📜

७. सङ्घभेदकक्खन्धको

छसक्यपब्बज्जाकथादिवण्णना

३३०. सङ्घभेदकक्खन्धके पाळियं अनुपियं नामाति अनुपिया नाम. हेट्ठा पासादाति पासादतो हेट्ठा हेट्ठिमतलं, ‘‘हेट्ठापासाद’’न्तिपि पाठो. अभिनेतब्बन्ति वपितखेत्तेसु पवेसेतब्बं. निन्नेतब्बन्ति ततो नीहरितब्बं. निद्धापेतब्बन्ति सस्सदूसकतिणादीनि उद्धरितब्बं. उजुं कारापेतब्बन्ति पुञ्जं कारापेतब्बं, अयमेव वा पाठो.

३३२. परदत्तोति परेहि दिन्नपच्चयेहि पवत्तमानो. मिगभूतेन चेतसाति कत्थचि अलग्गताय मिगस्स विय जातेन चित्तेन.

३३३. मनोमयं कायन्ति झानमनेन निब्बत्तं ब्रह्मकायं, ‘‘किं नु खो अहं पसादेय्यं, यस्मिं मे पसन्ने बहुलाभसक्कारो उप्पज्जेय्या’’ति पठमं उप्पन्नपरिवितक्कस्स मन्दपरियुट्ठानताय देवदत्तस्स तस्मिं खणे झानपरिहानि नाहोसि, पच्छा एव अहोसीति दट्ठब्बं. तेनाह ‘‘सह चित्तुप्पादा’’तिआदि. द्वे वा तीणि वा मागधकानि गामखेत्तानीति एत्थ मगधरट्ठे खुद्दकं गामखेत्तं गावुतमत्तं, मज्झिमं पन दियड्ढगावुतमत्तं, महन्तं अनेकयोजनम्पि होति. तेसु मज्झिमेन गामखेत्तेन द्वे वा खुद्दकेन तीणि वा गामखेत्तानि, तस्स सरीरं तिगावुतप्पमाणो अत्तभावोति वुत्तं होति.

३३४. सत्थारोति गणसत्थारो. नास्सस्साति न एतस्स भवेय्य. न्ति सत्थारं. तेनाति अमनापेन. सम्मन्नतीति चीवरादिना अम्हाकं सम्मानं करोति, परेहि वा अयं सत्था सम्मानीयतीति अत्थो.

३३५. नासायपित्तं भिन्देय्युन्ति अच्छपित्तं वा मच्छपित्तं वा नासापुटे पक्खिपेय्युं. अस्सतरीति वळवाय कुच्छिस्मिं गद्रभस्स जाता. तस्सा हि गहितगब्भाय विजायितुमसक्कोन्तिया उदरं फालेत्वा पोतकं नीहरन्ति. तेनाह ‘‘अत्तवधाय गब्भं गण्हाती’’ति.

३३९. पोत्थनिकन्ति छुरिकं, ‘‘खर’’न्तिपि वुच्चति.

३४२. माकुञ्जर नागमासदोति हे कुञ्जर बुद्धनागं वधकचित्तेन मा उपगच्छ. दुक्खन्ति दुक्खकारणत्ता दुक्खं. इतोति इतो जातितो. यतोति यस्मा, यन्तस्स वा, गच्छन्तस्साति अत्थो. मा च मदोति मदो तया न कातब्बोति अत्थो.

३४३. तिकभोजनन्ति तीहि भुञ्जितब्बं भोजनं, ततो अधिकेहि एकतो पटिग्गहेत्वा भुञ्जितुं न वट्टनकं गणभोजनपटिपक्खं भोजनन्ति अत्थो. कोकालिकोतिआदीनि देवदत्तपरिसाय गणपामोक्खानं नामानि. कप्पन्ति महानिरये आयुकप्पं, तं अन्तरकप्पन्ति केचि. केचि पन ‘‘असङ्ख्येय्यकप्प’’न्ति.

छसक्यपब्बज्जाकथादिवण्णना निट्ठिता.

सङ्घभेदककथावण्णना

३४५. परस्स चित्तं ञत्वा कथनं आदेसनापाटिहारियं. केवलं धम्मदेसना अनुसासनीपाटिहारियं. तदुभयम्पि धम्मी कथा नाम. ताय थेरो ओवदि. इद्धिविधं इद्धिपाटिहारियं नाम. तेन सहिता अनुसासनी एव धम्मी कथा. ताय थेरो ओवदि.

‘‘थुल्लच्चयं देसापेही’’ति इदं भेदपुरेक्खारस्स उपोसथादिकरणे थुल्लच्चयस्स उपोसथक्खन्धकादीसु पठममेव पञ्ञत्तत्ता वुत्तं, इतरथा एतेसं आदिकम्मिकत्ता अनापत्तियेव सिया.

