📜
अन्तरपेय्यालं
कतिपुच्छावारवण्णना
२७१. कति ¶ आपत्तियोति पाराजिकादीसु पञ्चसु आपत्तीसु मेथुनादिन्नादानादिअन्तोगधभेदं अपेक्खित्वा जातिवसेन एकत्तं आरोपेत्वा पुच्छा कता. कति आपत्तिक्खन्धाति अन्तोगधभेदं अपेक्खित्वा पच्चेकं रासट्ठेनाति एत्तकमेवेत्थ भेदो. विनीतानियेव ¶ विनीतवत्थूनीति आपत्तितो विरमणानि एव अविप्पटिसारपामोज्जादिधम्मानं कारणत्ता वत्थूनीति विनीतवत्थूनि, तानि एत्थ अत्थतो विरतिआदिअनवज्जधम्मा एव. वेरं मणतीति वेरहेतुत्ता ‘‘वेर’’न्ति लद्धनामं रागादिअकुसलपक्खं विनासेति.
धम्मस्सवनग्गं भिन्दित्वा गच्छतीति बहूसु एकतो निसीदित्वा धम्मं सुणन्तेसु तं धम्मस्सवनसमागमं कोपेत्वा उट्ठाय गच्छति. अनादरोवाति तुस्सितब्बट्ठाने तुट्ठिं, संविजितब्बट्ठाने संवेगञ्च अपवेदेन्तो एव. कायपागब्भियन्ति उन्नतिवसेन पवत्तनकायानाचारं.
२७४. मेत्ताय सम्भूतं मेत्तं, कायकम्मं. उभयेहिपीति नवकेहि, थेरेहि च. पियं करोतीति तं पुग्गलं पेमट्ठानं करोति, केसन्ति आह ‘‘सब्रह्मचारीन’’न्ति.
पुग्गलं पटिविभजित्वा भुञ्जतीति पकतेन सम्बन्धो. तमेव पुग्गलपटिविभागं दस्सेतुं ‘‘असुकस्सा’’तिआदि वुत्तं.
भुजिस्सभावकरणतोति तण्हादासब्यतो मोचेत्वा समथविपस्सनासु सेरिविहारिताकरणतोति अत्थो. निय्यातीति पवत्तति. सम्मादुक्खक्खयाय संवत्ततीति अत्थो.
कतिपुच्छावारवण्णना निट्ठिता.
छआपत्तिसमुट्ठानवारवण्णना
२७६. पठमेन आपत्तिसमुट्ठानेनाति केवलं कायेन. पाराजिकापत्तिया एकन्तसचित्तकसमुट्ठानत्ता ‘‘न हीति वत्तब्ब’’न्ति वुत्तं. सङ्घादिसेसादीनं ¶ दुक्कटपरियोसानानं पञ्चन्नं अचित्तकानम्पि सम्भवतो ‘‘सिया’’ति वुत्तं, आपज्जनं सिया भवेय्याति अत्थो. हीनुक्कट्ठेहि जातिआदीहि ओमसने एव दुब्भासितस्स पञ्ञत्तत्ता सा एकन्तवाचाचित्तसमुट्ठाना एवाति.
दुतियसमुट्ठाननये वाचाय एव समापज्जितब्बपाटिदेसनीयस्स अभावा ‘‘न ही’’ति वुत्तं.
ततिये ¶ पन वोसासमानरूपं भिक्खुनिं कायवाचाहि अनपसादनपच्चया पाटिदेसनीयसम्भवतो ‘‘सिया’’ति वुत्तं.
ओमसने पाचित्तियस्स अदिन्नादानसमुट्ठानत्तेपि तप्पच्चया पञ्ञत्तस्स दुब्भासितस्स पञ्चमेनेव समुप्पत्तीति दस्सेतुं चतुत्थवारे ‘‘दुब्भासितं आपज्जेय्याति न हीति वत्तब्ब’’न्ति वत्वा पञ्चमवारे ‘‘सियाति वत्तब्ब’’न्ति वुत्तं. कायविकारेनेव ओमसन्तस्स पनेत्थ दुब्भासितभावेपि कायकीळाभावाभावतो दुक्कटमेवाति दट्ठब्बं.
छट्ठवारे पन विज्जमानोपि कायो दुब्भासितस्स अङ्गं न होति, पञ्चमसमुट्ठाने एव छट्ठम्पि पविसतीति दस्सेतुं ‘‘न ही’’ति पटिक्खित्तं, न पन तत्थ सब्बथा दुब्भासितेन अनापत्तीति दस्सेतुं. न हि दवकम्यताय कायवाचाहि ओमसन्तस्स दुब्भासितापत्ति न सम्भवति. यञ्हि पञ्चमेनेव समापज्जति, तं छट्ठेनपि समापज्जति एव धम्मदेसनापत्ति वियाति गहेतब्बं. सेसं समुट्ठानवारे सुविञ्ञेय्यमेव.
