📜

पञ्ञत्तिवारवण्णना

. विसुद्धपरिवारस्स सीलक्खन्धादिधम्मक्खन्धसरीरस्स भगवतो विनयपरियत्तिसासने खन्धकानं अनन्तरं परिवारोति यो विनयो सङ्गहं समारुळ्हो, तस्स दानि अनुत्तानत्थवण्णनं करिस्सामीति योजना.

समन्तचक्खुनाति सब्बञ्ञुतञ्ञाणेन. अतिविसुद्धेन मंसचक्खुनाति रत्तिन्दिवं समन्ता योजनप्पमाणे अतिसुखुमानिपि रूपानि पस्सनतो अतिविय परिसुद्धेन पसादचक्खुना. ‘‘अत्थि तत्थ पञ्ञत्ती’’तिआदीसु अत्थि नु खो तत्थ पञ्ञत्तीतिआदिना अत्थो गहेतब्बोति आह ‘‘तत्थ पञ्ञत्ति…पे… केनाभतन्ति पुच्छा’’ति.

. पुच्छाविस्सज्जनेति पुच्छाय विस्सज्जने. विनीतकथाति विनीतवत्थुकथा, अयमेव वा पाठो.

द्वङ्गिकेन एकेन समुट्ठानेनाति अङ्गद्वयसमुदायभूतेन एकेन. अङ्गद्वयविमुत्तस्स समुट्ठानस्स अभावेपि तेसु एकेनङ्गेन विना अयं आपत्ति न होतीति दस्सनत्थमेव ‘‘एकेन समुट्ठानेना’’ति वुत्तं. इदानि तेसु द्वीसु अङ्गेसु पधानङ्गं दस्सेतुमाह ‘‘एत्थ हि चित्तं अङ्गं होती’’तिआदि. यस्मा पन मग्गेनमग्गप्पटिपत्तिसङ्खाताय कायविञ्ञत्तिया सेवनचित्तेनेव सम्भवे सति अयं तं अङ्गद्वयं उपादाय भगवता पञ्ञत्ता आपत्तिसम्मुति होति, नासति. तस्मा तं चित्तं कायविञ्ञत्तिसङ्खातस्स कायस्स अङ्गं कारणं होति, न आपत्तिया. तस्स पन तंसमुट्ठितकायो एव अङ्गं अब्यवहितकारणं, चित्तं पन कारणकारणन्ति अधिप्पायो. एवं उपरिपि सब्बत्थ चित्तङ्गयुत्तसमुट्ठानेसु अधिप्पायो वेदितब्बो. ‘‘एकेन समुट्ठानेन समुट्ठाती’’तिआदिपरिवारवचनेनेव आपत्तिया अकुसलादिपरमत्थसभावता पाळिअट्ठकथासु परियायतोव वुत्ता, सम्मुतिसभावा एव आपत्तीति सिज्झति समुट्ठानसमुट्ठितानं भेदसिद्धितोति गहेतब्बं. इममत्थं सन्धायाति आपन्नाय पाराजिकापत्तिया केहिचिपि समथेहि अनापत्तिभावापादनस्स असक्कुणेय्यत्तसङ्खातमत्थं सन्धाय.

. पोराणकेहि महाथेरेहीति सङ्गीतित्तयतो पच्छा पोत्थकसङ्गीतिकारकेहि छळभिञ्ञापअसम्भिदादिगुणसमुज्जलेहि महाथेरेहि. चतुत्थसङ्गीतिसदिसा हि पोत्थकारोहसङ्गीति.

१८८. महाविभङ्गेति भिक्खुविभङ्गे. सोळस वारा दस्सिताति येहि वारेहि आदिभूतेहि उपलक्खितत्ता अयं सकलोपि परिवारो सोळसपरिवारोति वोहरीयति, ते सन्धाय वदति.

पञ्ञत्तिवारवण्णना निट्ठिता.