📜

८. चीवरक्खन्धको

जीवकवत्थुकथादिवण्णना

३२९. चीवरक्खन्धके कम्मविपाकन्ति कम्मपच्चयउतुचित्ताहारसमुट्ठितं अप्पटिबाहियरोगं सन्धाय वुत्तं कम्मजस्स रोगस्स अभावा.

३३०. पाळियं संयमस्साति सङ्गहणस्स. अविसज्जनस्साति अत्थो ‘‘यो संयमो सो विनासो’’तिआदीसु (पे. व. २३७) विय. एतस्स संयमस्स फलं उपजानामाति योजना. तमेव फलं दस्सेन्ती आह ‘‘वरमेतं…पे… आसित्त’’न्ति. केचि पन ‘‘संयमस्साति आनिसंसस्स, उपयोगत्थे चेतं सामिवचन’’न्ति (सारत्थ. टी. महावग्ग ३.३२९-३३०) अत्थं वदन्ति.

३३६. उस्सन्नदोसोति सञ्जातपित्तादिदोसो. सब्बत्थाति सकलसरीरे.

३३७. महापिट्ठियकोजवन्ति हत्थिपिट्ठियं अत्थरितब्बताय ‘‘महापिट्ठिय’’न्ति लद्धसमञ्ञं उण्णामयत्थरणं.

३३८-९. उपड्ढकासिनं खममानन्ति अड्ढकासिअग्घनकं. पाळियं किं नु खोति कतमं नु खो.

३४०-३४२. उपचारेति सुसानस्स आसन्ने पदेसे. छड्डेत्वा गताति किञ्चि अवत्वा एव छड्डेत्वा गता, एतेन ‘‘भिक्खू गण्हन्तू’’ति छड्डिते एव अकामा भागदानं विहितं, केवलं छड्डिते पन कतिकाय असति एकतो बहूसु पविट्ठेसु येन गहितं, तेन अकामभागो न दातब्बोति दस्सेति. समाना दिसा पुरत्थिमादिभेदा एतेसन्ति सदिसाति आह ‘‘एकदिसाय वा ओक्कमिंसू’’ति. धुरविहारट्ठानेति विहारस्स सम्मुखट्ठाने.

जीवकवत्थुकथादिवण्णना निट्ठिता.

भण्डागारसम्मुतिआदिकथावण्णना

३४३. विहारमज्झेति सब्बेसं जाननत्थाय वुत्तं. वण्णावण्णं कत्वाति पटिवीसप्पहोनकताजाननत्थं हलिद्दियादीहि खुद्दकमहन्तवण्णेहि युत्ते समे कोट्ठासे कत्वा. तेनाह ‘‘समे पटिवीसे ठपेत्वा’’ति. इदन्ति सामणेरानं उपड्ढपटिवीसदानं. फातिकम्मन्ति पहोनककम्मं. यत्तकेन विनयागतेन सम्मुञ्जनीबन्धनादिहत्थकम्मेन विहारस्स ऊनकता न होति, तत्तकं कत्वाति अत्थो. सब्बेसन्ति तत्रुप्पादवस्सावासिकं गण्हन्तानं सब्बेसं भिक्खूनं, सामणेरानञ्च. भण्डागारिकचीवरेपीति अकालचीवरं सन्धाय वुत्तं. एतन्ति उक्कुट्ठिया कताय समभागदानं. विरज्झित्वा करोन्तीति कत्तब्बकालेसु अकत्वा यथारुचितक्खणे करोन्ति.

एत्तकेन मम चीवरं पहोतीति द्वादसग्घनकेनेव मम चीवरं परिपुण्णं होति, न ततो ऊनेनाति सब्बं गहेतुकामोति अत्थो.

भण्डागारसम्मुतिआदिकथावण्णना निट्ठिता.

चीवररजनकथादिवण्णना

३४४. एवञ्हि कतेति वट्टाधारस्स अन्तो रजनोदकं, बहि छल्लिकञ्च कत्वा वियोजने कते. न उत्तरतीति केवलं उदकतो फेणुट्ठानाभावा न उत्तरति. रजनकुण्डन्ति पक्करजनट्ठपनकं महाघटं.

