📜

६. सेनासनक्खन्धको

विहारानुजाननकथावण्णना

२९५. सेनासनक्खन्धके सिसिरेति सिसिरकाले हिमपातवसेन सत्ताहवद्दलिकादिवस्सपातवस्सेन च उप्पन्नो खरो सीतसम्फस्सो अधिप्पेतोति आह ‘‘सम्फुसितको’’ति. ‘‘ततो’’ति इदं कत्तुअत्थे निस्सक्कवचनं, तेन च विहारेन वातातपो पटिहञ्ञतीति अत्थोति आह ‘‘विहारेन पटिहञ्ञती’’ति.

२९६. आविञ्छनछिद्दन्ति यत्थ अङ्गुलिं वा रज्जुसङ्खलिकादिं वा पवेसेत्वा कवाटं आकड्ढन्ता द्वारबाहं फुसापेन्ति, तस्सेतं अधिवचनं. सेनासनपरिभोगे अकप्पियं नाम नत्थीति दस्सनत्थं ‘‘सचेपि दीपिनङ्गुट्ठेना’’तिआदि वुत्तं. चेतिये वेदिकासदिसन्ति वातपानदारुं वा जालं वा अट्ठपेत्वा दारुट्ठाने चेतिये वेदिकाय पट्टादीनि विय इट्ठकादीहि उद्धं, तिरियञ्च पट्टिकादयो दस्सेत्वा चतुछिद्दयुत्तं कतं. थम्भकवातपानं नाम तिरियं दारूनि अदत्वा उद्धं ठपितदारूहि एव कतं. चोळकपादपुञ्छनं बन्धितुन्ति वातपानप्पमाणेन पादपुञ्छनसदिसं चोळकादिना बन्धित्वा वग्गुलिआदिप्पवेसननिवारणत्थं, कथेतुन्ति अत्थो. मिड्ढकन्ति मञ्चाकारेन कट्ठमत्तिकादीहि कतवेदिकाकारं.

२९७. चतुरस्सपीठन्ति समचतुरस्सं. अट्ठङ्गुलपादकं वट्टतीति अट्ठङ्गुलपादकमेव वट्टति. पमाणातिक्कन्तोपि वट्टतीति समचतुरस्समेव सन्धाय वुत्तं. आयतचतुरस्सा पन सत्तङ्गपञ्चङ्गापि उच्चपादा न वट्टन्ति. वेत्तेहेव चतुरस्सादिआकारेन कतं भद्दपीठन्ति आह ‘‘वेत्तमयं पीठ’’न्ति. दारुपट्टिकाय उपरीति अटनिआकारेन ठितदारुपटलस्स हेट्ठा उद्धं पादं कत्वा. पवेसनकालञ्हि सन्धाय ‘‘उपरी’’ति वुत्तं. एळकस्स पच्छिमपादद्वयं विय वङ्काकारेन ठितत्ता पनेतं ‘‘एळकपादपीठ’’न्ति वुत्तं. पलोठेन्तीति सह मञ्चेहि पवट्टेन्ति. रुक्खे , लता च मुञ्चित्वा अवसेसं गच्छादिकं सब्बम्पि तिणजाति एवाति आह ‘‘येसं केसञ्चि तिणजातिकान’’न्तिआदि.

उपदहन्तीति ठपेन्ति. सीसप्पमाणं नाम यत्थ गीवाय सह सकलं सीसं ठपेतुं सक्का, तस्स च मुट्ठिरतनं वित्थारप्पमाणन्ति दस्सेन्तो ‘‘वित्थारतो’’तिआदिमाह. इदञ्च बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळप्पमाणदस्सनं. तस्स वसेन बिम्बोहनस्स वित्थारप्पमाणं परिच्छिज्जति, तं वट्टं वा चतुरस्सं वा कत्वा सिब्बितं यथा कोटितो कोटि वित्थारतो पुथुलट्ठानं मुट्ठिरतनप्पमाणं होति, एवं सिब्बितब्बं. इतो अधिकं न वट्टति, तं पन अन्तेसु ठपितचोळं कोटिया कोटिं आहच्च दिगुणं कतं तिकण्णं होति. तेसु तीसु कण्णेसु द्विन्नं कण्णानमन्तरं विदत्थिचतुरङ्गुलं होति, मज्झट्ठानं कोटितो कोटिं आहच्च मुट्ठिरतनं होति, इदमस्स उक्कट्ठप्पमाणं. तेनाह ‘‘तीसु कण्णेसू’’तिआदि.

‘‘कम्बलमेव…पे… उण्णभिसिसङ्ख्यमेव गच्छती’’ति सामञ्ञतो वुत्तत्ता गोनकादिअकप्पियम्पि उण्णमयत्थरणं भिसियं पक्खिपित्वा सयितुं वट्टतीति दट्ठब्बं.

मसूरकेति चम्ममयभिसियं. चम्ममयं पन बिम्बोहनं तूलपुण्णम्पि न वट्टति. पाळियं सेनासनपरिक्खारदुस्सन्ति सेनासनपरिक्खारकरणत्थाय दुस्सं. भिसिं ओनन्धितुन्ति भिसित्थविकाय पक्खिपित्वा बन्धितुं. परिभिज्जतीति मञ्चादितो सारियमाना पीठकोटिआदीसु निसीदन्तेहि घंसियमाना भिसि परिभिज्जति. ओनद्धमञ्चन्ति भिसिं एकाबद्धं कत्वा बद्धमञ्चं. पाळियं छविं उप्पाटेत्वा हरन्तीति भिसिच्छविं चोरा हरन्ति. फोसितुन्ति चोरेहि हरितस्स पच्छा हरितसञ्ञाणफुसितबिन्दूनि दातुं. भित्तिकम्मन्ति नानावण्णेहि विभित्तिराजिकरणं. हत्थकम्मन्ति हत्थेन यं किञ्चि सञ्ञाकरणं.

