📜

५. खुद्दकवत्थुक्खन्धको

खुद्दकवत्थुकथावण्णना

२४३. खुद्दकवत्थुक्खन्धके अट्ठपदाकारेनाति जूतफलके अट्ठगब्भराजिआकारेन. मल्लकमूलसण्ठानेनाति खेळमल्लकमूलसण्ठानेन. इदञ्च वट्टाधारकं सन्धाय वुत्तं, कण्टके उट्ठापेत्वा कतवट्टकपालस्सेतं अधिवचनं.

२४४. पुथुपाणिकन्ति मुट्ठिं अकत्वा विकसितहत्थतलेहि पिट्ठिपरिकम्मं वुच्चति. एतमेव सन्धाय ‘‘हत्थपरिकम्म’’न्ति वुत्तं.

२४५. मुत्तोलम्बकादीनन्ति आदि-सद्देन कुण्डलादिं सङ्गण्हाति. पलम्बकसुत्तन्ति ब्राह्मणानं यञ्ञोपचितसुत्तादिआकारं वुच्चति. वलयन्ति हत्थपादवलयं.

२४६. द्वङ्गुलेति उपयोगबहुवचनं, द्वङ्गुलप्पमाणं अतिक्कामेतुं न वट्टतीति अत्थो. एत्थ च दुमासस्स वा द्वङ्गुलस्स वा अतिक्कन्तभावं अजानन्तस्सापि केसमस्सुगणनाय अचित्तकापत्तियो होन्तीति वदन्ति.

कोच्छेनाति उसीरतिणादीनि बन्धित्वा समं छिन्दित्वा गहितकोच्छेन. चिक्कलेनाति सिलेसयुत्ततेलेन. उण्हाभितत्तरजसिरानम्पीति उण्हाभितत्तानं रजोकिण्णसिरानं. अद्दहत्थेनाति अल्लहत्थेन.

२४८-९. साधुगीतन्ति अनिच्चतादिपटिसञ्ञुत्तं गीतं. चतुरस्सेन वत्तेनाति परिपुण्णेन उच्चारणवत्तेन. तरङ्गवत्तादीनं सब्बेसम्पि सामञ्ञलक्खणं दस्सेतुं ‘‘सब्बेसं…पे… लक्खण’’न्ति वुत्तं. यत्तकाहि मत्ताहि अक्खरं परिपुण्णं होति, ततोपि अधिकमत्तायुत्तं कत्वा कथनं विकारकथनं नाम, तथा अकत्वा कथनमेव लक्खणन्ति अत्थो. बाहिरलोमिन्ति भावनपुंसकनिद्देसो, यथा बहिद्धा लोमानि दिस्सन्ति, एवं धारेन्तस्स दुक्कटन्ति अत्थो.

२५०. पाळियं तरुणञ्ञेव अम्बन्ति तरुणं असञ्जातबीजं एव अम्बफलं. पातापेत्वाति छिन्दापेत्वाव. ‘‘मत्तावण्णिता’’ति इदं ‘‘परे निन्दन्ती’’ति सासनहितेसिताय वुत्तं. न परियापुणिंसूति नासिक्खिंसु.

२५१. चत्तारि अहिराजकुलानीति सब्बेसं अहिभेदानं चतूसु एव सङ्गहतो वुत्तं. अत्तपरित्तं कातुन्ति अत्तनो परित्ताणं कातुं.

विरूपक्खेहि मे मेत्तन्ति विरूपक्खजातिकेहि नागेहि सह मय्हं मित्तभावो होतु, मेत्ता होतूति अत्थो, ते सुखिता निद्दुक्खा अवेरा होन्तूति अधिप्पायो. एवञ्हि मेत्ताफरणं होति. सेसेसुपि एसेव नयो. अपादकेहीति अहिकुलेहि सह सब्बसत्तेसु ओधिसो मेत्ताफरणदस्सनं. मा मं अपादको हिंसीति ताय मेत्ताय अत्तरक्खाविधानदस्सनं.

