📜
१. कम्मक्खन्धको
तज्जनीयकम्मकथावण्णना
१. चूळवग्गस्स ¶ ¶ पठमे कम्मक्खन्धके ताव ‘‘बलवाबलव’’न्ति इदं एकपदं. ‘‘बलवबलव’’न्ति वत्तब्बे आकारं कत्वा ‘‘बलवाबलव’’न्ति वुत्तं. तञ्च ‘‘दुक्खदुक्ख’’न्तिआदीसु विय अतिसयत्थे वत्ततीति आह ‘‘सुट्ठु बलवं पटिवदथा’’ति, अति विय बलवं कत्वा पटिवचनं देथाति अत्थो.
२. पाळियं आपत्ति आरोपेतब्बाति एत्थ किञ्चापि ‘‘मा खो तुम्हे आयस्मन्तो एसो अजेसी’’तिआदिके भण्डनादिजनके वचने पञ्ञत्ता काचि आपत्ति नाम नत्थि मुसापेसुञ्ञादीसु एतस्स अप्पविट्ठत्ता, तथापि भिक्खूहि विसुं, सङ्घमज्झे च ‘‘मा, आवुसो, भिक्खू ¶ अञ्ञमञ्ञं पयोजेत्वा भण्डनादिं अकासि, नेदं अप्पिच्छतादीनं अत्थाय वत्तती’’ति एवं अपञ्ञत्तेन वुच्चमानस्स भिक्खुनो अनादरियेन अनोरमनपच्चया वा अञ्ञवादविहेसादिकरणपच्चया वा या आपत्ति होति, सा आपत्ति आरोपेतब्बा दिट्ठिविपन्नस्स वियाति एवमत्थो दट्ठब्बो.
यस्स पन इदं वचनं विनाव कायवाचाहि आपन्ना लहुकापत्ति अत्थि, तस्सपि आरोपेतब्बाव. यं पन कम्मवाचाय ‘‘अत्तना भण्डनकारका’’ति अत्तना-सद्दग्गहणं, ‘‘येपि चञ्ञे भिक्खू भण्डनकारका…पे… ते उपसङ्कमित्वा’’तिआदिवचनञ्च, तं वत्थुवसेन गहितं. यो पन सयमेव भण्डनकारको होति, अञ्ञे पन भण्डनकारके उपसङ्कमित्वा ‘‘मा खो तुम्हे’’तिआदिवचनं न वदति, तस्सापेतं कम्मं कातब्बमेव. करोन्तेहि च ‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो ¶ भिक्खु भण्डनकारको…पे… सङ्घे अधिकरणकारको. यदि सङ्घस्स पत्तकल्ल’’न्तिआदिनाव कम्मवाचा कातब्बा. यो च अञ्ञेपि भिक्खू कलहाय समादपेति, तस्सापि एवमेव कम्मवाचं कातुं वट्टति अञ्ञेसं समादापनस्सपि भण्डनकारकत्ते एव पविसनतो. अञ्ञेसं समादापनाकारम्पि वत्वाव, कम्मवाचं कातुकामेनपि च तेहि वुत्तवचनत्थमेव गहेत्वा तदनुगुणं योजेत्वाव कातब्बं, न इधागतवसेनेव सब्बेसम्पि इधागतवसेनेव वचनासम्भवा. भूतेन वत्थुना कतमेव हि अविपन्नं होति, नाञ्ञन्ति गहेतब्बं. एस नयो नियस्सकम्मादीसुपि.
तज्जनीयकम्मकथावण्णना निट्ठिता.
अधम्मकम्मद्वादसककथादिवण्णना
४. अप्पटिञ्ञाय कतन्ति वत्थुं वा आपत्तिं वा असम्पटिच्छापेत्वा कतं. यो पन सब्बेसं पस्सन्तानं एव वत्थुवीतिक्कमं कत्वा पच्छा कम्मकरणभयेन ‘‘न करोमी’’ति मुसा वदति, तस्स भिक्खूनं सम्मुखे वीतिक्कमकरणमेव पटिञ्ञा. तथतो जाननत्थमेव पटिञ्ञाय करणं अनुञ्ञातं. यत्थ पन सन्देहो होति, तत्थ सम्पटिच्छापेत्वाव कत्तब्बन्ति गहेतब्बं.
