्धसीमा विय पथवीसन्धारकं उदकं आहच्च तिट्ठती’’ति वदन्ति.

केचि पन तं पटिक्खिपित्वा ‘‘नदिसमुद्दजातस्सरसीमा, ताव तन्निस्सितउदकुक्खेपसीमा च पथविया उपरितले, हेट्ठा च उदकज्झोत्थरणप्पदेसे एव तिट्ठन्ति, न ततो हेट्ठा उदकस्स अज्झोत्थरणाभावा. सचे पन उदकोघादिना योजनप्पमाणम्पि निन्नट्ठानं होति, नदिसीमादयोव होन्ति, न ततो हेट्ठा. तस्मा नदिआदीनं हेट्ठा बहितीरमुखेन उमङ्गेन, इद्धिया वा पविट्ठो भिक्खु नदियं ठितानं कम्मं न कोपेति. सो पन आसन्नगामे भिक्खूनं कम्मं कोपेति. सचे पन सो उभिन्नं तीरगामानं मज्झे निसिन्नो होति, उभयगामट्ठानं कम्मं कोपेति. सचे पन तीरं गामखेत्तं न होति, अगामकारञ्ञमेव. तत्थ पन तीरद्वयेपि सत्तब्भन्तरसीमं विना केवलाय खुद्दकारञ्ञसीमाय कम्मं करोन्तानं कम्मं कोपेति. सचे सत्तब्भन्तरसीमायं करोन्ति, तदा यदि तेसं सत्तब्भन्तरसीमाय परिच्छेदो एतस्स निसिन्नोकासस्स परतो एकं सत्तब्भन्तरं अतिक्कमित्वा ठितो न कम्मकोपो . नो चे, कम्मकोपो. गामसीमायं पन अन्तोउमङ्गे वा बिले वा यत्थ पविसितुं सक्का, यत्थ वा सुवण्णमणिआदिं खणित्वा गण्हन्ति, गहेतुं सक्काति वा सम्भावना होति, तत्तकं हेट्ठापि गामसीमा, तत्थ इद्धिया अन्तो निसिन्नोपि कम्मं कोपेति. यत्थ पन पकतिमनुस्सानं पवेससम्भावनापि नत्थि, तं सब्बं याव पथविसन्धारकउदका अरञ्ञसीमाव, न गामसीमा. अरञ्ञसीमायम्पि एसेव नयो. तत्थपि हि यत्तके पदेसे पवेससम्भावना, तत्तकमेव उपरितले अरञ्ञसीमा पवत्तति. ततो पन हेट्ठा न अरञ्ञसीमा, तत्थ उपरितलेन सह एकारञ्ञवोहाराभावतो. न हि तत्थ पविट्ठं अरञ्ञं पविट्ठो ति वोहरन्ति. तस्मा तत्रट्ठो उपरि अरञ्ञट्ठानं कम्मं न कोपेति उमङ्गनदियं ठितो विय उपरिनदियं ठितानं. एकस्मिञ्हि चक्कवाळे गामनदिसमुद्दजातस्सरे मुञ्चित्वा तदवसेसं अमनुस्सावासं देवब्रह्मलोकं उपादाय सब्बं अरञ्ञमेव. ‘गामा वा अरञ्ञा वा’ति वुत्तत्ता हि नदिसमुद्दजातस्सरादिपि अरञ्ञमेव. इध पन नदिआदीनं विसुं सीमाभावेन गहितत्ता तदवसेसमेव अरञ्ञं गहेतब्बं. तत्थ च यत्तके पदेसे एकं ‘अरञ्ञ’न्ति वोहरन्ति, अयमेकारञ्ञसीमा. इन्दपुरञ्हि सब्बं एकारञ्ञसीमा. तथा असुरयक्खपुरादि. आकासट्ठदेवब्रह्मविमानानि पन समन्ता आकासपरिच्छिन्नानि पच्चेकं अरञ्ञसीमा समुद्दमज्झे पब्बतदीपका विय. तत्थ सब्बत्थ सत्तब्भन्तरसीमायं, अरञ्ञसीमायमेव वाति कम्मं कातब्बं. तस्मा इधापि उपरिअरञ्ञतलेन सद्धिं हेट्ठापथविया अरञ्ञवोहाराभावा विसुं अरञ्ञसीमाति गहेतब्बं. तेनेवेत्थ गामनदिआदिसीमाकथाय अट्ठकथायं ‘इद्धिमा भिक्खु हेट्ठापथवितले ठितो कम्मं कोपेती’ति (महाव. अट्ठ. १३८) बद्धसीमायं दस्सितनयो न दस्सितो’’ति वदन्ति.

