📜
३. वस्सूपनायिकक्खन्धको
वस्सूपनायिकअनुजाननकथादिवण्णना
१८४. वस्सूपनायिकक्खन्धके ¶ ¶ अपरस्मिं दिवसेति दुतिये पाटिपददिवसे.
१८५. अञ्ञत्थ अरुणं उट्ठापनेन वाति सापेक्खस्स अकरणीयेन गन्त्वा अञ्ञत्थ अरुणं उट्ठापनेन वा. परिहानीति गुणपरिहानि.
१८७. पाळियं सत्ताहं सन्निवत्तो कातब्बोति सकलं सत्ताहं बहि एव अवीतिनामेत्वा सत्ताहपरियोसानभूतं अरुणुट्ठानकालं पुन विहारेव सम्बन्धवसेन सत्ताहं विहारे सन्निवत्तं कातब्बं. सत्ताहपरियोसानकालो हि इध सत्ताह-सद्देन वुत्तो, तदपेक्खाय च ‘‘सन्निवत्तो’’ति पुल्लिङ्गेन वुत्तं. तीणि परिहीनानीति भिक्खुनीनं वच्चकुटिआदीनं पटिक्खित्तत्ता परिहीनानि.
१८९. न पलुज्जतीति अञ्ञेसं अप्पगुणत्ता, मम च मरणेन न विनस्सति.
वस्सूपनायिकअनुजाननकथादिवण्णना निट्ठिता.
पहितेयेवअनुजाननकथावण्णना
१९९. भिक्खूहि सद्धिं वसनकपुरिसोति अनञ्ञगतिकोति दस्सेति. गन्तब्बन्ति सङ्घकरणीयेन अप्पहितेपि गन्तब्बं. एत्थ च अनुपासकेहिपि सासनभावं ञातुकामेहि पहिते तेसं पसादवड्ढिं सम्पस्सन्तेहिपि सत्ताहकरणीयेन गन्तुं वट्टतीति गहेतब्बं.
रत्तिच्छेदविनिच्छयोति ¶ सत्ताहकरणीयेन गन्त्वा बहिद्धा अरुणुट्ठापनसङ्खातस्स रत्तिच्छेदस्स विनिच्छयो. गन्तुं वट्टतीति अन्तोउपचारसीमायं ठितेनेव सत्ताहकरणीयनिमित्तं सल्लक्खेत्वा इमिना निमित्तेन गन्त्वा ‘‘अन्तोसत्ताहे आगच्छिस्सामी’’ति आभोगं कत्वा गन्तुं वट्टति. पुरिमक्खणे आभोगं कत्वा गमनक्खणे विस्सरित्वा गतेपि दोसो ¶ नत्थि ‘‘सकरणीयो पक्कमती’’ति (महाव. २०७) वुत्तत्ता. सब्बथा पन आभोगं अकत्वा गतस्स वस्सच्छेदोति वदन्ति. यो पन सत्ताहकरणीयनिमित्ताभावेपि ‘‘सत्ताहब्भन्तरे आगमिस्सामी’’ति आभोगं कत्वा गन्त्वा सत्ताहब्भन्तरे आगच्छति, तस्स आपत्तियेव, वस्सच्छेदो नत्थि सत्ताहस्स सन्निवत्तत्ताति वदन्ति. वीमंसित्वा गहेतब्बं. भण्डकन्ति चीवरभण्डं. सम्पापुणितुं न सक्कोति, वट्टतीति तदहेव आगमने सउस्साहत्ता वस्सच्छेदो वा आपत्ति वा न होतीति अधिप्पायो. आचरियन्ति अगिलानम्पि निस्सयाचरियञ्च धम्माचरियञ्च, पगेव उपसम्पदाचरियउपज्झायेसु. वदति, वट्टतीति सत्ताहातिक्कमे आपत्तिअभावं सन्धाय वुत्तं, वस्सच्छेदो पन होति एव.
पहितेयेवअनुजाननकथावण्णना निट्ठिता.
अन्तरायेअनापत्तिवस्सच्छेदकथावण्णना
२००. पाळियं गण्हिंसूति गहेत्वा खादिंसु. परिपातिंसूति पलापेसुं, अनुबन्धिंसूति अत्थो.