२९८. पाळियं न निपततीति न अल्लीयति. पटिबाहेत्वाति घंसित्वा. न निबन्धतीति अनिबन्धनीयो, न लग्गनकोति अत्थो.

२९९. ‘‘करोही’’ति वत्तुम्पि न लब्भतीति आणत्तिया एव पटिक्खित्तत्ता द्वारपालं ‘‘किं न करोसी’’तिआदिना परियायेन वत्तुं वट्टति. जातकपकरणन्ति जातकपटिसंयुत्तं इत्थिपुरिसादि यं किञ्चि रूपं अधिप्पेतं. ‘‘परेहि कारापेतु’’न्ति वुत्तत्ता बुद्धरूपम्पि सयं कातुं न लभति. पाळियं पञ्चपटिकन्ति जातिआदिपञ्चप्पकारवण्णमट्ठं.

३००. उपचारोन होतीति गब्भस्स बहि समन्ता अनुपरिगमनस्स ओकासो नप्पहोति. रुक्खं विज्झित्वाति तच्छितसारदारुं अग्गसमीपे विज्झित्वा. कत्वाति छिद्दे कत्वा. कप्पकतं विय सारखाणुके आकोटेत्वा एवं कतमेव ‘‘आहरिमं भित्तिपाद’’न्ति वुत्तं. उपत्थम्भनत्थं भूमियं पतिट्ठापेतुन्ति जिण्णभित्तिपादेन बहि समानभारं खाणुकप्पसीसेन उस्सापेत्वा मूलेन भूमियं पतिट्ठापेतुं. परित्ताणत्थन्ति उल्लित्तावलित्तकुटिया ओवस्सनट्ठानस्स परित्ताणत्थं. किटिकन्ति तालपण्णादीहि कतपदलं. मद्दितमत्तिकन्ति ओवस्सनछिद्दस्स पिदहनत्थं वुत्तं.

उभतोकुट्टं नीहरित्वा कतपदेसस्साति यथा बहि ठिता उजुकं अन्तो निसिन्ने न पस्सन्ति, एवं द्वाराभिमुखं पिदहनवसेन भित्तिञ्च अञ्ञतो द्वारञ्च योजेत्वा कतट्ठानं वदति. समन्ता परियागारोति समन्ततो आविद्धपमुखं. वंसं दत्वाति पुरिसप्पमाणे पादे निखणित्वा तेसं उपरि पिट्ठिवंससदिसं पस्सवंसं ठपेत्वा ओसारेत्वा. एकं दण्डकोटिं अतिउच्चाय विहारभित्तिकोटिया एकं कोटिं नीचे वंसपिट्ठियं ठपनवसेन दण्डके पसारेत्वा. चक्कलयुत्तो किटिकोति कवाटं विय विवरणथकनसुखत्थं चक्कलबन्धकिटिकं. पाळियं उग्घाटनकिटिकन्ति आपणादीसु अनत्थिककाले उक्खिपित्वा, उपरि च बन्धित्वा पच्छा ओतरणकिटिकं, कप्पसीसेहि वा उपत्थम्भनीहि उक्खिपित्वा पच्छा ओतरणकिटिकम्पि.

३०१. पानीयं ओतप्पतीति पानीयभाजनेसु ठपितपानीयं आतपेन सन्तप्पति.

३०३. तयो वाटेति तयो परिक्खेपे. वेळुवाटन्ति सब्बं दारुपरिक्खेपं सङ्गण्हाति. कण्टकवाटन्ति सब्बसाखापरिक्खेपं.

३०५. आलोको अन्तरधायीति यो बुद्धारम्मणाय पीतिया आनुभावेन महन्तो ओभासो अहोसि, येन चस्स पदीपसहस्सेन विय विगतन्धकारो मग्गो अहोसि, सो बहिनगरे छवसरीरसमाकुलं दुग्गन्धं बीभच्छं आमकसुसानं पत्तस्स भयेन पीतिवेगे मन्दीभूते अन्तरधायि.

सतंहत्थीति गाथाय हत्थिनो सतसहस्सानीति एवं पच्चेकं सहस्स-सद्देन योजेत्वा अत्थो ञातब्बो. पदवीतिहारस्साति ‘‘बुद्धं वन्दिस्सामी’’ति रतनत्तयं उद्दिस्स गच्छतो एकपदवीतिहारस्स , तप्पच्चयकुसलफलस्साति अत्थो. तस्स सोळसमो भागो कलं नाम, तं सोळसिं कलं यथावुत्ता हत्थिआदयो सब्बे नाग्घन्ति नारहन्ति, निदस्सनमत्तञ्चेतं. अनेकसतसहस्सभागम्पि नाग्घन्ति.

अन्धकारो अन्तरधायीति पुन बलवपीतिया आलोके समुप्पन्ने अन्तरधायि. आसत्तियोति तण्हायो. वयकरणन्ति देय्यधम्ममूलं नवकम्मं.

३०९. ददेय्याति नवकम्मं अधिट्ठातुं विहारे इस्सरियं ददेय्याति अत्थो. दिन्नोति नवकम्मं कातुं विहारो दिन्नो, विहारे नवकम्मं दिन्नन्ति वा अत्थो.

३१३-४. सन्थागारेति सन्निपातमण्डपे. ओकासेति निवासोकासे. उद्दिस्स कतन्ति सङ्घं उद्दिस्स कतं. गिहिविकटन्ति गिहीहि कतं पञ्ञत्तं, गिहिसन्तकन्ति अत्थो.

विहारानुजाननकथावण्णना निट्ठिता.

