📜
खन्धकपुच्छावारो
पुच्छाविस्सज्जनावण्णना
३२०. उपसम्पदक्खन्धकन्ति ¶ पब्बज्जाखन्धकं (महाव. ८४). सह निद्देसेनाति सनिद्देसं. ‘‘सन्निद्देस’’न्ति वा पाठो, सो एवत्थो. निदानेन च निद्देसेन च सद्धिन्ति एत्थ पञ्ञत्तिट्ठानपुग्गलादिप्पकासकं निदानवचनं निदानं नाम, तन्निदानं पटिच्च निद्दिट्ठसिक्खापदानि ¶ निद्देसो नाम, तेहि अवयवभूतेहि सहितं तंसमुदायभूतं खन्धकं पुच्छामीति अत्थो. उत्तमानि पदानीति आपत्तिपञ्ञापकानि वचनानि अधिप्पेतानि. तेसं…पे… कति आपत्तियो होन्तीति तेहि वचनेहि पञ्ञत्ता कति आपत्तिक्खन्धा होन्तीति अत्थो. ननु आपत्तियो नाम पुग्गलानञ्ञेव होन्ति, न पदानं, कस्मा पन ‘‘समुक्कट्ठपदानं कति आपत्तियो’’ति सामिवसेन निद्देसो कतोति आह ‘‘येन येन हि पदेना’’तिआदि. पाळियं उपोसथन्तिआदि उपोसथक्खन्धकादीनञ्ञेव (महाव. १३२ आदयो) गहणं.
पुच्छाविस्सज्जनावण्णना निट्ठिता.