📜
४. निस्सग्गियकण्डो
१. चीवरवग्गो
१. पठमकथिनसिक्खापदवण्णना
४५९. समिताविनाति ¶ ¶ समितपापेन. गोतमकचेतियं नाम गोतमयक्खस्स चेतियट्ठाने कतविहारो वुच्चति.
४६१. नवमं वा दसमं वाति भुम्मत्थे उपयोगवचनं. सचे भवेय्याति सचे कस्सचि कङ्खा भवेय्य. वुत्तसदिसन्ति दसमं वाति वुत्तसदिसं परिच्छेदसदिसं, ‘‘वुत्तसदिसमेवा’’तिपि लिखन्ति. धारेतुन्ति एत्थ आहाति पाठसेसो दट्ठब्बो.
४६३. सूचिया पटिसामनन्ति सूचिघरे संगोपनं, इदञ्च सूचिकम्मस्स सब्बस्स परिनिट्ठितभावदस्सनत्थं वुत्तं. एतन्ति नट्ठचीवरं. एतेसम्पीति नट्ठचीवरादीनि परामसति, तेन चीवरपलिबोधाभावं दस्सेति. दुतियस्स पलिबोधस्साति आवासपलिबोधस्स. एत्थ च निट्ठितचीवरस्मिं, उब्भतस्मिं कथिनेति द्वीहि पदेहि द्विन्नं पलिबोधानं अभावदस्सनेन अत्थतकथिनस्स पञ्चमासब्भन्तरे याव चीवरपलिबोधआवासपलिबोधेसु अञ्ञतरं न उपच्छिज्जति, ताव अतिरेकचीवरं धारेतुं वट्टतीति दीपेति. पक्कमनं अन्तो अस्साति पक्कमनन्तिका, एवं सेसापि वेदितब्बा. वित्थारो पनेत्थ आगतट्ठाने आवि भविस्सति.
दसाहपरमं कालन्ति अच्चन्तसंयोगवचनं. इदञ्हि वुत्तं होति…पे… दसाहपरमभावोति इदं दसाहपरमतापदस्स अत्थमत्तदस्सनं, दसाहपरमभावोति इदञ्हि वुत्तं होतीति एवमेत्थ योजना वेदितब्बा. अयमत्थोतिआदि दसाहपरमपदस्सेव अधिप्पेतत्थदस्सनवसेन ¶ वुत्तं. तत्थ एत्तको कालोति ‘‘दसाहपरमता’’ति वुत्तो यो कालो, सो एत्तको कालोति अत्थो.
खोमन्ति खोमसुत्तेहि वायितं खोमपटचीवरं, तं वाकमयन्ति वदन्ति. कप्पाससुत्तेहि वायितं कप्पासिकं, एवं सेसानिपि. कम्बलन्ति एळकादीनं लोममयसुत्तेन वायितपटं. भङ्गन्ति खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा वायितं चीवरं. भङ्गम्पि वाकमयमेवाति केचि. दुकूलं पत्तुण्णं सोमारपटं चीनपटं इद्धिजं देवदिन्नन्ति इमानि पन छ चीवरानि एतेसञ्ञेव ¶ अनुलोमानीति विसुं न वुत्तानि. दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता. ‘‘पत्तुण्णं कोसेय्यविसेसो’’ति अभिधानकोसे वुत्तं. सोमारदेसे, चीनदेसे च जातवत्थानि सोमारचीनपटानि. पत्तुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिजन्ति एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं. कप्परुक्खे निब्बत्तं, देवदिन्नञ्च खोमादीनं अञ्ञतरं होतीति तेसं सब्बेसं अनुलोमानि. मनुस्सानं पकतिविदत्थिं सन्धाय ‘‘द्वे विदत्थियो’’तिआदि वुत्तं. इमिना दीघतो वड्ढकीहत्थप्पमाणं वित्थारतो ततो उपड्ढप्पमाणं विकप्पनुपगन्ति दस्सेति. तथा हि ‘‘सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो, वड्ढकीहत्थेन दियड्ढो हत्थो होती’’ति (पारा. अट्ठ. २.३४८-३४९) कुटिकारसिक्खापदट्ठकथायं वुत्तं, तस्मा सुगतङ्गुलेन द्वादसङ्गुला सुगतविदत्थि वड्ढकीहत्थेन दियड्ढो हत्थोति सिद्धं. एवञ्च कत्वा ‘‘सुगतङ्गुलेन अट्ठङ्गुलं वड्ढकीहत्थप्पमाण’’न्ति आगतट्ठानेहि च समेति.
तं अतिक्कामयतोति एत्थ तन्ति चीवरं, कालं वा परामसति. तस्स यो अरुणोति चीवरुप्पाददिवसस्स यो अतिक्कन्तो अरुणो. चीवरुप्पाददिवसेन सद्धिन्ति चीवरुप्पाददिवसस्स आदिभूतेन अतिक्कन्तअरुणेन सद्धिन्ति अत्थो, इदञ्च भगवता ‘‘दसाहपरम’’न्ति वत्वा पुन ‘‘एकादसे अरुणुग्गमने’’ति वुत्तत्ता पुब्बापरसंसन्दनत्थं सद्दतो गम्ममानम्पि ‘‘चीवरुप्पाददिवसेन सद्धि’’न्ति एवं वुत्तं. ‘‘दसमे अरुणे’’ति वुत्ते एव हि दसाहपरमेन सद्धिं समेति. दिवसपरियोसानस्स अवधिभूतअनागतारुणवसेन हि दिवसं अतिक्कन्तं नाम होति, न पन दिवसस्स आदिभूतारुणवसेन परिवासादीसु तथा अग्गहणतो, इध पन भगवता दिवसस्स आदिअन्तपरिच्छेददस्सनवसेन ‘‘एकादसे अरुणुग्गमने’’ति वुत्तं, तस्मा अट्ठकथायं दिवसस्स आदिभूतं तंदिवसनिस्सितम्पि अरुणं गहेत्वा ‘‘एकादसे अरुणुग्गमने निस्सग्गियं होती’’ति वुत्तं. अरुणोति चेत्थ सूरियुग्गमनस्स पुरेचरो वड्ढनघनरत्तो पभाविसेसोति दट्ठब्बो.
वचनीयोति ¶ सङ्घापेक्खो. वचनभेदोति ‘‘ञत्तियं द्वे आपत्तियो सरती’’तिआदिना वत्तब्बन्ति अधिप्पायो.
४६८. ‘‘न ¶ इध सञ्ञा रक्खती’’ति इदं वेमतिकञ्च अनतिक्कन्तसञ्ञञ्च सन्धाय वुत्तं. योपि एवंसञ्ञी तस्सपीति यो अनतिक्कन्तसञ्ञी, वेमतिको वा, तस्सपीति अत्थो. अनट्ठतो अविलुत्तस्स विसेसमाह ‘‘पसय्हावहारवसेना’’ति. थेय्यावहारवसेन गहितम्पि इध नट्ठं.
अनापत्ति अञ्ञेन कतं पटिलभित्वातिआदि निसीदनसन्थतं सन्धाय वुत्तं. येन हि पुराणसन्थतस्स सामन्ता सुगतविदत्थिं अनादियित्वा नवं निसीदनसन्थतं कतं, तस्स तं निस्सग्गियम्पि ततो अञ्ञस्स पटिलभित्वा परिभुञ्जन्तस्स अनापत्तिकरन्ति सिज्झनतो अयमत्थो सब्बनिस्सग्गियेसुपि सिज्झति.
४६९. तिचीवरं अधिट्ठातुन्ति सङ्घाटिआदिनामेन अधिट्ठातुं. ‘‘न विकप्पेतु’’न्ति इमिना नामेन न विकप्पेतुं, एतेन विकप्पिततिचीवरो तेचीवरिको न होति. तस्स तस्मिं अधिट्ठिततिचीवरे विय अविप्पवासादिना कत्तब्बविधि न कातब्बोति दस्सेति, न पन विकप्पने दोसोति. ततो परन्ति चतुमासतो परं विकप्पेत्वा परिभुञ्जितुं अनुञ्ञातन्ति केचि वदन्ति, अञ्ञे पन ‘‘विकप्पेत्वा याव आगामिवस्सानं, ताव ठपेतुमेव वट्टती’’ति वदन्ति, अपरे पन ‘‘विकप्पने न दोसो, तथा विकप्पितं परिक्खारादिनामेन अधिट्ठहित्वा परिभुञ्जितब्ब’’न्ति वदन्ति.
मुट्ठिपञ्चकन्ति मुट्ठिया उपलक्खितं पञ्चकं, चतुहत्थे मिनित्वा पञ्चमं हत्थं मुट्ठिं कत्वा मिनितब्बन्ति अधिप्पायो. केचि पन ‘‘मुट्ठिहत्थानं पञ्चकं मुट्ठिपञ्चकं, तस्मा पञ्चपि हत्थे मुट्ठिं कत्वाव मिनितब्बा’’ति वदन्ति. मुट्ठित्तिकन्ति एत्थापि एसेव नयो. द्विहत्थेन अन्तरवासकेन तिमण्डलं पटिच्छादेतुं सक्काति आह ‘‘पारुपनेना’’तिआदि. अतिरेकन्ति सुगतचीवरप्पमाणतो अधिकं. ऊनकन्ति मुट्ठिपञ्चकादितो ऊनकं, तेन च तेसु तिचीवराधिट्ठानं न रुहतीति दस्सेति.
इमं सङ्घाटिं पच्चुद्धरामीति इमं सङ्घाटिअधिट्ठानं उक्खिपामि परिच्चजामीति अत्थो. कायविकारं करोन्तेनाति हत्थेन चीवरं परामसन्तेन, चालेन्तेन वा. वाचाय अधिट्ठातब्बाति एत्थ ¶ कायेनपि चालेत्वा वाचम्पि भिन्दित्वा कायवाचाहि अधिट्ठानम्पि सङ्गहितन्ति वेदितब्बं ‘‘कायेन अफुसित्वा’’ति वुत्तत्ता. दुविधन्ति अहत्थपासहत्थपासवसेन दुविधं. तत्थ हत्थपासो नाम अड्ढतेय्यहत्थो वुच्चति. द्वादसहत्थन्ति केचि वदन्ति ¶ , तं इध न समेति. ‘‘सामन्तविहारे’’ति इदं ठपितट्ठानसल्लक्खणयोग्गे ठितं सन्धाय वुत्तं. ततो दूरे ठितम्पि ठपितट्ठानं सल्लक्खेन्तेन अधिट्ठातब्बमेव. तत्थपि चीवरस्स ठपितभावसल्लक्खणमेव पमाणं. न हि सक्का सब्बथा ठानं सल्लक्खेतुं. एकस्मिं विहारे ठपेत्वा ततो अञ्ञस्मिं ठपितन्ति अधिट्ठातुं न वट्टति. केचि पन ‘‘तथापि अधिट्ठिते न दोसो’’ति वदन्ति, तं अट्ठकथाय न समेति, वीमंसितब्बं. अधिट्ठहित्वा ठपितवत्थेहीति परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि, तेनेव ‘‘इमं पच्चुद्धरामी’’ति परिक्खारचोळस्स पच्चुद्धारं दस्सेति. एतेन च तेचीवरधुतङ्गं परिहरन्तेन पंसुकूलादिवसेन लद्धं वत्थं दसाहब्भन्तरे कत्वा रजित्वा पारुपितुं असक्कोन्तेन परिक्खारचोळवसेन अधिट्ठहित्वाव दसाहं अतिक्कमेतब्बं, इतरथा निस्सग्गियं होतीति दस्सेति. तेनेव ‘‘रजितकालतो पन पट्ठाय निक्खिपितुं न वट्टति, धुतङ्गचोरो नाम होती’’ति (विसुद्धि. १.२५) विसुद्धिमग्गे वुत्तं. ‘‘पुन अधिट्ठातब्बानी’’ति इदञ्च सङ्घाटिआदितिचीवरनामेन अधिट्ठहित्वा परिभुञ्जितुकामस्स वसेन वुत्तं, इतरस्स पन पुरिमाधिट्ठानमेव अलन्ति वेदितब्बं. ‘‘पुन अधिट्ठातब्ब’’न्ति इमिना कप्पबिन्दुपि दातब्बन्ति दस्सेति.