सेनासनग्गाहकथावण्णना

३१८. ‘‘छमासच्चयेन छमासच्चयेना’’ति इदं द्विक्खत्तुं पच्चयदानकालपरिच्छेददस्सनं, एवं उपरिपि. ‘‘तं न गाहेतब्ब’’न्ति वचनस्स कारणमाह ‘‘पच्चयेनेव हि त’’न्तिआदिना, पच्चयञ्ञेव निस्साय तत्थ वसित्वा पटिजग्गना भविस्सन्तीति अधिप्पायो.

उब्भण्डिकाति उक्खित्तभण्डा भविस्सन्ति. दीघसालाति चङ्कमनसाला. मण्डलमाळोति उपट्ठानसाला. अनुदहतीति पीळेति. ‘‘अदातुं न लब्भती’’ति इमिना सञ्चिच्च अददन्तस्स पटिबाहने पविसनतो दुक्कटन्ति दीपेति.

‘‘न गोचरगामो घट्टेतब्बो’’ति वुत्तमेवत्थं विभावेतुं ‘‘न तत्थ मनुस्सा वत्तब्बा’’तिआदि वुत्तं. वितक्कं छिन्दित्वाति ‘‘इमिना नीहारेन गच्छन्तं दिस्वा निवारेत्वा पच्चये दस्सन्ती’’ति एवरूपं वितक्कं अनुप्पादेत्वा. भण्डप्पटिच्छादनन्ति पटिच्छादनभण्डं. सरीरप्पटिच्छादनचीवरन्ति अत्थो. ‘‘सुद्धचित्तत्ताव अनवज्ज’’न्ति इदं पुच्छितक्खणे कारणाचिक्खनं सन्धाय वुत्तं न होति असुद्धचित्तस्सपि पुच्छितपञ्हविसज्जने दोसाभावा. एवं पन गते मं पुच्छिस्सन्तीतिसञ्ञाय अगमनं सन्धाय वुत्तन्ति दट्ठब्बं.

पटिजग्गितब्बानीति खण्डफुल्लपटिसङ्खरणसम्मज्जनादीहि पटिजग्गितब्बानि. मुद्दवेदिकायाति चेतियस्स हम्मियवेदिकाय घटाकारस्स उपरि चतुरस्सवेदिकाय. कस्मा पुच्छितब्बन्तिआदि यतो पकतिया लभति. तत्थापि पुच्छनस्स कारणसन्दस्सनत्थं वुत्तं.

पटिक्कम्माति विहारतो अपसक्कित्वा. तमत्थं दस्सेन्तो ‘‘योजनद्वियोजनन्तरे होती’’ति आह. उपनिक्खेपं ठपेत्वाति वड्ढिया कहापणादिं ठपेत्वा, खेत्तादीनि वा नियमेत्वा. इति सद्धादेय्येति एवं हेट्ठा वुत्तनयेन सद्धाय दातब्बे वस्सावासिकलाभविसयेति अत्थो.

वत्थु पनाति तत्रुप्पादे उप्पन्नरूपियं, तञ्च ‘‘ततो चतुपच्चयं परिभुञ्जथा’’ति दिन्नखेत्तादितो उप्पन्नत्ता कप्पियकारकानं हत्थे ‘‘कप्पियभण्डं परिभुञ्जथा’’ति दायकेहि दिन्नवत्थुसदिसं होतीति आह ‘‘कप्पियकारकानं ही’’तिआदि.

सङ्घसुट्ठुतायाति सङ्घस्स हिताय. पुग्गलवसेनाति ‘‘भिक्खू चीवरेन किलमन्ती’’ति एवं पुग्गलपरामासवसेन, न ‘‘सङ्घो किलमती’’ति एवं सङ्घपरामासवसेन.

‘‘कप्पियभण्डवसेना’’ति सामञ्ञतो वुत्तमेवत्थं विभावेतुं ‘‘चीवरतण्डुलादिवसेनेव चा’’ति वुत्तं. -कारो चेत्थ पन-सद्दत्थे वत्तति, न समुच्चयत्थेति दट्ठब्बं. पुग्गलवसेनेव, कप्पियभण्डवसेन च अपलोकनप्पकारं दस्सेतुं ‘‘तं पन एवं कत्तब्ब’’न्तिआदि वुत्तं.

चीवरपच्चयं सल्लक्खेत्वाति सद्धादेय्यतत्रुप्पादादिवसेन तस्मिं वस्सावासे लब्भमानं चीवरसङ्खातं पच्चयं ‘‘एत्तक’’न्ति परिच्छिन्दित्वा. सेनासनस्साति सेनासनग्गाहापनस्स. ‘‘नवको वुड्ढतरस्स, वुड्ढो चनवकस्सा’’ति इदं सेनासनग्गाहस्स अत्तनाव अत्तनो गहणं असारुप्पन्ति वुत्तं, द्वे अञ्ञमञ्ञं गाहेस्सन्तीति अधिप्पायो. अट्ठपि सोळसपि जने सम्मन्नितुं वट्टतीति एककम्मवाचाय सब्बेपि एकतो सम्मन्नितुं वट्टति. निग्गहकम्ममेव हि सङ्घो सङ्घस्स न करोति. तेनेव सत्तसतिकक्खन्धके ‘‘उब्बाहिककम्मसम्मुतियं अट्ठपि जना एकतोव सम्मताति.

आसनघरन्ति पटिमाघरं. मग्गोति उपचारसीमब्भन्तरगते गामाभिमुखमग्गे कतसाला वुच्चति. एवं पोक्खरणीरुक्खमूलादीसुपि.

लभन्तीति तत्रवासिनो भिक्खू लभन्ति. विजटेत्वाति ‘‘एकेकस्स पहोनकप्पमाणेन वियोजेत्वा. आवासेसु पक्खिपित्वाति ‘‘इतो उप्पन्नं असुकस्मिं असुकस्मिञ्च आवासे वसन्ता पापेत्वा गण्हन्तू’’ति वाचाय उपसंहरित्वा. पविसितब्बन्ति महालाभे परिवेणे वसित्वाव लाभो गहेतब्बोति अधिप्पायो.