‘‘पाराजिकापत्तिया वा’’ति इदं लिङ्गनासननिमित्तताय पाराजिकस्स कम्मेन अतिकिच्छनीयतो वुत्तं. ‘‘सङ्घादिसेसापत्तिया वा’’ति इदं पन परिवासादिनिस्सारणकम्मस्स आवेणिकस्स ¶ विज्जमानत्ता वुत्तं. यं पन परतो ‘‘अधिसीले सीलविपन्नो होति…पे… तज्जनीयकम्मं करेय्या’’ति (चूळव. ६) वुत्तं, तं ‘‘आयतिं संवरे ठत्वा वुट्ठानं करोही’’ति ओवदियमानस्स अनादरियादिपच्चयलहुकापत्तिं सन्धाय वुत्तं. सीलविपत्तिमूलकञ्हि लहुकापत्तिं आपन्नो इध अभेदूपचारेन ‘‘अधिसीले सीलविपन्नो’’ति वुत्तो ‘‘अतिदिट्ठिया दिट्ठिविपन्नो’’ति एत्थ विय.
यथा च दिट्ठिं गहेत्वा वोहरन्तस्स ‘‘इतो दिट्ठितो ओरमाही’’ति अवत्वा कतकम्मं केवलाय दिट्ठिविपत्तिया कतत्ता अनापत्तिया कतं नाम अधम्मकम्मं होति, एवं सीलविपत्तिं आपज्जित्वा लज्जिधम्मे ¶ ओक्कन्ते यथाधम्मं वुट्ठाय संवरे ठातुकामस्स कतं तज्जनीयादिकम्मं केवलाय सीलविपत्तिया कतत्ता अदेसनागामिनिया कतं नाम अधम्मकम्मं होति. तेनेव नियस्सकम्मेपि ‘‘अपिस्सु भिक्खू पकता परिवासं देन्ता’’तिआदिना संवरे अट्ठानमेव कम्मनिमित्तभावेन वुत्तं. अदन्तं दमनत्थमेव हि तज्जनीयादिकम्मानि अनुञ्ञातानीति. केचि पन ‘‘अदेसनागामिनियाति इदं पाराजिकापत्तिंयेव सन्धाय वुत्तं, न सङ्घादिसेस’’न्ति (सारत्थ. टी. चूळवग्ग ३.४) वदन्ति, तं सुक्कपक्खे ‘‘देसनागामिनिया आपत्तिया कतं होती’’ति इमिना वचनेन विरुज्झति. सङ्घादिसेसस्सापि च परियायतो देसनागामिनिवोहारे गय्हमाने ‘‘आपत्तिया कतं होती’’ति वुत्तवारतो इमस्स वारस्स विसेसो न सिया, अट्ठकथायम्पेत्थ विसेसभावो न दस्सितो. तस्मा वुत्तनयेनेवेत्थ अधिप्पायो गहेतब्बो.
६. सब्बानिपीति तज्जनीयनियस्सपब्बाजनीयकम्मानि तीणिपि. अञ्ञकम्मस्स वत्थुनाति तज्जनीयतो अञ्ञस्स कम्मस्स वत्थुना अञ्ञकम्मकरणं नाम कोचि दोसोपि न होतीति अधिप्पायो. कारणमाह ‘‘कस्मा’’तिआदिना.
अधम्मकम्मद्वादसककथादिवण्णना निट्ठिता.
नियस्सकम्मकथादिवण्णना
११. नियस्सकम्मे पाळियं अपिस्सूति अपिचाति इमस्मिं अत्थे निपातसमुदायो. निस्साय ¶ ते वत्थब्बन्ति एत्थ केचि कल्याणमित्तायत्तवुत्तितं सन्धाय वुत्तन्ति वदन्ति, अञ्ञे पन निस्सयग्गहणमेवाति, उभयेनपिस्स सेरिविहारो न वट्टतीति दीपितन्ति दट्ठब्बं.
२१. पब्बाजनीयकम्मे ‘‘पब्बाजनीयकम्मं पटिप्पस्सम्भेतू’’ति इदं पक्कमनादिं अकत्वा सम्मावत्तन्तानं वसेन वुत्तं.
३३. पटिसारणीयकम्मे ¶ नेव भिक्खुवचनं, न गिहिवचनन्ति एत्थ परियायतोपि भिक्खू परखुंसनं न वदन्ति, गहट्ठा पन सरूपेनेव अक्कोसितुं समत्थापि उपकारीसु अकारणं एवरूपं न वदन्ति, त्वं गिहिगुणतोपि परिहीनोति अधिप्पायो.