सब्बे सत्तातिआदि अत्तानं उपमं कत्वा सब्बसत्तेसु अनोधिसो मेत्ताफरणदस्सनं. तत्थ मा कञ्चि पापमागमाति कञ्चि सत्तं लामकं दुक्खहेतु, दुक्खञ्च मा आगच्छतु.

एवं मेत्ताय अत्तगुत्तिं दस्सेत्वा इदानि रतनत्तयानुस्सरणेन दस्सेतुं ‘‘अप्पमाणो’’तिआदि वुत्तं. तत्थ पमाणकरधम्मा अकुसला, तब्बिपाका च पमाणा, तप्पटिपक्खा सीलादयो गुणा, तब्बिपाका च लोकियलोकुत्तरफलानि अप्पमाणा, ते अस्स अत्थीति अप्पमाणो, अप्पमाणा वा अपरिमेय्यगुणा अस्सातिपि अप्पमाणो. पमाणवन्तानीति यथावुत्तपमाणकरधम्मयुत्तानि. अहिविच्छिकाति सरीसपानञ्ञेव पभेददस्सनं. उण्णनाभीति लोमसनाभिको मक्कटो. सरबूति घरगोळिका.

पटिक्कमन्तूति अपगच्छन्तु, मा मं विहेसयिंसूति अत्थो. सोहं नमोति एत्थ ‘‘करोमी’’ति पाठसेसो. यस्मा मया मेत्तादीहि तुम्हाकञ्च मय्हञ्च रक्खा कता, यस्मा च सोहं भगवतो नमो करोमि, विपस्सीआदीनं सत्तन्नम्पि नमो करोमि, तस्मा पटिक्कमन्तु भूतानीति योजना.

अञ्ञम्हीति कामरागे असुभमनसिकारादिना छेतब्बेति अत्थो. अङ्गजातन्ति बीजविरहितं पुरिसनिमित्तं. बीजे हि छिन्ने ओपक्कमिकपण्डको नाम अभब्बो होतीति वदन्ति. एके पन ‘‘बीजस्सापि छेदनक्खणे दुक्कटापत्ति एव कमेन पुरिसिन्द्रियादिके अन्तरहिते पण्डको नाम अभब्बो होति, तदा लिङ्गनासनाय नासेतब्बो’’ति वदन्ति. तादिसं वा दुक्खं उप्पादेन्तस्साति मुट्ठिप्पहारादीहि अत्तनो दुक्खं उप्पादेन्तस्स.

२५२. पाळियं तुय्हेसो पत्तोति ‘‘यो च अरहा चेव इद्धिमा च, तस्स दिन्नमेवा’’ति सेट्ठिना वुत्तं, तं सन्धाय वदति. तं पत्तं गहेत्वा तिक्खत्तुं राजगहं अनुपरियायीति एत्थ वेळुपरम्पराय बद्धपत्तस्स उपरिभागे आकासे नगरं तिक्खत्तुं अनुपरियायित्वा ठितभावं सन्धाय ‘‘पत्तं गहेत्वा’’ति वुत्तं, न पन थेरो हत्थेन पत्तं सयमेव अग्गहेसि. केचि पन वदन्ति ‘‘इद्धिबलेन तं पत्तं वेळुपरम्परतो मुञ्चित्वा थेरं अनुबन्धमानो अट्ठासि, सो च अनेन हत्थेन गहितो विय अहोसी’’ति. तथा ठितमेव पन सन्धाय ‘‘भारद्वाजस्स हत्थतो पत्तं गहेत्वा’’ति वुत्तं. ते च मनुस्सा…पे… अनुबन्धिंसूति ये च मनुस्सा पठमं पाटिहारियं नाद्दसंसु, ते अम्हाकम्पि पाटिहारियं दस्सेहीति थेरमनुबन्धिंसु. थेरो च सीहब्यग्घादिरूपं गहेत्वा विकुब्बनिद्धिं दस्सेति, ते च अच्छरियब्भुतजाता उच्चासद्दा महासद्दा अहेसुं. तेनाह ‘‘किं नु खो सो, आनन्द, उच्चासद्दो महासद्दो’’ति. इद्धिपाटिहारियं न दस्सेतब्बन्ति एत्थ ‘‘यो पकतिवण्णं विजहित्वा कुमारवण्णं वा दस्सेति, नागवण्णं वा…पे… विविधम्पि सेनाब्यूहं दस्सेती’’ति (पटि. म. ३.१३) एवमागता अत्तनो सरीरस्स विकारापादनवसप्पवत्ता विकुब्बनिद्धि अधिप्पेताति आह ‘‘अधिट्ठानिद्धि पन अप्पटिक्खित्ता’’ति. पकतिया एको बहुकं आवज्जति, सतं वा सहस्सं वा सतसहस्सं वा आवज्जेत्वा ञाणेन अधिट्ठाति ‘‘बहुको होमी’’ति (पटि. म. ३.१०) एवं दस्सिता अधिट्ठानवसेन निप्फन्ना अधिट्ठानिद्धि नाम. गिहिविकटानीति गिहिसन्तकानि.

