📜

६. भेसज्जक्खन्धको

पञ्चभेसज्जादिकथावण्णना

२६०. भेसज्जक्खन्धके पित्तं कोट्ठब्भन्तरगतं होतीति बहिसरीरे ब्यापेत्वा ठितं अबद्धपित्तं कोट्ठब्भन्तरगतं होति, तेन पित्तं कुपितं होतीति अधिप्पायो.

२६१-२. पाळियं नच्छादेन्तीति रुचिं न उप्पादेन्ति. सुसुकाति समुद्दे एका मच्छजाति, कुम्भिलातिपि वदन्ति. संसट्ठन्ति परिस्सावितं.

२६३. पिट्ठेहीति पिसितेहि. कसावेहीति तचादीनि उदके तापेत्वा गहितऊसरेहि. उब्भिदन्ति ऊसरपंसुमयं. लोणबिलन्ति लोणविसेसो.

२६४-५. छकणन्ति गोमयं. पाकतिकचुण्णन्ति अपक्ककसावचुण्णं, गन्धचुण्णं पन न वट्टति. पाळियं चुण्णचालिनिन्ति उदुक्खले कोट्टितचुण्णपरिस्सावनिं. सुवण्णगेरुकोति सुवण्णतुत्थादि. पाळियं अञ्जनूपपिसनन्ति अञ्जने उपनेतुं पिसितब्बभेसज्जं.

२६७-९. कबळिकाति उपनाहभेसज्जं. घरदिन्नकाबाधो नाम घरणिया दिन्नवसीकरणभेसज्जसमुट्ठितआबाधो. ताय छारिकाय पग्घरितं खारोदकन्ति परिस्सावने तच्छारिकं पक्खिपित्वा उदके अभिसिञ्चिते ततो छारिकतो हेट्ठा पग्घरितं खारोदकं. पाळियं अकटयूसेनाति अनभिसङ्खतेन मुग्गयूसेन. कटाकटेनाति मुग्गे पचित्वा अचालेत्वा परिस्सावितेन मुग्गयूसेनाति वदन्ति.

पञ्चभेसज्जादिकथावण्णना निट्ठिता.

गुळादिअनुजाननकथावण्णना

२७२-४. गुळकरणन्ति उच्छुसालं. अविस्सत्थाति सासङ्का.

२७६. अप्पमत्तकेपि वारेन्तीति अप्पमत्तके दिन्ने दायकानं पीळाति पटिक्खिपन्ति. पटिसङ्खापीति एत्तकेनपि यापेतुं सक्का, ‘‘अवसेसं अञ्ञेसं होतू’’ति सल्लक्खेत्वापि पटिक्खिपन्ति.

२७९. वत्थिपीळनन्ति यथा वत्थिगततेलादि अन्तोसरीरे आरोहन्ति, एवं हत्थेन वत्थिमद्दनं. सम्बाधे सत्थकम्मवत्थिकम्मानमेव पटिक्खित्तत्ता दहनकम्मं वट्टति एव.

गुळादिअनुजाननकथावण्णना निट्ठिता.

यागुमधुगोळकादिकथावण्णना

२८२-३. पाळियं दसस्स ठानानीति अस्स पटिग्गाहकस्स दस ठानानि कारणानि धम्मेनाति अत्थो. अनुप्पवेच्छतीति देति. वातञ्च ब्यपनेतीति सम्बन्धो, वातञ्च अनुलोमेतीति अत्थो. सग्गा ते आरद्धाति तया देवलोका आराधिता.

यागुमधुगोळकादिकथावण्णना निट्ठिता.