इदञ्चेतासं गामसीमादीनं हेट्ठापमाणदस्सनं सुत्तादिविरोधाभावा युत्तं विय दिस्सति. वीमंसित्वा गहेतब्बं. एवं गहणे च गामसीमायं सम्मता बद्धसीमा उपरि गामसीमं, हेट्ठा उदकपरियन्तं अरञ्ञसीमञ्च अवत्थरतीति तस्सा अरञ्ञसीमापि खेत्तन्ति सिज्झति. भगवता च ‘‘सब्बा, भिक्खवे, नदी असीमा’’तिआदिना (महाव. अट्ठ. १४७) नदिसमुद्दजातस्सरा बद्धसीमाय अखेत्तभावेन वुत्ता, न पन अरञ्ञं. तस्मा अरञ्ञम्पि बद्धसीमाय खेत्तमेवाति गहेतब्बं. यदि एवं कस्मा तत्थ सा न बज्झतीति? पयोजनाभावा. सीमापेक्खानन्तरमेव सत्तब्भन्तरसीमाय सम्भवतो. तस्सा च उपरि सम्मताय बद्धसीमाय सम्भेदज्झोत्थरणानुलोमतो विपत्तिसीमा एव सिया. गामखेत्ते पन ठत्वा अगामकारञ्ञेकदेसम्पि अन्तोकरित्वा सम्मता किञ्चापि सुसम्मता, अगामकारञ्ञे भगवता विहिताय सत्तब्भन्तरसीमायपि अनिवत्तितो. तत्थ पन कम्मं कातुं पविट्ठानम्पि ततो बहि केवलारञ्ञे करोन्तानम्पि अन्तरा तीणि सत्तब्भन्तरानि ठपेतब्बानि, अञ्ञथा विपत्ति एव सियाति सब्बथा निरत्थकमेव अगामकारञ्ञे बद्धसीमाकरणन्ति वेदितब्बं.

अन्तोनदियं पविट्ठसाखायाति नदिया पथवितलं आहच्च ठिताय साखायपि, पगेव अनाहच्च ठिताय. पारोहेपि एसेव नयो. एतेन सभागं नदिसीमं फुसित्वा ठितेनपि विसभागसीमासम्बन्धसाखादिना उदकुक्खेपसीमाय सम्बन्धो न वट्टतीति दस्सेति. एतेनेव महासीमं, गामसीमञ्च फुसित्वा ठितेन साखादिना माळकसीमाय सम्बन्धो न वट्टतीति ञापितोति दट्ठब्बो.

अन्तोनदियंयेवाति सेतुपादानं तीरट्ठतं निवत्तेति. तेन उदकुक्खेपपरिच्छेदतो बहि नदियं पतिट्ठितत्तेपि सम्भेदाभावं दस्सेति. तेनाह ‘‘बहितीरे पतिट्ठिता’’तिआदि. यदि हि उदकुक्खेपतो बहि अन्तोनदियम्पि पतिट्ठितत्ते सम्भेदो भवेय्य, तम्पि पटिक्खिपितब्बं भवेय्य कम्मकोपस्स समानत्ता, न च पटिक्खित्तं. तस्मा सब्बत्थ अत्तनो निस्सयसीमाय सम्भेददोसो नत्थेवाति गहेतब्बं.

