📜
११. पञ्चसतिकक्खन्धको
खुद्दानुखुद्दकसिक्खापदकथावण्णना
४३७. पञ्चसतिकक्खन्धके ¶ ¶ पाळियं ‘‘अपावुसो, अम्हाकं सत्थारं जानासी’’ति इदं थेरो सयं भगवतो परिनिब्बुतभावं जानन्तोपि अत्तना सहगतभिक्खुपरिसाय ञापनत्थमेव, सुभद्दस्स वुड्ढपब्बजितस्स सासनस्स पटिपक्खवचनं भिक्खूनं विञ्ञापनत्थञ्च एवं पुच्छि. सुभद्दो हि कुसिनारायं भगवति अभिप्पसन्नाय खत्तियादिगहट्ठपरिसाय मज्झे भगवतो परिनिब्बानं सुत्वा हट्ठपहट्ठोपि भयेन पहट्ठाकारं वाचाय पकासेतुं न सक्खिस्सति, इधेव पन विजनपदेसे सुत्वा यथाज्झासयं अत्तनो पापलद्धिं पकासेस्सति, ततो तमेव पच्चयं दस्सेत्वा भिक्खू समुस्साहेत्वा धम्मविनयसङ्गहं कारेत्वा एतस्स पापभिक्खुस्स, अञ्ञेसञ्च ईदिसानं मनोरथविघातं, सासनट्ठितिञ्च करिस्सामीति जानन्तोव तं पुच्छीति वेदितब्बं. तेनेव थेरो ‘‘एकमिदाहं, आवुसो, समय’’न्तिआदिना सुभद्दवचनमेव दस्सेत्वा धम्मविनयं सङ्गायापेसि. नानाभावोति सरीरेन नानादेसभावो, विप्पवासोति अत्थो. विनाभावोति मरणेन वियुज्जनं. अञ्ञथाभावोति भवन्तरूपगमनेन अञ्ञाकारप्पत्ति.
४४१. ‘‘आकङ्खमानो…पे… समूहनेय्या’’ति इदं भगवा मया ‘‘आकङ्खमानो’’ति वुत्तत्ता एकसिक्खापदम्पि समूहनितब्बं अपस्सन्ता, समूहने च दोसं दिस्वा धम्मसङ्गहका भिक्खू ‘‘अपञ्ञत्तं न पञ्ञापेस्साम, पञ्ञत्तं न समुच्छिन्दिस्सामा’’तिआदिना पुन ‘‘पञ्ञत्तिसदिसाय अकुप्पाय कम्मवाचाय सावेत्वा समादाय वत्तिस्सन्ति, ततो याव सासनन्तरधाना अप्पटिबाहियानि सिक्खापदानि भविस्सन्ती’’ति इमिना अधिप्पायेन अवोचाति दट्ठब्बं. तेनेव महाथेरापि तथेव पटिपज्जिंसु.
गिहिगतानीति ¶ गिहीसु गतानि. खत्तियमहासारादिगिहीहि ञातानीति अत्थो. चितकधूमकालो अत्तनो पवत्तिपरियोसानभूतो एतस्साति धूमकालिकं.
४४३. ओळारिके ¶ निमित्ते करियमानेपीति ‘‘आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति एवं थूलतरे ‘‘तिट्ठतु, भगवा, कप्प’’न्ति याचनहेतुभूते ओकासनिमित्ते कम्मे करियमाने. मारेन परियुट्ठितचित्तोति मारेन आविट्ठचित्तो.
४४५. उज्जवनिकायाति पटिसोतगामिनिया. कुच्छितो लवो छेदो विनासो कुलवो, निरत्थकविनियोगो. तं न गच्छन्तीति न कुलवं गमेन्ति.
खुद्दानुखुद्दकसिक्खापदकथावण्णना निट्ठिता.
पञ्चसतिकक्खन्धकवण्णनानयो निट्ठितो.