अयम्पीति एत्थ यो पंसुकूलिको पच्चयं विस्सज्जेति. तेनेव विस्सट्ठो अयं चीवरपच्चयोपीति योजना. पादमूले ठपेत्वा साटकं देन्तीति पच्चयदायका देन्ति. एतेन गहट्ठेहि पादमूले ठपेत्वा दिन्नम्पि पंसुकूलिकानम्पि वट्टतीति दस्सेति. अथ वस्सावासिकं देमाति वदन्तीति एत्थ पंसुकूलिकानं न वट्टतीति अज्झाहरित्वा योजेतब्बं. वस्संवुत्थभिक्खूनन्ति पंसुकूलिकतो अञ्ञेसं भिक्खूनं.

उपनिबन्धित्वा गाहापेतब्बन्ति इध रुक्खादीसु वसित्वा चीवरं गण्हथाति पटिबन्धं कत्वा गाहेतब्बं.

पाटिपदअरुणतोतिआदि वस्सूपनायिकदिवसं सन्धाय वुत्तं. अन्तरामुत्तकं पन पाटिपदं अतिक्कमित्वापि गाहेतुं वट्टति. निबद्धवत्तं ठपेत्वाति सज्झायमनसिकारादीसु निरन्तरकरणीयेसु कत्तब्बं कतिकवत्तं कत्वा. कसावपरिभण्डन्ति कसावरसेहि भूमिपरिकम्मं.

तिविधम्पीति परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि. सोधेत्वाति आचारादीसु उपपरिक्खित्वा. एकचारिकवत्तन्ति भावनाकम्मं. तञ्हि गणसङ्गणिकं पहाय एकचारिकेनेव वत्तितब्बत्ता एवं वुत्तं. दसवत्थुककथा नाम अप्पिच्छकथा, सन्तुट्ठि, पविवेक, असंसग्ग, वीरियारम्भ, सील, समाधि, पञ्ञा, विमुत्ति, विमुत्तिञाणदस्सनकथाति इमा दस.

दन्तकट्ठखादनवत्तन्ति दन्तकट्ठमाळके निक्खित्तेसु दन्तकट्ठेसु ‘‘दिवसे दिवसे एकमेव दन्तकट्ठं गहेतब्ब’’न्तिआदिना (पारा. अट्ठ. १.१०९) अदिन्नादाने दन्तपोनकथायं वुत्तं वत्तं. पत्तं वा…पे… न कथेतब्बन्ति पत्तगुत्तत्थाय वुत्तं. विसभागकथाति तिरच्छानकथा. खन्धकवत्तन्ति वत्तक्खन्धके (चूळव. ३६५) आगतं पिण्डचारिकवत्ततो अवसिट्ठवत्तं तस्स ‘‘भिक्खाचारवत्त’’न्ति विसुं गहितत्ता.

इदानि यं दायका पच्छिमवस्संवुत्थानं वस्सावासिकं देन्ति, तत्थ पटिपज्जनविधिं दस्सेतुं ‘‘पच्छिमवस्सूपनायिकदिवसे पना’’ति आरद्धं. आगन्तुको सचे भिक्खूति चीवरे गाहिते पच्छा आगतो आगन्तुको भिक्खु. पत्तट्ठानेति वस्सग्गेन पत्तट्ठाने. पठमवस्सूपगताति आगन्तुकस्स आगमनतो पुरेतरमेव पच्छिमिकाय वस्सूपनायिकाय वस्सूपगता. लद्धं लद्धन्ति पुनप्पुनं दायकानं सन्तिका आगतागतसाटकं.

नेव वस्सावासिकस्स सामिनोति छिन्नवस्सत्ता वुत्तं. पठममेव कतिकाय कतत्ता ‘‘नेव अदातुं लभन्ती’’ति वुत्तं, दातब्बं वारेन्तानं गीवा होतीति अधिप्पायो. तेसमेव दातब्बन्ति वस्सूपगतेसु अलद्धवस्सावासिकानं एकच्चानमेव दातब्बं.

भतिनिविट्ठन्ति पानीयुपट्ठानादिभतिं कत्वा लद्धं. सङ्घिकं पनातिआदि केसञ्चि वाददस्सनं. तत्थ अपलोकनकम्मं कत्वा गाहितन्ति ‘‘छिन्नवस्सानं वस्सावासिकञ्च इदानि उप्पज्जनकवस्सावासिकञ्च इमेसं दातुं रुच्चती’’ति अनन्तरे वुत्तनयेन अपलोकनं कत्वा गाहितं सङ्घेन दिन्नत्ता विब्भन्तोपि लभति. पगेव छिन्नवस्सो. पच्चयवसेन गाहितं पन तेमासं वसित्वा गहेतुं अत्तना, दायकेहि च अनुमतत्ता भतिनिविट्ठम्पि छिन्नवस्सोपि विब्भन्तोपि न लभतीति केचि आचरिया वदन्ति. इदञ्च पच्छा वुत्तत्ता पमाणं. तेनेव वस्सूपनायिकदिवसे एव दायकेहि दिन्नवस्सावासिकं गहितभिक्खुनो वस्सच्छेदं अकत्वा वासोव हेट्ठा विहितो, न पानीयुपट्ठानादिभतिकरणवत्तं. यदि हि तं निविट्ठमेव सिया, भतिकरणमेव विधातब्बं. तस्मा वस्सग्गेन गाहितं छिन्नवस्सादयो न लभन्तीति वेदितब्बं.

‘‘सङ्घिकं होती’’ति एतेन वुत्थवस्सानम्पि वस्सावासिकभागो सङ्घिकतो अमोचितो तेसं विब्भमेन सङ्घिको होतीति दस्सेति. लभतीति ‘‘मम पत्तभागं एतस्स देथा’’ति दायके सम्पटिच्छापेन्तेनेव सङ्घिकतो वियोजितं होतीति वुत्तं.

