📜
पठमगाथासङ्गणिकं
सत्तनगरेसु पञ्ञत्तसिक्खापदवण्णना
३३५. अड्ढुड्ढसतानीति ¶ ¶ पञ्ञासाधिकानि तीणि सतानि. विग्गहपदेन मनुस्सविग्गहं वुत्तं.
अतिरेकन्ति पठमकथिनं. काळकन्ति सुद्धकाळकं. भूतन्ति भूतारोचनं. भिक्खुनीसु च अक्कोसोति ‘‘या पन भिक्खुनी भिक्खुं अक्कोसेय्या’’ति (पाचि. १०२९) वुत्तं सिक्खापदं.
द्वेपि च भेदाति द्वे सङ्घभेदसिक्खापदानि. अन्तरवासकनामेन अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरपटिग्गहणं वुत्तं. सुत्तन्ति सुत्तं विञ्ञापेत्वा वायापनं. विकालेति विकालभोजनं. चारित्तन्ति पुरेभत्तं पच्छाभत्तं चारित्तं. नहानन्ति ओरेनद्धमासनहानं.
चीवरं दत्वाति समग्गेन सङ्घेन चीवरं दत्वा खिय्यनं. गिरग्गन्ति नच्चगीतं. चरियाति अन्तोवस्सं चारिकचरणं. तत्थेवाति वस्संवुत्थाय चारिकं अपक्कमित्वा तत्थेव निवासनं पटिच्च पञ्ञत्तसिक्खापदं. छन्ददानेनाति पारिवासिकेन छन्ददानेन.
पाराजिकानि चत्तारीति भिक्खुनीनं असाधारणानि. सोळसाति आदितो पञ्च सिक्खापदानि, कुलदूसनञ्चाति छ, भिक्खुनीनं असाधारणानि दस निस्सग्गियानि.
चतुत्तिंसाति पठमकथिनसुद्धकाळकचीवरपटिग्गहणरूपियचीवरवायापनकोसेय्यमिस्सकएळकलोमधोवापनदुतियपत्तवज्जितानि ¶ भिक्खुविभङ्गे द्वावीसति, भिक्खुनीनं असाधारणानि द्वादस चाति चतुत्तिंस. छपञ्ञाससतन्ति वेसालियादीसु पञ्ञत्तानि द्वत्तिंससिक्खापदानि ठपेत्वा सेसा छपञ्ञाससतं.
दस ¶ गारय्हाति वोसासअप्पटिसं विदितसिक्खापदद्वयञ्च ठपेत्वा सेसानि दस पाटिदेसनीयानि. द्वे सत्तति सेखियानि सुरुसुरुकारकसामिसेनहत्थेनपानीयथालकपटिग्गहणससित्थकपत्तधोवनानि तीणि ठपेत्वा सेसानि सेखियानि.
सेय्याति अनुपसम्पन्नेन सहसेय्यसिक्खापदं. खणनेति पथवीखणनं. गच्छ देवतेति भूतगामसिक्खापदं वुत्तं. सप्पाणकं सिञ्चन्ति सप्पाणोदकसिञ्चनं. महाविहारोति महल्लकविहारो.
अञ्ञन्ति अञ्ञवादकं. द्वारन्ति याव द्वारकोसा अग्गळट्ठपनं. सहधम्मोति सहधम्मिकं वुच्चमानो. पयोपानन्ति सुरुसुरुकारकसिक्खापदं.
एळकलोमोति एळकलोमधोवापनं. पत्तो चाति दुतियपत्तो. ओवादोति भिक्खुनुपस्सयं उपसङ्कमित्वा ओवादो. भेसज्जन्ति चतुमासपच्चयपवारणासिक्खापदं. आरञ्ञिकोति चतुत्थपाटिदेसनीयं. ओवादोति ओवादाय वा संवासाय वा अगमनं.