बद्धसीमायं अविप्पवाससीमासम्मुतिसम्भवतो न तत्थ दुप्परिहारताति आह ‘‘अबद्धसीमायं दुप्परिहार’’न्ति.
अतिरित्तप्पमाणाय छेदनकं पाचित्तियन्ति आह ‘‘अनतिरित्तप्पमाणा’’ति. ततो परं पच्चुद्धरित्वा विकप्पेतब्बाति वस्सिकमासतो परं अधिट्ठानं पच्चुद्धरित्वा विकप्पेतब्बा, इमिना चतुन्नं वस्सिकमासानं उपरि अधिट्ठानं तिट्ठतीति विञ्ञायति ततो पच्चुद्धरायोगा. यञ्च मातिकाट्ठकथायं ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनापि, कण्डुपटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहती’’ति (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) वुत्तं, तं समन्तपासादिकायं नत्थि. परिवारट्ठकथायञ्च ‘‘अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हे’’ति एत्थ इदं वुत्तं ‘‘कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति, कुरुन्दियं पन ‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’ति वुत्तं, तम्पि सुवुत्तं, ‘चतुमासं अधिट्ठातुं ततो परं विकप्पेतु’न्ति ¶ हि वुत्त’’न्ति (परि. अट्ठ. ३२३). तत्थ महाअट्ठकथायं निवासनपच्चया दुक्कटं ¶ वुत्तं, कुरुन्दट्ठकथायं पन अपच्चुद्धारपच्चया, तस्मा कुरुन्दियं वुत्तनयेनापि वस्सिकसाटिका वस्सानमासातिक्कमेपि अधिट्ठानं न विजहतीति पञ्ञायति. अधिट्ठानविजहनेसु च वस्सानमासआबाधानं विगमेन विजहनं मातिकाट्ठकथायम्पि न उद्धटं, तस्मा समन्तपासादिकायं आगतनयेन याव पच्चुद्धारा अधिट्ठानं तिट्ठतीति गहेतब्बं. नहानत्थाय अनुञ्ञातत्ता ‘‘वण्णभेदमत्तरत्तापि चेसा वट्टती’’ति वुत्तं. ‘‘द्वे पन न वट्टन्ती’’ति इमिना सङ्घाटिआदीसु विय दुतिये अधिट्ठानं न रुहति, अतिरेकचीवरं होतीति दस्सेति. महापच्चरियं चीवरवसेन परिभोगकिच्चस्स अभावं सन्धाय अनापत्ति वुत्ता सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणे विय. यं पन ‘‘पच्चत्थरणम्पि अधिट्ठातब्ब’’न्ति वुत्तं, तं सेनासनत्थायेवाति नियमितं न होति नवसु चीवरेसु गहितत्ता, तस्मा अत्तनो नामेन अधिट्ठहित्वा निदहित्वा परिक्खारचोळं विय यथा तथा विनियुज्जितब्बमेवाति गहेतब्बं. पावारो कोजवोति इमेसम्पि पच्चत्थरणादीनं लोकेपि वोहरणतो सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणतो विसुं गहणं कतं.
‘‘हीनायावत्तनेना’’ति इदं अन्तिमवत्थुं अज्झापज्जित्वा भिक्खुपटिञ्ञाय ठितस्स चेव तित्थियपक्कन्तस्स च भिक्खुनिया च भिक्खुनिभावे निरपेक्खताय गिहिलिङ्गतित्थियलिङ्गग्गहणं सन्धाय वुत्तं. सिक्खं अपच्चक्खाय गिहिभावूपगमनं सन्धाय वुत्तन्ति केचि वदन्ति, तं न युत्तं तदापिस्स उपसम्पन्नत्ता, चीवरस्स च तस्स सन्तकत्ताविजहनतो. पमाणचीवरस्साति पच्छिमप्पमाणं सन्धाय वुत्तं. द्वे चीवरानि पारुपन्तस्साति गामप्पवेसे दिगुणं कत्वा सङ्घाटियो पारुपनं सन्धाय वुत्तं. ‘‘एस नयो’’ति इमिना पमाणयुत्तेसु यत्थ कत्थचि छिद्दं अधिट्ठानं विजहतीतिआदिअत्थं सङ्गण्हाति.
अञ्ञं पच्छिमप्पमाणं नाम नत्थीति सुत्ते आगतं नत्थीति अधिप्पायो. इदानि तमेव विभावेतुं ‘‘यञ्ही’’तिआदि वुत्तं, तं न समेति, सङ्घाटिआदीनं मुट्ठिपञ्चकादिहेट्ठिमप्पमाणस्स सुत्ते अनागतत्ताति अधिप्पायो.
महन्तं वा खुद्दकं करोतीति एत्थ अतिमहन्तं चीवरं मुट्ठिपञ्चकादिपच्छिमप्पमाणयुत्तं कत्वा समन्ततो छिन्दनेनापि विच्छिन्दनकाले छिज्जमानट्ठानं छिद्दसङ्ख्यं ¶ न गच्छति अधिट्ठानं न विजहति एवाति सिज्झति, ‘‘घटेत्वा छिन्दति, न भिज्जती’’ति वचनेन च समेति. परिक्खारचोळं पन विकप्पनुपगपच्छिमप्पमाणतो ऊनं कत्वा छिन्नं अधिट्ठानं विजहति अधिट्ठानस्स अनिस्सयत्ता. तानि पुन बद्धानि घटितानि अधिट्ठातब्बमेवाति वेदितब्बं ¶ . केचि पन ‘‘वस्सिकसाटिकचीवरे द्विधा छिन्ने यदिपि एकेकं खण्डं पच्छिमपच्छिमप्पमाणं पहोति, एकस्मिंयेव खण्डे अधिट्ठानं तिट्ठति, न इतरे, ‘‘द्वे पन न वट्टन्ती’’ति वुत्तत्ता. निसीदनकण्डुप्पटिच्छादीसुपि एसेव नयोति वदन्ति.
सम्मुखे पवत्ता सम्मुखाति पच्चत्तवचनं, तञ्च विकप्पनविसेसनं, तस्मा ‘‘सम्मुखे’’ति भुम्मत्थे निस्सक्कवचनं कत्वापि अत्थं वदन्ति, अभिमुखेति अत्थो. अथ वा सम्मुखेन अत्तनो वाचाय एव विकप्पना सम्मुखाविकप्पना. परम्मुखेन विकप्पना परम्मुखाविकप्पनाति करणत्थेनापि अत्थो दट्ठब्बो, अयमेव पाळिया समेति. सन्निहितासन्निहितभावन्ति आसन्नदूरभावं. एत्तावता निधेतुं वट्टतीति एत्तकेनेव विकप्पनाकिच्चस्स निट्ठितत्ता, अतिरेकचीवरं न होतीति दसाहातिक्कमे न निस्सग्गियं जनेतीति अधिप्पायो. परिभुञ्जितुं…पे… न वट्टतीति सयं अपच्चुद्धरणं परिभुञ्जने पाचित्तियं, अधिट्ठाने परेसं विस्सज्जने दुक्कटञ्च सन्धाय वुत्तं.
परिभोगादयोपि वट्टन्तीति परिभोगविस्सज्जनअधिट्ठानानिपि. अपि-सद्देन निधेतुम्पि वट्टतीति अत्थो, एतेन च पच्चुद्धारेपि कते चीवरम्पि विकप्पितचीवरमेव होति, न अतिरेकचीवरं. तं पन तिचीवरादिनामेन अधिट्ठातुकामेन अधिट्ठहितब्बं, इतरेन विकप्पितचीवरमेव कत्वा परिभुञ्जितब्बन्ति दस्सेति. केचि पन ‘‘यं विकप्पितचीवरं, तं याव अपरिभोगकाला अपच्चुद्धरापेत्वाव निदहितब्बं, परिभोगकाले पन सम्पत्ते पच्चुद्धरापेत्वा अधिट्ठहित्वा परिभुञ्जितब्बं. यदि हि ततो पुरेपि पच्चुद्धरापेय्य, पच्चुद्धारेनेव विकप्पनाय विगतत्ता अतिरेकचीवरं नाम होति, दसाहातिक्कमे च निस्सग्गियं पाचित्तियं. तस्मा यं अपरिभुञ्जित्वाव ठपेतब्बं, तदेव विकप्पेतब्बं, पच्चुद्धारे च कते अन्तोदसाहेयेव अधिट्ठातब्बं. यञ्च अट्ठकथायं ‘ततो पभुति परिभोगादयोपि वट्टन्ती’तिआदि वुत्तं, तं पाळिया विरुज्झती’’ति वदन्ति, तं तेसं मतिमत्तमेव. पाळियञ्हि ¶ ‘‘अन्तोदसाहं अधिट्ठेति, विकप्पेती’’ति (पारा. ४६९) च ‘‘सामं चीवरं विकप्पेत्वा अपच्चुद्धारणं परिभुञ्जेय्य पाचित्तिय’’न्ति (पाचि. ३७३) च ‘‘अनापत्ति सो वा देति, तस्स वा विस्सासन्तो परिभुञ्जती’’ति (पाचि. ३७४) च सामञ्ञतो वुत्तत्ता, अट्ठकथायञ्च ‘‘इमं चीवरं वा विकप्पनं वा पच्चुद्धरामी’’तिआदिना पच्चुद्धारं अदस्सेत्वा ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा’’ति एवं अत्तनो सन्तकत्तं अमोचेत्वाव परिभोगादिवसेनेव पच्चुद्धारस्स वुत्तत्ता, ‘‘ततो पभुति परिभोगादयोपि वट्टन्ती’’ति अधिट्ठानं विनापि विसुं परिभोगस्स, निदहनस्स च वुत्तत्ता विकप्पनानन्तरमेव पच्चुद्धरापेत्वा अनधिट्ठहित्वा एव तिचीवरविरहितं ¶ विकप्पनारहं चीवरं परिभुञ्जितुं, निदहितुञ्च इदं पाटेक्कं विनयकम्मन्ति खायति. अपिच बहूनं पत्तानं विकप्पेतुं, पच्चुद्धारेतुञ्च वुत्तत्ता पच्चुद्धारेन तेसं अतिरेकपत्तता दस्सिताति सिज्झति तेसु एकस्सेव अधिट्ठातब्बतो. तस्मा अट्ठकथायं आगतनयेनेव गहेतब्बं.
पञ्ञत्तिकोविदो न होतीति एवं विकप्पिते ‘‘अनन्तरमेव एवं पच्चुद्धरितब्ब’’न्ति विनयकम्मं न जानाति. तेनाह ‘‘न जानाति पच्चुद्धरितु’’न्ति, इमिनापि चेतं वेदितब्बं ‘‘विकप्पनानन्तरमेव पच्चुद्धारो कातब्बो’’ति.