पाटलिगामवत्थुकथावण्णना

२८६. पाटलिगामे नगरं मापेन्तीति पाटलिगामस्स समीपे तस्सेव गामखेत्तभूते महन्ते अरञ्ञप्पदेसे पाटलिपुत्तं नाम नगरं मापेन्ति. यावता अरियं आयतनन्ति यत्तकं अरियमनुस्सानं ओसरणट्ठानं. यावता वणिप्पथोति यत्तकं वाणिजानं भण्डविक्कीणनट्ठानं, वसनट्ठानं वा, इदं तेसं सब्बेसं अग्गनगरं भविस्सतीति अत्थो. पुटभेदनन्ति सकटादीहि नानादेसतो आहटानं भण्डपुटानं विक्कीणनत्थाय मोचनट्ठानं. सरन्ति तळाकादीसुपि वत्तति , तन्निवत्तनत्थं ‘‘सरन्ति इध नदी अधिप्पेता’’ति वुत्तं सरति सन्दतीति कत्वा. विना एव कुल्लेन तिण्णाति इदं अप्पमत्तकउदकम्पि अफुसित्वा विना कुल्लेन पारप्पत्ता.

पाटलिगामवत्थुकथावण्णना निट्ठिता.

कोटिगामेसच्चकथावण्णना

२८७. पाळियं सन्धावितन्ति भवतो भवं पटिसन्धिग्गहणवसेन सन्धावनं कतं. संसरितन्ति तस्सेव वेवचनं. ममञ्चेव तुम्हाकञ्चाति मया च तुम्हेहि च, सामिवसेनेव वा मम च तुम्हाकञ्च सन्धावनं अहोसीति अत्थो गहेतब्बो. संसरितन्ति संसरि. भवतण्हा एव भवतो भवं नेतीति भवनेत्तीति वुत्ता.

२८९. ‘‘नीला होन्ती’’ति वुत्तमेवत्थं विवरितुं ‘‘नीलवण्णा’’तिआदि वुत्तं. नीलवण्णाति नीलविलेपना. एस नयो सब्बत्थ. पटिवट्टेसीति पहरि. अम्बकायाति अम्बाय. उपचारवचनञ्हेतं, मातुगामेनाति अत्थो. उपसंहरथाति उपनेथ, ‘‘ईदिसा तावतिंसा’’ति परिकप्पेथाति अत्थो. इदञ्च भिक्खूनं संवेगजननत्थं वुत्तं, न निमित्तग्गाहत्थं. लिच्छविराजानो हि सब्बे न चिरस्सेव अजातसत्तुना विनासं पापुणिस्सन्ति.

कोटिगामेसच्चकथावण्णना निट्ठिता.

सीहसेनापतिवत्थुआदिकथावण्णना

२९०. सन्धागारेति राजकिच्चस्स सन्धारणत्थाय निच्छिद्दं कत्वा विचारणत्थाय कतमहासभाय. गमिकाभिसङ्खारोति गमने वायामो. धम्मस्स च अनुधम्मन्ति तुम्हेहि वुत्तस्स कारणस्स अनुकारणं, तुम्हेहि वुत्तस्स अत्थस्स अनुरूपमेवाति अधिप्पायो. सहधम्मिको वादानुवादोति परेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा इतो परं तस्स अनुवादो वा. कोचि अप्पमत्तकोपि गारय्हं ठानं न आगच्छतीति किं तव वादे गारय्हकारणं नत्थीति वुत्तं होति.

२९३. अनुविच्चकारन्ति अनुविदिताकारं. रतनत्तयस्स सरणगमनादिकिरियं करोति. सहसा कत्वा मा पच्छा विप्पटिसारी अहोसीति अत्थो. पटाकं परिहरेय्युन्ति धजपटाकं उक्खिपित्वा ‘‘ईदिसो अम्हाकं सरणं गतो सावको जातो’’ति नगरे घोसेन्ता आहिण्डन्ति.

२९४. निमित्तकम्मस्साति मंसखादननिमित्तेन उप्पन्नपाणातिपातकम्मस्स.

सीहसेनापतिवत्थुआदिकथावण्णना निट्ठिता.

कप्पियभूमिअनुजाननकथावण्णना

२९५. अनुप्पगे एवाति पातोव. ओरवसद्दन्ति महासद्दं. तं पन अवत्वापीति पि-सद्देन तथावचनम्पि अनुजानाति. अट्ठकथासूति अन्धकट्ठकथाविरहितासु सेसट्ठकथासु. साधारणलक्खणन्ति अन्धकट्ठकथाय सह सब्बट्ठकथानं समानं.