आवरणेन वाति दारुआदिं निखणित्वा उदकनिवारणेन. कोट्टकबन्धनेन वाति मत्तिकादीहि पूरेत्वा कतसेतुबन्धेन. उभयेनापि आवरणमेव दस्सेति. ‘‘नदिं विनासेत्वा’’ति वुत्तमेवत्थं विभावेति ‘‘हेट्ठा पाळि बद्धा’’ति, हेट्ठा नदिं आवरित्वा पाळि बद्धाति अत्थो. छड्डितमोदकन्ति अतिरित्तोदकं. ‘‘नदिं ओत्थरित्वा सन्दनट्ठानतो’’ति इमिना तळाकनदीनं अन्तरा पवत्तनट्ठाने न वट्टतीति दस्सेति. उप्पतित्वाति तीरादिभिन्दनवसेन विपुला हुत्वा. विहारसीमन्ति बद्धसीमं.

अगमनपथेति तदहेव गन्त्वा निवत्तितुं असक्कुणेय्ये. अरञ्ञसीमासङ्ख्यमेव गच्छतीति लोकवोहारसिद्धं अगामकारञ्ञसीमं सन्धाय वदति. तत्थाति पकतिया मच्छबन्धानं गमनपथेसु दीपकेसु.

तं ठानन्ति आवाटादीनं कतट्ठानमेव, न अकतन्ति अत्थो. लोणीति समुद्दोदकस्स उप्पत्तिवेगनिन्नो मातिकाकारेन पवत्तनको.

१४८. सम्भिन्दन्तीति यत्थ चतूहि भिक्खूहि निसीदितुं न सक्का, तत्तकतो पट्ठाय याव केसग्गमत्तम्पि अन्तोसीमाय करोन्तो सम्भिन्दति. चतुन्नं भिक्खूनं पहोनकतो पट्ठाय याव सकलम्पि अन्तो करोन्तो अज्झोत्थरन्तीति वेदितब्बं. संसट्ठविटपाति अञ्ञमञ्ञं सिब्बित्वा ठितमहासाखमूला, एतेन अञ्ञमञ्ञस्स अच्चासन्नतं दीपेति. साखाय साखं फुसन्ता हि दूरट्ठापि सिय्युं, ततो एकंसतो सम्भेदलक्खणं दस्सितं न सियाति तं दस्सेतुं विटपग्गहणं कतं. एवञ्हि भिक्खूनं निसीदितुं अप्पहोनकट्ठानं अत्तनो सीमाय अन्तोसीमट्ठं करित्वा पुराणविहारं करोन्तो सीमाय सीमं सम्भिन्दति नाम, न ततो परन्ति दस्सितमेव होति. बद्धा होतीति पोराणकविहारसीमं सन्धाय वुत्तं. अम्बन्ति अपरेन समयेन पुराणविहारपरिक्खेपादीनं विनट्ठत्ता अजानन्तानं तं पुराणसीमाय निमित्तभूतं अम्बं. अत्तनो सीमाय अन्तोसीमट्ठं करित्वा पुराणविहारसीमट्ठं जम्बुं कित्तेत्वा अम्बजम्बूनं अन्तरे यं ठानं, तं अत्तनो सीमाय पवेसेत्वा बन्धन्तीति अत्थो. एत्थ च पुराणसीमाय निमित्तभूतस्स गामट्ठस्स अम्बरुक्खस्स अन्तोसीमट्ठाय जम्बुया सह संसट्ठविटपत्तेपि सीमाय बन्धनकाले विपत्ति वा पच्छा गामसीमाय सह सम्भेदो वा कम्मविपत्ति वा न होतीति मुखतोव वुत्तन्ति वेदितब्बं.