२०१. सत्ताहवारेन अरुणो उट्ठापेतब्बोति एत्थ छदिवसानि बहिद्धा वीतिनामेत्वा सत्तमे दिवसे पुरारुणा एव अन्तोउपचारसीमाय पविसित्वा अरुणं उट्ठापेत्वा पुनदिवसे सत्ताहं अधिट्ठाय गन्तब्बन्ति अधिप्पायो. केचि पन ‘‘सत्तमे दिवसे आगन्त्वा अरुणं अनुट्ठापेत्वा तदहेव दिवसभागेपि गन्तुं वट्टती’’ति वदन्ति, तं न गहेतब्बं ‘‘अरुणो उट्ठापेतब्बो’’ति वुत्तत्ता. सत्तमे दिवसे तत्थ अरुणुट्ठापनमेव हि सन्धाय पाळियम्पि ‘‘सत्ताहं सन्निवत्तो कातब्बो’’ति वुत्तं. अरुणं अनुट्ठापेत्वा गच्छन्तो अन्तो अप्पविसित्वा बहिद्धाव सत्ताहं वीतिनामेन्तेन समुच्छिन्नवस्सो एव भविस्सति अरुणस्स बहि एव उट्ठापितत्ता. इतरथा ‘‘अरुणो उट्ठापेतब्बो’’ति वचनं निरत्थकं सिया ‘‘सत्ताहवारेन अन्तोविहारे पविसित्वा अरुणं अनुट्ठापेत्वापि गन्तब्ब’’न्ति वत्तब्बतो. अञ्ञेसु च ठानेसु अरुणुट्ठापनमेव ¶ वुच्चति. वक्खति हि चीवरक्खन्धके ‘‘एकस्मिं विहारे वसन्तो इतरस्मिं सत्ताहवारेन अरुणमेव उट्ठापेती’’ति (महाव. अट्ठ. ३६४).
अथापि ¶ यं ते वदेय्युं ‘‘सत्तमे दिवसे यदा कदाचि पविट्ठेन तंदिवसनिस्सितो अतीतअरुणो उट्ठापितो नाम होतीति इममत्थं सन्धाय अट्ठकथायं वुत्त’’न्ति, तं सद्दगतियापि न समेति. न हि उट्ठिते अरुणे पच्छा पविट्ठो तस्स पयोजको उट्ठापको भवितुमरहति. यदि भवेय्य, वस्सं उपगन्त्वा पनस्स अरुणं अनुट्ठापेत्वा तदहेव सत्ताहकरणीयेन पक्कन्तस्सापीति एत्थ ‘‘अरुणं अनुट्ठापेत्वा’’ति वचनं विरुज्झेय्य, तेनपि तंदिवससन्निस्सितस्स अरुणस्स उट्ठापितत्ता. आरञ्ञकस्सापि हि भिक्खुनो सायन्हसमये अङ्गयुत्तं अरञ्ञट्ठानं गन्त्वा तदा एव निवत्तन्तस्स अरुणो उट्ठापितो धुतङ्गञ्च विसोधितं सिया, न चेतं युत्तं अरुणुग्गमनकाले एव अरुणुट्ठापनस्स वुत्तत्ता. वुत्तञ्हि ‘‘कालस्सेव पन निक्खमित्वा अङ्गयुत्ते ठाने अरुणं उट्ठापेतब्बं. सचे अरुणुट्ठानवेलायं तेसं आबाधो वड्ढति, तेसं एव किच्चं कातब्बं, न धुतङ्गविसुद्धिकेन भवितब्ब’’न्ति (विसुद्धि. १.३१). तथा पारिवासिकादीनम्पि अरुणं अनुट्ठापेत्वा वत्तं निक्खिपन्तानं रत्तिच्छेदो वुत्तो. ‘‘उग्गते अरुणे निक्खिपितब्ब’’न्ति (चूळव. ९७) हि वुत्तं. सहसेय्यसिक्खापदेपि अनुपसम्पन्नेहि सह निवुत्थभावपरिमोचनत्थं ‘‘पुरारुणा निक्खमित्वा’’तिआदि वुत्तं. एवं चीवरविप्पवासादीसु च सब्बत्थ रत्तिपरियोसाने आगामिअरुणवसेनेव अरुणुट्ठापनं दस्सितं, न अतीतारुणवसेन. तस्मा वुत्तनयेनेवेत्थ अरुणुट्ठापनं वेदितब्बं अञ्ञथा वस्सच्छेदत्ता.