३४५. अनुवातादीनं दीघपत्तानन्ति आयामतो, वित्थारतो च अनुवातं. आदि-सद्देन द्विन्नं खन्धानं अन्तरा मातिकाकारेन ठपितपत्तञ्च ‘‘दीघपत्त’’न्ति दट्ठब्बं. आगन्तुकपत्तन्ति दिगुणचीवरस्स उपरि अञ्ञं पट्टं अप्पेन्ति, तं सन्धाय वुत्तं. तं किर इदानि न करोन्ति.

३४६. पाळियं नन्दिमुखियाति तुट्ठिमुखिया, पसन्नदिसामुखायाति अत्थो.

३४८. अच्छुपेय्यन्ति पतिट्ठपेय्यं. हतवत्थकानन्ति पुराणवत्थानं. अनुद्धरित्वावाति अग्गळे विय दुब्बलट्ठानं अनपनेत्वाव.

३४९-३५१. विसाखवत्थुम्हि कल्लकायाति अकिलन्तकाया. गतीति ञाणगति अधिगमो. अभिसम्परायोति ‘‘सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोती’’तिआदिना (सं. नि. ५.१०४८) वुत्तो ञाणाभिसम्परायो, मग्गञाणयुत्तेहि गन्तब्बगतिविसेसोति अत्थो. तं भगवा ब्याकरिस्सति. ‘‘ददाति दान’’न्ति इदं अन्नपानविरहितानं सेसपच्चयानं दानवसेन वुत्तं. सोवग्गिकन्ति सग्गसंवत्तनिकं.

३५९. अट्ठपदकच्छन्नेनाति अट्ठपदकसङ्खातजूतफलकलेखासण्ठानेन.

३६२. पाळियं नदीपारं गन्तुन्ति भिक्खुनो नदीपारगमनं होतीति अत्थो. अग्गळगुत्तियेव पमाणन्ति इमेहि चतूहि निक्खेपकारणेहि ठपेन्तेनपि अग्गळगुत्तिविहारे एव ठपेतुं वट्टतीति अधिप्पायो. निस्सीमागतन्ति वस्सानसङ्खातं कालसीमं अतिक्कन्तं, तं वस्सिकसाटिकचीवरं न होतीति अत्थो.

चीवररजनकथादिवण्णना निट्ठिता.

सङ्घिकचीवरुप्पादकथावण्णना

३६३. पञ्च मासेति अच्चन्तसंयोगे उपयोगवचनं. वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतोति वस्सावासिकस्सत्थाय दायकेहि वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतो. ‘‘इध वस्संवुत्थसङ्घस्सा’’ति इदं अभिलापमत्तं. इध-सद्दं पन विना ‘‘वस्संवुत्थसङ्घस्स देमा’’ति वुत्तेपि सो एव नयो. अनत्थतकथिनस्सापि पञ्च मासे पापुणातीति वस्सावासिकलाभवसेन उप्पन्नत्ता अनत्थतकथिनस्सापि वुत्थवस्सस्स पञ्च मासे पापुणाति. वक्खति हि ‘‘चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव वस्सावासिकं देमाति वुत्ते कथिनं अत्थतं वा होतु अनत्थतं वा, अतीतवस्संवुत्थानमेव पापुणाती’’ति (महाव. अट्ठ. ३७९). ततो परन्ति पञ्चमासतो परं, गिम्हानस्स पठमदिवसतो पट्ठायाति अत्थो. ‘‘कस्मा? पिट्ठिसमये उप्पन्नत्ता’’ति इदं ‘‘उदाहु अनागतवस्से’’ति इमस्सानन्तरं दट्ठब्बं. पोत्थकेसु पन ‘‘अनत्थतकथिनस्सापि पञ्च मासे पापुणाती’’ति इमस्सानन्तरं ‘‘कस्मा पिट्ठिसमये उप्पन्नत्ता’’ति इदं लिखन्ति, तं पमादलिखितं पिट्ठिसमये उप्पन्नं सन्धाय ‘‘अनत्थतकथिनस्सापी’’ति वत्तब्बतो. वुत्थवस्से हि सन्धाय ‘‘अनत्थतकथिनस्सापी’’ति वुत्तं, न च पिट्ठिसमये उप्पन्नं वुत्थवस्सस्सेव पापुणातीति सम्मुखीभूतानं सब्बेसम्पि पापुणनतो. तेनेव वक्खति ‘‘सचे पन गिम्हानं पठमदिवसतो पट्ठाय एवं वदति, तत्र सम्मुखीभूतानं सब्बेसं पापुणाति. कस्मा? पिट्ठिसमये उप्पन्नत्ता’’ति (महाव. अट्ठ. १७९).