पदेसन्ति सङ्घस्स निसीदनप्पहोनकप्पदेसं. ‘‘सीमन्तरिकं ठपेत्वा’’तिआदिना सम्भेदज्झोत्थरणं अकत्वा बद्धसीमाहि अञ्ञमञ्ञं फुसापेत्वा अब्यवधानेन बद्धापि सीमा असीमा एवाति दस्सेति. तस्मा एकद्वङ्गुलमत्तापि सीमन्तरिका वट्टति एव. सा पन दुब्बोधाति अट्ठकथासु चतुरङ्गुलादिका वुत्ताति दट्ठब्बं. द्विन्नं सीमानन्ति द्विन्नं बद्धसीमानं. निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता बन्धनकाले ताव सम्भेददोसो नत्थीति अधिप्पायो . न केवलञ्च निमित्तकत्ता एव सङ्करं करोति , अथ खो सीमन्तरिकाय ठितो अञ्ञोपि रुक्खो करोति एव. तस्मा अप्पमत्तिकाय सीमन्तरिकाय वड्ढनका रुक्खादयो न वट्टन्ति एव. एत्थ च उपरि दिस्समानखन्धसाखादिपवेसे एव सङ्करदोसस्स सब्बत्थ दस्सितत्ता अदिस्समानानं मूलानं पवेसेपि भूमिगतिकत्ता दोसो नत्थीति सिज्झति. सचे पन मूलानिपि दिस्समानानेव पविसन्ति, सङ्करोव. पब्बतपासाणा पन दिस्समानापि भूमिगतिका एव. यदि पन बन्धनकाले एव एको थूलरुक्खो उभयम्पि सीमं आहच्च तिट्ठति, पच्छा बद्धा असीमा होतीति दट्ठब्बं.

सीमासङ्करन्ति सीमासम्भेदं. यं पन सारत्थदीपनियं वुत्तं ‘‘सीमासङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुविञ्ञेय्यत्ता वुत्त’’न्ति (सारत्थ. टी. महावग्ग ३.१४८), तं न युत्तं गामसीमायपि सह सङ्करं करोतीति वत्तब्बतो. तत्थापि हि निमित्ते वड्ढिते गामसीमाबद्धसीमानं गतट्ठानं दुब्बिञ्ञेय्यमेव होति, तत्थ पन अवत्वा द्विन्नं बद्धसीमानमेव सङ्करस्स वुत्तत्ता यथावुत्तसम्बद्धदोसोव सङ्कर-सद्देन वुत्तोति गहेतब्बं. पाळियं पन निदानवसेन ‘‘येसं, भिक्खवे, सीमा पच्छा सम्मता, तेसं तं कम्मं अधम्मिक’’न्तिआदिना (महाव. १४८) पच्छा सम्मताय असीमत्ते वुत्तेपि द्वीसु गामसीमासु ठत्वा द्वीहि सङ्घेहि सम्भेदं वा अज्झोत्थरणं वा कत्वा सीमन्तरिकं अट्ठपेत्वा वा रुक्खपारोहादिसम्बन्धं अवियोजेत्वा वा एकस्मिं खणे कम्मवाचानिट्ठापनवसेन एकतो सम्मतानं द्विन्नं सीमानम्पि असीमता पकासिताति वेदितब्बं.

गामसीमादिकथावण्णना निट्ठिता.

उपोसथभेदादिकथावण्णना

१४९. अधम्मेन वग्गन्ति एत्थ एकसीमाय चतूसु भिक्खूसु विज्जमानेसु पातिमोक्खुद्देसोव अनुञ्ञातो, तीसु, द्वीसु च पारिसुद्धिउपोसथोव. इध पन तथा अकतत्ता ‘‘अधम्मेना’’ति वुत्तं. यस्मा पन छन्दपारिसुद्धि सङ्घे एव आगच्छति, न गणे, न पुग्गले, तस्मा ‘‘वग्ग’’न्ति वुत्तन्ति.

सचे पन द्वे सङ्घा एकसीमाय अञ्ञमञ्ञं छन्दं आहरित्वा एकस्मिं खणे विसुं सङ्घकम्मं करोन्ति, एत्थ कथन्ति? केचि पनेतं वट्टतीति वदन्ति, तं न गहेतब्बं वग्गकम्मत्ता . कम्मं करोन्तानञ्हि छन्दपारिसुद्धि अञ्ञत्थ न गच्छति तथा वचनाभावा, विसुं विसुं कम्मकरणत्थमेव सीमाय अनुञ्ञातत्ता चाति गहेतब्बं. विहारसीमायं पन सङ्घे विज्जमानेपि केनचि पच्चयेन खन्धसीमायं तीसु, द्वीसु वा पारिसुद्धिउपोसथं करोन्तेसु कम्मं धम्मेन समग्गमेव भिन्नसीमट्ठत्ताति दट्ठब्बं.

उपोसथभेदादिकथावण्णना निट्ठिता.

