📜
७. कथिनक्खन्धको
कथिनानुजाननकथावण्णना
३०६. कथिनक्खन्धके ¶ ¶ सीसवसेनाति पधानवसेन. कथिनन्ति पञ्चानिसंसे अन्तोकरणसमत्थताय थिरन्ति अत्थो. सो नेसं भविस्सतीति युज्जतीति ‘‘सो तुम्हाक’’न्ति अवत्वा ‘‘नेस’’न्ति वचनं युज्जति. ये अत्थतकथिनाति न केवलं तुम्हाकमेव, ये अञ्ञेपि अत्थतकथिना, तेसं भविस्सतीति अत्थो. अथ वा वोति तदा सम्मुखीभूतेहि सद्धिं असम्मुखीभूते च अनागते च भिक्खू सब्बे एकतो सम्पिण्डेत्वा वुत्तं, तुम्हाकन्ति अत्थो. सो नेसन्ति एत्थ सो तेसन्ति योजेतब्बं. तेनाह ‘‘अत्थतकथिनानं वो, भिक्खवे, इमानि पञ्च कप्पिस्सन्ती’’ति. मतकचीवरन्ति मतस्स चीवरं. ‘‘वुत्थवस्सवसेना’’ति इदं पच्छिमवस्संवुत्थानम्पि साधारणन्ति आह ‘‘पुरिमिकाय वस्सं उपगन्त्वा पठमपवारणाय पवारिता लभन्ती’’ति. उपगता वा न लभन्तीति पच्छिमिकाय वुत्थवस्सेपि सन्धाय वुत्तं.
खलिमक्खितसाटकोति अहतवत्थं सन्धाय वुत्तं. ‘‘अकातुं न लब्भती’’ति इमिना अनादरिये सति दुक्कटन्ति दीपेति.
‘‘अपलोकेत्वा’’ति इदं अञ्ञेसं वस्संवुत्थभिक्खूनं अदत्वा दातुकामेहि कत्तब्बविधिदस्सनं. यदि एवं कम्मवाचाय एव दानं अवुत्तन्ति आह ‘‘कम्मवाचा पना’’तिआदि. कथिनचीवरं विय कम्मवाचाय दातुं न वट्टतीति अपलोकेत्वाव दातब्बन्ति अधिप्पायो.
३०८. महाभूमिकन्ति महाविसयं, चतुवीसतिआकारवन्तताय महावित्थारिकन्ति वुत्तं होति. पञ्चकन्ति पञ्चखण्डं. एसेव नयो सेसेसुपि. पठमचिमिलिकाति कथिनवत्थतो अञ्ञा ¶ अत्तनो पकतिचिमिलिका. कुच्छिचिमिलिकं कत्वा सिब्बितमत्तेनाति थिरजिण्णानं चिमिलिकानं एकतो कत्वा सिब्बनस्सेतं अधिवचनन्ति वदन्ति. महापच्चरियं, कुरुन्दियञ्च वुत्तवचनन्ति दस्सनं, ब्यञ्जनतो एव भेदो, न अत्थतोति दस्सनत्थं कतन्तिपि वदन्ति. पिट्ठिअनुवातारोपनमत्तेनाति दीघतो अनुवातस्स आरोपनमत्तेन. कुच्छिअनुवातारोपनमत्तेनाति पुथुलतो अनुवातस्स आरोपनमत्तेन. रत्तिनिस्सग्गियेनाति रत्तिअतिक्कन्तेन.
३०९. हतवत्थकसाटकेनाति ¶ अतिजिण्णसाटको. न हि तेनातिआदीसु तेन परिवारागतपाठेन इध आनेत्वा अवुच्चमानेन कथिनत्थारकस्स जानितब्बेसु न किञ्चि परिहायति, तस्स सब्बस्स इधेव वुत्तत्ताति अधिप्पायो.