२५३. पाळियं न अच्छुपियन्तीति न फुसितानि होन्ति. रूपकाकिण्णानीति इत्थिरूपादीहि आकिण्णानि.

२५४. भूमिआधारकेति दन्तादीहि कते वलयाधारके. एतस्स वलयाधारकस्स अनुच्चताय ठपिता पत्ता न परिपतन्तीति ‘‘तयो पत्तेठपेतुं वट्टती’’ति वुत्तं. अनुच्चतञ्हि सन्धाय अयं ‘‘भूमिआधारको’’ति वुत्तो. दारुआधारकदण्डाधारकेसूति एकदारुना कतआधारके, बहूहि दण्डेहि कतआधारके च. एते च उच्चतरा होन्ति पत्तेहि सह पतनसभावा. तेन ‘‘सुसज्जितेसू’’ति वुत्तं. भमकोटिसदिसोति यत्थ धमकरणादिं पवेसेत्वा लिखन्ति, तस्स भमकस्स कोटिया सदिसो. तादिसस्स दारुआधारकस्स अवित्थिण्णताय ठपितोपि पत्तो पततीति ‘‘अनोकासो’’ति वुत्तो.

आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनं, उच्चवत्थुकानन्ति अत्थो. बाहिरपस्सेति पासादादीनं बहिकुट्टे. तनुकमिड्ढिकायाति वेदिकाय. सब्बत्थ पन हत्थप्पमाणतो अब्भन्तरे ठपेतुं वट्टति. आधारे पन ततो बहिपि वट्टति.

पाळियं ओट्ठोति मुखवट्टि. पत्तमाळकन्ति उपचिकानं अनुट्ठहनत्थाय भूमितो उच्चतरं कतं वेदिकाकारमाळकं. महामुखकुण्डसण्ठानाति महामुखचाटिसण्ठाना. लग्गेन्तस्स दुक्कटन्ति केवलं पत्तं लग्गेन्तस्स, न थविकाय लग्गेन्तस्साति वदन्ति. वीमंसितब्बं. अञ्ञेन पन भण्डकेनाति अञ्ञेन भारबन्धनेन भण्डकेन. ‘‘बन्धित्वा ओलम्बेतु’’न्ति वुत्तत्ता पत्तत्थविकाय अंसबद्धको यथा लग्गितट्ठानतो न परिगळति, तथा सब्बथापि बन्धित्वा ठपेतुं वट्टति. बन्धित्वापि उपरि ठपेतुं न वट्टतीति उपरि निसीदन्ता ओत्थरित्वा भिन्दन्तीति वुत्तं. तत्थ ठपेतुं वट्टतीति निसीदनसङ्काभावतो वुत्तं. बन्धित्वा वाति बन्धित्वा ठपितछत्ते वा. यो कोचीति भत्तपूरोपि तुच्छपत्तोपि.