पातिमोक्खुद्देसकथावण्णना

१५०. एवमेतं धारयामीति. सुता खो पनायस्मन्तेहीति एत्थ ‘‘एवमेतं धारयामी’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदानं, सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा’’तिआदिना वत्तब्बं. मातिकाट्ठकथायम्पि (कङ्खा. अट्ठ. निदानवण्णना) एवमेव वुत्तं. सुतेनाति सुतपदेन.

सवरभयन्ति वनचरकभयं. तेनाह ‘‘अटविमनुस्सभय’’न्ति. निदानुद्देसे अनिट्ठिते पातिमोक्खं निद्दिट्ठं नाम न होतीति आह ‘‘दुतियादीसु उद्देसेसू’’तिआदि. तीहिपि विधीहीति ओसारणकथनसरभञ्ञेहि. एत्थ च अत्थं भणितुकामताय वा भणापेतुकामताय वा सुत्तस्स ओसारणं ओसारणं नाम. तस्सेव अत्थप्पकासना कथनं नाम. केवलं पाठस्सेव सरेन भणनं सरभञ्ञं नाम. सज्झायं अधिट्ठहित्वाति ‘‘सज्झायं करोमी’’ति चित्तं उप्पादेत्वा. ओसारेत्वा पन कथेन्तेनाति सयमेव पाठं वत्वा पच्छा अत्थं कथेन्तेन.

पातिमोक्खुद्देसकथावण्णना निट्ठिता.

अधम्मकम्मपटिक्कोसनादिकथावण्णना

१५५. नवविधन्ति सङ्घगणपुग्गलेसु तयो, सुत्तुद्देसपारिसुद्धिअधिट्ठानवसेन तयो, चातुद्दसीपन्नरसीसामग्गीवसेन तयोति नवविधं. चतुब्बिधन्ति अधम्मेनवग्गादि चतुब्बिधं. दुविधन्ति भिक्खुभिक्खुनिपातिमोक्खवसेन दुविधं पातिमोक्खं. नवविधन्ति भिक्खूनं पञ्च, भिक्खुनीनं चत्तारोति नवविधं पातिमोक्खुद्देसं.

अधम्मकम्मपटिक्कोसनादिकथावण्णना निट्ठिता.

पक्खगणनादिउग्गहणानुजाननकथादिवण्णना

१५६. कतिमीति तिथि-सद्दापेक्खं इत्थिलिङ्गं दट्ठब्बं.

१६३. उतुवस्सेयेवाति हेमन्तगिम्हेसुयेव.

१६४. विञ्ञापेतीति एत्थ मनसा चिन्तेत्वा कायविकारकरणमेव विञ्ञापनन्ति दट्ठब्बं. पाळियं अञ्ञस्स दातब्बा पारिसुद्धीति पारिसुद्धिदायकेन पुन अञ्ञस्स भिक्खुनो सन्तिके दातब्बा. ‘‘भूतंयेव वा सामणेरभावं आरोचेती’’ति वुत्तत्ता ऊनवीसतिवस्सकाले उपसम्पन्नस्स, अन्तिमवत्थुअज्झापन्नसिक्खापच्चक्खातादीनं वा याव भिक्खुपटिञ्ञा वत्तति, ताव तेहि आहटापि छन्दपारिसुद्धि आगच्छति. यदा पन ते अत्तनो सामणेरादिभावं पटिजानन्ति, ततो पट्ठायेव नागच्छतीति दस्सितन्ति दट्ठब्बं. पाळियम्पि हि ‘‘दिन्नाय पारिसुद्धिया सङ्घप्पत्तो विब्भमति…पे… पण्डको पटिजानाति. तिरच्छानगतो पटिजानाति. उभतोब्यञ्जनको पटिजानाति, आहटा होति पारिसुद्धी’’ति वुत्तत्ता पण्डकादीनम्पि भिक्खुपटिञ्ञाय वत्तमानकालेसु छन्दपारिसुद्धिया आगमनं सिद्धमेव. तेनाह ‘‘एस नयो सब्बत्था’’ति. उम्मत्तकखित्तचित्तवेदनाट्टानं पन पकतत्ता अन्तरामग्गे उम्मत्तकादिभावे पटिञ्ञातेपि तेसं सङ्घप्पत्तमत्तेनेव छन्दादि आगच्छतीति दट्ठब्बं.