चयन्ति अधिट्ठानउच्चवत्थुं. यतो पट्ठायाति यतो इट्ठकादितो पट्ठाय, यं आदिं कत्वा भित्तिं उट्ठापेतुकामाति अत्थो. ‘‘थम्भा पन उपरि उग्गच्छन्ति, तस्मा वट्टन्ती’’ति एतेन इट्ठकपासाणा हेट्ठा पतिट्ठापितापि यदि चयतो, भूमितो वा एकङ्गुलमत्तम्पि उग्गता तिट्ठन्ति, वट्टन्तीति सिद्धं होति.

आरामोति उपचारसीमापरिच्छिन्नो सकलो विहारो. सेनासनानीति विहारस्स अन्तो तिणकुटिआदिकानि सङ्घस्स निवासगेहानि. विहारगोनिसादिका नामाति सेनासनगोनिसादिका. सेनासनानि हि सयं परिक्खित्तानिपि आरामपरिक्खेपाभावेन ‘‘गोनिसादिकानी’’ति वुत्तानि. ‘‘उपड्ढपरिक्खित्तोपी’’ति इमिना ततो ऊनपरिक्खित्तो येभुय्येन अपरिक्खित्तो नाम, तस्मा अपरिक्खित्तसङ्ख्यमेव गच्छतीति दस्सेति. एत्थाति उपड्ढादिपरिक्खित्ते. कप्पियकुटिं लद्धुं वट्टतीति गोनिसादिया अभावेन सेसकप्पियकुटीसु तीसु या काचि कप्पियकुटि कातब्बाति अत्थो.

तेसं गेहानीति एत्थ भिक्खूनं वासत्थाय कतम्पि याव न देन्ति, ताव तेसं सन्तकंयेव भविस्सतीति दट्ठब्बं. विहारं ठपेत्वाति उपसम्पन्नानं वासत्थाय कतगेहं ठपेत्वाति अत्थो. गेहन्ति निवासगेहं, तदञ्ञं पन उपोसथागारादि सब्बं अनिवासगेहं चतुकप्पियभूमिविमुत्ता पञ्चमी कप्पियभूमि. सङ्घसन्तकेपि हि एतादिसे गेहे सुट्ठु परिक्खित्तारामत्तेपि अब्भोकासे विय अन्तोवुत्थादिदोसो नत्थि. येन केनचि छन्ने, परिच्छन्ने च सहसेय्यप्पहोनके भिक्खुसङ्घस्स निवासगेहे अन्तोवुत्थादिदोसो, न अञ्ञत्थ. तेनाह ‘‘यं पना’’तिआदि. तत्थ ‘‘सङ्घिकं वा पुग्गलिकं वा’’ति इदं किञ्चापि भिक्खुनीनं सामञ्ञतो वुत्तं, भिक्खूनं पन सङ्घिकं पुग्गलिकञ्च भिक्खुनीनं, तासं सङ्घिकं पुग्गलिकञ्च भिक्खूनं गिहिसन्तकट्ठाने तिट्ठतीति वेदितब्बं.

मुखसन्निधीति अन्तोसन्निहितदोसो हि मुखप्पवेसननिमित्तं आपत्तिं करोति, नाञ्ञथा. तस्मा ‘‘मुखसन्निधी’’ति वुत्तो.

तत्थ तत्थ खण्डा होन्तीति उपड्ढतो अधिकं खण्डा होन्ति. सब्बस्मिं छदने विनट्ठेति तिणपण्णादिवस्सपरित्तायके छदने विनट्ठे. गोपानसीनं पन उपरि वल्लीहि बद्धदण्डेसु ठितेसुपि जहितवत्थुका होन्ति एव. पक्खपासकमण्डलन्ति एकस्मिं पस्से तिण्णं गोपानसीनं उपरि ठिततिणपण्णादिच्छदनं वुच्चति.