अविसेसेन वुत्तवचनन्ति तिचीवरादीनं साधारणवचनेन वुत्तवचनं. यं पनेत्थ ‘‘विरुद्धं विय दिस्सती’’ति वत्वा तं विरोधासङ्कं निवत्तेतुं ‘‘तिचीवरसङ्खेपेन…पे… विकप्पनाय ओकासो दिन्नो होती’’ति वुत्तं, तं ‘‘अधिट्ठेति विकप्पेती’’ति सामञ्ञतो वुत्तेपि तिचीवरम्पि विकप्पेतीति अयमत्थो न सिज्झति, ‘‘तिचीवरं अधिट्ठातुं न विकप्पेतु’’न्ति (महाव. ३५८) विसेसेत्वा वुत्तत्ता. यं पन अधिट्ठातब्बं, तं अधिट्ठाति. यं तिचीवरविरहितं, तं विकप्पेतब्बं, तं विकप्पेतीति एवमत्थो सिज्झतीति. तस्मा एत्थ पुब्बापरविरोधो न दिस्सति सामञ्ञवचनस्स वुत्तावसेसेयेव अवतिट्ठनतो. यं पनेत्थ तिचीवरस्सापि विकप्पनविधिं दस्सेतुं ‘‘तिचीवरं तिचीवरसङ्खेपेना’’तिआदि वुत्तं. तत्थ तिचीवरसङ्खेपेन परिहरियमानेसु एकम्पि पच्चुद्धरित्वा विकप्पेतुं न वट्टति, तिचीवरतो पन एकं वा सकलमेव वा अपनेत्वा अपरं तिचीवरं तिचीवरसङ्खेपेन परिहरितुकामस्स वा तिचीवराधिट्ठानं मुञ्चित्वा परिक्खारचोळवसेनेव सब्बचीवरं परिभुञ्जितुकामस्स ¶ वा पुरिमं अधिट्ठितचीवरं पच्चुद्धरित्वा विकप्पेतुं वट्टतीति एवमधिप्पायेन ‘‘तिचीवरे एकेन चीवरेन विप्पवसितुकामो होती’’तिआदि वुत्तं सिया, इच्चेतं पाळिया सद्धिं समेति. अथ पुनपि तदेव तिचीवराधिट्ठानेन अधिट्ठातुकामो हुत्वा विप्पवाससुखत्थं पच्चुद्धरित्वा विकप्पेतीति इमिना अधिप्पायेन वुत्तं सिया, तं ‘‘तिचीवरं अधिट्ठातुं न विकप्पेतु’’न्ति (महाव. ३५८) इमिना वचनेन न समेति. यदि हि सेसचीवरानि विय तिचीवरम्पि पच्चुद्धरित्वा विकप्पेतब्बं सिया, ‘‘तिचीवरं अधिट्ठातुं न विकप्पेतु’’न्ति इदं वचनमेव निरत्थकं सिया सेसचीवरेहि तिचीवरस्स विसेसाभावा. तस्मा ‘‘विकप्पेती’’ति इदं तिचीवरविरहितमेव सन्धाय वुत्तं. तिचीवरं पन विकप्पेतुं न वट्टतीति विञ्ञायति, तेनेव दुतियकथिनसिक्खापदस्स अनापत्तिवारे ‘‘विकप्पेती’’ति इदं न वुत्तं, वीमंसित्वा यथा पाळिया सद्धिं न विरुज्झति, तथा एत्थ अधिप्पायो गहेतब्बो.
तुय्हं ¶ देमीतिआदीसु परिच्चत्तत्ता मनसा असम्पटिच्छन्तेपि सम्पदानभूतस्सेव सन्तकं होति, सो इच्छितक्खणे गहेतुं लभति. इत्थन्नामस्साति परम्मुखे ठितं सन्धाय वदति. यस्स पन रुच्चतीतिआदि उभोहिपि परिच्चत्तताय अस्सामिकतं सन्धाय वुत्तं.
‘‘तं न युज्जती’’ति इदं अन्तोदसाहे एव विस्सासग्गहणं सन्धाय अनापत्तिवारस्स आगतत्ता, इध निस्सग्गियचीवरस्स कप्पियभावकरणत्थं लेसेन गहितत्ता च वुत्तं, केचि पन ‘‘परेहि सभागेन अच्छिन्ने, विस्सासग्गहिते च पुन लद्धे दोसो न दिस्सती’’ति वदन्ति. अनधिट्ठानेनाति कायवाचाहि कत्तब्बस्स अकरणेनाति अधिप्पायो. चीवरस्स अत्तनो सन्तकता, जातिपमाणयुत्तता, छिन्नपलिबोधभावो, अतिरेकचीवरता, दसाहातिक्कमोति इमानेत्थ पञ्च अङ्गानि.
पठमकथिनसिक्खापदवण्णना निट्ठिता.
२. उदोसितसिक्खापदवण्णना
४७३. दुतिये अविप्पवासेति अविप्पवासे निप्फादेतब्बे, विप्पवासदोसाभावे साधेतब्बे कत्तब्बा सम्मुतीति अत्थो.
४७५. पटिसिद्धपरियापन्नेनाति ¶ विप्पवसितुं पटिसिद्धेसु तीसु चीवरेसु अन्तोगधेन, एकेन च अवयवे समुदायोपचारं दस्सेति.
४७८-९. एत्तावताति ‘‘परिक्खित्तो’’ति इमिना. ‘‘सभायेति लिङ्गब्यत्तयेन सभा वुत्ता’’ति वत्वा पुन सयम्पि ‘‘सभाये’’ति इमिना वोहरन्तो सभा-सद्दस्स परियायो सभाय-सद्दो नपुंसकलिङ्गयुत्तो अत्थीति दस्सेति. ‘‘सभायन्ति लिङ्गब्यत्तयेन सभा वुत्ता’’ति वा पाठो. लिङ्गब्यत्तयेन सभाति च लिङ्गन्तरयुत्तो सभासद्दपरियायो सभायसद्दोति अत्थो.
सभायं गच्छतीति सभं गच्छति. वसितब्बं नत्थीति चीवरहत्थपासेयेव वसितब्बं नत्थीति अत्थो. तस्साति वीथिया. सभायस्स च द्वारस्स च हत्थपासा न विजहितब्बन्ति एत्थ सभायद्वारानमन्तरे वीथि गेहापि गहिता एव होन्ति आदिपरियोसानानं गहितत्ता. एत्थ च द्वारवीथिघरेसु वसन्तेन गामप्पवेसनसहसेय्यादिदोसं परिहरित्वा सुपटिच्छन्नतादियुत्तेनेव भवितब्बं ¶ , सभा पन यदि सब्बेसं वसनत्थाय सालासदिसा कता, अन्तरारामे विय यथासुखं वसितुं वट्टतीति वेदितब्बं. परिक्खित्तताय च एकूपचारतं, अपरिक्खित्तताय नानूपचारतञ्च निवेसनादीसुपि अतिदिसन्तो आह ‘‘एतेनेवूपायेना’’तिआदि. निवेसनादीनि बहिगामतो सन्निविट्ठानि गहितानि अन्तोगामे ठितानं गामग्गहणेनेव गहितत्ता. सब्बत्थाति गामनिगमनिवेसनादीसु पन्नरससु. परिक्खेपादीति आदि-सद्देन अपरिक्खेपस्सेव गहणं, न एककुलादीनम्पि तेसं एकूपचारतानानूपचारतानिमित्तताभावा. एत्थ च सत्थस्स कतिपाहं कत्थचि निविट्ठस्सेव परिक्खेपो होति, न गच्छन्तस्स.
४८२-७. गामतो बहि इस्सरानं समुद्दतीरादीसु कतभण्डसाला उदोसितोति आह ‘‘यानादीन’’न्तिआदि. मुण्डच्छदनपासादोति नातिउच्चो चन्दिकङ्गणयुत्तो सिखरकूटमालादिविरहितो पासादो.
४८९. परियादियित्वाति अज्झोत्थरित्वा. नदीपरिहारोति विसुंगामादीनं विय नदीपरिहारस्स अवुत्तत्ता चीवरहत्थपासो एवाति वदन्ति, अञ्ञे पन ‘‘इमिना अट्ठकथावचनेन नदीपरिहारोपि विसुं सिद्धो, नदिया ¶ हत्थपासो न विजहितब्बो’’ति वदन्ति. विहारसीमन्ति अविप्पवाससीमं सन्धायाह. एत्थ च विहारस्स नानाकुलसन्तकभावेपि अविप्पवाससीमापरिच्छेदब्भन्तरे सब्बत्थ चीवरअविप्पवाससम्भवतो तस्सा पधानत्ता तत्थ सत्थपरिहारो न लब्भतीति ‘‘विहारं गन्त्वा वसितब्ब’’न्ति वुत्तं. ‘‘सत्थसमीपे’’ति इदं यथावुत्तं अब्भन्तरपरिच्छेदवसेन वुत्तं. पाळियं नानाकुलस्स सत्थो होति, सत्थे चीवरं निक्खिपित्वा हत्थपासा न विजहितब्बन्ति एत्थ सत्थहत्थपासो गहितो.
४९०. एककुलस्स खेत्तेति अपरिक्खित्तं सन्धाय वदति.
४९१-४. विहारो नाम उपचारसीमा. तत्थ यस्मिं विहारेति तस्स अन्तोपरिवेणादिं सन्धाय वुत्तं, एककुलादिसन्तकता चेत्थ कारापकानं वसेन. छायाय फुट्ठोकासस्साति उजुकं अवक्खित्तलेड्डुपातब्भन्तरं सन्धाय वदति.
अगमनपथेति तदहेव गन्त्वा निवत्तेतुं न सक्कुणेय्यके समुद्दमज्झे ये दीपका, तेसूति योजना. इतरस्मिन्ति पुरत्थिमदिसाय चीवरे. ‘‘उपोसथकाले…पे… वड्ढती’’ति इमिना चीवरविप्पवाससत्तब्भन्तरतो समानसंवासाय सत्तब्भन्तरसीमाय अच्चन्तविसदिसतं दस्सेति ¶ . तथा हि बहूसु भिक्खूसु एकतो निसीदित्वा समन्ता सत्तब्भन्तरपरिच्छेदेसु यथासकं चीवरं ठपेत्वा परिहरन्तेसु एकेकस्स भिक्खुनो निसिन्नोकासतो पट्ठाय पच्चेकं सत्तब्भन्तरस्स परिच्छेदो अञ्ञमञ्ञविसदिसो अनेकविधो होति, न एको परिसपरियन्ततो पट्ठाय अनिमितब्बत्ता. तेनेव तत्थ परिसवसेन वुड्ढि, हानि वा न होति, न एवं सत्तब्भन्तरसीमाय. सा हि योजनिकायपि परिसपरियन्ततोव पट्ठाय समन्ता सत्तब्भन्तरपअच्छिन्ना एकाव होति. तेनेव सा परिसवसेन वड्ढति, हायति च, तस्मा अञ्ञाव सत्तब्भन्तरसीमा अञ्ञो सत्तब्भन्तरतो परिच्छिन्नो चीवरविप्पवासपरिहारो अब्भोकासोति वेदितब्बं. यञ्चेत्थ वत्तब्बं, तं खन्धके सीमाकथायमेव (महाव. १४३) वक्खाम.
४९५. नदिं ¶ ओतरतीति हत्थपासं मुञ्चित्वा ओतरति. बहिगामे ठपेत्वाति अपारुपितब्बताय वुत्तं. विनयकम्मं कातब्बन्ति उत्तरासङ्गे च बहिगामे ठपितसङ्घाटियञ्च पठमं विनयकम्मं कत्वा पच्छा उत्तरासङ्गं निवासेत्वा अन्तरवासके कातब्बं. एत्थ च बहिगामे ठपितस्सापि विनयकम्मवचनतो परम्मुखापि ठितं विस्सज्जितुं, निस्सट्ठं दातुञ्च वट्टतीति वेदितब्बं. दहरानं गमने सउस्साहत्ता ‘‘निस्सयो पन न पटिप्पस्सम्भती’’ति वुत्तं. मुहुत्तं…पे… पटिप्पस्सम्भतीति सउस्साहत्ते गमनस्स उपच्छिन्नत्ता वुत्तं. तेसं पन पुरारुणाव उट्ठहित्वा सउस्साहेन गच्छन्तानं अरुणे अन्तरा उट्ठितेपि न पटिप्पस्सम्भति ‘‘याव अरुणुग्गमना सयन्ती’’ति वुत्तत्ता. तेनेव ‘‘गामं पविसित्वा…पे… न पटिप्पस्सम्भती’’ति वुत्तं. अञ्ञमञ्ञस्स वचनं अग्गहेत्वातिआदिम्हि सउस्साहत्ता गमनक्खणे पटिप्पस्सद्धि न वुत्ता. धेनुभयेनाति तरुणवच्छगावीनं अभिधावित्वा सिङ्गेन पहरणभयेन. निस्सयो च पटिप्पस्सम्भतीति एत्थ धेनुभयादीहि ठितानं याव भयवूपसमा ठातब्बतो ‘‘अन्तोअरुणेयेव गमिस्सामी’’ति नियमेतुं असक्कुणेय्यत्ता वुत्तं. यत्थ पन एवं नियमेतुं सक्का, तत्थ अन्तरारुणे उग्गतेपि निस्सयो न पटिप्पस्सम्भति भेसज्जत्थाय गामप्पविट्ठदहरानं विय. अन्तोसीमायं गामन्ति अविप्पवाससीमासम्मुतितो पच्छा पतिट्ठापितगामं सन्धाय वदति गामञ्च गामूपचारञ्च ठपेत्वा सम्मन्नितब्बतो. पविट्ठानन्ति आचरियन्तेवासिकानं विसुं विसुं गतानं अविप्पवाससीमत्ता नेव चीवरानि निस्सग्गियानि होन्ति, सउस्साहताय निस्सयो न पटिप्पस्सम्भति. अन्तरामग्गेति धम्मं सुत्वा आगच्छन्तानं अन्तरामग्गे.