वरभागं सामणेरस्साति तस्स पठमगाहत्ता, थेरेन पुब्बे पठमभागस्स गहितत्ता, इदानि गय्हमानस्स दुतियभागत्ता च वुत्तं.

सेनासनग्गाहकथावण्णना निट्ठिता.

उपनन्दवत्थुकथावण्णना

३१९. पाळियं उभयत्थ परिबाहिरोति कमेन उभयस्सपि मुत्तत्ता वुत्तं, न सब्बथा उभयतो परिबाहिरत्ता. तेनाह ‘‘पच्छिमे…पे… तिट्ठती’’ति.

३२०. यं तिण्णं पहोतीति मञ्चपीठविनिमुत्तं यं आसनं तिण्णं सुखं निसीदितुं पहोति, इदं पच्छिमदीघासनं. एत्थ मञ्चपीठरहितेसु असमानासनिकापि तयो निसीदितुं लभन्ति. मञ्चपीठेसु पन द्वे. अदीघासनेसु मञ्चपीठेसु समानासनिका एव द्वे निसीदितुं लभन्ति दुवग्गस्सेव अनुञ्ञातत्ता.

हत्थिनखो हेट्ठाभागे एतस्स अत्थीति हत्थिनखो, पासादो. पासादस्स नखो नाम हेट्ठिमभागो पादनखसदिसत्ता, सो सब्बदिसासु अनेकेहि हत्थिरूपेहि समलङ्कतो ठितो. तस्सूपरि कतो पासादो हत्थिकुम्भे पतिट्ठितो विय होतीति आह ‘‘हत्थिकुम्भे पतिट्ठित’’न्ति. सुवण्णरजतादिविचित्रानीति सङ्घिकसेनासनं सन्धाय वुत्तं. पुग्गलिकं पन सुवण्णादिविचित्रं भिक्खुस्स सम्पटिच्छितुमेव न वट्टति ‘‘न केनचि परियायेन जातरूपरजतं सादितब्ब’’न्ति (महाव. २९९) वुत्तत्ता. तेनेवेत्थ अट्ठकथायं ‘‘सङ्घिकविहारे वा पुग्गलिकविहारे वा’’ति न वुत्तं, गोनकादिअकप्पियभण्डविसये एव वुत्तं एकभिक्खुस्सापि तेसं गहणे दोसाभावा. गिहिविकटनीहारेनाति गिहीहि कतनीहारेन, गिहीहि अत्तनो सन्तकं अत्थरित्वा दिन्ननियामेनाति अत्थो. लब्भन्तीति निसीदितुं लब्भन्ति.

उपनन्दवत्थुकथावण्णना निट्ठिता.

अविस्सज्जियवत्थुकथावण्णना

३२१. अरञ्जरोति बहुउदकगण्हनिका महाचाटि, जलं गण्हितुमलन्ति अरञ्जरो.

थावरेन च थावरन्तिआदीसु पञ्चसु कोट्ठासेसु पुरिमद्वयं थावरं, पच्छिमत्तयं गरुभण्डन्ति वेदितब्बं. समकमेव देतीति एत्थ ऊनकं देन्तम्पि विहारवत्थुसामन्तं गहेत्वा दूरतरं दुक्खगोपं विस्सज्जेतुं वट्टतीति दट्ठब्बं. वक्खति हि ‘‘भिक्खूनं चे महग्घतरं…पे… सम्पटिच्छितुं वट्टती’’ति (चूळव. अट्ठ. ३२१). जानापेत्वाति भिक्खुसङ्घस्स जानापेत्वा, अपलोकेत्वाति अत्थो. ‘‘ननु तुम्हाकं बहुतरा रुक्खाति वत्तब्ब’’न्ति इदं सामिकेसु अत्तनो भण्डस्स महग्घतं अजानित्वा देन्तेसु तं ञत्वा थेय्यचित्तेन गण्हतो अवहारो होतीति वुत्तं.

विहारेन विहारो परिवत्तेतब्बोति सवत्थुकेन अञ्ञेसं भूमियं कतपासादादिना, अवत्थुकेन वा सवत्थुकं परिवत्तेतब्बं. अवत्थुकं पन अवत्थुकेनेव परिवत्तेतब्बं. केवलं पासादस्स भूमितो अथावरत्ता. एवं थावरेसुपि थावरविभागं ञत्वाव परिवत्तेतब्बं.

‘‘कप्पियमञ्चा सम्पटिच्छितब्बा’’ति इमिना सुवण्णादिविचित्तं अकप्पियमञ्चं ‘‘सङ्घस्सा’’ति वुत्तेपि सम्पटिच्छितुं न वट्टतीति दस्सेति. ‘‘विहारस्स देमा’’ति वुत्ते सङ्घस्स वट्टति, न पुग्गलस्स खेत्तादि वियाति दट्ठब्बं. एतेसूति मञ्चादीसु. कप्पियाकप्पियं वुत्तनयमेवाति आसन्दीतूलिकादिविनिच्छयेसु वुत्तनयमेव. अकप्पियं वाति आसन्दीआदि, पमाणातिक्कन्तं बिम्बोहनादि च. महग्घं कप्पियं वाति सुवण्णादिविचित्तं कप्पियवोहारेन दिन्नं.

