📜
समथभेदं
अधिकरणपरियायवारवण्णना
२९३. छट्ठे ¶ परियायवारे अलोभो पुब्बङ्गमोतिआदि सासनट्ठितिया अविपरीततो धम्मवादिस्स विवादं सन्धाय वुत्तं. अट्ठारस भेदकरवत्थूनि ठानानीति धम्मादीसु अधम्मोतिआदिना गहेत्वा दीपनानि इधेव भेदकरवत्थूनि, तानि एव कायकलहादिविवादस्स कारणत्ता ठानानि, ओकासत्ता वत्थूनि, आधारत्ता भूमियोति च वुत्तानि. अब्याकतहेतूति असेक्खानं विवादं सन्धाय वुत्तं. द्वादस मूलानीति कोधो उपनाहो, मक्खो पलासो, इस्सा मच्छरियं, माया साठेय्यं, पापिच्छता महिच्छता, सन्दिट्ठिपरामासिता आधानग्गाहीदुप्पटिनिस्सज्जितानीति इमेसं छन्नं युगळानं वसेन छ धम्मा चेव लोभादयो छ हेतू चाति द्वादस धम्मा विवादाधिकरणस्स मूलानि.
२९४. चुद्दस मूलानीति तानेव द्वादस कायवाचाहि सद्धिं चुद्दस अनुवादाधिकरणस्स मूलानि.
२९५. पथवीखणनादीसु पण्णत्तिवज्जेसु कुसलाब्याकतचित्तमूलिका आपत्ति होतीति दस्सेतुं ‘‘अलोभो पुब्बङ्गमो’’तिआदि वुत्तं. सत्त आपत्तिक्खन्धा ठानानीतिआदि सत्तन्नं आपत्तिक्खन्धानं ¶ पटिच्छादनपच्चया आपत्तिसम्भवतो वुत्तं. ‘‘आपत्ताधिकरणपच्चया चतस्सो आपत्तियो आपज्जती’’ति (परि. २९०) हि वुत्तं. ‘‘छ हेतू’’ति इदं कुसलानं आपत्तिहेतुवोहारस्स अयुत्तताय वुत्तं, न पन कुसलहेतूनं अभावतो. ‘‘अलोभो पुब्बङ्गमो’’ति हि आदि वुत्तं. आपत्तिहेतवो एव हि पुब्बङ्गमनामेन वुत्ता.
२९६. चत्तारि कम्मानि ठानानीतिआदीसु अपलोकनवाचा, ञत्तिआदिवाचायो च कम्मानीति वुत्तं. ता एव हि एकसीमायं सामग्गिमुपगतानं कम्मप्पत्तानं अनुमतिया सावनकिरियानिप्फत्तिसङ्खातस्स सङ्घगणकिच्चसभावस्स किच्चाधिकरणस्स अधिट्ठानाभावेन ‘‘ठानवत्थुभूमियो’’ति वुच्चन्ति. एकं मूलं सङ्घोति येभुय्यवसेन वुत्तं. गणञत्तिअपलोकनानञ्हि ¶ गणोपि मूलन्ति. ञत्तितो वाति ञत्तिञत्तिदुतियञत्तिचतुत्थकम्मवाचानं ञत्तिरूपत्ता, ञत्तिपुब्बकत्ता च वुत्तं. कम्मञत्तिकम्मवाचाञत्तिवसेन हि दुविधासु ञत्तीसु अनुस्सावनापि कम्ममूलकन्त्वेव सङ्गय्हन्ति. ञत्तिविभागो चायं उपरि आवि भविस्सति.
‘‘इमे सत्त समथा…पे… परियायेना’’ति इदं पुच्छावचनं. ‘‘सिया’’ति इदं विसज्जनं. ‘‘कथञ्च सिया’’ति इदं पुन पुच्छा. विवादाधिकरणस्स द्वे समथातिआदि पुन विसज्जनं. तत्थ ‘‘वत्थुवसेना’’ति इदं ‘‘सत्त समथा दस समथा होन्ती’’ति इमस्स कारणवचनं. ‘‘परियायेना’’ति इदं ‘‘दस समथा सत्त समथा होन्ती’’ति इमस्स कारणवचनं. चतुब्बिधाधिकरणसङ्खातवत्थुवसेन च देसनाक्कमसङ्खातपरियायवसेन चाति अत्थो.
