📜

१०. भिक्खुनिक्खन्धको

महापजापतिगोतमीवत्थुकथावण्णना

४०३. भिक्खुनिक्खन्धके ‘‘मातुगामस्स पब्बजितत्ता’’ति इदं पञ्चवस्ससततो उद्धं सद्धम्मस्स अप्पवत्तनकारणदस्सनं. सुक्खविपस्सकखीणासववसेन वस्ससहस्सन्तिआदि खन्धकभाणकानं मतं गहेत्वा वुत्तं. दीघनिकायट्ठकथायं पन ‘‘पटिसम्भिदाप्पत्तेहि वस्ससहस्सं अट्ठासि, छळभिञ्ञेहि वस्ससहस्सं, तेविज्जेहि वस्ससहस्सं, सुक्खविपस्सकेहि वस्ससहस्सं, पातिमोक्खेहि वस्ससहस्सं अट्ठासी’’ति (दी. नि. अट्ठ. ३.१६१) वुत्तं. अङ्गुत्तर (अ. नि. अट्ठ. ३.८.५१) -संयुत्तट्ठकथासुपि (सं. नि. अट्ठ. २.२.१५६) अञ्ञथाव वुत्तं, तं सब्बं अञ्ञमञ्ञविरुद्धम्पि तंतंभाणकानं मतेन लिखितसीहळट्ठकथासु आगतनयमेव गहेत्वा आचरियेन लिखितं ईदिसे कथाविरोधे सासनपरिहानिया अभावतो, सोधनुपायाभावा च. परमत्थविरोधो एव हि सुत्तादिनयेन सोधनीयो, न कथामग्गविरोधोति.

महापजापतिगोतमीवत्थुकथावण्णना निट्ठिता.

भिक्खुनीउपसम्पदानुजाननकथावण्णना

४०४-८. पाळियं यदग्गेनाति यस्मिं दिवसे. तदाति तस्मिंयेव दिवसे. विमानेत्वाति अवमानं कत्वा.

४१०-१. आपत्तिगामिनियोति आपत्तिं आपन्नायो. कम्मविभङ्गेति परिवारे कम्मविभङ्गे (परि. ४८२ आदयो).

४१३-५. पाळियं द्वे तिस्सो भिक्खुनियोति द्वीहि तीहि भिक्खुनीहि. न आरोचेन्तीति पातिमोक्खुद्देसकस्स न आरोचेन्ति.

४१६. दुस्सवेणियाति अनेकदुस्सपट्टे एकतो कत्वा कतवेणिया.

४१७. विसेसकन्ति पत्तलेखादिवण्णविसेसं. पकिणन्तीति विक्किणन्ति. नमनकन्ति पासुकट्ठिनमनकबन्धनं.

४२२-५. संवेल्लियन्ति कच्छं बन्धित्वा निवासनं. तयो निस्सयेति रुक्खमूलसेनासनस्स तासं अलब्भनतो वुत्तं.

४२६-८. अट्ठेव भिक्खुनियो यथावुड्ढं पटिबाहन्तीति अट्ठ भिक्खुनियो वुड्ढपटिपाटियाव गण्हन्तियो आगतपटिपाटिं पटिबाहन्ति, नाञ्ञाति अत्थो. अनुवादं पट्ठपेन्तीति इस्सरियं पवत्तेन्तीति अत्थं वदन्ति.

४३०. भिक्खुदूतेनाति भिक्खुना दूतभूतेन. सिक्खमानदूतेनाति सिक्खमानाय दूताय.

४३१. न सम्मतीति नप्पहोति. नवकम्मन्ति ‘‘नवकम्मं कत्वा वसतू’’ति अपलोकेत्वा सङ्घिकभूमिया ओकासदानं.

४३२-६. सन्निसिन्नगब्भाति दुविञ्ञेय्यगब्भा. महिलातित्थेति इत्थीनं साधारणतित्थे.

भिक्खुनीउपसम्पदानुजाननकथावण्णना निट्ठिता.

भिक्खुनिक्खन्धकवण्णनानयो निट्ठितो.