‘‘इध अपच्चुद्धरण’’न्ति इमिना अधिट्ठानविकप्पनानि विय पच्चुद्धरणम्पि कायेन वा वाचाय वा कत्तब्बन्ति दस्सेति. कायवाचाहि कत्तब्बस्स अकरणतोति इदं कायवाचासमुट्ठानं ¶ वुत्तं. अधिट्ठिततिचीवरता, अनत्थतकथिनता, अलद्धसम्मुतिता, रत्तिविप्पवासोति इमानेत्थ चत्तारि अङ्गानि.
उदोसितसिक्खापदवण्णना निट्ठिता.
३. ततियकथिनसिक्खापदवण्णना
४९७. ततिये ¶ पाळियं चीवरपच्चासा निक्खिपितुन्ति चीवरपच्चासाय सतिया निक्खिपितुन्ति अत्थो. निट्ठितचीवरस्मिं भिक्खुनाति एत्थ दुतियकथिने विय सामिवसेनेव करणवचनस्स अत्थो वेदितब्बो.
४९९-५००. तुय्हं दम्मीति दिन्नन्ति ‘‘तुय्हं, भन्ते, अकालचीवरं दम्मी’’ति एवं दिन्नं, एतम्पि काले आदिस्स दिन्नं नाम होतीति अधिप्पायो. इदं पन अट्ठकथावचनं, पाळियं ‘‘कालेपि आदिस्स दिन्न’’न्ति इदञ्च ‘‘अकालचीवर’’न्ति वचनसामञ्ञतो लब्भमानं सब्बम्पि दस्सेतुं अत्थुद्धारवसेन वुत्तं पठमअनियते सोतस्स रहो विय. सङ्घस्स हि कालेपि आदिस्स दिन्नं अकाले उप्पन्नचीवरं विय सम्मुखीभूतेहि वुत्थवस्सेहि, अवुत्थवस्सेहि च सब्बेहिपि भाजेतब्बतासामञ्ञेन अकालचीवरं नाम होतीति दस्सनत्थं अत्थुद्धारवसेन पाळियं ‘‘कालेपि आदिस्स दिन्न’’न्ति वुत्तं, न पन ‘‘ततो भाजेत्वा लद्धचीवरम्पि अकाले लद्धचीवरम्पि वुत्थवस्सानं एकमासपरिहारं, पञ्चमासपरिहारं वा न लभति, पच्चासाचीवरे असति दसाहपरिहारमेव लभती’’ति दस्सनत्थं वुत्तं, अट्ठकथायम्पि ‘‘आदिस्स दिन्न’’न्ति वचनसामञ्ञतो लब्भमानं सब्बं अत्थुद्धारवसेन दस्सेतुं ‘‘एकपुग्गलस्स वा इदं तुय्हं दम्मीति दिन्न’’न्ति वुत्तं, न पन तथालद्धं वा अकाले लद्धं वा अनत्थतकथिनानं दसाहब्भन्तरे अधिट्ठातब्बन्ति दस्सेतुन्ति वेदितब्बं इतरथा पाळिअट्ठकथाहि विरुज्झनतो. तथा हि अच्चेकचीवरसिक्खापदे अकाले उप्पन्नम्पि अच्चेकचीवरं ‘‘यावचीवरकालसमयं निक्खिपितब्ब’’न्ति (पारा. ६४८) वुत्तं, तस्स अट्ठकथायञ्च ‘‘पवारणमासस्स जुण्हपक्खपञ्चमियं उप्पन्नस्स अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा च परिहारो वुत्तो, तमेव परिहारं सन्धाय ‘छट्ठितो पट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितचीवरम्पि एतं परिहारं लभतियेवा’ति (पारा. अट्ठ. २.६४६-६४९) वुत्तं. तस्मा कालेपि अकालेपि च यथातथा लद्धं ¶ अतिरेकचीवरं वुत्थवस्सानं एकमासं, पञ्चमासं वा यथारहं परिहारं लभति एवाति गहेतब्बं.
एवं पन अवत्वा पदभाजनं वुत्तन्ति सम्बन्धो. तत्थ एवन्ति यं अट्ठकथायं ‘‘ततो चे उत्तरी’’ति इमस्स मासपरमतो उत्तरीति ¶ अत्थो वुत्तो, तं परामसति. पदभाजनियं एवमत्थं अवत्वा अञ्ञथा अत्थो वुत्तोति अधिप्पायो. ताव उप्पन्नं पच्चासाचीवरन्ति पच्चत्तवचनं. ‘‘मूलचीवर’’न्ति इदं उपयोगवचनं. अत्तनो गतिकं करोतीति अनन्तरा दुतियदिवसादीसु उप्पन्नं पच्चासाचीवरं मासपरमं मूलचीवरं ठपेतुं अदत्वा अत्तनो दसाहपरमताय एव पतिट्ठापेतीति अत्तनो गतिकं करोतीति. ततो उद्धं मूलचीवरन्ति एत्थ पन मूलचीवरन्ति पच्चत्तवचनं. तञ्हि वीसतिमदिवसतो उद्धं द्वावीसतिमदिवसादीसु उप्पन्नं पच्चासाचीवरं अत्तना सद्धिं एकतो सिब्बेत्वा घटितं दसाहपरमं गन्तुं अदत्वा नवाहपरमतादिवसेन अत्तनो गतिकं करोति, एकतो असिब्बेत्वा विसुं ठपितं पन पच्चासाचीवरं दसाहपरममेव.
पाळियं दसाहाति दसाहेन. एकादसे उप्पन्नेतिआदीसु एकादसाहे उप्पन्नेतिआदिना अत्थो, अयमेव वा पाठो गहेतब्बो. एकवीसे उप्पन्ने…पे… नवाहा कारेतब्बन्तिआदि पच्चासाचीवरस्स उप्पन्नदिवसं ठपेत्वा वुत्तं. तेनेव ‘‘तिंसे…पे… तदहेव अधिट्ठातब्ब’’न्ति वुत्तं. ‘‘अञ्ञं पच्चासाचीवरं…पे… कारेतब्ब’’न्ति इदं सतिया एव पच्चासाय वुत्तं. सचे पन ‘‘इतो पट्ठाय चीवरं न लभिस्सामी’’ति इच्छितट्ठानतो पच्चासाय उपच्छिन्नाय अञ्ञत्थापि येन केनचि उपायेन पच्चासं उप्पादेति, मूलचीवरं न अधिट्ठातब्बं, सब्बथा पच्चासाय उपच्छिन्नाय दसाहातिक्कन्तं मूलचीवरं तदहेव अधिट्ठातब्बं. पच्चासाचीवरम्पि परिक्खारचोळं अधिट्ठातब्बन्ति पठमतरं उप्पन्नं विसभागं सन्धाय वदति. अञ्ञमञ्ञन्ति अञ्ञं अञ्ञं, अयमेव वा पाठो. अङ्गं पनेत्थ पठमकथिने वुत्तसदिसमेव. केवलञ्हि तत्थ दसाहातिक्कमो, इध मासातिक्कमोति अयं विसेसो.
ततियकथिनसिक्खापदवण्णना निट्ठिता.
४. पुराणचीवरसिक्खापदवण्णना
५०३-५. चतुत्थे पाळियं भत्तविस्सग्गन्ति भत्तस्स उदरे विस्सज्जनं, पवेसनं अज्झोहरणं ¶ भत्तकिच्चन्ति अत्थो, भोजनपरियोसानेन भत्तस्स विस्सज्जनन्तिपि ¶ वदन्ति. तत्थ नाम त्वन्ति सो नाम त्वं, ताय नाम त्वन्ति वा अत्थो. पिता च माता च पितरो, पितूनं पिता च माता च पितामहा, ते एव युगळट्ठेन युगो, तस्मा याव सत्तमा पितामहयुगा पितामहावट्टाति एवमेत्थ अत्थो दट्ठब्बो. एवञ्हि पितामहग्गहणेन मातामहो च पितामही मातामही च गहिताव होन्ति. सत्तमयुगतो परं ‘‘अञ्ञातका’’ति वेदितब्बं. याति भिक्खुनी. पितु माता पितामही, मातु पिता मातामहो.
पयोगे पयोगे भिक्खुस्स दुक्कटन्ति ‘‘धोवा’’ति आणापनवाचाय एकाय एव तदनुगुणस्स सब्बस्सापि पयोगस्स आणत्तत्ता वुत्तं.
५०६. तदविनाभावतो धोवनस्स ‘‘कायविकारं कत्वा’’ति च ‘‘अन्तोद्वादसहत्थे’’ति च वुत्तत्ता कायेन धोवापेतुकामतं अप्पकासेत्वा दानखिपनपेसनादिं करोन्तस्स च द्वादसहत्थं उपचारं मुञ्चित्वा बहि ठत्वा कायवाचाहि आणापेत्वा खिपनपेसनादिं करोन्तस्स च अनापत्ति एव.
एकेन वत्थुनाति पठमकतेन. पञ्चसतानि पमाणं एतासन्ति पञ्चसता. भिक्खुभावतो परिवत्तलिङ्गापि भिक्खुनी भिक्खूनं सन्तिके एकतोउपसम्पन्ना एव.
५०७. तावकालिकं गहेत्वाति अत्तना कतिपाहं पारुपनादिअत्थाय तावकालिकं याचित्वा. पुराणचीवरता, उपचारे ठत्वा अञ्ञातिकाय भिक्खुनिया आणापनं, तस्सा धोवापनादीनि चाति इमानेत्थ तीणि अङ्गानि.
पुराणचीवरसिक्खापदवण्णना निट्ठिता.
५. चीवरपटिग्गहणसिक्खापदवण्णना
५०८. पञ्चमे ¶ अपञ्ञत्ते सिक्खापदेति गणम्हा ओहीयनसिक्खापदे (पाचि. ६९१-६९२) अपञ्ञत्ते. कोट्ठाससम्पत्तीति केसादिपञ्चकोट्ठासानं कल्याणता. हत्थतलेयेव दस्सेत्वाति हत्थतलतो सेसकायस्स अदस्सनं दीपेति.
५१०. विहत्थतायाति ¶ विहतताय, अमिस्सितताय अपटिसरणतायाति अत्थो. तेनाह ‘‘समभितुन्नत्ता’’ति, ब्यधितत्ताति अत्थो. परिवत्तेतब्बं परिवत्तं, तदेव पारिवत्तकं, परिवत्तेत्वा दिय्यमानन्ति अत्थो.
पुरिमसिक्खापदे विय इध द्वादसहत्थो उपचारनियमो नत्थीति आह ‘‘उपचारं मुञ्चित्वा’’ति. अञ्ञत्र पारिवत्तकाति यं अन्तमसो हरीटकखण्डम्पि दत्वा वा ‘‘दस्सामी’’ति आभोगं कत्वा वा परिवत्तकं गण्हाति, तं ठपेत्वा. ‘‘तं अचित्तकभावेन न समेती’’ति इमिना ञातिभावाजाननादीसु विय भिक्खुनीभावाजाननादिवसेनापि अचित्तकतं पकासेति.
५१३-४. तिकञ्च तं पाचित्तियञ्चाति तिकपाचित्तियं, पाचित्तियतिकन्ति अत्थो. पत्तत्थविकादीति अनधिट्ठानुपगं सन्धाय वदति. को पन वादो पत्तत्थविकादीसूति महतियापि ताव भिसिच्छविया अनधिट्ठानुपगत्ता अनापत्ति, विकप्पनुपगपच्छिमप्पमाणविरहितताय अनधिट्ठातब्बेसु किमेव वत्तब्बन्ति दस्सेति. पत्तत्थविकादीनि पन विकप्पनुपगपच्छिमानि गण्हितुं न वट्टति एव. पटिग्गहणं किरिया, अपरिवत्तनं अकिरिया. विकप्पनुपगचीवरता, पारिवत्तकाभावो, अञ्ञातिकाय हत्थतो गहणन्ति इमानेत्थ तीणि अङ्गानि.
चीवरपटिग्गहणसिक्खापदवण्णना निट्ठिता.
६. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना
५१५. छट्ठे ¶ पटु एव पट्टो. पाळियं धम्मनिमन्तनाति समणेसु वत्तब्बाचारधम्ममत्तवसेन निमन्तना, दातुकामताय कतनिमन्तना न होतीति अत्थो. तेनेव ‘‘विञ्ञापेस्सती’’ति वुत्तं. अञ्ञातकअप्पवारिततो हि विञ्ञत्ति नाम होति.