३१०. माता वियाति मातिका, इवत्थे क-पच्चयो दट्ठब्बो. तेन सिद्धमत्थं दस्सेन्तो आह ‘‘मातिकाति मातरो’’तिआदि. अस्साति एतिस्सा मातिकाय. पक्कमनन्तिको कथिनुब्भारो एव हि सयं अत्तनो उप्पज्जतीति एवमभेदूपचारेन ‘‘मातिका’’ति वुत्तो उब्भारस्सेव पक्कमनन्ते समुप्पत्तितो, तब्बिनिमुत्ताय च मातिकाय अभावा, तप्पकासिकापि चेत्थ पाळि ‘‘मातिका’’ति वत्तुं युज्जति. सापि हि पक्कमनन्तिकुब्भारप्पकासनेन ‘‘पक्कमनन्तिका’’ति वुत्ता. एसेव नयो सेसुब्भारेसुपि. पक्कमनन्ति चेत्थ उपचारसीमातिक्कमनं दट्ठब्बं.
कथिनानुजाननकथावण्णना निट्ठिता.
आदायसत्तककथावण्णना
३११. ‘‘न पुन आगमिस्स’’न्ति इदं आवासपलिबोधुपच्छेदकारणदस्सनं. पञ्चसु हि चीवरमासेसु यदा कदाचि न पच्चेस्सन्ति चित्तेन उपचारसीमातिक्कमेन आवासपलिबोधो छिज्जति. पच्चेस्सन्ति बहिउपचारगतस्स पन यत्थ कत्थचि न पच्चेस्सन्ति चित्ते उप्पन्नमत्ते छिज्जति. पठमं चीवरपलिबोधो छिज्जतीति न पच्चेस्सन्ति पक्कमनतो पुरेतरमेव चीवरस्स निट्ठितत्ता वुत्तं. ‘‘कतचीवरमादाया’’ति हि वुत्तं. अत्थतकथिनस्स हि भिक्खुनो याव ‘‘सङ्घतो वा दायककुलादितो वा चीवरं लभिस्सामी’’ति चीवरासा वा लद्धवत्थानं सहायसम्पदादियोगं लभित्वा सङ्घाटिआदिभावेन ‘‘छिन्दित्वा करिस्सामी’’ति करणिच्छा वा पवत्तति, ताव चीवरपलिबोधो अनुपच्छिन्नो एव. यदा पन यथापत्थितट्ठानतो चीवरादीनं सब्बथा ¶ अलाभेन वा चीवरासा चेव लद्धानं कत्वा निट्ठानेन वा नट्ठविनट्ठादिभावेन वा चीवरे निरपेक्खताय वा करणिच्छा च विगच्छति, तदा चीवरपलिबोधो उपच्छिन्नो होति.
सो ¶ च इध ‘‘कतचीवरं आदाया’’ति वचनेन पकासितो. एवं उपरि सब्बत्थ पाळिवचनक्कमं निस्साय नेसं पठमं, पच्छा च उपच्छिज्जनं वुत्तन्ति दट्ठब्बं. सब्बथापि च इमेसं उभिन्नं पलिबोधानं उपच्छेदेनेव कथिनुब्भारो, न एकस्स. तेसञ्च पुब्बापरियेन, एकक्खणे च उपच्छिज्जनं दस्सेतुं इमा अट्ठ मातिका ठपिताति वेदितब्बा. अन्तोसीमायन्ति चीवरनिट्ठानक्खणेयेव छिन्नत्ता वुत्तं. नेविमं चीवरं कारेस्सन्ति चीवरे अपेक्खाय विगतत्ता करणपलिबोधस्सापि उपच्छिन्नतं दस्सेति. यो पन अप्पिच्छताय वा अनत्थिकताय वा सब्बथा चीवरं न सम्पटिच्छति, तस्स बहिसीमागतस्स सब्बथापि चीवरपलिबोधाभावेन न पच्चेस्सन्ति सन्निट्ठानमत्तेन सन्निट्ठानन्तिको कथिनुब्भारो वेदितब्बो. सो पनाति पलिबोधुपच्छेदो. अयं पनाति आसावच्छेदको कथिनुब्भारो विसुं वित्थारेत्वा वुत्तो, इध न वुत्तोति सम्बन्धो.