३३७. ‘‘ये च यावततियका’’ति पञ्हस्स ‘‘इमे खो यावततियका’’ति विस्सज्जनं वत्वा तदनन्तरं ‘‘साधारणं असाधारण’’न्तिआदिपञ्हानं विस्सज्जने वत्तब्बे यस्मा तं अवत्वा ‘‘कति छेदनकानी’’तिआदिके अट्ठ पञ्हे अन्तरा विस्सज्जेत्वा तेसं अनन्तरा ‘‘वीसं द्वे सतानि भिक्खूनं…पे… छचत्तारीसा भिक्खूनं, भिक्खुनीहि असाधारणा’’तिआदिना उक्कमेनेव साधारणादिपञ्हा विस्सज्जिता, तस्मा तं उक्कमविस्सज्जनकारणं दस्सेतुं ‘‘यस्मा पन ये च यावततियकाति अयं पञ्हो’’तिआदिमाह.
३३८. धोवनञ्च पटिग्गहोतिआदिगाथा अट्ठकथाचरियानं गाथाव. छब्बस्सानि निसीदनन्ति द्वे सिक्खापदानि. द्वे लोमाति तियोजनातिक्कमधोवापनवसेन द्वे एळकलोमसिक्खापदानि. वस्सिका आरञ्ञकेन चाति वस्सिकसाटिका परियेसनअरञ्ञकेसु सेनासनेसु विहरणसिक्खापदेन सह.
पणीतन्ति ¶ पणीतभोजनविञ्ञापनं. ऊनन्ति ऊनवीसतिवस्सूपसम्पादनं. मातुगामेन सद्धिन्ति संविधाय गमनं वुत्तं. या सिक्खाति यं सिक्खापदं. निसीदने ¶ च या सिक्खाति पमाणातिक्कन्तनिसीदनकारापने यं सिक्खापदं. तथा वस्सिका या च साटिकाति एत्थापि.
पाळियं सतं सत्तति छच्चेविमे होन्ति उभिन्नं असाधारणाति भिक्खूनं भिक्खुनीहि असाधारणा छचत्तारीस, भिक्खुनीनं भिक्खूहि असाधारणा तिंसाधिकं सतञ्चाति एवं उभिन्नं असाधारणा च छसत्ततिअधिकं सतं सिक्खापदानीति अत्थो. सतं सत्तति चत्तारीति उभिन्नं साधारणसिक्खानं गणना चतुसत्ततिअधिकं सतं सिक्खापदानीति अत्थो.
विभत्तियोति आपत्तिक्खन्धा चेव उपोसथपवारणादयो च अधिप्पेता. ते हि पाराजिकादिभेदेन, भिक्खुउपोसथादिभेदेन च विभजीयन्ति. तेनाह ‘‘विभत्तियो’’तिआदि. तेसन्ति अट्ठन्नं पाराजिकादीनं. द्वीहीतिआदि विवादाधिकरणादीनं समथेहि वूपसमदस्सनं.
सत्तनगरेसु पञ्ञत्तसिक्खापदवण्णना निट्ठिता.
पाराजिकादिआपत्तिवण्णना
३३९. इदन्ति ‘‘पाराजिकन्ति यं वुत्त’’न्तिआदिना वुत्तं वचनं सन्धाय वदति. इदञ्हि हेट्ठा ‘‘गरुक लहुक’’न्तिआदिना उद्धटपञ्हेसु अनागतम्पि ‘‘सब्बानिपेतानि वियाकरोहि, हन्द वाक्यं सुणोम ते’’ति एत्थ यथावुत्तानि अञ्ञानिपि ‘‘सब्बानिपेतानि वियाकरोहि, हन्द वाक्यं सुणोमा’’ति एवं गहितमेवाति दस्सेन्तो ‘‘इमिना पन आयाचनवचनेन सङ्गहितस्सा’’तिआदि वुत्तं.
अतिवस्सतीति ओवस्सति, वस्सोदकं पविसतीति अत्थो. धम्मानन्ति यथा चतुपच्चये धारयतीति धम्मो, तेसं. तेनाह ‘‘सङ्खतधम्मान’’न्ति. गाथासङ्गणिकन्ति गाथासङ्गहो, ते ते अत्था गाथाहि सङ्गहेत्वा गणीयन्ति कथीयन्ति एत्थाति हि गाथासङ्गणिकं.
पाराजिकादिआपत्तिवण्णना निट्ठिता.
पठमगाथासङ्गणिकवण्णनानयो निट्ठितो.