‘‘भिक्खूनं हत्थपास’’न्ति इमिना गणपुग्गलेसु छन्दपारिसुद्धिया अनागमनं दस्सेति. ‘‘सङ्घप्पत्तो’’ति हि पाळियं वुत्तं. बिळालसङ्खलिकपारिसुद्धीति बिळालगीवाय बन्धनसङ्खलिकसदिसा पारिसुद्धि नाम, यथा सङ्खलिका बिळाले आगच्छन्ते एव आगच्छति, न अनागच्छन्ते तप्पटिबद्धत्ता, एवमयं पारिसुद्धिपीति अत्थो. अथ वा यथा सङ्खलिकाय पठमवलयं दुतियवलयं पापुणाति, न ततियवलयं, एवमयम्पीति अधिप्पायो. उपलक्खणमत्तञ्चेत्थ बिळाल-ग्गहणं दट्ठब्बं.

पक्खगणनादिउग्गहणानुजाननकथादिवण्णना निट्ठिता.

छन्ददानकथादिवण्णना

१६५. पाळियं ‘‘सन्ति सङ्घस्स करणीयानी’’ति वत्तब्बे वचनविपल्लासेन ‘‘करणीय’’न्ति वुत्तं.

१६७. ‘‘तस्स सम्मुतिदानकिच्चं नत्थी’’ति इदं पाळियं एकदा सरन्तस्सेव सम्मुतिदानस्स वुत्तत्ता एकदा असरन्तस्स सम्मुतिअभावेपि तस्स अनागमनं वग्गकम्माय न होतीति वुत्तं. केचि पन ‘‘सोपि हत्थपासेव आनेतब्बो’’ति वदन्ति, तं न गहेतब्बं.

१६८. सङ्घसन्निपाततो पठमं कातब्बं पुब्बकरणं. सङ्घसन्निपाते कातब्बं पुब्बकिच्चन्ति दट्ठब्बं. पाळियं नो चे अधिट्ठहेय्य, आपत्ति दुक्कटस्साति एत्थ असञ्चिच्च असतिया अनापत्ति. यथा चेत्थ, एवं उपरिपि. यत्थ पन अचित्तकापत्ति अत्थि, तत्थ वक्खाम.

१६९. ‘‘पञ्ञत्तं होती’’ति इमिना ‘‘न सापत्तिकेन उपोसथो कातब्बो’’ति विसुं पटिक्खेपाभावेपि यथावुत्तसुत्तसामत्थियतो पञ्ञत्तमेवाति दस्सेति. इमिना एव नयेन –

‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’ति (चूळव. ३८६; अ. नि. ८.२०; उदा. ४५) –

आदिसुत्तनयतो च अलज्जीहिपि सद्धिं उपोसथकरणम्पि पटिक्खित्तमेव अलज्जिनिग्गहत्थत्ता सब्बसिक्खापदानन्ति दट्ठब्बं. ‘‘पारिसुद्धिदानपञ्ञापनेना’’ति इमिना सापत्तिकेन पारिसुद्धिपि न दातब्बाति दीपितं होति. उभोपि दुक्कटन्ति एत्थ सभागापत्तिभावं अजानित्वा केवलं आपत्तिनामेनेव देसेन्तस्स पटिग्गण्हन्तस्स अचित्तकमेव दुक्कटं होतीति वदन्ति . यथा सङ्घो सभागापत्तिं आपन्नो ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवं तयोपि ‘‘सुणन्तु मे, आयस्मन्ता, इमे भिक्खू सभागं आपत्तिं आपन्ना’’तिआदिना वुत्तनयानुसारेनेव गणञत्तिं ठपेत्वा द्वीहि अञ्ञमञ्ञं आरोचेत्वा उपोसथं कातुं वट्टति. एकेन पन सापत्तिकेन दूरं गन्त्वापि पटिकातुमेव वट्टति, असम्पापुणन्तेन ‘‘भिक्खुं लभित्वा पटिकरिस्सामी’’ति उपोसथो कातब्बो, पटिकरित्वा च पुन उपोसथो कत्तब्बो.