दुग्गहितानीति अग्गहितानि. सङ्घिकानेवाति अत्थो. इतोवाति थेरानं दातब्बतोव, इदानेवाति वा अत्थो.

सङ्घिकचीवरुप्पादकथावण्णना निट्ठिता.

उपनन्दसक्यपुत्तवत्थुकथावण्णना

३६४. ‘‘सत्ताहवारेन अरुणमेव उट्ठापेती’’ति इदं नानासीमाविहारेसु कत्तब्बनयेन एकस्मिम्पि विहारे द्वीसु सेनासनेसु निवुत्थभावदस्सनत्थं वुत्तं, अरुणुट्ठापनेनेव तत्थ वुत्थो होति, न पन वस्सच्छेदपरिहाराय. अन्तोउपचारसीमायपि यत्थ कत्थचि अरुणं उट्ठापेन्तो अत्तना गहितसेनासनं अप्पविट्ठोपि वुत्थवस्सो एव होति, गहितसेनासने पन निवुत्थो नाम न होति, तत्थ च अरुणुट्ठापने पन सति होति. तेनाह ‘‘पुरिमस्मिं बहुतरं निवसति नामा’’ति, एतेन च इतरस्मिं सत्ताहवारेनापि अरुणुट्ठापने सति एव अप्पकतरं निवसति नाम होति, नासतीति दीपितं होति. नानालाभेहीति विसुं विसुं निबद्धवस्सावासिकलाभेहि. नानूपचारेहीति नानापरिक्खेपनानाद्वारेहि. एकसीमाविहारेहीति द्विन्नं विहारानं एकेन पाकारेन परिक्खित्तत्ता एकाय उपचारसीमाय अन्तोगतेहि द्वीहि विहारेहि. सेनासनग्गाहो पटिप्पस्सम्भतीति पठमं गहितो पटिप्पस्सम्भति. तत्थाति यत्थ सेनासनग्गाहो पटिप्पस्सद्धो, तत्थ.

उपनन्दसक्यपुत्तवत्थुकथावण्णना निट्ठिता.

गिलानवत्थुकथावण्णना

३६५-६. भूमियंपरिभण्डं अकासीति गिलानेन निपन्नभूमियं किलिट्ठट्ठानं धोवित्वा हरितूपलित्तं कारेसीति अत्थो. भेसज्जं योजेतुं असमत्थोति परेहि वुत्तविधिम्पि कातुं असमत्थो. पाळियं गिलानुपट्ठाकानं चीवरदाने सामणेरानं तिचीवराधिट्ठानाभावा ‘‘चीवरञ्च पत्तञ्चा’’तिआदि सब्बत्थ वुत्तं. सचेपि सहस्सं अग्घति, गिलानुपट्ठाकानञ्ञेव दातब्बन्ति सम्बन्धो.

गिलानवत्थुकथावण्णना निट्ठिता.

मतसन्तककथादिवण्णना

३६९. अञ्ञन्ति चीवरपत्ततो अञ्ञं. अप्पग्घन्ति अतिजिण्णादिभावेन निहीनं. ततोति अवसेसपरिक्खारतो. सब्बन्ति पत्तं, तिचीवरञ्च.

तत्थ तत्थ सङ्घस्सेवाति तस्मिं तस्मिं विहारे सङ्घस्सेव. पाळियं अविस्सज्जिकं अवेभङ्गिकन्ति आगतानागतस्स चातुद्दिसस्स सङ्घस्सेव सन्तकं हुत्वा कस्सचि अविस्सज्जिकं अवेभङ्गिकं भवितुं अनुजानामीति अत्थो.

३७१-२. अक्कनाळमयन्ति अक्कदण्डमयं. अक्कदुस्सानीति अक्कवाकेन कतदुस्सानि, पोत्थकगतिकानि दुक्कटवत्थुकानीति अत्थो. दुपट्टचीवरस्स वा मज्झेति यं निट्ठिते तिपट्टचीवरं होति, तस्स मज्झे पटलं कत्वा दातब्बानीति अत्थो.