अधिकरणपरियायवारवण्णना निट्ठिता.
साधारणवारादिवण्णना
२९७. सत्तमे साधारणवारे साधारणाति विवादाधिकरणस्स वूपसमनकिच्चसाधारणा. एवं सब्बत्थ.
२९८. अट्ठमे तब्भागियवारे तब्भागियाति विवादाधिकरणस्स वूपसमनतो तप्पक्खिका.
साधारणवारादिवण्णना निट्ठिता.
समथासमथस्ससाधारणवारवण्णना
२९९. नवमे ¶ समथासमथसाधारणवारे ‘‘सब्बे समथा एकतोव अधिकरणं समेन्ति उदाहु नाना’’ति पुच्छन्तेन ‘‘समथा समथस्स साधारणा, समथा समथस्स असाधारणा’’ति वुत्तं. विवादादिअधिकरणक्कमेन तब्बूपसमहेतुभूते समथे उद्धरन्तो ‘‘येभुय्यसिका’’तिआदिमाह. सम्मुखाविनयं विना कस्सचि समथस्स असम्भवा सेसा छपि समथा सम्मुखाविनयस्स साधारणा वुत्ता, तेसं ¶ पन छन्नं अञ्ञमञ्ञापेक्खाभावतो ते अञ्ञमञ्ञं असाधारणा वुत्ता. तब्भागियवारेपि एसेव नयो.
समथासमथस्ससाधारणवारवण्णना निट्ठिता.
समथसम्मुखाविनयवारादिवण्णना
३०१-३. एकादसमवारेपि सम्मुखाविनयोतिआदि पुच्छा. येभुय्यसिका सतिविनयोतिआदि विसज्जनं. एवं विनयवारे कुसल-वारे ततो परेसुपि पुच्छाविसज्जनपरिच्छेदो वेदितब्बो.
तत्थ सम्मुखाविनयो सिया कुसलोतिआदीसु तस्मिं तस्मिं विनयकम्मे, विवादादिम्हि च नियुत्तपुग्गलानं समुप्पज्जनककुसलादीनं वसेन सम्मुखाविनयादीनं, विवादादीनञ्च कुसलादिभावो तेन तेन उपचारेन वुत्तो. यस्मा पनेतस्स सम्मुखाविनयो नाम सङ्घसम्मुखतादयो होन्ति, तेसञ्च अनवज्जसभावत्ता अकुसले विज्जमानेपि अकुसलत्तूपचारो न युत्तो आपत्ताधिकरणस्स अकुसलत्तूपचारो विय, तस्मा नत्थि सम्मुखाविनयो अकुसलोति अत्थो.
३०४. ततो परेसु यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भतीतिआदि सम्मुखाविनयस्स इतरेहि समथेहि नियमेन संसट्ठतं, इतरेसं पन छन्नं अञ्ञमञ्ञं संसग्गाभावञ्च दस्सेतुं वुत्तं.
समथसम्मुखाविनयवारादिवण्णना निट्ठिता.
संसट्ठवारादिवण्णना
३०६. अधिकरणन्ति ¶ वा समथाति वा इमे धम्मा संसट्ठातिआदि समथानं अधिकरणेसु एव यथारहं पवत्तिं, अधिकरणानि विना तेसं विसुं अट्ठानञ्च दस्सेतुं वुत्तं. विनिब्भुजित्वा नानाकरणं पञ्ञापेतुन्ति अधिकरणतो समथेहि वियोजेत्वा असंसट्ठे कत्वा नानाकरणं अञ्ञमञ्ञं असंसट्ठताय ठितभावसङ्खातं नानत्तं पञ्ञापेतुं अधिकरणवूपसमक्खणे एव तेसं असंसग्गं पञ्ञापेतुं किं सक्काति पुच्छति.
अधिकरणन्तिआदि ¶ गारय्हवाददस्सनं. सो मा हेवन्ति यो एवं वदति, सो ‘‘मा एवं वदा’’ति वचनीयो अस्स, न च लब्भति समथानं अञ्ञत्र अधिकरणा वूपसमलक्खणन्ति पहानावत्थानसङ्खातं नानाकरणं पटिक्खिपति. लक्खणतो पन अधिकरणेहि समथानं नानाकरणं अत्थेवाति दट्ठब्बं. समथा अधिकरणेहि सम्मन्तीति अपलोकनादीहि चतूहि किच्चाधिकरणेहि सब्बेपि समथा निट्ठानं गच्छन्ति, नाञ्ञेहीति इममत्थं सन्धाय वुत्तं. तेनेव वक्खति ‘‘सम्मुखाविनयो विवादाधिकरणेन न सम्मति. अनुवाद…पे… आपत्ताधिकरणेन न सम्मति, किच्चाधिकरणेन सम्मती’’तिआदि (परि. ३११).