२५५. परिहरितुन्ति दिवसे दिवसे पिण्डाय चरणत्थाय ठपेतुं. पत्तं अलभन्तेन पन एकदिवसं पिण्डाय चरित्वा भुञ्जित्वा छड्डेतुं वट्टति. तेनाह ‘‘तावकालिकं परिभुञ्जितुं वट्टती’’ति. पण्णपुटादीसुपि एसेव नयो. अभुं मेति अभूति मय्हं, विनासो मय्हन्ति अत्थो. पाळियं पिसाचो वतमन्ति पिसाचो वतायं, अयमेव वा पाठो. पिसाचिल्लिकाति पिसाचदारका. छवसीसस्स पत्तोति छवसीसमयो पत्तो. पकतिविकारसम्बन्धे चेतं सामिवचनं.

चब्बेत्वाति निट्ठुभित्वा. ‘‘पटिग्गहं कत्वा’’ति वुत्तत्ता उच्छिट्ठहत्थेन उदकं गहेत्वा पत्तं परिप्फोसित्वा धोवनघंसनवसेन हत्थं धोवितुं वट्टति, एत्तकेन पत्तं पटिग्गहं कत्वा हत्थो धोवितो नाम न होति. एकं उदकगण्डुसं गहेत्वाति पत्तं अफुसित्वा तत्थ उदकमेव उच्छिट्ठहत्थेन उक्खिपित्वा गण्डुसं कत्वा, वामहत्थेनेव वा पत्तं उक्खिपित्वा मुखेन गण्डुसं गहेतुम्पि वट्टति. बहि उदकेन विक्खालेत्वाति द्वीसु अङ्गुलीसु आमिसमत्तं विक्खालेत्वा बहि गहेतुम्पि वट्टति. पटिखादितुकामोति एत्थ न सयं खादितुकामोपि अञ्ञेसं खादनारहं ठपेतुं लभति . तत्थेव कत्वाति पत्तेयेव यथाठपितट्ठानतो अनुद्धरित्वा. लुञ्चित्वाति ततो मंसमेव निरवसेसं उप्पट्टेत्वा.

२५६. किण्णचुण्णेनाति सुराकिण्णचुण्णेन. मक्खेतुन्ति सूचिं मक्खेतुं. निस्सेणिम्पीति चतूहि दण्डेहि चीवरप्पमाणेन आयतचतुरस्सं कत्वा बद्धपटलम्पि. एत्थ हि चीवरकोटियो समकं बन्धित्वा चीवरं यथासुखं सिब्बन्ति. तत्थ अत्थरितब्बन्ति तस्सा निस्सेणिया उपरि चीवरस्स उपत्थम्भनत्थाय अत्थरितब्बं. कथिनसङ्खाताय निस्सेणिया चीवरस्स बन्धनकरज्जु कथिनरज्जूति मज्झिमपदलोपीसमासोति आह ‘‘याया’’तिआदि. तत्थ यस्मा द्विन्नं पटलानं एकस्मिं अधिके जाते तत्थ वलियो होन्ति, तस्मा दुपट्टचीवरस्स पटलद्वयम्पि समकं कत्वा बन्धनकरज्जु कथिनरज्जूति वेदितब्बं.