३७४. ‘‘सन्ते पतिरूपे गाहके’’ति वुत्तत्ता गाहके असति अदत्वा भाजितेपि सुभाजितमेवाति दट्ठब्बं.

३७६. दक्खिणोदकं पमाणन्ति ‘‘एत्तकानि चीवरानि दस्सामी’’ति पठमं उदकं पातेत्वा पच्छा देन्ति. तं येहि गहितं, ते भागिनोव होन्तीति अधिप्पायो. परसमुद्देति जम्बुदीपे. तम्बपण्णिदीपञ्हि उपादायेस एवं वुत्तो.

मतसन्तककथादिवण्णना निट्ठिता.

अट्ठचीवरमातिकाकथावण्णना

३७९. पुग्गलाधिट्ठाननयेन वुत्तन्ति ‘‘सीमाय दान’’न्तिआदिना वत्तब्बे ‘‘सीमाय देती’’तिआदि पुग्गलाधिट्ठानेन वुत्तं. ‘‘अपिचा’’तिआदिना पठमलेड्डुपातभूतपरिक्खेपारहट्ठानतो बहि दुतियलेड्डुपातोपि उपचारसीमा एवाति दस्सेति. धुवसन्निपातट्ठानादिकम्पि परियन्ते ठितमेव गहेतब्बं. लोके गामसीमादयो विय लाभसीमा नाम विसुं पसिद्धा नाम नत्थि, केनायं अनुञ्ञाताति आह ‘‘नेव सम्मासम्बुद्धेना’’तिआदि. एतेन नायं सासनवोहारसिद्धा, लोकवोहारसिद्धा एवाति दस्सेति. ‘‘जनपदपरिच्छेदो’’ति इदं लोकपसिद्धसीमासद्दत्थवसेन वुत्तं. परिच्छेदब्भन्तरं पन सब्बं जनपदसीमाति गहेतब्बं, जनपदो एव जनपदसीमा. एवं रट्ठसीमादीसुपि. तेनाह ‘‘आणापवत्तिट्ठान’’न्तिआदि.

पथवीवेमज्झे गतस्साति याव उदकपरियन्ता खण्डसीमत्ता वुत्तं, उपचारसीमादीसु पन अबद्धसीमासु हेट्ठापथवियं सब्बत्थ ठितानं न पापुणाति, कूपादिपवेसारहट्ठाने ठितानञ्ञेव पापुणातीति हेट्ठा सीमाकथायं वुत्तनयेन तंतंसीमट्ठभावो वेदितब्बो. चक्कवाळसीमाय पन दिन्नं पथवीसन्धारकउदकट्ठानेपि ठितानं पापुणाति सब्बत्थ चक्कवाळवोहारत्ता.

बुद्धाधिवुत्थोति बुद्धेन भगवता निवुत्थो. पाकवट्टन्ति निबद्धदानं. वत्ततीति पवत्तति. तेहीति येसं सम्मुखे एस देति, तेहि भिक्खूहि. दुतियभागे पन थेरासनं आरुळ्हेति याव सङ्घनवका एकवारं सब्बेसं भागं दत्वा चीवरे अपरिक्खीणे पुन सब्बेसं दातुं दुतियभागे थेरस्स दिन्नेति अत्थो. पंसुकूलिकानम्पि वट्टतीति एत्थ ‘‘तुय्हं देमा’’ति अवुत्तत्ताति कारणं वदन्ति. यदि एवं ‘‘सङ्घस्स देमा’’ति वुत्तेपि वट्टेय्य, ‘‘भिक्खूनं देम, थेरानं देम, सङ्घस्स देमा’’ति (महाव. अट्ठ. ३७९) वचनतो भेदो न दिस्सति. वीमंसितब्बमेत्थ कारणं.