३९. ‘‘अङ्गसमन्नागमो पुरिमेहि असदिसो’’ति इमिना तज्जनीयादीनं वुत्तकारणमत्तेन इदं कातुं न वट्टतीति दीपेति. इध वुत्तेन पन गिहीनं अलाभाय परिसक्कनादिना अङ्गेन तानिपि कातुं वट्टतीति गहेतब्बं. एत्थ च ‘‘सद्धं पसन्नं दायकं कारकं सङ्घुपट्ठाकं हीनेन खुंसेती’’ति वुत्तत्ता तादिसेसु गिहीसु खुंसनादीहि गिहिपटिसंयुत्तेहि एव अङ्गेहि कम्मारहता, न आरामिकचेटकादीसु खुंसनादीहि. तत्थापि दायकादीसु खमापितेसु कम्मारहता नत्थि, आपत्ति च यत्थ कत्थचि देसेतुं वट्टति. यो चे तिक्खत्तुं खमापियमानोपि न खमति, अकतकम्मेनपि दस्सनूपचारे आपत्ति देसेतब्बा. सो चे कालकतो होति, देसन्तरं वा गतो, गतदिसा न ञायति, अन्तरामग्गे वा जीवितन्तरायो होति, कतकम्मेनपि अकतकम्मेनपि सङ्घमज्झे यथाभूतं विञ्ञापेत्वा खमापेत्वा आपत्ति देसेतब्बाति वदन्ति. धम्मिकपटिस्सवस्स असच्चापने पन तेसं सन्तिकं गन्त्वा ‘‘मया असमवेक्खित्वा पटिस्सवं कत्वा सो न सच्चापितो, तं मे खमथा’’तिआदिना खमापने वचनक्कमो ञापेतब्बो.
४१. पाळियं मङ्कुभूतो नासक्खि चित्तं गहपतिं खमापेतुन्ति तिंसयोजनमग्गं पुन गन्त्वापि मानथद्धताय यथाभूतं दोसं आविकत्वा अखमापनेन ‘‘नाहं खमामी’’ति तेन पटिक्खित्तो मङ्कुभूतो खमापेतुं न सक्खि, सो पुनदेव सावत्थिं पच्चागन्त्वापि माननिग्गहत्थायेव पुनपि सत्थारा पेसितो पुरिमनयेनेव खमापेतुं असक्कोन्तो पुनागच्छि. अथस्स भगवा ‘‘असन्तं भावनमिच्छेय्या’’तिआदिनाव (ध. प. ७३) धम्मं देसेत्वा माननिम्मथनं कत्वा अनुदूतदानं अनुञ्ञासीति दट्ठब्बं.
४२. ‘‘नो ¶ चे खमति…पे… आपत्तिं देसापेतब्बो’’ति वुत्तत्ता पगेव गहट्ठो खमति चे, दस्सनूपचारे आपत्तिदेसनाकिच्चं नत्थीति गहेतब्बं.
४६. उक्खेपनीयकम्मेसु ¶ तीसु अरिट्ठवत्थुस्मिं आपत्तिं आरोपेत्वाति विसुं सङ्घमज्झेव पापिकाय दिट्ठिया अप्पटिनिस्सज्जनपच्चया दुक्कटं, समनुभासनपरियोसाने पाचित्तियं वा आपत्तिं आरोपेत्वा. एत्थापि कम्मवाचाय ‘‘तथाहं भगवता’’तिआदि वत्थुवसेन वुत्तं. येन येन पकारेन दिट्ठिगतिका वोहरिंसु, तेन तेन पकारेन योजेत्वा कम्मवाचा कातब्बा. गहणाकारं पन विनापि ‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामस्स भिक्खुनो पापिकं दिट्ठिगतं उप्पन्नं, सो तं दिट्ठिं अप्पटिनिस्सज्जति, यदि सङ्घस्स पत्तकल्ल’’न्ति एवं सामञ्ञतोपि कम्मवाचं कातुं वट्टति.
६५. ‘‘यं दिट्ठिं निस्साय भण्डनादीनि करोती’’ति इमिना दिट्ठिं निस्साय उप्पन्नानि एव भण्डनादीनि इध अधिप्पेतानि, न केवलानीति दस्सेति. यो पन ‘‘भण्डनादीनं करणे दोसो नत्थी’’ति दिट्ठिको हुत्वा भण्डनादिं करोति, सापिस्स दिट्ठि एव होति, तस्सपि अप्पटिनिस्सग्गे कम्मं कातुं वट्टति.
नियस्सकम्मकथादिवण्णना निट्ठिता.
कम्मक्खन्धकवण्णनानयो निट्ठितो.