छन्ददानकथादिवण्णना निट्ठिता.

अनापत्तिपन्नरसकादिकथावण्णना

१७२. केनचि ६३ करणीयेन गन्त्वाति सीमापरिच्छेदतो बहिभूतं गामं वा अरञ्ञं वा गन्त्वाति अत्थो. एतेनेव उपोसथञत्तिया ठपनकाले समग्गा एव ते ञत्तिं ठपेसुन्ति सिद्धं. तेनेव पाळियं ‘‘उद्दिट्ठं सुउद्दिट्ठ’’न्ति सब्बपन्नरसकेसुपि वुत्तं. वग्गा समग्गसञ्ञिनोतिआदि पन ञत्तिया निट्ठिताय ‘‘किं सङ्घस्स पुब्बकिच्च’’न्तिआदीनं (महाव. १३४) वचनक्खणे बहिगतानं भिक्खूनं सीमाय पविट्ठत्ता भिक्खू तस्मिं खणे वग्गा होन्तीति वुत्तं. तेनाह ‘‘तेसं सीमं ओक्कन्तत्ता वग्गा’’तिआदि, एतेन पाराजिकुद्देसादिक्खणेपि वग्गसञ्ञीनं उद्दिसन्तानं आपत्ति एव, ञत्तिया पन पुब्बे निट्ठितत्ता कम्मकोपो नत्थीति दस्सितमेव होति. एवं उपरिपि सब्बवारेसु अधिप्पायो वेदितब्बो.

एत्थ च पाळियं ‘‘सब्बाय वुट्ठिताय…पे… तेसं सन्तिके पारिसुद्धि आरोचेतब्बा’’ति (महाव. १७४) वुत्तत्ता बहिसीमागताय परिसाय तेसु यस्स कस्सचि सन्तिके अनधिट्ठितेहि पारिसुद्धिं आरोचेतुं वट्टतीति वदन्ति.

अनापत्तिपन्नरसकादिकथावण्णना निट्ठिता.

लिङ्गादिदस्सनकथादिवण्णना

१७९. अञ्ञातकं नाम अदिट्ठपुब्बन्ति आह ‘‘अञ्ञेसं सन्तक’’न्ति. अञ्ञेसन्ति अत्तना अदिट्ठपुब्बानं. नानासंवासकभावन्ति लद्धिनानासंवासकभावं.

१८०. पाळियं अभिवितरन्ति समानसंवासकाभावं निच्छिनन्ति.

१८१. उपोसथकारकाति सङ्घुपोसथकारका. तेनेव ‘‘अञ्ञत्र सङ्घेना’’ति वुत्तं. सङ्घुपोसथट्ठानतो हि गच्छन्तेन अत्तचतुत्थेनेव गन्तब्बं, तिण्णं भिक्खूनं निसिन्नट्ठानतो पन गच्छन्तेन एकेन भिक्खुनापि सह गन्तुम्पि वट्टति. पाळियं ‘‘अभिक्खुको आवासो’’ति इदं निदस्सनमत्तं, सङ्घुपोसथट्ठानतो गणपुग्गलेहि सभिक्खुकोपि आवासो न गन्तब्बो ‘‘अञ्ञत्र सङ्घेना’’ति वुत्तत्ताति वदन्ति. उपोसथं करोन्तीति सङ्घुपोसथं वा गणुपोसथं वा. ‘‘तस्स सन्तिक’’न्ति इदं गणुपोसथट्ठानतो गच्छन्तं सन्धाय वुत्तं, अञ्ञथा ‘‘सब्बन्तिमेन परिच्छेदेन अत्तचतुत्थेन वा’’ति वचनेन विरुज्झनतो. आरञ्ञकेनाति एकचारिना. उपोसथन्तरायोति अत्तनो उपोसथन्तरायो.

१८३. पाळियं भिक्खुनिया निसिन्नपरिसायातिआदीसु भिक्खुनियातिआदि करणत्थे सामिवचनं.

लिङ्गादिदस्सनकथादिवण्णना निट्ठिता.

उपोसथक्खन्धकवण्णनानयो निट्ठितो.