यं पन वस्सं उपगतस्स तदहेव अरुणं अनुट्ठापेत्वा सकरणीयस्स पक्कमनवचनं, तं वस्सं उपगतकालतो पट्ठाय यदा कदाचि निमित्ते सति गमनस्स अनुञ्ञातत्ता युत्तं, न पन सत्ताहवारेन गतस्स अरुणं अनुट्ठापेत्वा तदहेव गमनं ‘‘अरुणो उट्ठापेतब्बो’’ति वुत्तत्ता एव. यथा वा ‘‘सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमति, आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं, न वा आगच्छेय्या’’तिआदिना (महाव. २०७) पच्छिमसत्ताहे अनागमने अनुञ्ञातेपि अञ्ञसत्ताहेसु न वट्टति. एवं पठमसत्ताहे अरुणं अनुट्ठापेत्वा गमने अनुञ्ञातेपि ततो परेसु सत्ताहेसु आगतस्स अरुणं अनुट्ठापेत्वा ¶ गमनं न वट्टतीति निट्ठमेत्थ गन्तब्बं. इध आहटन्ति विहारतो बहि आगतट्ठाने आनीतं.
अन्तरायेअनापत्तिवस्सच्छेदकथावण्णना निट्ठिता.
वजादीसु वस्सूपगमनकथावण्णना
२०३. उपगन्तुं ६८ न वट्टतीति कुटिकादीनं अभावेन ‘‘इध वस्सं उपेमी’’ति एवं वचीभेदं कत्वा उपगन्तुं न वट्टति.
२०४. पाळियं पिसाचिल्लिकाति पिसाचदारका. पविसनद्वारं योजेत्वाति सकवाटद्वारं कत्वा. रुक्खं छिन्दित्वाति सुसिरट्ठानस्स उपरिभागं छिन्दित्वा. खाणुमत्थकेति सुसिरखाणुमत्थके. टङ्कितमञ्चो नाम दीघे मञ्चपादे विज्झित्वा अटनियो पवेसेत्वा कतो, सो हेट्ठुपरियवसेन पञ्ञत्तोपि पुरिमसदिसोव होति, तं सुसाने, देवताठाने च ठपेन्ति. चतुन्नं पासाणानं उपरि पासाणफलके अत्थरित्वा कतगेहम्पि ‘‘टङ्कितमञ्चो’’ति वुच्चति.
वजादीसुवस्सूपगमनकथावण्णना निट्ठिता.
अधम्मिककतिकादिकथावण्णना
२०५. महाविभङ्गेति चतुत्थपाराजिकवण्णनायं. परतो सेनासनक्खन्धकेपि अधम्मिकं कतिकवत्तं आवि भविस्सति एव.
२०७. यस्मा नानासीमायं द्वीसु आवासेसु वस्सं उपगच्छन्तस्स ‘‘दुतिये वसिस्सामी’’ति उपचारतो निक्खन्तमत्ते पठमो सेनासनग्गाहो पटिप्पस्सम्भति. तस्मा पाळियं ‘‘तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायती’’ति पठमं सेनासनग्गाहं सन्धाय वुत्तं. दुतिये सेनासनग्गाहे पन पुरिमिका पञ्ञायतेव, तत्थेव तेमासं वसन्तो पुरिमवस्संवुत्थो ¶ एव होति, ततो वा पन दुतियदिवसादीसु ‘‘पठमसेनासने वसिस्सामी’’ति उपचारातिक्कमे पुरिमिकापि न पञ्ञायतीति दट्ठब्बं.
२०८. पाळियं ‘‘सो सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमती’’ति वुत्तत्ता पवारणादिवसेपि सत्ताहकरणीयं विना गन्तुं न वट्टतीति वेदितब्बं. कोमुदिया चातुमासिनियाति ¶ पच्छिम-कत्तिकपुण्णमाय. सा हि तस्मिं काले कुमुदानं अत्थिताय कोमुदी, चतुन्नं वस्सिकमासानं परियोसानत्ता चातुमासिनीति च वुच्चति.
अधम्मिककतिकादिकथावण्णना निट्ठिता.
वस्सूपनायिकक्खन्धकवण्णनानयो निट्ठितो.