‘‘काळलोह…पे… भाजेतब्बो’’ति वुत्तत्ता वट्टकंसलोहमयम्पि भाजनं पुग्गलिकम्पि सम्पटिच्छितुम्पि परिहरितुम्पि वट्टति पुग्गलपरिहरितब्बस्सेव भाजेतब्बत्ताति वदन्ति. तं उपरि ‘‘कंसलोहवट्टलोहभाजनविकति सङ्घिकपरिभोगेन वा गिहिविकटा वा वट्टती’’तिआदिकेन महापच्चरिवचनेन विरुज्झति. इमस्स हि ‘‘वट्टलोहकंसलोहानं येन केनचि कतो सीहळदीपे पादग्गण्हनको भाजेतब्बो’’ति वुत्तस्स महाअट्ठकथावचनस्स पटिक्खेपाय तं महापच्चरिवचनं पच्छा दस्सितं. तस्मा वट्टलोहकंसलोहमयं यं किञ्चि पादग्गण्हनकवारकम्पि उपादाय अभाजनीयमेव. गिहीहि दिय्यमानम्पि पुग्गलस्स सम्पटिच्छितुम्पि न वट्टति. पारिहारियं न वट्टतीति पत्तादिपरिक्खारं विय सयमेव पटिसामेत्वा परिभुञ्जितुं न वट्टति. गिहिसन्तकं विय आरामिकादयो चे सयमेव गोपेत्वा विनियोगकाले आनेत्वा पटिनेन्ति, परिभुञ्जितुं वट्टति. ‘‘पटिसामेत्वा भिक्खूनं देथा’’ति वत्तुम्पि वट्टति.

पण्णसूचि नाम लेखनीति वदन्ति. ‘‘अत्तना लद्धानिपी’’तिआदिना पटिग्गहणे दोसो नत्थि, परिहरित्वा परिभोगोव आपत्तिकरोति दस्सेति. यथा चेत्थ, एवं उपरि अभाजनीयवासिआदीसु अत्तनो सन्तकेसुपि.

अनामासम्पीति सुवण्णादिमयम्पि सब्बं तं आमसित्वापि परिभुञ्जितुं वट्टति. उपक्खरेति उपकरणे. अड्ढबाहुप्पमाणा नाम अड्ढबाहुमत्ता. अड्ढब्याममत्तातिपि वदन्ति. योत्तानीति चम्मरज्जुका.

अट्ठङ्गुलसूचिदण्डमत्तोपीति तसरदण्डादिसूचिआकारतनुदण्डकमत्तोपि. रित्तपोत्थकोपीति अलिखितपोत्थको. इदञ्च पण्णप्पसङ्गेन वुत्तं.

‘‘घट्टनफलकं घट्टनमुग्गरो’’ति इदं रजितचीवरं एकस्मिं मट्ठे दण्डमुग्गरे वेठेत्वा एकस्स मट्ठफलकस्स उपरि ठपेत्वा उपरि अपरेन मट्ठफलकेन निकुज्जित्वा एको उपरि अक्कमित्वा तिट्ठति. द्वे जना उपरि फलकं द्वीसु कोटीसु गहेत्वा अपरापरं आकड्ढनविकड्ढनं करोन्ति, एतं सन्धाय वुत्तं. हत्थे ठपापेत्वा हत्थेन पहरणं पन निट्ठितरजनस्स चीवरस्स अल्लकाले कातब्बं. इदं पन फलकमुग्गरेहि घट्टनं सुक्खकाले थद्धभावविमोचनत्थन्ति दट्ठब्बं. अम्बणन्ति एकदोणिकनावाफलकेहि पोक्खरणीसदिसं कतं. पानीयभाजनन्तिपि वदन्ति. रजनदोणीति एकदारुनाव कतं रजनभाजनं. उदकदोणीपि एकदारुनाव कतं उदकभाजनं.

भूमत्थरणं कातुं वट्टतीति अकप्पियचम्मं सन्धाय वुत्तं. तत्थ भूमत्थरणसङ्खेपेन सयितुम्पि वट्टतियेव. ‘‘पच्चत्थरणगतिक’’न्ति इमिना मञ्चादीसु अत्थरितब्बं महाचम्मं एळकचम्मं नामाति दस्सेति.

छत्तमुट्ठिपण्णन्ति तालपण्णं सन्धाय वुत्तं. पत्तकटाहन्ति पत्तपचनकटाहं.

अविस्सज्जियवत्थुकथावण्णना निट्ठिता.

नवकम्मदानकथावण्णना

३२३. पाळियं पिण्डनिक्खेपनमत्तेनातिआदीसु खण्डफुल्लट्ठाने मत्तिकापिण्डट्ठपनं पिण्डनिक्खेपनं नाम. नवकम्मन्ति नवकम्मसम्मुति. अग्गळवट्टि नाम कवाटबन्धो. छादनं नाम तिणादीहि गेहच्छादनं. बन्धनं नाम दण्डवल्लिआदीहि छदनबन्धनमेव. चतुहत्थविहारेति वित्थारप्पमाणतो वुत्तं. उब्बेधतो पन अनेकभूमकत्ता वड्ढकीहत्थेन वीसतिहत्थोपि नानासण्ठानविचित्तोपि होति. तेनस्स चतुवस्सिकं नवकम्मं वुत्तं. एवं सेसेसुपि.

पाळियं सब्बे विहारेति भुम्मत्थे उपयोगबहुवचनं. एकस्स सब्बेसु विहारेसु नवकम्मं देतीति अत्थो. सब्बकालं पटिबाहन्तीति नवकम्मिका अत्तनो गाहितं वरसेय्यं सम्पत्तानं यथावुड्ढं अकत्वा उतुकालेपि पटिबाहन्ति.

