📜

१०. कोसम्बकक्खन्धको

कोसम्बकविवादकथावण्णना

४५१. कोसम्बकक्खन्धके सचे होति, देसेस्सामीति विनयधरस्स वचनेन आपत्तिदिट्ठिं पटिलभित्वा एवमाह. तेनेव पाळियं ‘‘सो तस्सा आपत्तिया अनापत्तिदिट्ठि होती’’ति वुत्तं. नत्थि आपत्तीति उदकस्स ठपनभावं अजानित्वा वा ठपितं छड्डेत्वा विस्सरित्वा वा गमने असञ्चिच्च असतिया अनापत्तिपक्खोपि सम्भवतीति विनयधरो तत्थ अनापत्तिदिट्ठिं पटिलभित्वा एवमाह. तेनेव पाळियं ‘‘अञ्ञे भिक्खू तस्स आपत्तिया अनापत्तिदिट्ठिनो होन्ती’’ति वुत्तं. परिसायपिस्स अनापत्तिदिट्ठिया उप्पन्नत्ता ‘‘अञ्ञे’’ति बहुवचनं कतं. अनापत्तिदिट्ठि अहोसीति सुत्तन्तिकत्थेरस्स विनये अपकतञ्ञुताय विनयधरस्स वचनमत्तेन सो एवमहोसि, सा पनस्स आपत्ति एव उदकावसेसस्स ठपनभावं ञत्वा ठपितत्ता. वत्थुमत्तजानने एव हि सेखिया सचित्तका, न पण्णत्तिविजानने. तेनेव पाळियं ‘‘तस्सा आपत्तिया अनापत्तिदिट्ठि होती’’ति सब्बत्थ आपत्ति इच्चेव वुत्तं. ‘‘आपत्तिं आपज्जमानो’’ति इदं विनयधरत्थेरो ‘‘तया इदं उदकं ठपित’’न्ति अत्तना पुट्ठेन सुत्तन्तिकत्थेरेन ‘‘आमावुसो’’ति वुत्तवचनं सरित्वा पण्णत्तिअकोविदताय सञ्चिच्चेव अकासीति आपत्तिदिट्ठि हुत्वाव अवोच. तेनेव पाळियं ‘‘अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ती’’ति वुत्तं.

४५३. ‘‘न ताव भिन्नो’’ति इदं उक्खिपनतदनुवत्तनमत्तेन सङ्घो भिन्नो नाम न होति, तं निस्साय पन उभयपक्खिकानं पक्खं परियेसित्वा अञ्ञमञ्ञं कोधवसेन कायवचीकलहवड्ढनेनेव होतीति इममत्थं सन्धाय वुत्तं. तेनाह ‘‘सो च खो कलहवसेना’’ति. सम्भमअत्थवसेनाति तुरितत्थवसेन.

४५४. अकारणेतिआदि अनुक्खिपित्वाव उपायेन सञ्ञापेत्वा हितेसिताय आपत्तितो मोचेतुं युत्तट्ठाने कोधचित्तवसेन विहेठनत्थाय कतभावं सन्धाय वुत्तं, न पन कम्मङ्गस्स अभावं सन्धाय. तेनेव पाळियं ‘‘आपत्ति एसा, भिक्खवे, नेसा अनापत्ति…पे… उक्खित्तो एसो भिक्खू’’तिआदि वुत्तं.

४५५. ‘‘अधम्मवादीनं पक्खे निसिन्नो’’ति इदं उपलक्खणमत्तं, धम्मवादीनं पक्खे निसीदित्वा अधम्मवादीनं लद्धिं गण्हन्तोपि धम्मवादीनं नानासंवासको होति एव. कम्मं कोपेतीति तं विना गणस्स अपूरणपक्खं सन्धाय वुत्तं. यत्थ वा तत्थ वाति धम्मवादीनं पक्खे वा अधम्मवादीनं पक्खे वाति अत्थो. इमे धम्मवादिनोति गण्हातीति तंतंपक्खगते भिक्खू याथावतो वा अयाथावतो वा ‘‘इमे धम्मवादिनो’’ति गण्हाति, अयं तंतंपक्खगतानं अत्तानं समानसंवासकं करोति.

४५६. उपदंसेन्तीति पवत्तेन्ति. पाळियं एत्तावताति ‘‘एत्तकपदेसं मुञ्चित्वा निसिन्ना मयं कोधचित्ते उप्पन्नेपि अञ्ञमञ्ञं अननुलोमिकं कायकम्मादिं पवत्तेतुं न सक्खिस्सामा’’ति सल्लेक्खेत्वा दूरे निसीदितब्बन्ति अधिप्पायो. तेनाह ‘‘उपचारं मुञ्चित्वा’’ति.

४५७. पाळियं भण्डनजातातिआदीसु कलहस्स पुब्बभागो भण्डनं नाम. हत्थपरामासादि कलहो नाम. विरुद्धवादो विवादो नाम.

४५८. परिपुण्णकोसकोट्ठागारोति एत्थ कोसो नाम सुवण्णमणिआदिभण्डागारसारगब्भो. कोट्ठं वुच्चति धञ्ञस्स आवसनट्ठानं, कोट्ठभूतं अगारं कोट्ठागारं, धञ्ञसङ्गहट्ठानं. अब्भुय्यासीति युद्धाय अभिमुखो निक्खमीति अत्थो. एकसङ्घातम्पीति एकयुद्धम्पि. धोवनन्ति धोवनुदकं.