पारुपितुं वट्टतीति पंसुकूलिकानं वट्टति. भिक्खुसङ्घस्स च भिक्खुनीनञ्च दम्मीति वुत्ते पन न मज्झे भिन्दित्वा दातब्बन्ति एत्थ यस्मा भिक्खुनिपक्खे सङ्घस्स पच्चेकं अपरामट्ठत्ता भिक्खुनीनं गणनाय भागो दातब्बोति दायकस्स अधिप्पायोति सिज्झति, तथा दानञ्च भिक्खूपि गणेत्वा दिन्ने एव युज्जति. इतरथा हि कित्तकं भिक्खूनं दातब्बं, कित्तकं भिक्खुनीनन्ति न विञ्ञायति, तस्मा ‘‘भिक्खुसङ्घस्सा’’ति वुत्तवचनम्पि ‘‘भिक्खून’’न्ति वुत्तवचनसदिसमेवाति आह ‘‘भिक्खू च भिक्खुनियो च गणेत्वा दातब्ब’’न्ति. तेनाह ‘‘पुग्गलो…पे… भिक्खुसङ्घग्गहणेन अग्गहितत्ता’’ति. भिक्खुसङ्घ-सद्देन भिक्खूनञ्ञेव गहितत्ता, पुग्गलस्स पन ‘‘तुय्हञ्चा’’ति विसुं गहितत्ता च तत्थस्स अग्गहितता दट्ठब्बा, ‘‘भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्चा’’ति वुत्तट्ठानसदिसत्ताति अधिप्पायो. पुग्गलप्पधानो हेत्थ सङ्घ-सद्दो दट्ठब्बो. केचि पन ‘‘भिक्खुसङ्घग्गहणेन गहितत्ता’’ति (सारत्थ. टी. महावग्ग ३.३७९) पाठं लिखन्ति, तं न सुन्दरं तस्स विसुं लाभग्गहणे कारणवचनत्ता. तथा हि विसुं सङ्घग्गहणेन गहितत्ताति विसुं पुग्गलस्सपि भागग्गहणे कारणं वुत्तं. यथा चेत्थ पुग्गलस्स अग्गहणं, एवं उपरि ‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’तिआदीसुपि सङ्घादि-सद्देहि पुग्गलस्स अग्गहणं दट्ठब्बं. यदि हि गहणं सिया, सङ्घतोपि, विसुम्पीति भागद्वयं लभेय्य उभयत्थ गहितत्ता.

पूजेतब्बन्तिआदि गिहिकम्मं न होतीति दस्सनत्थं वुत्तं. ‘‘भिक्खुसङ्घस्स हरा’’ति इदं पिण्डपातहरणं सन्धाय वुत्तं. तेनाह ‘‘भुञ्जितुं वट्टती’’ति. ‘‘अन्तोहेमन्ते’’ति इमिना अनत्थते कथिने वस्सानं पच्छिमे मासे दिन्नं पुरिमवस्संवुत्थानञ्ञेव पापुणाति, ततो परं हेमन्ते दिन्नं पच्छिमवस्संवुत्थानम्पि वुत्थवस्सत्ता पापुणाति. हेमन्ततो पन परं पिट्ठिसमये ‘‘वस्संवुत्थसङ्घस्सा’’ति एवं वत्वा दिन्नं अनन्तरे वस्से वा ततो परेसु वा यत्थ कत्थचि तस्मिं वुत्थवस्सानं सब्बेसं पापुणाति. ये पन सब्बथा अवुत्थवस्सा, तेसं न पापुणातीति दस्सेति. सब्बेसम्पीति हि तस्मिं भिक्खुभावे वुत्थवस्सानं सब्बेसम्पीति अत्थो दट्ठब्बो. ‘‘वस्संवुत्थसङ्घस्सा’’ति वुत्तत्ता सम्मुखीभूतानं सब्बेसन्ति एत्थापि एसेव नयो. अतीतवस्सन्ति अनन्तरातीतवस्सं.

उद्देसं गहेतुं आगतोति उद्देसे अग्गहितेपि अन्तेवासिकोवाति वुत्तं. गहेत्वा गच्छन्तोति परिनिट्ठितउद्देसो हुत्वा गच्छन्तो. ‘‘वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तान’’न्ति इदं ‘‘उद्देसन्तेवासिकान’’न्ति इमस्सेव विसेसनं, तेन उद्देसकाले आगन्त्वा उद्देसं गहेत्वा गन्त्वा अञ्ञत्थ निवसन्ते अनिबद्धचारिके निवत्तेति.

अट्ठचीवरमातिकाकथावण्णना निट्ठिता.

चीवरक्खन्धकवण्णनानयो निट्ठितो.