‘‘सचे सो आवासो जीरती’’तिआदि पाळिमुत्तकविनिच्छयो. मञ्चट्ठानं दत्वाति मञ्चट्ठानं पुग्गलिकं दत्वा. तिभागन्ति ततियभागं. एवं विस्सज्जनम्पि थावरेन थावरपरिवत्तनट्ठाने एव पविसति, न इतरथा सब्बसेनासनानं विनस्सनतो. सचे सद्धिविहारिकानं दातुकामो होतीति सचे सो सङ्घस्स भण्डकट्ठपनट्ठानं वा अञ्ञेसं भिक्खूनं वसनट्ठानं वा दातुं न इच्छति, अत्तनो सद्धिविहारिकानञ्ञेव दातुकामो होति, तादिसस्स तुय्हं पुग्गलिकमेव कत्वा जग्गाति न सब्बं तस्स दातब्बन्ति अधिप्पायो. तत्थ पन कत्तब्बविधिं दस्सेन्तो आह ‘‘कम्म’’न्तिआदि. एवञ्हीतिआदिम्हि वयानुरूपं ततियभागे वा उपड्ढभागे वा गहिते तं भागं दातुं लभतीति अत्थो.

येनाति तेसु द्वीसु भिक्खूसु येन. सो सामीति तस्सा भूमिया विहारकरणे सोव सामी, तं पटिबाहित्वा इतरेन न कातब्बन्ति अधिप्पायो. सो हि पठमं गहितो. अकतट्ठानेति चयादीनं अकतपुब्बट्ठाने. चयं वा पमुखं वाति सङ्घिकसेनासनं निस्साय ततो बहि चयं बन्धित्वा, एकं सेनासनं वा. बहिकुट्टेति कुट्टतो बहि, अत्तनो कतट्ठानेति अत्थो.

नवकम्मदानकथावण्णना निट्ठिता.

अञ्ञत्रपरिभोगपटिक्खेपादिकथावण्णना

३२४. वड्ढिकम्मत्थायाति यथा तम्मूलग्घतो न परिहायति, एवं कत्तब्बस्स एवं निप्फादेतब्बस्स मञ्चपीठादिनो अत्थाय.

चक्कलिकन्ति पादपुञ्छनत्थं चक्काकारेन कतं. परिभण्डकतभूमि वाति काळवण्णादिकतसण्हभूमि वा. सेनासनं वाति मञ्चपीठादि वा.

‘‘तथेववळञ्जेतुं वट्टती’’ति इमिना नेवासिकेहि धोतपादादीहि वळञ्जनट्ठाने सञ्चिच्च अधोतपादादीहि वळञ्जन्तस्सेव आपत्ति पञ्ञत्ताति दस्सेति.

‘‘द्वारम्पी’’तिआदिना सामञ्ञतो वुत्तत्ता द्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बा. अजानित्वा अपस्सयन्तस्सपि इध लोमगणनाय आपत्ति.

अञ्ञत्रपरिभोगपटिक्खेपादिकथावण्णना निट्ठिता.

सङ्घभत्तादिअनुजाननकथावण्णना

३२५. उद्देसभत्तंनिमन्तनन्ति इमं वोहारं पत्तानीति एत्थ इति-सद्दो आदिअत्थो, उद्देसभत्तं निमन्तनन्तिआदिवोहारं पत्तानीति अत्थो. तम्पीति सङ्घभत्तम्पि.

सङ्घभत्तादिअनुजाननकथावण्णना निट्ठिता.

उद्देसभत्तकथावण्णना

भोजनसालायाति भत्तुद्देसट्ठानं सन्धाय वुत्तं. एकवळञ्जन्ति एकद्वारेन वळञ्जितब्बं. नानानिवेसनेसूति नानाकुलस्स नानूपचारेसु निवेसनेसु.

निसिन्नस्सपि निद्दायन्तस्सपीति अनादरे सामिवचनं, वुड्ढतरे निद्दायन्ते नवकस्स गाहितं सुग्गहितन्ति अत्थो.

विस्सट्ठदूतोति यथारुचि वत्तुं लभनतो निरासङ्कदूतो. पुच्छासभागेनाति पुच्छावचनपटिभागेन. ‘‘एका कूटट्ठितिका नामा’’ति वुत्तमेवत्थं विभावेतुं ‘‘रञ्ञो वा ही’’तिआदि वुत्तं.

सब्बं पत्तस्सामिकस्स होतीति चीवरादिकम्पि सब्बं पत्तस्सामिकस्सेव होति, मया भत्तमेव सन्धाय वुत्तं, न चीवरादिन्ति वत्वा गहेतुं न वट्टतीति अत्थो.

अकतभागोनामाति आगन्तुकभागो नाम, अदिन्नपुब्बभागोति अत्थो.

किं आहरीयतीति अवत्वाति ‘‘कतरभत्तं वा तया आहरीयती’’ति दायकं अपुच्छित्वा. पकतिट्ठितिकायाति उद्देसभत्तट्ठितिकाय.

उद्देसभत्तकथावण्णना निट्ठिता.

निमन्तनभत्तकथावण्णना

विच्छिन्दित्वाति ‘‘भत्तं गण्हथा’’ति पदं अवत्वा. तेनेवाह ‘‘भत्तन्ति अवदन्तेना’’ति.

आलोपसङ्खेपेनाति एकेकपिण्डवसेन, एवञ्च भाजनं उद्देसभत्ते न वट्टति. तत्थ हि एकस्स पहोनकप्पमाणेनेव भाजेतब्बं.

आरुळ्हायेव मातिकं, सङ्घतो अट्ठ भिक्खूति एत्थ ये मातिकं आरुळ्हा, ते अट्ठ भिक्खूति योजेतब्बं. उद्देसभत्तनिमन्तनभत्तादिसङ्घिकभत्तमातिकासु निमन्तनभत्तमातिकाय ठितिवसेन आरुळ्हे भत्तुद्देसकेन वा सयं वा सङ्घतो उद्दिसापेत्वा गहेत्वा गन्तब्बं, न अत्तनो रुचिते गहेत्वाति अधिप्पायो. मातिकं आरोपेत्वाति ‘‘सङ्घतो गण्हामी’’तिआदिना वुत्तमातिकाभेदं दायकस्स विञ्ञापेत्वाति अत्थो.