५१७. ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति इमिना भूतगामविकोपनं अनुञ्ञातन्ति आह ‘‘नेव भूतगामपातब्यताया’’तिआदि. पठमं सुद्धचित्तेन लिङ्गं गहेत्वा पच्छा लद्धिं गण्हन्तोपि तित्थियपक्कन्तको एवाति आह ‘‘निवासेत्वापि लद्धि न गहेतब्बा’’ति.
यं आवासं पठमं उपगच्छतीति एत्थापि विहारचीवरादिअत्थाय पविसन्तेनपि तिणादीहि पटिच्छादेत्वाव ¶ गन्तब्बं, न त्वेव नग्गेन आगन्तब्बन्ति सामञ्ञतो दुक्कटस्स वुत्तत्ता. चिमिलिकाहीति पटपिलोतिकाहि. परिभोगेनेवाति अञ्ञं चीवरं अलभित्वा परिभुञ्जनेन. परिभोगजिण्णन्ति यथा तं चीवरं परिभुञ्जियमानं ओभग्गविभग्गताय असारुप्पं होति, एवं जिण्णं.
५२१. अञ्ञस्सत्थायाति एत्थापि ‘‘ञातकानं पवारितान’’न्ति इदं अनुवत्तति एवाति आह ‘‘अत्तनो ञातकपवारिते’’तिआदि. इध पन अञ्ञस्स अच्छिन्ननट्ठचीवरस्स अत्थाय अञ्ञातकअप्पवारिते विञ्ञापेन्तस्स निस्सग्गियेन अनापत्तीति अत्थो गहेतब्बो, इतरथा ‘‘ञातकानं पवारितान’’न्ति इमिना विसेसो न भवेय्य. तेनेव अनन्तरसिक्खापदे वक्खति ‘‘अट्ठकथासु पन ञातकपरिवातट्ठाने…पे… पमाणमेव वट्टतीति वुत्तं, तं पाळिया न समेती’’ति (पारा. अट्ठ. २.५२६) च ‘‘यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं, तस्मा इध ‘अञ्ञस्सत्थाया’ति न वुत्त’’न्ति (पारा. अट्ठ. २.५२६) च. विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.
७. ततुत्तरिसिक्खापदवण्णना
५२२-५२४. सत्तमे ¶ पाळियं पग्गाहिकसालन्ति दुस्सापणं. तञ्हि वाणिजकेहि दुस्सानि पग्गहेत्वा दस्सनट्ठानताय ‘‘पग्गाहिकसाला’’ति वुच्चति. अस्स चीवरस्साति सादितब्बचीवरस्स. ‘‘तिचीवरिकेना’’ति इमिना अच्छिन्नतिचीवरतो अञ्ञस्स विहारादीसु निहितस्स चीवरस्स अभावं दस्सेति. यदि भवेय्य, विञ्ञापेतुं न वट्टेय्य. तावकालिकं निवासेत्वा अत्तनो चीवरं गाहेतब्बं, तावकालिकम्पि अलभन्तस्स भूतगामविकोपनं कत्वा तिणपण्णेहि छदनं विय विञ्ञापनम्पि वट्टति एव. अञ्ञेनाति अच्छिन्नअसब्बचीवरेन. द्वे नट्ठानीति अधिकारतो वुत्तं ‘‘द्वे सादितब्बानी’’ति.
५२६. पाळिया न समेतीति ‘‘अनापत्ति ञातकानं पवारितान’’न्ति इमाय पाळिया न समेति ततुत्तरिविञ्ञापनआपत्तिप्पसङ्गे एव वुत्तत्ता. ‘‘अञ्ञस्सत्थायाति न वुत्त’’न्ति इदं अञ्ञस्सत्थाय ततुत्तरि विञ्ञापने निस्सग्गियं पाचित्तियं होतीति इममत्थं दीपेति, तञ्च पाचित्तियं येसं अत्थाय विञ्ञापेति, तेसं वा सिया, विञ्ञापकस्सेव वा, न ताव तेसं तेहि ¶ अविञ्ञापितत्ता, नापि विञ्ञापकस्स अत्तानं उद्दिस्स अविञ्ञापितत्ता. तस्मा अञ्ञस्सत्थाय विञ्ञापेन्तस्सापि निस्सग्गियं पाचित्तियं न दिस्सति. पाळियं पन इमस्स सिक्खापदस्स अत्तनो सादियनपटिबद्धतावसेन पवत्तत्ता ‘‘अञ्ञस्सत्थाया’’ति अनापत्तिवारे न वुत्तन्ति वदन्ति, तञ्च युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं. ततुत्तरिचीवरता, अच्छिन्नादिकारणता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
ततुत्तरिसिक्खापदवण्णना निट्ठिता.
८. पठमउपक्खटसिक्खापदवण्णना
५२८-५३१. अट्ठमे यो कत्ताति दायकं सन्धाय वुत्तं. पटो एव पटको. ‘‘अप्पग्घं चेतापेती’’ति इदं निस्सग्गियपाचित्तिया अनापत्तिं सन्धाय वुत्तं, विञ्ञत्तिपच्चया पन दुक्कटमेव. ‘‘पुब्बे अप्पवारितो’’ति हि सुत्ते ¶ विञ्ञत्तिकारणं वुत्तं. मातिकाट्ठकथायम्पि ‘‘चीवरे भिय्योकम्यता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ तीणि अङ्गानी’’ति (कङ्खा. अट्ठ. उपक्खटसिक्खापद) अञ्ञातकविञ्ञत्तिता पकासिता, केचि पन ‘‘दायकेन दातुकामोम्हीति अत्तनो सन्तिके अवुत्तेपि यदग्घनकं सो दातुकामो, तदग्घनकं आहरापेतुं वट्टति एवा’’ति वदन्ति, तं राजसिक्खापदट्ठकथायपि न समेति, दूतेन वा दायकेन वा ‘‘आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभत’’न्ति आरोचितेपि मुखवेवटियकप्पियकारकादीनं सन्तिका आहरापनस्स तत्थ पटिक्खित्तत्ता. वुत्तञ्हि तत्थ ‘‘इमे द्वे अनिद्दिट्ठकप्पियकारका नाम, एतेसु अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बं…पे… न किञ्चि वत्तब्बा. देसनामत्तमेव चेतं ‘दूतेन चीवरचेतापन्नं पहिणेय्या’ति सयं आहरित्वापि पिण्डपातादीनं अत्थाय ददन्तेसुपि एसेव नयो’’ति. मुखवेवटियकप्पियकारकादयो हि दायकेन परिच्चत्तेपि वत्थुम्हि ‘‘असुकस्स सन्तिके चीवरपिण्डपातादिं गण्हथा’’ति अनिद्दिट्ठत्ता एव ‘‘न किञ्चि वत्तब्बा’’ति वुत्तं, न पन तस्स वत्थुनो मुखवेवटियादीनं सन्तकत्ता, तस्मा इधापि दायकेन वा दूतेन वा ‘‘यं इच्छथ, तं वदथा’’ति अप्पवारितस्स वदतो दुक्कटमेव. अग्घवड्ढनकन्ति चीवरे अग्घवड्ढनकं निस्साय पवत्तं इदं सिक्खापदं, न पिण्डपातादीसु तेसु अग्घवड्ढनस्स दुक्कटमत्तत्ता, पणीतपिण्डपाते सुद्धिकपाचित्तियत्ता चाति गहेतब्बं. तेनेव ‘‘चीवरे भिय्योकम्यता’’ति अङ्गं वुत्तं.
पठमउपक्खटसिक्खापदवण्णना निट्ठिता.
९. दुतियउपक्खटसिक्खापदवण्णना
५३३. नवमे ¶ पाळियं पच्चेकचीवरचेतापन्नाति पच्चेकं नियमेत्वा चीवरचेतापन्ना, एकेकेन विसुं विसुं नियमिता चीवरचेतापन्नाति अत्थो. उभोव सन्ता एकेनाति उभो एकतोव सन्ता, उभो एकतो हुत्वाति अत्थो.
दुतियउपक्खटसिक्खापदवण्णना निट्ठिता.
१०. राजसिक्खापदवण्णना
५३७. दसमे ¶ ‘‘अज्जण्हो’’ति ‘‘अज्ज नो’’ति वत्तब्बे ह-कारागमं, न-कारस्स च ण-कारं कत्वा वुत्तोति आह ‘‘अज्ज एकदिवसं अम्हाक’’न्ति.
५३८-९. यं वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं, सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तं निस्सग्गियवत्थुदुक्कटवत्थुभूतं अकप्पियचीवरचेतापन्नं ‘‘असुकस्स भिक्खुनो देही’’ति एवं आगमनसुद्धिया असति, सिक्खापदे आगतनयेन दूतवचने च असुद्धे सब्बथा पटिक्खेपो एव कातुं वट्टति, न पन ‘‘चीवरञ्च खो मयं पटिग्गण्हामा’’ति वत्तुं, तदनुसारेन न वेय्यावच्चकरञ्च निद्दिसितुं आगमनदूतवचनानं उभिन्नं असुद्धत्ता. पाळियं आगतनयेन पन आगमनसुद्धिया सति दूतवचने असुद्धेपि सिक्खापदे आगतनयेन सब्बं कातुं वट्टतीति दस्सनत्थं वुत्तं. तेन च यथा दूतवचनासुद्धियम्पि आगमने सुद्धे वेय्यावच्चकरम्पि निद्दिसितुं वट्टति, एवं आगमनासुद्धियम्पि दूतवचने सुद्धे वट्टति एवाति अयमत्थो अत्थतो सिद्धोव होति, उभयसुद्धियं वत्तब्बमेव नत्थीति उभयासुद्धिपक्खमेव सन्धाय मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति वुत्तन्ति वेदितब्बं.
यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) ‘‘आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सती’’तिआदि वुत्तं, तं मातिकाट्ठकथावचनस्स अधिप्पायं ¶ असल्लक्खेत्वा वुत्तं यथावुत्तनयेन आगमनसुद्धिआदिना सप्पयोजनत्ता. यो पनेत्थ ‘‘मूलसामिकेन कप्पियवोहारवसेन, पेसितस्स दूतस्स अकप्पियवोहारवसेन च वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्या’’ति अनिट्ठप्पसङ्गो वुत्तो, सो अनिट्ठप्पसङ्गो एव न होति अभिमतत्ता. तथा हि सिक्खापदे एव ‘‘पटिग्गण्हातु आयस्मा चीवरचेतापन्न’’न्ति अकप्पियवोहारेन वदतो दूतस्स कप्पियेन ¶ कम्मेन वेय्यावच्चकरो निद्दिसितब्बो वुत्तो आगमनस्स सुद्धत्ता, आगमनस्सापि असुद्धियं पन कप्पियेनापि कम्मेन वेय्यावच्चकरो न निद्दिसितब्बोति अत्थेव आगमनस्स सुद्धिअसुद्धीसु पयोजनं. कथं पन दूतवचनेन आगमनसुद्धि विञ्ञायतीति? नायं भारो. दूतेन हि अकप्पियवोहारेनेव वुत्ते एव आगमनसुद्धि गवेसितब्बा, न इतरथा, तत्थ च तस्स वचनक्कमेन पुच्छित्वा च युत्तिआदीहि च सक्का विञ्ञातुं. इधापि हि सिक्खापदे ‘‘चीवरचेतापन्नं आभत’’न्ति दूतवचनेनेव चीवरं किणित्वा दातुं पेसितभावो विञ्ञायति. यदि हि सब्बथा आगमनसुद्धि न विञ्ञायति, पटिक्खेपो एव कत्तब्बोति.