अनासाय लभतीति ‘‘यस्मिं कुले चीवरं लभिस्सामा’’ति आसा अनुप्पन्नपुब्बा, तत्थ चीवरासाय अनुप्पन्नट्ठाने यत्थ कत्थचि लभतीति अत्थो. आसाय न लभतीति आसीसितट्ठाने न लभतीति अत्थो. इध न वुत्तोति इध सवनन्तिकानन्तरे न वुत्तो. तत्थाति तस्मिं सीमातिक्कन्तिके. सीमातिक्कन्तिको नाम चीवरमासानं परियन्तदिवससङ्खाताय सीमाय अतिक्कमनतो सञ्जातो. केचि ‘‘बहिसीमाय कालातिक्कमो सीमातिक्कमो’’ति मञ्ञन्ति, तेसं अन्तोउपचारे चीवरकालातिक्कमेपि कथिनुब्भारो असम्मतो नाम सियाति न चेतं युत्तं. तस्मा यत्थ कत्थचि कालातिक्कमो सीमातिक्कमोति वेदितब्बो. एत्थ च पाळियं ‘‘कतचीवरो’’ति इदं उपलक्खणमत्तं, अकतचीवरस्सपि कालातिक्कमेन सीमातिक्कन्तिको होति, द्वे च पलिबोधा एकतो छिज्जन्ति. एवं अञ्ञत्थापि यथासम्भवं तंतं विसेसनाभावेपि कथिनुब्भारता, पलिबोधुपच्छेदप्पकारो च वेदितब्बो. ‘‘सहुब्भारे द्वेपि पलिबोधा अपुब्बं अचरिमं छिज्जन्ती’’ति इदं अकतचीवरस्स पच्चेस्सन्ति अधिट्ठानसम्भवपक्खं सन्धाय वुत्तं, तेसु अञ्ञतराभावेपि सहुब्भारोव होति.
३१२-३२५. समादायवारो आदायवारसदिसोव. उपसग्गमेवेत्थ विसेसो. तेनाह ‘‘पुन समादायवारेपि…पे… तेयेव दस्सिता’’ति ¶ . विप्पकतचीवरे पक्कमनन्तिकस्स अभावतो ‘‘यथासम्भव’’न्ति वुत्तं. तेनेव विप्पकतचीवरवारे छळेव उब्भारा वुत्ता, चीवरे हत्थगते ¶ च आसावच्छेदिकस्स असम्भवा, सो एतेसु वारेसु यत्थ कत्थचि न वुत्तो, विसुञ्ञेव वुत्तो. विप्पकतवारे चेत्थ आदायवारसमादायवारवसेन द्वे छक्कवारा वुत्ता.
ततो परं निट्ठानसन्निट्ठाननासनन्तिकानं वसेन तीणि तिकानि दस्सितानि. तत्थ ततियत्तिके अनधिट्ठितेनाति ‘‘पच्चेस्सं, न पच्चेस्स’’न्ति एवं अनधिट्ठितेन, न एवं मनसिकत्वाति अत्थो. ततियत्तिकतो पन परं एकं छक्कं दस्सितं. एवं तीणि तिकानि, एकं छक्कञ्चाति पठमं पन्नरसकं वुत्तं, इमिना नयेन दुतियपन्नरसकादीनि वेदितब्बानि.
पाळियं आसाद्वादसके बहिसीमागतस्स कथिनुद्धारेसु तेसम्पि चीवरासादिवसेन चीवरपलिबोधो याव चीवरनिट्ठाना तिट्ठतीति आह ‘‘सो बहिसीमागतो सुणाति ‘उब्भतं किर तस्मिं आवासे कथिनन्ति…पे… सवनन्तिको कथिनुद्धारो’’’ति. एत्थ च सवनक्खणे आवासपलिबोधो पठमं छिज्जति, निट्ठिते चीवरपलिबोधोति वेदितब्बो.
दिसंगमिकनवके दिसंगमिको पक्कमतीति न पच्चेस्सन्ति पक्कमति, इमिना आवासपलिबोधाभावो दस्सितो होति. तेनेव वस्संवुत्थावासे पुन गन्त्वा चीवरनिट्ठापितमत्ते निट्ठानन्तिको कथिनुद्धारो वुत्तो. ‘‘चीवरपटिविसं अपविलायमानो’’ति इमिना चीवरपलिबोधसमङ्गिकत्तमस्स दस्सेति, अपविलायमानोति आकङ्खमानो. सेसं सुविञ्ञेय्यमेव.
आदायसत्तककथावण्णना निट्ठिता.
कथिनक्खन्धकवण्णनानयो निट्ठितो.