पटिबद्धकालतो पन पट्ठायाति तत्थेव वासस्स निबद्धकालतो पट्ठाय.

निमन्तनभत्तकथावण्णना निट्ठिता.

सलाकभत्तकथावण्णना

उपनिबन्धित्वाति लिखित्वा. गामवसेनपीति येभुय्येन समलाभगामवसेनपि. बहूनि सलाकभत्तानीति तिंसं वा चत्तारीसं वा भत्तानि. ‘‘सचे होन्ती’’ति अज्झाहरित्वा योजेतब्बं.

सल्लक्खेत्वाति तानि भत्तानि पमाणवसेन सल्लक्खेत्वा. निग्गहेन दत्वाति दूरं गन्तुं अनिच्छन्तस्स निग्गहेन सम्पटिच्छापेत्वा दत्वा. पुन विहारं आगन्त्वाति एत्थ विहारं अनागन्त्वा भत्तं गहेत्वा पच्छा विहारे अत्तनो पापेत्वा भुञ्जितुम्पि वट्टति.

एकगेहवसेनाति वीथियम्पि एकपस्से घरपाळिया वसेन. उद्दिसित्वापीति असुककुले सलाकभत्तानि तुय्हं पापुणन्तीति वत्वा.

वारगामेति अतिदूरत्ता वारेन गन्तब्बगामे. सट्ठितो वा पण्णासतो वाति दण्डकम्मत्थाय उदकघटं सन्धाय वुत्तं. विहारवारोति सब्बभिक्खूसु भिक्खत्थाय गतेसु विहाररक्खणवारो.

तेसन्ति विहारवारिकानं. फातिकम्ममेवाति विहाररक्खणकिच्चस्स पहोनकपटिपादनमेव. एकस्सेव पापुणन्तीति दिवसे दिवसे एकेकस्सेव पापितानीति अत्थो.

रससलाकन्ति उच्छुरससलाकं. ‘‘सलाकवसेन गाहितत्ता पन न सादितब्बा’’ति इदं असारुप्पवसेन वुत्तं, न धुतङ्गभेदवसेन. ‘‘सङ्घतो निरामिससलाका…पे… वट्टतियेवा’’ति (विसुद्धि. १.२६) हि विसुद्धिमग्गे वुत्तं. अग्गभिक्खामत्तन्ति एककटच्छुभिक्खामत्तं. लद्धा वा अलद्धा वा स्वेपि गण्हेय्यासीति लद्धेपि अप्पमत्तताय वुत्तं. तेनाह ‘‘यावदत्थं लभति…पे… अलभित्वा ‘स्वे गण्हेय्यासी’ति वत्तब्बो’’ति.

तत्थाति तस्मिं दिसाभागे. तं गहेत्वाति तं वारगामे सलाकं अत्तनो गहेत्वा. तेनाति दिसंगमिकतो अञ्ञेन तस्मिं दिसंगमिके. देवसिकं पापेतब्बाति उपचारसीमाय ठितस्स यस्स कस्सचि वस्सग्गेन पापेतब्बा. एवं एतेसु अगतेसु आसन्नविहारे भिक्खूनं भुञ्जितुं वट्टति इतरथा सङ्घिकतो.

अम्हाकं गोचरगामेवाति सलाकभत्तदायकानं गामं सन्धाय वुत्तं. विहारे थेरस्स पत्तसलाकभत्तन्ति विहारे एकेकस्सेव ओहीनत्थेरस्स सब्बसलाकानं अत्तनो पापनवसेन पत्तसलाकभत्तं.

सलाकभत्तकथावण्णना निट्ठिता.

पक्खिकभत्तादिकथावण्णना

‘‘स्वेपक्खो’’ति अज्ज पक्खिकं न गाहेतब्बन्ति अट्ठमिया भुञ्जितब्बं सत्तमिया भुञ्जनत्थाय न गाहेतब्बं, दायकेहि नियमितदिवसेनेव गाहेतब्बन्ति अत्थो. तेनाह ‘‘सचे पना’’तिआदि. स्वे लूखन्ति अज्ज आवाहमङ्गलादिकरणतो अतिपणीतभोजनं करीयति, स्वे तथा न भविस्सति, अज्जेव भिक्खू भोजेस्सामीति अधिप्पायो.

पक्खिकभत्ततो उपोसथिकस्स भेदं दस्सेन्तो आह ‘‘उपोसथङ्गानि समादियित्वा’’तिआदि. निबन्धापितन्ति ‘‘असुकविहारे आगन्तुका भुञ्जन्तू’’ति नियमितं.

गमिको आगन्तुकभत्तम्पीति गामन्तरतो आगन्त्वा अवूपसन्तेन गमिकचित्तेन वसित्वा पुन अञ्ञत्थ गच्छन्तं सन्धाय वुत्तं. आवासिकस्स पन गन्तुकामस्स गमिकभत्तमेव लब्भति. ‘‘लेसं ओड्डेत्वा’’ति वुत्तत्ता लेसाभावे याव गमनपरिबन्धो विगच्छति, ताव भुञ्जितुं वट्टतीति ञापितन्ति दट्ठब्बं.

तण्डुलादीनि पेसेन्ति…पे… वट्टतीति अभिहटभिक्खत्ता वट्टति. तथा पटिग्गहितत्ताति भिक्खानामेन पटिग्गहितत्ता.

अविभत्तं सङ्घिकं भण्डन्ति कुक्कुच्चुप्पत्तिआकारदस्सनं. एवं कुक्कुच्चं कत्वा पुच्छितब्बकिच्चं नत्थि, अपुच्छित्वा दातब्बन्ति अधिप्पायो.

पक्खिकभत्तादिकथावण्णना निट्ठिता.

सेनासनक्खन्धकवण्णनानयो निट्ठितो.