३४६. सरसीति सरो. महिं विक्रुब्बतोति महिं दन्तेहि विलिखन्तस्स. इदञ्च हत्थीनं सभावदस्सनं. नदीसूति सरेसु. भिसं घसमानस्साति योजना. जग्गतोति यूथं पालेन्तस्स.

३४७. दूतेय्यंगन्तुन्ति दूतकम्मं पत्तुं, दूतकम्मं कातुन्ति अत्थो. सहितासहितस्साति युत्तायुत्तस्स, यं वत्तुं, कातुञ्च युत्तं, तत्थ कुसलो. अथ वा अधिप्पेतानाधिप्पेतस्स वचनस्स कुसलो, ब्यञ्जनमत्ते न तिट्ठति, अधिप्पेतत्थमेव आरोचेतीति अत्थो.

३५०. गाथासु जातूति एकंसेन. मा उदपज्जथ मा होतूति अत्थो. पापिच्छानं यथागतीति पापिच्छानं पुग्गलानं यादिसी गति अभिसम्परायो. तं अत्थजातं. इमिनापि कारणेन जानाथाति देवदत्तस्स ‘‘पण्डितो’’तिआदिना उपरि वक्खमानाकारं दस्सेति.

पमादं अनुचिण्णोति पमादं आपन्नो. आसीसायन्ति अवस्संभावीअत्थसिद्धियं. सा हि इध आसीसाति अधिप्पेता, न पत्थना. ईदिसे अनागतत्थे अतीतवचनं सद्दविदू इच्छन्ति.

दुब्भेति दुब्भेय्य. विसकुम्भेनाति एकेन विसपुण्णकुम्भेन. सोति सो पुग्गलो. न पदूसेय्य विसमिस्सं कातुं न सक्कोतीति अत्थो. भयानकोति विपुलगम्भीरभावेन भयानको. तेनापि दूसेतुं न सक्कुणेय्यतं दस्सेति. वादेनाति दोसकथनेन. उपहिंसतीति बाधति.

सङ्घभेदककथावण्णना निट्ठिता.

उपालिपञ्हाकथावण्णना

३५१. न पन एत्तावता सङ्घो भिन्नो होतीति सलाकग्गाहापनमत्तेन सङ्घभेदानिब्बत्तितो वुत्तं. उपोसथादिसङ्घकम्मे कते एव हि सङ्घो भिन्नो होति. तत्थ च उपोसथपवारणासु ञत्तिनिट्ठानेन, सेसकम्मेसु अपलोकनादिकम्मपरियोसानेन सङ्घभेदो समत्थोति दट्ठब्बो.

‘‘अभब्बता न वुत्ता’’ति इदं ‘‘भिक्खवे, देवदत्तेन पठमं आनन्तरियकम्मं उपचित’’न्तिआदिना आनन्तरियत्तं वदता भगवता तस्स अभब्बतासङ्खाता पाराजिकता न पञ्ञत्ता. एतेन आपत्ति विय अभब्बतापि पञ्ञत्तिअनन्तरमेव होति, न ततो पुरेति दस्सेति. इध पन आदिकम्मिकस्सपि अनापत्तिया अवुत्तत्ता देवदत्तादयोपि न मुत्ताति दट्ठब्बं.

तयो सतिपट्ठानातिआदीसु तयो एव सतिपट्ठाना, न ततो परन्ति एकस्स सतिपट्ठानस्स पटिक्खेपोव इध अधम्मो, न पन तिण्णं सतिपट्ठानत्तविधानं तस्स धम्मत्ता. एवं सेसेसुपि हापनकोट्ठासेसु. वड्ढनेसु पन छ इन्द्रियानीति अनिन्द्रियस्सपि एकस्स इन्द्रियत्तविधानमेव अधम्मो. एवं सेसेसुपि. न केवलञ्च एतेव, ‘‘चत्तारो खन्धा, तेरसायतनानी’’तिआदिना यत्थ कत्थचि विपरीततो पकासनं सब्बं अधम्मो. याथावतो पकासनञ्च सब्बं धम्मोति दट्ठब्बं. पकासनन्ति चेत्थ तथा तथा कायवचीपयोगसमुट्ठापिका अरूपक्खन्धाव अधिप्पेता, एवमेत्थ दसकुसलकम्मपथादीसु अनवज्जट्ठेन सरूपतो धम्मेसु, अकुसलकम्मपथादीसु सावज्जट्ठेन सरूपतो अधम्मेसु च तदञ्ञेसु च अब्याकतेसु यस्स कस्सचि कोट्ठासस्स भगवता पञ्ञत्तक्कमेनेव पकासनं ‘‘धम्मो’’ति च विपरीततो पकासनं ‘‘अधम्मो’’ति च दस्सितन्ति दट्ठब्बं. कामञ्चेत्थ विनयादयोपि यथाभूततो, अयथाभूततो च पकासनवसेन धम्माधम्मेसु एव पविसन्ति, विनयादिनामेन पन विसेसेत्वा विसुं गहितत्ता तदवसेसमेव धम्माधम्मकोट्ठासे पविसतीति दट्ठब्बं.

