📜
४. पवारणाक्खन्धको
अफासुविहारकथादिवण्णना
२०९. पवारणाक्खन्धके ¶ ¶ पाळियं पिण्डाय पटिक्कमेय्याति पिण्डाय चरित्वा पटिक्कमेय्य. अवक्कारपातिन्ति अतिरेकपिण्डपातठपनकं एकं भाजनं. अविसय्हन्ति उक्खिपितुं असक्कुणेय्यं. विलङ्घनं उक्खिपनं विलङ्घो, सो एव विलङ्घको, हत्थेहि विलङ्घको हत्थविलङ्घकोति आह ‘‘हत्थुक्खेपकेना’’ति. अथ वा विलङ्घकेन उक्खेपकेन हत्थेनातिपि अत्थो, अञ्ञमञ्ञं संसिब्बितहत्थेहीति वुत्तं होति.
२१३. सचे पन वुड्ढतरो होतीति पवारणादायको भिक्खु वुड्ढतरो होति. एवञ्हि तेन तस्सत्थाय पवारितं होतीति एत्थ एवं तेन अप्पवारितोपि तस्स सङ्घप्पत्तिमत्तेन सङ्घपवारणाकम्मं समग्गकम्ममेव होतीति दट्ठब्बं. तेन च भिक्खुनाति पवारणादायकेन भिक्खुना.
२३४. बहूपि समानवस्सा एकतो पवारेतुं लभन्तीति एकस्मिं संवच्छरे लद्धूपसम्पदताय समानुपसम्पन्नवस्सा सब्बे एकतो पवारेतुं लभन्तीति अत्थो.
२३७. पाळियं मिच्छादिट्ठीति ‘‘नत्थि दिन्न’’न्तिआदि (दी. नि. १.१७१; म. नि. १.४४५; २.९४, ९५, २२५; ३.९१, ११६, १३६; सं. नि. ३.२१०; ध. स. १२२१) नयप्पवत्ता. अन्तग्गाहिकाति सस्सतुच्छेदसङ्खातस्स अन्तस्स गाहिका. यं खो त्वन्तिआदीसु यं पवारणं ठपेसि, तं दिट्ठेन ठपेसीति तं-सद्दं अज्झाहरित्वा योजेतब्बं.
२३९. वत्थुं पकासेन्तोति पुग्गले परिसङ्कुप्पत्तिया निमित्तभूतं वत्थुमत्तंयेव सन्धाय वुत्तं ¶ . यं पन वत्थुं सन्धाय ‘‘पुग्गलो पञ्ञायति, न वत्थू’’ति आह, न तं सन्धायेतं वुत्तं. यदि पन तस्स भिक्खुनो वसनट्ठाने पोक्खरणितो मच्छग्गहणादि दिस्सेय्य, तदा ‘‘वत्थु च पुग्गलो च पञ्ञायती’’ति वत्तब्बं भवेय्य. तेनाह ‘‘पुरिमनयेनेव चोरेही’’तिआदि. भिक्खुनो सरीरे मालागन्धञ्च अरिट्ठगन्धञ्च दिस्वा एवं ‘‘वत्थु च पुग्गलो च पञ्ञायती’’ति वुत्तन्ति वेदितब्बं.
अफासुविहारकथादिवण्णना निट्ठिता.
भण्डनकारकवत्थुकथावण्णना
२४०. द्वे ¶ चातुद्दसिका होन्तीति ततियपक्खे चातुद्दसिया सद्धिं द्वे चातुद्दसिका होन्ति. ‘‘भण्डनकारकानं तेरसे वा चातुद्दसे वा इमे पन्नरसीपवारणं पवारेस्सन्ती’’ति इमिना यथासकं उपोसथकरणदिवसतो पट्ठाय भिक्खूनं चातुद्दसीपन्नरसीवोहारो, न चन्दगतिसिद्धिया तिथिया वसेनाति दस्सेति. किञ्चापि एवं ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’न्ति (महाव. १८६) वचनतो पनेत्थ लोकियानं तिथिं अनुवत्तन्तेहिपि अत्तनो उपोसथक्कमेन चातुद्दसिं पन्नरसिं वा, पन्नरसिं चातुद्दसिं वा करोन्तेहेव अनुवत्तितब्बं, न पन सोळसमदिवसं वा तेरसमदिवसं वा उपोसथदिवसं करोन्तेहि. तेनेव पाळियम्पि ‘‘द्वे तयो उपोसथे चातुद्दसिके कातु’’न्ति वुत्तं. अञ्ञथा द्वादसियं, तेरसियं वा उपोसथो कातब्बोति वत्तब्बतो. ‘‘सकिं पक्खस्स चातुद्दसे, पन्नरसे वा’’तिआदिवचनम्पि उपवुत्थक्कमेनेव वुत्तं, न तिथिक्कमेनाति गहेतब्बं.
भण्डनकारकवत्थुकथावण्णना निट्ठिता.
पवारणासङ्गहकथावण्णना
२४१. ‘‘पवारेत्वा पन अन्तरापि चारिकं पक्कमितुं लभन्ती’’ति इमिना पवारणासङ्गहे कते अन्तरा पक्कमितुकामा सङ्घं सन्निपातापेत्वा पवारेतुं लभन्तीति दस्सेति.
पवारणासङ्गहकथावण्णना निट्ठिता.
पवारणाक्खन्धकवण्णनानयो निट्ठितो.