३०७-३१३. विवादाधिकरणं कतिहि समथेहि सम्मतीतिआदिको सम्मतिवारो. तदनन्तरो सम्मतिनसम्मतिवारो च अधिकरणेहि समथानं संसट्ठतं, विसंसट्ठतञ्च दस्सेतुं वुत्तो. समथा समथेहि सम्मन्तीतिआदिको समथाधिकरणवारो समथानं अञ्ञमञ्ञं, अधिकरणेहि च अधिकरणानञ्च अञ्ञमञ्ञं, समथेहि च वूपसमावूपसमं दस्सेतुं वुत्तो.
३१४. समुट्ठापेतिवारो पन अधिकरणेहि अधिकरणानं उप्पत्तिप्पकारदस्सनत्थं वुत्तो. न कतमं अधिकरणन्ति अत्तनो सम्भवमत्तेन एकम्पि अधिकरणं न समुट्ठापेतीति अत्थो. कथञ्चरहि समुट्ठापेतीति आह ‘‘अपि चा’’तिआदि. तत्थ जायन्तीति अनन्तरमेव अनुप्पज्जित्वा परम्परपच्चया जायन्तीति अधिप्पायो. ‘‘धम्मो अधम्मो’’तिआदिना उभिन्नं पुग्गलानं विवादपच्चया अञ्ञमञ्ञखेमभङ्गा होन्ति, तप्पच्चया तेसं पक्खं परियेसनेन कलहं वड्ढन्तानं विवादो कञ्चि महापरिसं सङ्घपरिणायकं लज्जिं आगम्म वूपसमं गच्छति. तथा अवूपसमन्ते पन विवादो कमेन वड्ढित्वा सकलेपि सङ्घे विवादं समुट्ठापेति, ततो अनुवादादीनीति एवं परम्परक्कमेन वूपसमकारणाभावे चत्तारि अधिकरणानि जायन्ति. तं सन्धायाह ¶ ‘‘सङ्घो विवदति विवादाधिकरण’’न्ति. सङ्घस्स विवदतो यो विवादो, तं विवादाधिकरणं होतीति अत्थो. एस नयो सेसेसुपि.
संसट्ठवारादिवण्णना निट्ठिता.
भजतिवारवण्णना
३१८. तदनन्तरवारे ¶ पन विवादाधिकरणं चतुन्नं अधिकरणानन्तिआदि अधिकरणानं वुत्तनयेन अञ्ञमञ्ञपच्चयत्तेपि संसग्गभावदस्सनत्थं वुत्तं. विवादाधिकरणं चतुन्नं अधिकरणानं विवादाधिकरणं भजतीतिआदीसु विवादाधिकरणं चतूसु अधिकरणेसु विवादाधिकरणभावमेव भजति, नाञ्ञाधिकरणभावं, चतूसु अधिकरणेसु विवादाधिकरणत्तमेव निस्सितं विवादाधिकरणमेव परियापन्नं विवादाधिकरणभावेनेव सङ्गहितन्ति एवमत्थो गहेतब्बो.
३१९. विवादाधिकरणं सत्तन्नं समथानं कति समथे भजतीतिआदि पन चतुन्नं अधिकरणानं वूपसमने सति नियतसमथे दस्सेतुं वुत्तं. तत्थ कति समथे भजतीति अत्तनो उपसमत्थाय कित्तके समथे उपगच्छति, कित्तके समथे आगम्म वूपसमं गच्छतीति अत्थो. कति समथपरियापन्नन्ति अत्तानं वूपसमेतुं कतिसु समथेसु तेहि समानवसेन पविट्ठं. कतिहि समथेहि सङ्गहितन्ति वूपसमं करोन्तेहि कतिहि समथेहि वूपसमकरणत्थं सङ्गहितं.
भजतिवारवण्णना निट्ठिता.