इमं अधम्मं धम्मोति करिस्सामातिआदि धम्मञ्च अधम्मञ्च याथावतो ञत्वाव पापिच्छं निस्साय विपरीततो पकासेन्तस्सेव सङ्घभेदो होति, न पन तथासञ्ञाय पकासेन्तस्साति दस्सनत्थं वुत्तं. एस नयो ‘‘अविनयं विनयोति दीपेन्ती’’तिआदीसुपि. तत्थ निय्यानिकन्ति उक्कट्ठन्ति अत्थो. ‘‘तथेवा’’ति इमिना ‘‘एवं अम्हाकं आचरियकुल’’न्तिआदिना वुत्तमत्थं आकड्ढति.

संवरो पहानं पटिसङ्खाति संवरविनयो, पहानविनयो, पटिसङ्खाविनयो च वुत्तो. तेनाह ‘‘अयं विनयो’’ति. ‘‘पञ्ञत्तं अपञ्ञत्त’’न्ति दुकं ‘‘भासितं अभासित’’न्ति दुकेन अत्थतो समानमेव, तथा दुट्ठुल्लदुकं गरुकदुकेन. तेनेव तेसं ‘‘चत्तारो सतिपट्ठाना…पे… इदं अपञ्ञत्तं नामा’’तिआदिना सदिसनिद्देसो कतो. सावसेसापत्तिन्ति अवसेससीलेहि सहितापत्तिं. नत्थि एतिस्सं आपन्नायं सीलावसेसाति अनवसेसापत्ति.

३५४. पाळियं समग्गानञ्च अनुग्गहोति यथा समग्गानं सामग्गी न भिज्जति, एवं अनुग्गहणं अनुबलप्पदानं.

३५५. सियानु खोति सम्भवेय्य नु खो. तस्मिं अधम्मदिट्ठीति अत्तनो ‘‘अधम्मं धम्मो’’ति एतस्मिं दीपने अयुत्तदिट्ठि. भेदे अधम्मदिट्ठीति ‘‘अधम्मं धम्मो’’ति दीपेत्वा अनुस्सावनसलाकग्गाहापनादिना अत्तानं मुञ्चित्वा चतुवग्गादिकं सङ्घं एकसीमायमेव ठिततो चतुवग्गादिसङ्घतो वियोजेत्वा एककम्मादिनिप्फादनवसेन सङ्घभेदकरणे अधम्मदिट्ठिको हुत्वाति अत्थो. विनिधाय दिट्ठिन्ति या तस्मिं ‘‘अधम्मं धम्मो’’ति दीपने अत्तनो अधम्मदिट्ठि उप्पज्जति, तं विनिधाय पटिच्छादेत्वा ‘‘धम्मो एवाय’’न्ति विपरीततो पकासेत्वाति अत्थो. एवं सब्बत्थ अत्थो वेदितब्बो.

भेदे धम्मदिट्ठीति यथावुत्तनयेन सङ्घभेदने दोसो नत्थीति लद्धिको. अयं पन ‘‘अधम्मं धम्मो’’ति दीपने अधम्मदिट्ठिको हुत्वापि तं दिट्ठिं विनिधाय करणेन सङ्घभेदको अतेकिच्छो जातो. एवं भेदे वेमतिकोति इमस्स पन भेदे वेमतिकदिट्ठिया विनिधानम्पि अत्थि. सेसं सममेव. तस्मिं धम्मदिट्ठिभेदे अधम्मदिट्ठीति अयं पन भेदे अधम्मदिट्ठिं विनिधाय कतत्ता सङ्घभेदको अतेकिच्छो जातो. सुक्कपक्खे पन सब्बत्थ ‘‘अधम्मं धम्मो’’तिआदिदीपने वा भेदे वा धम्मदिट्ठिताय दिट्ठिं अविनिधायेव कतत्ता सङ्घभेदकोपि सतेकिच्छो जातो. तस्मा ‘‘अधम्मं धम्मो’’तिआदिदीपने वा सङ्घभेदे वा उभोसुपि वा अधम्मदिट्ठि वा वेमतिको वा हुत्वा तं दिट्ठिं, विमतिञ्च विनिधाय ‘‘धम्मो’’ति पकासेत्वा वुत्तनयेन सङ्घभेदं करोन्तस्सेव आनन्तरियं होतीति वेदितब्बं.

उपालिपञ्हाकथावण्णना निट्ठिता.

सङ्घभेदकक्खन्धकवण्णनानयो निट्ठितो.