पाळियञ्च ‘‘चीवरञ्च खो मयं पटिग्गण्हामा’’तिआदि दूतवचनस्स अकप्पियत्तेपि आगमनसुद्धिया सति पटिपज्जनविधिदस्सनत्थं वुत्तं. ‘‘एसो खो…पे… न वत्तब्बो ‘तस्स देही’’’तिआदि अकप्पियवत्थुसादियनपरिमोचनत्थं वुत्तं. ‘‘सञ्ञत्तो’’तिआदि ‘‘एवं दूतेन पुन वुत्ते एव चोदेतुं वट्टति, न इतरथा’’ति दस्सनत्थं वुत्तं. ‘‘न वत्तब्बो ‘देहि मे चीवरं…पे… चेतापेहि मे चीवर’’’न्ति इदं दूतेनाभतरूपियं पटिग्गहेतुं अत्तना निद्दिट्ठकप्पियकारकत्ताव ‘‘देहि मे चीवरं…पे… चेतापेहि मे चीवर’’न्ति वदन्तो रूपियस्स पकतत्ता तेन रूपियेन परिवत्तेत्वा ‘‘देहि चेतापेही’’ति रूपियसंवोहारं समापज्जन्तो नाम होतीति तं दोसं दूरतो परिवज्जेतुं वुत्तं रूपियपटिग्गहणेन सङ्घमज्झे निस्सट्ठरूपिये विय. वुत्तञ्हि तत्थ ‘‘न वत्तब्बो इमं वा इमं वा आहरा’’ति. तस्मा न इदं विञ्ञत्तिदोसं परिवज्जेतुं वुत्तन्ति वेदितब्बं, ‘‘अत्थो मे, आवुसो, चीवरेना’’तिपि अवत्तब्बतापसङ्गतो, तेनेव दूतनिद्दिट्ठेसु रूपियसंवोहारसङ्काभावतो अञ्ञं कप्पियकारकं ठपेत्वापि आहरापेतब्बन्ति वुत्तं. तत्थापि ‘‘दूतेन ठपितरूपियेन चेतापेत्वा चीवरं आहरापेही’’ति अवत्वा केवलं ‘‘चीवरं आहरापेही’’ति एवं आहरापेतब्बन्ति अधिप्पायो गहेतब्बो. ठानं भञ्जतीति एत्थ ठानन्ति ठितिया च कारणस्स च नामं, तस्मा आसने निसीदनेन ठानम्पि कुप्पति, आगतकारणम्पि तेसं न विञ्ञायति. ठितं पन अकोपेत्वा आमिसपटिग्गहणादीसु आगतकारणमेव भञ्जति, न ठानं. तेनाह ‘‘आगतकारणं भञ्जती’’ति ¶ . केचि पन ‘‘आमिसपटिग्गहणादिना ठानम्पि भञ्जती’’ति वदन्ति, तं अट्ठकथाय न समेति.
यतस्स ¶ चीवरचेतापन्नन्तिआदि येन अत्तना वेय्यावच्चकरो निद्दिट्ठो, चीवरञ्च अनिप्फादितं, तस्स कत्तब्बविधिदस्सनं. एवं भिक्खुना वत्थुसामिकानं वुत्ते ते चोदेत्वा देन्ति, वट्टति ‘‘सामिका चोदेत्वा देन्ती’’ति अनापत्तियं वुत्तत्ता. तेन च यो सयं अचोदेत्वा उपासकादीहि परियायेन वत्वा चोदापेति, तेसु सत्तक्खत्तुम्पि चोदेत्वा चीवरं दापेन्तेसु तस्स अनापत्ति सिद्धा होति सिक्खापदस्स अनाणत्तिकत्ता.
केनचि अनिद्दिट्ठो अत्तनो मुखेनेव ब्यावटभावं वेय्यावच्चकरत्तं पत्तो मुखवेवटिको. ‘‘अविचारेतुकामताया’’ति इमिना विज्जमानम्पि दातुं अनिच्छन्ता अरियापि वञ्चनाधिप्पायं विना वोहारतो नत्थीति वदन्तीति दस्सेति. भेसज्जक्खन्धके मेण्डकसेट्ठिवत्थुम्हि (महाव. २९९) वुत्तं ‘‘सन्ति, भिक्खवे’’तिआदिवचनमेव (महाव. २९९) मेण्डकसिक्खापदं नाम. कप्पियकारकानं हत्थेति दूतेन निद्दिट्ठकप्पियकारके सन्धाय वुत्तं, न पन भिक्खुना निद्दिट्ठे, अनिद्दिट्ठे वाति. तेनाह ‘‘एत्थ च चोदनाय पमाणं नत्थी’’तिआदि.
सयं आहरित्वा ददन्तेसूति सम्बन्धो. ‘‘पिण्डपातादीनं अत्थाया’’ति इमिना चीवरत्थायेव न होतीति दस्सेति. ‘‘एसेव नयो’’ति इमिना वत्थुसामिना निद्दिट्ठकप्पियकारकभेदेसुपि पिण्डपातादीनम्पि अत्थाय दिन्ने च ठानचोदनादि सब्बं हेट्ठा वुत्तनयेनेव कातब्बन्ति दस्सेति.
‘‘सङ्घं वा…पे… अनामसित्वा’’ति वुत्तत्ता ‘‘सङ्घस्स विहारत्थाय देमा’’तिआदिना आमसित्वा वदन्तेसु पटिक्खिपितब्बमेव. ‘‘सङ्घो सम्पटिच्छती’’ति इदं उक्कट्ठवसेन वुत्तं, गणादीसुपि सङ्घस्सत्थाय सम्पटिच्छन्तेसुपि पटिग्गहणेपि परिभोगेपि दुक्कटमेव. सारत्थदीपनियं ‘‘पटिग्गहणे पाचित्तिय’’न्ति (सारत्थ. टी. २.५३७-५३९) वुत्तं, तं न युत्तं सङ्घचेतियादीनं अत्थाय दुक्कटस्स वुत्तत्ता. चोदेतीति तस्स दोसाभावं ञत्वापि कोधेन वा लोभेन वा भण्डदेय्यन्ति चोदेति. सो एव हि मुसावादादिपच्चया पाचित्तियदुक्कटादिआपत्तीहि सापत्तिको होति, गीवातिसञ्ञाय पन वत्वा निद्दोसभावं ञत्वा विरमन्तस्स नत्थि आपत्ति.
तळाकं ¶ ¶ खेत्ते पविट्ठत्ता ‘‘न सम्पटिच्छितब्ब’’न्ति वुत्तं. चत्तारो पच्चये सङ्घो परिभुञ्जतूति देति, वट्टतीति एत्थ ‘‘भिक्खुसङ्घस्स चतुपच्चयपरिभोगत्थाय तळाकं दम्मी’’ति वा ‘‘भिक्खुसङ्घो चत्तारो पच्चये परिभुञ्जितुं तळाकं दम्मी’’ति वा ‘‘इतो तळाकतो उप्पन्ने चत्तारो पच्चये दम्मी’’ति वा वत्तुम्पि वट्टति, इदञ्च सङ्घस्स परिभोगत्थाय दिय्यमानञ्ञेव सन्धाय वुत्तं, पुग्गलस्स पन एवम्पि दिन्नं तळाकखेत्तादि न वट्टति. सुद्धचित्तस्स पन उदकपरिभोगत्थं कूपपोक्खरणीआदयो वट्टन्ति. ‘‘सङ्घस्स तळाकं अत्थि, तं कथ’’न्ति हि आदिना सब्बत्थ सङ्घवसेनेव वुत्तं. हत्थेति वसे.
‘‘ठपेथाति वुत्ते’’ति इदं सामीचिवसेन वुत्तं, अवुत्तेपि ठपेन्तस्स दोसो नत्थि. तेनाह ‘‘उदकं वारेतुं लब्भती’’ति. सस्सकालेपि तासेत्वा मुञ्चितुं वट्टति, अमुञ्चतो पन भण्डदेय्यं. पुन देतीति अच्छिन्दित्वा पुन देति, एवम्पि वट्टतीति सम्बन्धो. इमिना ‘‘येन केनचि इस्सरेन ‘परिच्चत्तमिदं भिक्खूहि, अस्सामिक’न्तिसञ्ञाय अत्तना गहेत्वा दिन्नं वट्टती’’ति दस्सेति. कप्पियवोहारेपि विनिच्छयं वक्खामाति पाठसेसो.
उदकवसेनाति उदकपरिभोगत्थं. ‘‘सुद्धचित्तान’’न्ति इदं सहत्थेन च अकप्पियवोहारेन च करोन्ते सन्धाय वुत्तं. सस्ससम्पादनत्थन्ति एवं असुद्धचित्तानम्पि पन सयं अकत्वा कप्पियवोहारेन आणापेतुं वट्टति एव. ‘‘कप्पियकारकं ठपेतुं न वट्टती’’ति इदं सहत्थादिना कततळाकत्ता ‘‘असारुप्प’’न्ति वुत्तं, ठपेन्तस्स, पन तं पच्चयं परिभुञ्जन्तस्सपि वा सङ्घस्स आपत्ति न विञ्ञायति, अट्ठकथापमाणेन वा एत्थ आपत्ति गहेतब्बा. लज्जिभिक्खुनाति लज्जिनापि, पगेव अलज्जिना मत्तिकुद्धरणादीसु कारापितेसूति अधिप्पायो. नवसस्सेति अकतपुब्बे केदारे. ‘‘कहापणे’’ति इमिना धञ्ञुट्ठापने तस्सेव अकप्पियन्ति दस्सेति, धञ्ञुट्ठापने चस्स पयोगेपि दुक्कटमेव, न कहापणुट्ठापने विय.
‘‘कसथ वपथा’’ति वचने सब्बेसम्पि अकप्पियं सियाति आह ‘‘अवत्वा’’ति. एत्तको नाम भागोति एत्थ एत्तको कहापणोति इदम्पि सन्धाय वदति. तथा वुत्तेपि हि तदा कहापणानं अविज्जमानत्ता ¶ आयतिं उप्पन्नं अञ्ञेसं वट्टति एव. तेनाह ‘‘तस्सेव तं अकप्पिय’’न्ति. तस्स पन सब्बपयोगेसु, परिभोगेसुपि दुक्कटं. केचि पन ‘‘धञ्ञपरिभोगे एव आपत्ति, न पुब्बपयोगे’’ति वदन्ति, तं न युत्तं, येन मिननरक्खणादिपयोगेन पच्छा धञ्ञपरिभोगे आपत्ति होति, तस्स पयोगस्स करणे अनापत्तिया अयुत्तत्ता. परियायकथाय पन सब्बत्थ अनापत्ति. तेनेव ‘‘एत्तकेहि वीहीहि इदञ्चिदञ्च आहरथा’’ति नियमवचने अकप्पियं ¶ वुत्तं, कहापणविचारणेपि एसेव नयो. वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थीति वत्तब्बन्तिआदिवचनञ्चेत्थ साधकं.
वनं दम्मि…पे… वट्टतीति एत्थ निवासट्ठानत्ता पुग्गलस्सापि सुद्धचित्तेन गहेतुं वट्टति. सीमं देमाति विहारसीमादिसाधारणवचनेन वुत्तत्ता ‘‘वट्टती’’ति वुत्तं.
‘‘वेय्यावच्चकर’’न्तिआदिना वुत्तेपि पुग्गलस्सपि दासं गहेतुं वट्टति ‘‘अनुजानामि, भिक्खवे, आरामिक’’न्ति (पारा. ६१९; महाव. २७०) विसेसेत्वा अनुञ्ञातत्ता, तञ्च खो पिलिन्दवच्छेन गहितपरिभुत्तक्कमेन, न गहट्ठानं दासपरिभोगक्कमेन. खेत्तादयो पन सब्बे सङ्घस्सेव वट्टन्ति पाळियं पुग्गलिकवसेन गहेतुं अननुञ्ञातत्ताति दट्ठब्बं. विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्तं, ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’तिआदिना (दी. नि. १.१०, १९४) सुत्तन्तेसु आगतपटिक्खेपो भगवता आपत्तियापि हेतुभावेन कतोति भगवतो अधिप्पायं जानन्तेहि सङ्गीतिमहाथेरेहि खेत्तपटिग्गहणादिनिस्सितो अयं सब्बोपि पाळिमुत्तविनिच्छयो वुत्तोति गहेतब्बो. कप्पियकारकस्स निद्दिट्ठभावो, दूतेन अप्पितता, ततुत्तरि वायामो, तेन पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
राजसिक्खापदवण्णना निट्ठिता.
निट्ठितो चीवरवग्गो पठमो.
२. कोसियवग्गो
१. कोसियसिक्खापदवण्णना
५४२. दुतियस्स ¶ ¶ पठमे पाळियं कोसियकारकेति कोसकारकपाणानं कोसतो निब्बत्तत्ता कोसियेन सुत्तेन वत्थादिं करोन्ते. सङ्घातन्ति विनासं.