४६३. परियादिन्नरूपाति कोधचित्तेन परिग्गहितसभावा.

४६४. तं न जानन्तीति तं कलहं न जानन्ति. ये उपनय्हन्तीति यथावुत्तं कोधाकारं चित्ते बन्धन्ति. पाकटपरिस्सयेति सीहादिके. पटिच्छन्नपरिस्सयेति रागादिके. पाळियं नत्थि बाले ९७ सहायताति बालं निस्साय सीलादिगुणसङ्खाता सहायता नत्थि, न सक्का लद्धुन्ति अत्थो.

४६६. अत्तकामरूपाति अत्तनो हितकामयमानसभावा. अनुरुद्धाति एकसेसनयेन तिण्णम्पि कुलपुत्तानं आलपनं, तेनेव बहुवचननिद्देसो कतो. खमनीयं सरीरं यापनीयं जीवितं ‘‘कच्चि वो सरीरञ्च धारेतुं, जीवितञ्च यापेतुं सक्का’’ति पुच्छति. तग्घाति एकंसत्थे निपातो, एकंसेन मयं भन्तेति अत्थो. यथा कथन्ति एत्थ यथाति निपातमत्तं, यथाकथन्ति वा एको निपातो कारणपुच्छनत्थो, केन पकारेनाति अत्थो. एकञ्च पन मञ्ञे चित्तन्ति एकस्स चित्तवसेन इतरेसम्पि पवत्तनतो सब्बेसं नो एकं विय चित्तन्ति अत्थो. कच्चि पन वो अनुरुद्धाति एत्थ वोति निपातमत्तं, पच्चत्तवचनं वा, कच्चि तुम्हेति अत्थो. अम्हाकन्ति निद्धारणे सामिवचनं, अम्हेसु तीसु यो पठमं पटिक्कमतीति अत्थो.

कोसम्बकविवादकथावण्णना निट्ठिता.

पालिलेय्यकगमनकथावण्णना

४६७. येन पालिलेय्यकन्ति पच्चत्ते उपयोगवचनं, यत्थ पालिलेय्यको गामो, तत्थ अवसरीति अत्थो. दहरपोतकेहीति भिङ्कच्छापेहि. ‘‘ओगाहि’’न्तिपि पाठो, नहानपोक्खरणिन्ति अत्थो.

उदानगाथायं पन – रथईससदिसदन्तस्स नागस्स हत्थिनो एतं विवेकनिन्नं चित्तं नागेन बुद्धनागस्स विवेकनिन्नचित्तेन समेति. कस्मा? यं यस्मा एकोव रमति वने, तस्मा एवं योजना दट्ठब्बा.

पालिलेय्यकगमनकथावण्णना निट्ठिता.

अट्ठारसवत्थुकथावण्णना

४६८. यथा धम्मो तथा तिट्ठाहीति यथा धम्मो च विनयो च ठितो, तथा तिट्ठ, धम्मवादीपक्खे तिट्ठाति अत्थो.

४७३. ‘‘योपटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति इदं सामग्गीभेदस्स अकारके सन्धाय वुत्तं. ये पन भेदकारका विरुद्धा अलज्जिनो , तेसं पटिबाहितुं वट्टति तेसं सन्तकस्सपि सेनासनस्स विनासनवचनतो. ‘‘विवित्तं कत्वापि दातब्ब’’न्ति वुत्तत्ता पन यथावुड्ढं वरसेनासनं अदत्वा वुड्ढानम्पि असञ्ञतानं सञ्ञतेहि विवित्तं कत्वा दातब्बन्ति दट्ठब्बं.

४७५. कम्मवाचाय ओसारेत्वाति एत्थ उक्खित्तस्स भिक्खुनो आपत्तियापन्नभावं पटिजानित्वा सम्मावत्तनेन उक्खेपकानं समुप्पन्नओसारणच्छन्दस्स पगेव ञातत्ता पटिप्पस्सम्भनकम्मवाचाय उक्खित्तानुवत्तका सयमेव नं ओसारेसुन्ति दट्ठब्बं.

४७६. अत्थतो अपगताति सामग्गीअत्थविरहिता, तुच्छब्यञ्जनाति अत्थो.

४७७. अप्पटिच्छन्नाचारोति अप्पटिच्छादेतब्बसुन्दराचारो. अनपगतन्ति कारणतो अनपेतं. आदातब्बतो गहेतब्बतो आदायन्ति आचरियवादो वुत्तोति आह ‘‘आदायं अत्तनो आचरियवाद’’न्ति.

अट्ठहि दूतङ्गेहीति ‘‘सोता च होति सावेता च उग्गहेता च धारेता च विञ्ञाता च विञ्ञापेता च कुसलो च सहितासहितस्स नो च कलहकारको’’ति (अ. नि. ८.१६) एवं वुत्तेहि अट्ठहि दूतङ्गेहि. सेसमेत्थ, हेट्ठा च सब्बत्थ सुविञ्ञेय्यमेवाति.

अट्ठारसवत्थुकथावण्णना निट्ठिता.

कोसम्बकक्खन्धकवण्णनानयो निट्ठितो.

इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियं

महावग्गवण्णनानयो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स