📜
२. पारिवासिकक्खन्धको
पारिवासिकवत्तकथावण्णना
७५. पारिवासिकक्खन्धके ¶ ¶ अन्तमसो मूलायपटिकस्सनारहादीनम्पीति आदि-सद्देन मानत्तारहमानत्तचारिकअब्भानारहे सङ्गण्हाति. ते हि पारिवासिकानं, पारिवासिका च तेसं पकतत्तट्ठाने एव तिट्ठन्ति. अधोतपादट्ठपनकन्ति यत्थ ठत्वा पादे धोवन्ति, तादिसं दारुफलकखण्डादिं. पादघंसनन्ति सक्खरकथलादिं. ‘‘वत्तं करोन्ती’’ति एत्तकमत्तस्सेव वुत्तत्ता सद्धिविहारिकादीहिपि अभिवादनादिं कातुं न वट्टति.
‘‘पारिसुद्धिउपोसथे करियमाने’’ति इदं पवारणादिवसेसु सङ्घे पवारेन्ते अनुपगतछिन्नवस्सादीहि करियमानपारिसुद्धिउपोसथम्पि सन्धाय वुत्तं. अत्तनो पाळियाति नवकानं पुरतो.
‘‘पारिवासिकस्सेवा’’ति इदं अब्भानारहपरियोसाने सब्बे गरुकट्ठे सन्धाय वुत्तं. तेसम्पि पच्चेकं ओणोजनस्स अनुञ्ञातत्ता तदवसेसा पकतत्ता एव तं न लभन्ति.
चतुस्सालभत्तन्ति भोजनसालाय पटिपाटिया दिय्यमानभत्तं. हत्थपासे ठितेनाति दायकस्स हत्थपासे पटिग्गहणरुहनट्ठानेति अधिप्पायो. महापेळभत्तेपीति महन्तेसु भत्तपच्छिआदिभाजनेसु ठपेत्वा दिय्यमानभत्तेसुपि.
७६. पापिट्ठतराति पाराजिकापत्तीति उक्कंसवसेन वुत्तं. सञ्चरित्तादिपण्णत्तिवज्जतो पन सुक्कविस्सट्ठादिका लोकवज्जाव, तत्थापि सङ्घभेदादिका पापिट्ठतरा एव.
‘‘कम्मन्ति ¶ पारिवासिककम्मवाचा’’ति एतेन कम्मभूता वाचाति कम्मवाचा-सद्दस्स अत्थोपि सिद्धोति वेदितब्बो. सवचनीयन्ति एत्थ ‘‘सदोस’’न्ति (सारत्थ. टी. चूळवग्ग. ३.७६) अत्थं वदति. अत्तनो वचने पवत्तनकम्मन्ति एवमेत्थ अत्थो दट्ठब्बो, ‘‘मा पक्कमाही’’ति वा ‘‘एहि विनयधरानं सम्मुखीभाव’’न्ति वा ¶ एवं अत्तनो आणाय पवत्तनककम्मं न कातब्बन्ति अधिप्पायो. एवञ्हि केनचि सवचनीये कते अनादरेन अतिक्कमितुं न वट्टति, बुद्धस्स सङ्घस्स आणा अतिक्कन्ता नाम होति.
रजोहतभूमीति पण्णसालाविसेसनं. पच्चयन्ति वस्सावासिकचीवरं. सेनासनं न लभतीति वस्सग्गेन न लभति.
अपण्णकपटिपदाति अविरद्धपटिपदा. सचे वायमन्तोपीति एत्थ अविसयभावं ञत्वा अवायमन्तोपि सङ्गय्हति.
८१. अविसेसेनाति पारिवासिकुक्खित्तकानं सामञ्ञेन. पञ्चवण्णच्छदनबद्धट्ठानेसूति पञ्चप्पकारच्छदनेहि छन्नट्ठानेसु.
ओबद्धन्ति उट्ठानादिब्यापारपटिबद्धं. पीळितन्ति अत्थो. मञ्चे वा पीठे वाति एत्थ वा-सद्दो समुच्चयत्थो, तेन तट्टिकाचम्मखण्डादीसु दीघासनेसुपि निसीदितुं न वट्टतीति दीपितं होति.
न वत्तभेददुक्कटन्ति वुड्ढतरस्स जानन्तस्सापि वत्तभेदे दुक्कटं नत्थीति दस्सेति. ‘‘वत्तं निक्खिपापेत्वा’’ति इदं पारिवासादिमेव सन्धाय वुत्तं.
पारिवासिकवत्तकथावण्णना निट्ठिता.
पारिवासिकक्खन्धकवण्णनानयो निट्ठितो.