५४४. ‘‘अवायिम’’न्ति वुत्तत्ता वायित्वा करणे अनापत्ति. मिस्सेत्वाति एळकलोमेहि मिस्सेत्वा. पटिलाभेनाति परिनिट्ठानेन ‘‘परियोसापेति, निस्सग्गिय’’न्ति (पारा. ५४५) वुत्तत्ता, कोसियमिस्सकता, अत्तनो अत्थाय सन्थतस्स करणकारापनं, पटिलाभो चाति इमानेत्थ तीणि अङ्गानि.
कोसियसिक्खापदवण्णना निट्ठिता.
५४७-५५२. दुतियञ्च ततियञ्च उत्तानमेव. तत्थ पन ओदातादिमिस्सकसञ्ञाय सुद्धकाळकानञ्ञेव सन्थतस्स करणवसेन चेत्थ द्वेभागतो अधिकेसु सुद्धकाळकेसु अनधिकसञ्ञाय सन्थतस्स करणवसेन च अचित्तकता वेदितब्बा.
४. छब्बस्ससिक्खापदवण्णना
५५७. चतुत्थे हद करीसुस्सग्गे, मिह सेचनेति धातुअत्थं सन्धायाह ‘‘वच्चम्पि पस्सावम्पि करोन्ती’’ति. ऊनकछब्बस्सेसु अतिरेकछब्बस्ससङ्कितादिवसेनेत्थ अचित्तकता वेदितब्बा.
छब्बस्ससिक्खापदवण्णना निट्ठिता.
५. निसीदनसन्थतसिक्खापदवण्णना
५६५. पञ्चमे ¶ ¶ तत्थ सन्दिस्सिस्सतीति सकाय कतिकाय अयुत्तकारितावसेन विञ्ञूहि सन्दिस्सिस्सतीति अत्थो. अरञ्ञकङ्गादीनि तीणि पाळियं सेनासनादिपच्चयत्तयस्स आदिअङ्गवसेन वुत्तानि, सेसानिपि ते समादियिंसु एवाति वेदितब्बं.
५६६. पिहयन्ताति पत्थयन्ता. सन्थतस्स अवायिमत्ता, सेनासनपरिक्खारत्ता च चीवरता, अधिट्ठातब्बता च नत्थीति आह ‘‘चतुत्थचीवरसञ्ञिताया’’ति, विपल्लाससञ्ञायाति अत्थो. केचि पन ‘‘इदं निसीदनसन्थतं नाम नवसु चीवरेसु निसीदनचीवरमेव, नाञ्ञं. निसीदनसिक्खापदेपि (पाचि. ५३१ आदयो) इमस्मिं सिक्खापदे विय ‘निसीदनं नाम सदसं वुच्चती’ति च अट्ठकथायञ्चस्स ‘सन्थतसदिसं सन्थरित्वा एकस्मिं अन्ते सुगतविदत्थिया विदत्थिमत्ते पदेसे द्वीसु ठानेसु फालेत्वा तिस्सो दसा करीयन्ति, ताहि दसाहि सदसं नाम वुच्चती’ति (पाचि. अट्ठ. ५३१) च वुत्तत्ता’’ति वदन्ति, तं न युत्तं इध पमाणनियमस्स अवुत्तत्ता, सन्थतस्स च अवायिमचीवरत्ता, अधिट्ठानुपगत्ताभावा अट्ठकथायं अवुत्तत्ता च. निसीदनचीवरं पन छन्नं चीवरानं खण्डपिलोतिकानि पमाणयुत्तमेव सन्थरित्वा सन्थतं विय करोन्ति. तेनेव ‘‘सन्थतसदिस’’न्ति सदिसग्गहणं कतं, तस्मा तदेव चीवरं अधिट्ठानुपगञ्च, न इदन्ति गहेतब्बं.
५६७. सुगतविदत्थिकं अनादाय आदियन्तिसञ्ञाय, सुगतविदत्थिऊने अनूनन्तिसञ्ञाय च वसेनेत्थ अचित्तकता वेदितब्बा. वितानादीनञ्ञेव अत्थाय करणे अनापत्तिवचनतो निपज्जनत्थाय करोतोपि आपत्ति एव. परिभुञ्जितुं न वट्टतीति कोसियेसु सुद्धकाळकानञ्च वत्थूनं अकप्पियत्ता वुत्तं. तेनेव पाळियं ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति (पारा. ५४५, ५५०) तत्थ तत्थ वुत्तं, इतरेसु पन द्वीसु ‘‘अनापत्ती’’ति वुत्तं. तत्थ चतुत्थे अञ्ञस्सत्थाय करणेपि अनापत्ति, पञ्चमे तत्थ दुक्कटन्ति दट्ठब्बं. निस्सट्ठदानवचनतो पन गहणे दोसो नत्थि, परिभुञ्जने च विजटेत्वा कप्पियवसेन कते न दोसो.
निसीदनसन्थतसिक्खापदवण्णना निट्ठिता.
६. एळकलोमसिक्खापदवण्णना
५७२. छट्ठे ¶ ¶ पाळियं ‘‘अद्धानमग्गप्पटिपन्नस्सा’’ति इदं वत्थुवसेन वुत्तं. निवासट्ठाने लद्धानिपि तियोजनतो परं हरितुं न वट्टति एव. असन्ते हारकेति अनुरूपतो वुत्तं. सन्तेपि हारके हरतो नत्थि दोसो. आपत्तियेवाति अनाणत्तेन हटत्ता. पक्खद्वयस्सपि कारणमाह ‘‘सउस्साहत्ता’’ति, अनुपरतगमनिच्छत्ताति अत्थो. सुद्धचित्तपक्खस्सेव कारणमाह ‘‘अचित्तकत्ता’’ति. न समेतीति ‘‘अनापत्ति, अञ्ञं हरापेती’’ति एत्तकस्सेव परिहरणे वुत्तत्ता. अगच्छन्तेति ठिते. हेट्ठाति भूमिया.
५७५. तं हरन्तस्साति पठमं पटिलाभट्ठानतो पट्ठाय तियोजनतो उद्धं हरन्तस्साति अत्थो. तथा हरन्तस्स हि चोरेहि अच्छिन्दित्वा पुन दिन्नट्ठानतो तियोजनं हरितुं वट्टति. केचि पन ‘‘मातिकाट्ठकथायं अङ्गेसु ‘पठमप्पटिलाभो’ति वुत्तत्ता दुतियपटिलाभट्ठानतो तियोजनातिक्कमेपि अनापत्ती’’ति वदन्ति, तं न युत्तं, दुतियपटिलाभस्सापि पटिलाभट्ठाने पविसनतो वासत्थाय गमनट्ठानतो पुन गमने विय. कायबन्धनादीनन्ति द्विपटलकायबन्धनादीनं अन्तरे पक्खित्तं पसिब्बके पक्खित्तसदिसं, न कतभण्डन्ति वुत्तं, तथा निधानमुखन्ति. अकतभण्डता, पठमप्पटिलाभो, तियोजनातिक्कमनं, आहरणपच्चाहरणं, अवासाधिप्पायताति इमानेत्थ पञ्च अङ्गानि.
एळकलोमसिक्खापदवण्णना निट्ठिता.
७. एळकलोमधोवापनसिक्खापदवण्णना
५८१. सत्तमे पाळियं अनापत्तिवारे अपरिभुत्तं कतभण्डं धोवापेतीति एत्थ परिभुत्तस्स कम्बलादिकतभण्डस्स धोवापनं पुराणचीवरधोवापनसिक्खापदेन आपत्तिकरन्ति तन्निवत्तनत्थं ‘‘अपरिभुत्तं कतभण्ड’’न्ति वुत्तं. सेसमेत्थ उत्तानत्थमेव.
एळकलोमधोवापनसिक्खापदवण्णना निट्ठिता.
८. रूपियसिक्खापदवण्णना
५८३-४. अट्ठमे ¶ ¶ सुवण्णमयकहापणेन कहापणोपि रजते एव सङ्गय्हतीति आह ‘‘सोवण्णमयो वा’’ति. रूपियमयो वाति रजतेन रूपं समुट्ठपेत्वा कतकहापणो. पाकतिको नाम एतरहि पकतिकहापणो.
इच्चेतं सब्बम्पीति सिक्खापदेन, विभङ्गेन च वुत्तं सब्बम्पि निदस्सेति. तस्स चतुब्बिधं निस्सग्गियवत्थूति इमिनाव सम्बन्धो, न पन अनन्तरेन ‘‘रजत’’न्ति पदेन. इदानि तं चतुब्बिधं निस्सग्गियवत्थुं सरूपतो दस्सेन्तो ‘‘रजत’’न्तिआदिमाह. तत्थ किञ्चापि हेट्ठा रजतमासकोव वुत्तो, न केवलं रजतं, तथापि सिक्खापदे ‘‘जातरूपरजत’’न्ति पदेनेव वुत्तन्ति तम्पि दस्सेतुं ‘‘रजत’’न्ति इदं विसुं वुत्तं. पदभाजने पन मातिकापदेनेव सिद्धत्ता तं अवत्वा तेन सह सङ्गय्हमानमेव दस्सेतुं ‘‘रजतं नाम कहापणो’’तिआदि वुत्तन्ति वेदितब्बं. जातरूपमासकोति सुवण्णमयकहापणो. वुत्तप्पभेदोति ‘‘रूपियमयो वा पाकतिको वा’’तिआदिना वुत्तप्पभेदो. पटोव पटको, वत्थं. दुक्कटमेवाति पटिग्गाहकस्सेव पटिग्गहणपच्चया दुक्कटं, परिभोगे पन पञ्चसहधम्मिकेहि पटिग्गहितानं धञ्ञविरहितमुत्तादीनं कारणा उप्पन्नपच्चयं परिभुञ्जन्तानं सब्बेसम्पि दुक्कटमेव. केचि पन ‘‘धञ्ञम्पि पञ्चसहधम्मिकेहि पटिग्गहितं मुत्तादिखेत्तादि विय सब्बेसम्पि परिभुञ्जितुं न वट्टति, केवलं सङ्घिकभूमियं कप्पियवोहारेन च उप्पन्नस्स धञ्ञस्स विचारणमेव सन्धाय ‘तस्सेवेतं अकप्पिय’न्ति वुत्त’’न्ति वदन्ति.
एको सतं वा सहस्सं वातिआदि रूपिये हेट्ठिमकोटिया पवत्तनाकारं दस्सेतुं वुत्तं, न पन ‘‘एवं पटिपज्जितब्बमेवा’’ति दस्सेतुं. ‘‘इध निक्खिपाही’’ति वुत्ते उग्गण्हापनं होतीति आह ‘‘इध निक्खिपाहीति न वत्तब्ब’’न्ति. कप्पियञ्च…पे… होतीति यस्मा असादितत्ता ततो उप्पन्नपच्चया वट्टन्ति, तस्मा कप्पियं निस्साय ठितं. यस्मा पन दुब्बिचारणाय सति ततो उप्पन्नम्पि न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बं.
‘‘न तेन किञ्चि कप्पियभण्डं चेतापित’’न्ति इमिना चेतापितं चे, नत्थि परिभोगूपायो उग्गहेत्वा अनिस्सट्ठरूपियेन चेतापितत्ता. ईदिसञ्हि सङ्घमज्झे निस्सज्जनं कत्वाव छड्डेत्वा पाचित्तियं देसेतब्बन्ति दस्सेति. केचि ¶ पन ‘‘यस्मा निस्सग्गियवत्थुं पटिग्गहेत्वापि चेतापितं ¶ कप्पियभण्डं सङ्घे निस्सट्ठं कप्पियकारकेहि निस्सट्ठरूपियं परिवत्तेत्वा आनीतकप्पियभण्डसदिसं होति, तस्मा विनाव उपायं भाजेत्वा परिभुञ्जितुं वट्टती’’ति वदन्ति, तं पत्तचतुक्कादिकथाय (पारा. अट्ठ. २.५८९) न समेति. तत्थ रूपियेन परिवत्तितपत्तस्स अपरिभोगोव दस्सितो, न निस्सज्जनविधानन्ति. उपनिक्खेपं ठपेत्वाति कप्पियकारकेहि वड्ढिया पयोजनं सन्धाय वुत्तं. अकप्पियन्ति तेन वत्थुना गहितत्ता वुत्तं.