पाळियं कथिनस्स अन्तो जीरतीति कथिने बद्धस्स चीवरस्स परियन्तो जीरति. कथिननिस्सितञ्हि चीवरं इध निस्सयवोहारेन ‘‘कथिन’’न्ति वुत्तं ‘‘मञ्चा घोसन्ती’’तिआदीसु विय. अनुवातं परिभण्डन्ति कथिने बन्धनरज्जूहि चीवरस्स समन्ता परियन्तस्स अजीरणत्थं येहि केहिचि चोळकेहि दीघतो अनुवातं, तिरियतो परिभण्डञ्च सिब्बित्वा कातुं यत्थ रज्जुके पवेसेत्वा दण्डेसु पलिवेठेत्वा चीवरसमकं आकड्ढितुं सक्का, तादिसन्ति अत्थो. केचि पन ‘‘कथिनसङ्खातेसु किलञ्जादीसु एव अजीरणत्थाय अनुवातपरिभण्डकरणं अनुञ्ञात’’न्ति वदन्ति. तस्स मज्झेति पुराणकथिनस्सेव अन्तो. भिक्खुनो पमाणेनाति भिक्खुनो चीवरस्स पमाणेन. अञ्ञं निस्सेणिन्ति दीघतो च तिरियतो च अञ्ञं दण्डं ठपेत्वा बन्धितुं.

बिदलकन्ति दिगुणकरणसङ्खातकिरियाविसेसस्स अधिवचनं. तेनाह ‘‘दुगुणकरण’’न्ति. पवेसनसलाकन्ति वलीनं अग्गहणत्थाय पवेसनकवेळुसलाकादि. पाळियं पटिग्गहन्ति अङ्गुलिकञ्चुकं.

२५७. पाति नाम भण्डट्ठपनको भाजनविसेसो. पाळियं पटिग्गहथविकन्ति पातिआदिभाजनत्थविकं. चिनितुन्ति उच्चवत्थुपरियन्तस्स अपतनत्थाय इट्ठकादीहि चिनितुं. आलम्बनबाहन्ति आलम्बनरज्जुदण्डादि. परिभिज्जतीति कटसारादिकं कथिनमज्झे भङ्गं होति. उस्सापेत्वाति दण्डकथिनं सन्धाय वुत्तं.

२५८-९. उदकंअकप्पियन्ति सप्पाणकं. उपनन्धीति वेरं बन्धि. अद्धानमग्गो पटिपज्जितब्बोति एत्थ अद्धयोजनं अद्धानमग्गो नाम, तं पटिपज्जितुकामस्स सञ्चिच्च विहारूपचारातिक्कमने आपत्ति. असञ्चिच्च गतस्स पन यत्थ सरति, तत्थ ठत्वा सङ्घाटिकण्णादिं अनधिट्ठहित्वा गमने पदवारेन आपत्तीति वेदितब्बं. न सम्मतीति न पहोति.

२६०. अभिसन्नकायाति सेम्हादिदोससन्निचितकाया. तत्थ मज्झेति अग्गळपासकस्स मज्झे. उपरीति अग्गळपासकस्स उपरिभागे. उदकट्ठपनट्ठानन्ति उदकट्ठपनत्थाय परिच्छिन्दित्वा कतट्ठानं.

२६१. पाळियं उदपानन्ति कूपं. नीचवत्थुकोति कूपस्स समन्ता कूलट्ठानं, भूमिसमं तिट्ठतीति अत्थो. उदकेन ओत्थरिय्यतीति समन्ता वस्सोदकं आगन्त्वा कूपे पततीति अत्थो.

२६२. वाहेन्तीति उस्सिञ्चन्ति. अरहटघटियन्तं नाम चक्कसण्ठानं अनेकारं अरे अरे घटिकानि बन्धित्वा एकेन, द्वीहि वा परिब्भमियमानयन्तं.

२६३. आविद्धपक्खपासकन्ति कण्णिकमण्डलस्स समन्ता ठपितपक्खपासकं. मण्डलेति कण्णिकमण्डले. पक्खपासके ठपेत्वाति समन्ता चतुरस्साकारेन फलकादीनि ठपेत्वा.

