📜

अधिकरणभेदं

उक्कोटनभेदादिकथावण्णना

३४१. ‘‘अलंआवुसो’’ति अत्तपच्चत्थिके सञ्ञापेत्वाति पत्तचीवरादिअत्थाय अलं भण्डनादिकरणन्ति विवादादीसु दोसदस्सनमत्तेन सञ्ञापेत्वा अञ्ञमञ्ञं खमापेत्वा वूपसमेन्ति, न पन अञ्ञमञ्ञं आपत्तानापत्तिदस्सनवसेनाति अधिप्पायो. तेनाह ‘‘पाळिमुत्तकविनिच्छयेनेवा’’ति.

विसमानि कायकम्मादीनि निस्सितो भिक्खु विसमनिस्सितो नाम, मिच्छादिट्ठिनिस्सितो गहननिस्सितो, बलवन्ते पुरिसे निस्सितो बलवनिस्सितो नामाति दस्सेन्तो ‘‘एको विसमानी’’तिआदिमाह.

उक्कोटनभेदादिकथावण्णना निट्ठिता.

अधिकरणनिदानादिवण्णना

३४२. आपत्तिं निस्साय उप्पज्जनकआपत्तिवसेनाति परेसं, अत्तनो च आपत्तिं पटिच्छादेन्तानं वज्जपटिच्छादीनं पाराजिकादिआपत्तिमेव सन्धाय वुत्तं, न सब्बापत्तियो. किच्चं निस्साय उप्पज्जनककिच्चानन्ति उक्खेपनीयादिकम्मं निस्साय उप्पज्जनकानं तदनुवत्तिकाय भिक्खुनिया यावततियानुस्सावनानं किच्चानं वसेन, न सब्बेसं किच्चानं वसेनाति.

३४४. पाळियं ‘‘कतिहि अधिकरणेही’’ति पुच्छाय ‘‘एकेन अधिकरणेन किच्चाधिकरणेना’’ति वुत्तं. ‘‘कतिसु ठानेसू’’ति पुच्छाय ‘‘तीसु ठानेसु सङ्घमज्झे, गणमज्झे, पुग्गलस्स सन्तिके’’ति वुत्तं. ‘‘कतिहि समथेही’’ति पुच्छाय ‘‘तीहि समथेही’’ति वुत्तं. तीहिपि एतेहि एको वूपसमनप्पकारोव पुच्छितो, विस्सज्जितो चाति वेदितब्बो.

३४८. विवादाधिकरणंहोति अनुवादाधिकरणन्तिआदीसु विवादाधिकरणमेव अनुवादाधिकरणादिपि होतीति पुच्छाय विवादाधिकरणं विवादाधिकरणमेव होति, अनुवादादयो न होतीति विस्सज्जनं.

अधिकरणनिदानादिवण्णना निट्ठिता.

सत्तसमथनानात्थादिवण्णना

३५४. अधिकरणपुच्छाविस्सज्जने पाळियं विपच्चयताय वोहारोति विरूपविपाकाय अञ्ञमञ्ञं दुक्खुप्पादनाय कायवचीवोहारो. मेधगन्ति वुद्धिप्पत्तो कलहो.

अनुसम्पवङ्कताति विपत्तिचोदनाय अनु अनु संयुज्जनवसेन निन्नता.

अब्भुस्सहनताति अतिविय सञ्जातुस्साहता. अनुबलप्पदानन्ति चोदकानम्पि उपत्थम्भकरणं. कम्मसङ्गहाभावेनाति सङ्घसम्मुखतादिमत्तस्स सम्मुखाविनयस्स सङ्घादीहि कत्तब्बकिच्चेसु सङ्गहाभावा.

सत्तसमथनानात्थादिवण्णना निट्ठिता.

अधिकरणभेदवण्णनानयो निट्ठितो.

दुतियगाथासङ्गणिकं

चोदनादिपुच्छाविस्सज्जनावण्णना

३५९. दुतियगाथासङ्गणिकाय ‘‘चोदना किमत्थाया’’तिआदिका पुच्छा उपालित्थेरेन कता. ‘‘चोदना सारणत्थाया’’तिआदिविस्सज्जनं भगवता वुत्तं. उपालित्थेरो सयमेव पुच्छित्वा विस्सज्जनं अकासीतिपि वदन्ति.

मन्तग्गहणन्ति तेसं विचारणागहणं, सुत्तन्तिकत्थेरानं, विनयधरत्थेरानञ्च अधिप्पायगहणन्ति अत्थो. पाटेक्कं विनिच्छयसन्निट्ठापनत्थन्ति तेसं पच्चेकं अधिप्पायं ञत्वा तेहि समुट्ठापितनयम्पि गहेत्वा विनिच्छयपरियोसापनत्थन्ति अधिप्पायो.

‘‘मा खो तुरितो अभणी’’तिआदिना अभिमुखे ठितं कञ्चि अनुविज्जकं ओवदन्तेन विय थेरेन अनुविज्जकवत्तं कथितं.

अनुयुञ्जनवत्तन्ति अनुयुज्जनक्कमं, तं पन यस्मा सब्बसिक्खापदवीतिक्कमविसयेपि तंतंसिक्खापदानुलोमेन कत्तब्बं, तस्मा ‘‘सिक्खापदानुलोमिक’’न्ति वुत्तं. अत्तनो गतिं नासेतीति अत्तनो सुगतिगमनं विनासेति.

अनुसन्धित-सद्दो भावसाधनोति आह ‘‘अनुसन्धितन्ति कथानुसन्धी’’ति. वत्तानुसन्धितेनाति एत्थापि एसेव नयो. वत्तानुसन्धितेनाति आचारानुसन्धिना, आचारेन सद्धिं समेन्तिया पटिञ्ञायाति अत्थो. तेनाह ‘‘या अस्स वत्तेना’’तिआदि.

पाळियं सञ्चिच्च आपत्तिन्तिआदि अलज्जिलज्जिलक्खणं भिक्खुभिक्खुनीनं वसेन वुत्तं तेसञ्ञेव सब्बप्पकारतो सिक्खापदाधिकारत्ता. सामणेरादीनम्पि साधारणवसेन पन सञ्चिच्च यथासकं सिक्खापदवीतिक्कमनादिकं अलज्जिलज्जिलक्खणं वेदितब्बं.

कथानुसन्धिवचनन्ति चुदितकअनुविज्जकानं कथाय अनुसन्धियुत्तं वचनं न जानाति, तेहि एकस्मिं कारणे वुत्ते सयं तं असल्लक्खेत्वा अत्तनो अभिरुचितमेव असम्बन्धितत्थन्ति अत्थो. विनिच्छयानुसन्धिवचनञ्चाति अनुविज्जकेन कतस्स आपत्तानापत्तिविनिच्छयस्स अनुगुणं, सम्बन्धवचनञ्च.

चोदनादिपुच्छाविस्सज्जनावण्णना निट्ठिता.