छआपत्तिसमुट्ठानवारवण्णना निट्ठिता.
कतापत्तिवारवण्णना
२७७. दुतिये पन कतिवारे पठमसमुट्ठानेन आपज्जितब्बानं आपत्तीनं लहुदस्सनसुखत्थं कुटिकारादीनि एव समुद्धटानि, न अञ्ञेसं अभावा, सञ्चरित्तादीनम्पि विज्जमानत्ता. एवं दुतियसमुट्ठानादीसुपि. ‘‘कप्पियसञ्ञी’’ति इमिना अचित्तकत्तं दस्सेति. ‘‘कुटिं करोती’’ति इमिना वचीपयोगाभावं. उभयेनापि केवलं कायेनेव दुक्कटादीनं सम्भवं दस्सेति. एवं उपरिपि यथानुरूपं कातब्बं.
‘‘एकेन ¶ समुट्ठानेन समुट्ठहन्ती’’ति इदं इध विसेसेत्वा दस्सितानं कायतोव समुट्ठितानं वसेन वुत्तं, अविसेसतो पन ता आपत्तियो इतरसमुट्ठानेहिपि यथारहं समुट्ठहन्ति एव. एवं उपरिपि.
‘‘तिणवत्थारकेन चा’’ति इदं सङ्घादिसेसवज्जितानं चतुन्नं आपत्तीनं वसेन वुत्तं.
२७९. संविदहित्वा ¶ कुटिं करोतीति वाचाय संविदहति, सयञ्च कायेन करोतीति अत्थो.
कतापत्तिवारवण्णना निट्ठिता.
आपत्तिसमुट्ठानगाथावण्णना
२८३. ततियो पन गाथावारो दुतियवारेन वुत्तमेवत्थं सङ्गहेत्वा दस्सेतुं वुत्तो. तत्थ कायोव कायिकोति वत्तब्बे वचनविपल्लासेन ‘‘कायिका’’ति वुत्तं. तेनाह ‘‘तेन समुट्ठिता’’ति, कायो समुट्ठानं अक्खातोति अत्थो.
विवेकदस्सिनाति सब्बसङ्खतविवित्तत्ता, ततो विवित्तहेतुत्ता च नीवरणविवेकञ्च निब्बानञ्च दस्सनसीलेन. विभङ्गकोविदाति उभतोविभङ्गकुसलाति आलपनं. इध पनेवं अञ्ञो पुच्छन्तो नाम नत्थि, उपालित्थेरो सयमेव अत्थं पाकटं कातुं पुच्छाविसज्जनञ्च अकासीति इमिना नयेन सब्बत्थ अत्थो वेदितब्बो.
आपत्तिसमुट्ठानगाथावण्णना निट्ठिता.
विपत्तिपच्चयवारवण्णना
२८४. चतुत्थे पन विपत्तिपच्चयवारे सीलविपत्तिपच्चयाति सीलविपत्तिपअच्छादनपच्चया.
२८६. दिट्ठिविपत्तिपच्चयाति दिट्ठिविपत्तिया अप्पटिनिस्सज्जनपच्चया.
२८७. आजीवविपत्तिपच्चयाति ¶ एत्थ आगम्म जीवन्ति एतेनाति आजीवो, चतुपच्चयो, सोव मिच्छापत्तिया विपन्नत्ता विपत्तीति आजीवविपत्ति, तस्सा आजीवविपत्तिया हेतु, तदुप्पादनतपरिभोगनिमित्तन्ति अत्थो.
विपत्तिपच्चयवारवण्णना निट्ठिता.
अधिकरणपच्चयवारवण्णना
२९१. पञ्चमे ¶ अधिकरणपच्चयवारे किच्चाधिकरणपच्चयाति अपलोकनवचनञत्तिकम्मवाचासङ्खतकम्मवाचापच्चया. पञ्चाति एत्थ अधम्मिककतिकादिं अपलोकेत्वा करोन्तानं अनिमित्तन्ति अत्थो. पञ्चमे अधिकरणपच्चयवारे किच्चाधिकरणपच्चया अपलोकनावसाने दुक्कटं, अधिप्पायादिना ञत्तिकम्मादिं करोन्तानं थुल्लच्चयादि च सङ्गय्हतीति दट्ठब्बं. अवसेसा आपत्तियोति सोतापत्तिफलसमापत्तिआदयो. ‘‘नत्थञ्ञा आपत्तियो’’ति इदं विपत्तिआदिभागिनियो सावज्जापत्तियो सन्धाय वुत्तं.
अधिकरणपच्चयवारवण्णना निट्ठिता.