२६४. नमतकं नाम सन्थतसदिसन्ति केचि वदन्ति. केचि पन ‘‘रुक्खतचमय’’न्ति. चम्मखण्डपरिहारेनाति अनधिट्ठहित्वा सयनासनविधिनाति अत्थो. पेळायाति अट्ठंससोळसंसादिआकारेन कताय भाजनाकाराय पेळाय. यत्थ उण्हपायासादिं पक्खिपित्वा उपरि भोजनपातिं ठपेन्ति भत्तस्स उण्हभावाविगमनत्थं, तादिसस्स भाजनाकारस्स आधारस्सेतं अधिवचनं. तेनेव पाळियं ‘‘आसित्तकूपधान’’न्ति वुत्तं. तस्स च पायासादीहि आसित्तकाधारोति अत्थो. इदञ्च आसित्तकूपधानं पच्चन्तेसु न जानन्ति कातुं, मज्झिमदेसेयेव करोन्ति. केचि पन ‘‘गिहिपरिभोगो अयोमयादि सब्बोपि आधारो आसित्तकूपधानमेव अनुलोमेती’’ति वदन्ति, एके पन ‘‘कप्पियलोहमयो आधारो मळोरिकमेव अनुलोमेती’’ति. वीमंसित्वा गहेतब्बं. पुब्बे पत्तगुत्तिया आधारो अनुञ्ञातो. इदानि भुञ्जितुं मळोरिका अनुञ्ञाता. छिद्दन्ति छिद्दयुत्तं. विद्धन्ति अन्तोविनिविद्धछिद्दं. आविद्धन्ति समन्ततो छिद्दं.

२६५. पत्तं निक्कुज्जितुन्ति एत्थ कम्मवाचाय असम्भोगकरणवसेनेव निक्कुज्जनं, न पत्तानं अधोमुखट्ठपनेन. तेनाह ‘‘असम्भोगं सङ्घेन करोतू’’तिआदि, तं वड्ढं कम्मवाचाय सङ्घेन सद्धिं असम्भोगं सङ्घो करोतूति अत्थो.

पत्तं निक्कुज्जेय्याति वड्ढस्स पत्तनिक्कुज्जनदण्डकम्मं करेय्य. असम्भोगं सङ्घेन करणन्ति सङ्घेन वड्ढस्स असम्भोगकरणं. यथा असम्भोगो होति, तथा करणन्ति अत्थो. निक्कुज्जितो…पे… असम्भोगं सङ्घेनाति एत्थ सङ्घेन असम्भोगो होतीति अत्थो दट्ठब्बो. एवं भगवता असम्भोगकरणस्स आणत्तत्ता, कम्मवाचाय च सावितत्ता, अट्ठकथायञ्च ‘‘कोचि देय्यधम्मो न गहेतब्बो’’ति वुत्तत्ता पत्ते निक्कुज्जिते तस्स सन्तकं ञत्वा गण्हन्तस्स दुक्कटमेवाति गहेतब्बं.

अच्चयोति ञायप्पटिपत्तिं अतिक्कमित्वा पवत्ति, अपराधोति अत्थो. मं अच्चगमाति मं अतिक्कम्म पवत्तो. तं ते मयं पटिग्गण्हामाति तं ते अपराधं मयं खमाम. भिक्खूनं अलाभाय परिसक्कतीतिआदीसु अलाभाय परिसक्कनादितो विरतोति एवमत्थो गहेतब्बो. असम्भोगं भिक्खुसङ्घेनाति एत्थ ‘‘कतो’’ति पाठसेसो.

२६८. याव पच्छिमा सोपानकळेवराति पठमसोपानफलकं सन्धाय वुत्तं. तञ्हि पच्छा दुस्सेन सन्थतत्ता एव वुत्तं. ‘‘पच्छिमं जनतं तथागतो अनुकम्पती’’ति इदं थेरो अनागते भिक्खूनं चेलपटिकस्स अक्कमनपच्चया अपवादं सिक्खापदपञ्ञत्तिया निवारणेन भगवतो अनुकम्पं सन्धायाह. अपगतगब्भाति विजातपुत्ता. तेनाह ‘‘मङ्गलत्थाया’’ति.