अनुपसम्पन्नस्स दातब्बो अस्सातिआदिना अकप्पियकुटियं वुत्थम्पि अनुपसम्पन्नस्स दिन्ने कप्पियं होति, सापेक्खदानञ्चेत्थ वट्टति, पटिग्गहणं विय न होतीति दस्सेति.

२९९. पाळियं कन्तारे सम्भावेसीति अप्पभक्खकन्तारे सम्पापुणि.

कप्पियभूमिअनुजाननकथावण्णना निट्ठिता.

केणियजटिलवत्थुकथावण्णना

३००. जटिलोति आहरिमजटाधरो तापसवेसधारको यञ्ञयुत्तो लोकपूजितो ब्राह्मणो. पवत्तारो पावचनवसेन वत्तारो. येसं सन्तकमिदं, येहि वा इदं गीतन्ति अत्थो. गीतं पवुत्तं समिहितन्ति अञ्ञमञ्ञस्स परियायवचनं वुत्तन्ति अत्थो. तदनुगायन्तीति तं तेहि पुब्बे गीतं अनुगायन्ति. एवं सेसेसु च.

यावकालिकपक्कानन्ति पक्के सन्धाय वुत्तं, आमानि पन अनुपसम्पन्नेहि सीतुदके मद्दित्वा परिस्सावेत्वा दिन्नपानं पच्छाभत्तम्पि कप्पति एव. अयञ्च अत्थो महाअट्ठकथायं सरूपतो अवुत्तोति आह ‘‘कुरुन्दियं पना’’तिआदि. ‘‘उच्छुरसो निकसटो’’ति इदं पातब्बसामञ्ञेन यामकालिककथायं वुत्तं, तं पन सत्ताहकालिकमेवाति गहेतब्बं. इमे चत्तारो रसाति फलपत्तपुप्फउच्छुरसा चत्तारो.

पाळियं अग्गिहुत्तमुखाति अग्गिजुहनपुब्बका. छन्दसोति वेदस्स. सावित्ती मुखं पठमं सज्झायितब्बाति अत्थो. तपतन्ति विजोतन्तानं.

केणियजटिलवत्थुकथावण्णना निट्ठिता.

रोजमल्लादिवत्थुकथावण्णना

३०१. बहुकतो बुद्धे वाति बुद्धे कतबहुमानोति अत्थो. सो खो अहं, भन्ते आनन्द, ञातीनं दण्डभयतज्जितो अहोसिन्ति सेसो. एवञ्हि सति ‘‘एवाह’’न्ति पुन अहं-गहणं युज्जति. विवरीति ‘‘विवरतू’’ति चिन्तामत्तेन विवरि, न उट्ठाय हत्थेन.

३०३. अञ्ञतरोति सुभद्दो वुड्ढपब्बजितो. द्वे दारकाति सामणेरभूमियं ठिता द्वे पुत्ता. नाळियावापकेनाति नाळिया चेव थविकाय च. संहरथ इमेहि भाजनेहि तण्डुलादीनि सङ्कड्ढथाति अत्थो. भुसागारेति पलालमये अगारे, पलालपुञ्जं अब्भन्तरतो पलालं सङ्कड्ढित्वा अगारं कतं होति, तत्थाति अत्थो.

रोजमल्लादिवत्थुकथावण्णना निट्ठिता.

चतुमहापदेसकथावण्णना

३०५. परिमद्दन्ताति उपपरिक्खन्ता. द्वे पटा देसनामेनेव वुत्ताति तेसं सरूपदस्सनपदमेतं. नाञ्ञनिवत्तनपदं पत्तुण्णपटस्सापि देसनामेन वुत्तत्ता.

तुम्बाति भाजनानि. फलतुम्बो नाम लाबुआदि. उदकतुम्बो उदकघटो. किलञ्जच्छत्तन्ति वेळुविलीवेहि वायित्वा कतछत्तं. सम्भिन्नरसन्ति मिस्सीभूतरसं.

चतुमहापदेसकथावण्णना निट्ठिता.

भेसज्जक्खन्धकवण्णनानयो निट्ठितो.