📜

चोदनाकण्डं

अनुविज्जककिच्चवण्णना

३६०. पाळियं यं खो त्वन्तिआदीसु त्वं, आवुसो, यं इमं भिक्खुं चोदेसि, तं किम्हि दोसे चोदेसि, कतराय विपत्तिया चोदेसीति अत्थो. एवं सब्बत्थ.

३६१. असुद्धपरिसङ्कितोति असुद्धाय अट्ठाने उप्पन्नाय परिसङ्काय परिसङ्कितो. तेनाह ‘‘अमूलकपरिसङ्कितो’’ति.

३६४. पाळियं उपोसथो सामग्गत्थायाति विसुद्धानं भिक्खूनं अञ्ञोञ्ञनिरपेक्खो अहुत्वा उपोसथो उपोसथट्ठानं सन्निपतित्वा ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथ, परिसुद्धेत्थायस्मन्तो, परिसुद्धो अहं आवुसो’’तिआदिना अञ्ञमञ्ञं परिसुद्धिवीमंसनारोचनवसेन अयुत्ते विवज्जेत्वा युत्तेहेव कायचित्तसामग्गीकरणत्थाय.

विसुद्धाय पवारणाति दिट्ठसुतादीहि अञ्ञमञ्ञं कथापेत्वा विसुद्धिसम्पादनत्थायाति अत्थो. उभो एतेति आमिसपुग्गलनिस्सयने एते उभो.

अनुविज्जककिच्चवण्णना निट्ठिता.