२६९-२७०. बीजनिन्ति चतुरस्सबीजनिं. एकपण्णच्छत्तन्ति तालपण्णादिना एकेन पत्तेन कतछत्तं.

२७४-५. अनुरक्खणत्थन्ति परिग्गहेत्वा गोपनत्थं. दीघं कारेन्तीति केसेहि सद्धिं अच्छिन्दित्वा ठपापेन्ति. चतुकोणन्ति यथा उपरि नलाटन्तेसु द्वे, हेट्ठा हनुकपस्से द्वेति चत्तारो कोणा पञ्ञायन्ति, एवं चतुरस्सं कत्वा कप्पापनं. पाळियं दाठिकं ठपापेन्तीति उत्तरोट्ठे मस्सुं अच्छिन्दित्वा ठपापेन्ति. रुधीति खुद्दकवणं.

२७७. पाळियं लोहभण्डकंसभण्डसन्निचयोति लोहभण्डस्स, कंसभण्डस्स च सन्निचयोति अत्थो. बन्धनमत्तन्ति वासिदण्डादीनं कोटीसु अपातनत्थं लोहेहि बन्धनं. तन्तकन्ति आयोगवायनत्थं तदाकारेन पसारिततन्तं.

२७८. ‘‘यत्थ सरति, तत्थ बन्धितब्ब’’न्ति एतेन असञ्चिच्च कायबन्धनं अबन्धित्वा पविट्ठस्स अनापत्तीति दस्सेति. मुरजवट्टिसण्ठानं वेठेत्वा कतन्ति एवं बहुरज्जुके एकतो कत्वा नानावण्णेहि सुत्तेहि कतन्ति केचि वदन्ति. एकवण्णसुत्तेनापि वलयघटकादिविकारं दस्सेत्वा वेठितम्पि मुरजमेव. विकारं पन अदस्सेत्वा मट्ठं कत्वा निरन्तरं वेठितं वट्टति. तेनेव दुतियपाराजिकसंवण्णनायं वुत्तं ‘‘बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं ‘बहुरज्जुक’न्ति न वत्तब्बं, वट्टती’’ति. मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितं. पामङ्गदसा चतुरस्सा. मुदिङ्गसण्ठानेनाति वरकसीसाकारेन. पासन्तोति दसापरियोसानं.

२७९. पाळियं गण्ठिकफलकं पासकफलकन्ति एत्थ दारुदन्तादिमयेसु फलकेसु गण्ठिकपासकानि अप्पेत्वा चीवरे ठपेतुं अनुञ्ञातं. कोट्टो विवरियतीति अनुवातो विवरियति.

२८०-१. पाळिकारकोति भिक्खूनं यथावुड्ढं पाळिया पतिट्ठापको. तस्सापि तथा पारुपितुं न वट्टति. पाळियं मुण्डवट्टीति मल्लादयो.

२८२. पमाणङ्गुलेनाति वड्ढकीअङ्गुलेन. केचि पन ‘‘पकतिअङ्गुलेना’’ति वदन्ति, तं चतुरङ्गुलपच्छिमकवचनेन न समेति. न हि पकतङ्गुलेन चतुरङ्गुलप्पमाणं दन्तकट्ठं कण्ठे अविलग्गं खादितुं सकाति.

२८५. पाळियं सकाय निरुत्तिया बुद्धवचनं दूसेन्तीति मागधभासाय सब्बेसं वत्तुं सुकरताय हीनजच्चापि उग्गण्हन्ता दूसेन्तीति अत्थो.

२८९. मा भिक्खू ब्याबाधयिंसूति लसुणगन्धेन भिक्खू मा बाधयिंसु.

२९१. अवलेखनपीठरोति अवलेखनकट्ठानं ठपनभाजनविसेसो. अपिधानन्ति पिधानफलकादि.

खुद्दकवत्थुकथावण्णना निट्ठिता.

खुद्दकवत्थुक्खन्धकवण्णनानयो निट्ठितो.