📜
८. वत्तक्खन्धको
आगन्तुकवत्तकथावण्णना
३५७. वत्तक्खन्धके ¶ ¶ पत्थरितब्बन्ति आतपे पत्थरितब्बं. पाळियं अभिवादापेतब्बोति वन्दनत्थाय वस्सं पुच्छनेन नवको सयमेव वन्दतीति वुत्तं. निल्लोकेतब्बोति ओलोकेतब्बो.
आगन्तुकवत्तकथावण्णना निट्ठिता.
आवासिकवत्तकथावण्णना
३५९. ‘‘यथाभाग’’न्ति ठपितट्ठानं अनतिक्कमित्वा मञ्चपीठादिं पप्फोटेत्वा पत्थरित्वा उपरि पच्चत्थरणं दत्वा दानम्पि सेनासनपञ्ञापनमेवाति दस्सेन्तो आह ‘‘पप्फोटेत्वा हि पत्थरितुं पन वट्टतियेवा’’ति.
आवासिकवत्तकथावण्णना निट्ठिता.
अनुमोदनवत्तकथावण्णना
३६२. पञ्चमे निसिन्नेति अनुमोदनत्थाय निसिन्ने. न महाथेरस्स भारो होतीति अनुमोदकं आगमेतुं न भारो. अज्झिट्ठोव आगमेतब्बोति अत्तना अज्झिट्ठेहि भिक्खूहि अनुमोदन्तेयेव निसीदितब्बन्ति अत्थो.
अनुमोदनवत्तकथावण्णना निट्ठिता.
भत्तग्गवत्तकथावण्णना
३६४. मनुस्सानं ¶ परिविसनट्ठानन्ति यत्थ अन्तोविहारेपि मनुस्सा सपुत्तदारा आवसित्वा भिक्खू नेत्वा भोजेन्ति. आसनेसु सतीति निसीदनट्ठानेसु ¶ सन्तेसु. इदं, भन्ते, आसनं उच्चन्ति आसन्ने समभूमिभागे पञ्ञत्तं थेरासनेन समकं आसनं सन्धाय वुत्तं, थेरासनतो पन उच्चतरे आपुच्छित्वापि निसीदितुं न वट्टति. यदि तं आसन्नम्पि नीचतरं होति, अनापुच्छापि निसीदितुं वट्टति. महाथेरस्सेव आपत्तीति आसनेन पटिबाहनापत्तिया आपत्ति. अवत्थरित्वाति पारुतसङ्घाटिं अवत्थरित्वा, अनुक्खिपित्वाति अत्थो.
पाळियं ‘‘उभोहि हत्थेहि…पे… ओदनो पटिग्गहेतब्बो’’ति इदं हत्थतले वा पच्छिपिट्ठिआदिदुस्सण्ठिताधारे वा पत्तं ठपेत्वा ओदनस्स गहणकाले पत्तस्स अपतनत्थाय वुत्तं, सुसज्जिते पन आधारे पत्तं ठपेत्वा एकेन हत्थेन तं परामसित्वापि ओदनं पटिग्गहेतुं वट्टति एव. उभोहि हत्थेहि…पे… उदकं पटिग्गहेतब्बन्ति एत्थापि एसेव नयो.
हत्थधोवनउदकन्ति भोजनावसाने उदकं. तेनाह ‘‘पानीयं पिवित्वा हत्था धोवितब्बा’’ति. तेन परियोसाने धोवनमेव पटिक्खित्तं, भोजनन्तरे पन पानीयपिवनादिना नयेन हत्थं धोवित्वा पुन भुञ्जितुं वट्टतीति दस्सेति. पोत्थकेसु पन ‘‘पानीयं पिवित्वा हत्था न धोवितब्बा’’ति लिखन्ति, तं पुरिमवचनेन न समेति परियोसाने उदकस्सेव ‘‘हत्थधोवनउदक’’न्ति वुत्तत्ता. सचे मनुस्सा धोवथ, भन्तेतिआदि निट्ठितभत्तं निसिन्नं थेरं सन्धाय वुत्तं. धुरे द्वारसमीपे.
भत्तग्गवत्तकथावण्णना निट्ठिता.
पिण्डचारिकवत्तकथादिवण्णना
३६६. पाळियं ठापेति वाति तिट्ठ भन्तेति वदन्ति.
३६७. अत्थि, भन्ते, नक्खत्तपदानीति नक्खत्तपदविसयानि ञातानि अत्थि, अस्सयुजादिनक्खत्तं जानाथाति अधिप्पायो. तेनाह ‘‘न जानाम, आवुसो’’ति. अत्थि, भन्ते ¶ , दिसाभागन्ति एत्थापि एसेव नयो. केनज्ज, भन्ते, युत्तन्ति केन नक्खत्तेन चन्दो युत्तोति अत्थो.
३६९. अङ्गणेति ¶ अब्भोकासे. एवमेव पटिपज्जितब्बन्ति उद्देसदानादि आपुच्छितब्बन्ति दस्सेति.
३७४. निबद्धगमनत्थायाति अत्तनोव निरन्तरगमनत्थाय. ऊहदिताति एत्थ हद-धातुस्स वच्चविस्सज्जनत्थतायाह ‘‘बहि वच्चमक्खिता’’ति.
पिण्डचारिकवत्तकथादिवण्णना निट्ठिता.
वत्तक्खन्धकवण्णनानयो निट्ठितो.