५८५. ‘‘पतितोकासं असमन्नाहरन्तेना’’ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं. असन्तसम्भावनायाति परियायादिना अभूतारोचनं सन्धाय वुत्तं. थेय्यपरिभोगोति पच्चयसामिना भगवता अननुञ्ञातत्ता वुत्तं. इणपरिभोगोति भगवता अनुञ्ञातम्पि कत्तब्बं अकत्वा परिभुञ्जनतो वुत्तं, तेन च पच्चयसन्निस्सितसीलं विपज्जतीति दस्सेति. परिभोगे परिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे. पच्छिमयामेसु पच्चवेक्खितब्बन्ति योजना. इणपरिभोगट्ठाने तिट्ठतीति एत्थ ‘‘हिय्यो यं मया चीवरं परिभुत्त’’न्तिआदिनापि अतीतपच्चवेक्खणा वट्टतीति वदन्ति. परिभोगे परिभोगेति उदकपतनट्ठानतो अन्तोपवेसनेसु, निसीदनसयनेसु च. सतिपच्चयता वट्टतीति पच्चवेक्खणसतिया पच्चयत्तं लद्धुं वट्टति. पटिग्गहणे च परिभोगे च पच्चवेक्खणासति अवस्सं लद्धब्बाति दस्सेति. तेनाह ‘‘सतिं कत्वा’’तिआदि. केचि पन ‘‘सतिपच्चयता पच्चये सति भेसज्जपरिभोगस्स कारणे सती’’ति एवम्पि अत्थं वदन्ति, तेसम्पि पच्चये सतीति पच्चयसब्भावसल्लक्खणे सतीति एवमत्थो गहेतब्बो पच्चयसब्भावमत्तेन सीलस्स असुज्झनतो. ‘‘परिभोगे अकरोन्तस्सेव आपत्ती’’ति इमिना पातिमोक्खसंवरसीलस्स भेदो दस्सितो, न पच्चयसन्निस्स्सिसीलस्स, तस्स अतीतपच्चवेक्खणाय विसुज्झनतो. एतस्मिं, पन सेसपच्चयेसु च इणपरिभोगादिवचनेन पच्चयसन्निस्सितसीलस्सेव भेदोति एवमिमेसं नानाकरणं वेदितब्बं.
एवं पच्चयसन्निस्सितसीलस्स विसुद्धिं दस्सेत्वा तेनेव पसङ्गेन सब्बापि विसुद्धियो दस्सेतुं ‘‘चतुब्बिधा हि सुद्धी’’तिआदिमाह. तत्थ सुज्झति ¶ देसनादीहि, सोधीयतीति वा सुद्धि, चतुब्बिधसीलं. तेनाह ‘‘देसनाय सुज्झनतो’’तिआदि. एत्थ देसनाग्गहणेन वुट्ठानम्पि छिन्नमूलानं अभिक्खुतापटिञ्ञापि सङ्गहिता. छिन्नमूलानम्पि हि पाराजिकापत्तिवुट्ठानेन हेट्ठा परिरक्खितं भिक्खुसीलं विसुद्धं नाम होति, तेन तेसं मग्गपटिलाभोपि सम्पज्जति.
दातब्बट्ठेन दायं, तं आदियन्तीति दायादा. सत्तन्नं सेक्खानन्ति एत्थ कल्याणपुथुज्जनापि सङ्गहिता तेसं आणण्यपरिभोगस्स दायज्जपरिभोगे सङ्गहितत्ताति वेदितब्बं ¶ . धम्मदायादसुत्तन्ति ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’तिआदिना (म. नि. १.२९) पवत्तं सुत्तं. तत्थ मा मे आमिसदायादाति एवं मे-सद्दं आनेत्वा अत्थो गहेतब्बो. एवञ्हि तथा वुत्तत्थसाधकं होति.
लज्जिना सद्धिं परिभोगोति धम्मामिसवसेन मिस्सभावो. अलज्जिना सद्धिन्ति एत्थापि एसेव नयो. ‘‘आदितो पट्ठाय हि अलज्जी नाम नत्थी’’ति इमिना दिट्ठदिट्ठेसु आसङ्का नाम न कातब्बा, दिट्ठसुतादिकारणे सति एव कातब्बाति दस्सेति. अत्तनो भारभूता सद्धिविहारिकादयो. सचे न ओरमतीति अगतिगमनेन धम्मामिसपरिभोगतो न ओरमति. ‘‘आपत्ति नाम नत्थी’’ति इदं अलज्जीनं धम्मेन उप्पन्नपच्चयं, धम्मकम्मञ्च सन्धाय वुत्तं. तेसम्पि हि कुलदूसनादिसमुप्पन्नपच्चयं परिभुञ्जन्तानं, वग्गकम्मादिं करोन्तानञ्च आपत्ति एव.
‘‘धम्मियाधम्मियपरिभोगो पच्चयवसेन वेदितब्बो’’ति वुत्तत्ता हेट्ठा लज्जिपरिभोगो पच्चयवसेन च एककम्मादिवसेन च वुत्तो एवाति वेदितब्बं. तेनेव दुट्ठदोससिक्खापदट्ठकथायं चोदकचुदितकभावे ठिता द्वे अलज्जिनो धम्मपरिभोगम्पि सन्धाय ‘‘एकसम्भोगपरिभोगा हुत्वा जीवथा’’ति (पारा. अट्ठ. २.३८५-३८६) वुत्ता तेसं अञ्ञमञ्ञं धम्मामिसपरिभोगे विरोधाभावा. लज्जीनमेव हि अलज्जिना सह तदुभयपरिभोगा न वट्टन्तीति.
धम्मपरिभोगोति ‘‘एककम्मं एकुद्देसो’’तिआदिना (पारा. ५५, ९२, १७२) वुत्तसंवासो चेव निस्सयग्गहणदानादिको सब्बो निरामिसपरिभोगो च वेदितब्बो ¶ . ‘‘न सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता लज्जिनो अलज्जिपग्गहे आपत्तीति वेदितब्बं. इतरोपीति लज्जीपि. तस्सापि अत्तानं पग्गण्हन्तस्स अलज्जिनो, इमिना च लज्जिनो वण्णभणनादिलाभं पटिच्च आमिसगरुकताय वा गेहसितपेमेन वा तं अलज्जिं पग्गण्हन्तो लज्जी सासनं अन्तरधापेति नामाति दस्सेति. एवं गहट्ठादीसु उपत्थम्भितो अलज्जी बलं लभित्वा पेसले अभिभवित्वा नचिरस्सेव सासनं उद्धम्मं उब्बिनयं करोतीति.
‘‘धम्मपरिभोगोपि तत्थ वट्टती’’ति इमिना आमिसपरिभोगतो धम्मपरिभोगोव गरुको, तस्मा अतिविय अलज्जिविवेकेन कातब्बोति दस्सेति. ‘‘धम्मानुग्गहेन उग्गण्हितुं वट्टती’’ति वुत्तत्ता अलज्जुस्सन्नताय सासने ओसक्कन्ते, लज्जीसु च अप्पहोन्तेसु अलज्जिम्पि पकतत्तं गणपूरकं ¶ गहेत्वा उपसम्पदादिकरणेन चेव केचि अलज्जिनो धम्मामिसपरिभोगेन सङ्गहेत्वा सेसालज्जिगणस्स निग्गहेन च सासनं पग्गण्हितुं वट्टति एव.
केचि पन ‘‘कोटियं ठितो गन्थोति वुत्तत्ता गन्थपरियापुणनमेव धम्मपरिभोगो, न एककम्मादि. तस्मा अलज्जीहिपि सद्धिं उपोसथादिकं कम्मं कातुं वट्टति, आपत्ति नत्थी’’ति वदन्ति, तं न युत्तं, एककम्मादीसु बहूसु धम्मपरिभोगेसु अलज्जिनापि सद्धिं कत्तब्बावत्थायुत्तं धम्मपरिभोगं दस्सेतुं इध निदस्सनवसेन गन्थस्सेव समुद्धटत्ता. न हि एककम्मादिको विधि धम्मपरिभोगो न होतीति सक्का वत्तुं अनामिसत्ता धम्मामिसेसु अपरियापन्नस्स कस्सचि अभावा. तेनेव अट्ठसालिनियं धम्मपटिसन्धारकथायं (ध. स. अट्ठ. १३५१)‘‘कम्मट्ठानं कथेतब्बं, धम्मो वाचेतब्बो…पे… अब्भानवुट्ठानमानत्तपरिवासा दातब्बा, पब्बज्जारहो पब्बाजेतब्बो, उपसम्पदारहो उपसम्पादेतब्बो…पे… अयं धम्मपटिसन्धारो नामा’’ति एवं सङ्घकम्मादिपि धम्मकोट्ठासे दस्सितं. तेसु पन धम्मकोट्ठासेसु यं गणपूरणादिवसेन अलज्जिनो अपेक्खित्वा उपोसथादि वा तेसं सन्तिका धम्मुग्गहणनिस्सयग्गहणादि वा करीयति, तं धम्मो चेव परिभोगो चाति धम्मपरिभोगोति वुच्चति, एतं तथारूपपच्चयं विना कातुं न वट्टति, करोन्तस्स अलज्जिपरिभोगो च होति दुक्कटञ्च. यं पन अलज्जिसतं अनपेक्खित्वा तज्जनीयादिनिग्गहकम्मं ¶ वा परिवासादिउपकारकम्मं वा उग्गहपरिपुच्छादानादि वा करीयति, तं धम्मो एव, नो परिभोगो. एतं अनुरूपानं कातुं वट्टति, आमिसदानं विय आपत्ति नत्थि. निस्सयदानम्पि तेरससम्मुतिदानादि च वत्तपटिवत्तसादियनादिपरिभोगस्सापि हेतुत्ता न वट्टति.
यो पन महाअलज्जी उद्धम्मं उब्बिनयं सत्थु सासनं करोति, तस्स सद्धिविहारिकादीनं उपसम्पदादिउपकारकम्मम्पि उग्गहपरिपुच्छादानादि च कातुं न वट्टति, आपत्ति एव होति, निग्गहकम्ममेव कातब्बं. तेनेव अलज्जिपग्गहोपि पटिक्खित्तो. धम्मामिसपरिभोगविवज्जनेनापि हि दुम्मङ्कूनं पुग्गलानं निग्गहो अधिप्पेतो, सो च पेसलानं फासुविहारसद्धम्मट्ठितिविनयानुग्गहादिअत्थाय एतदत्थत्ता सिक्खापदपञ्ञत्तिया. तस्मा यं यं दुम्मङ्कूनं उपत्थम्भाय पेसलानं अफासुविहाराय सद्धम्मपरिहानादिअत्थाय होति, तं सब्बम्पि परिभोगो वा होतु अपरिभोगो वा कातुं न वट्टति, एवं करोन्ता सासनं अन्तरधापेन्ति, आपत्तिञ्च आपज्जन्ति. धम्मामिसपरिभोगेसु चेत्थ अलज्जीहि एककम्मादिधम्मपरिभोगो एव पेसलानं अफासुविहारसद्धम्मपरिहानादिअत्थाय होति, न तथा आमिसपरिभोगो. न हि अलज्जीनं पच्चयपरिभोगमत्तेन पेसलानं अफासुविहारादि होति, यथावुत्तधम्मपरिभोगेन पन होति ¶ , तप्परिवज्जनेन च फासुविहारादयो. तथा हि कतसिक्खापदवीतिक्कमा अलज्जिपुग्गला उपोसथादीसु पविट्ठा ‘‘तुम्हे कायद्वारे, वचीद्वारे च वीतिक्कमं करोथा’’तिआदिना भिक्खूहि वत्तब्बा होन्ति, यथा विनयञ्च अतिट्ठन्ता सङ्घतो बहिकरणादिवसेन सुट्ठु निग्गहेतब्बा, तथा अकत्वा तेहि सह संवसन्तापि अलज्जिनोव होन्ति ‘‘एकोपि अलज्जी अलज्जिसतम्पि करोती’’तिआदिवचनतो (पारा. अट्ठ. २.५८५). यदि हि ते एवं न निग्गहिता सियुं, सङ्घे कलहादिं वड्ढेत्वा उपोसथादिसामग्गीकम्मपटिबाहनादिना पेसलानं अफासुं कत्वा कमेन ते देवदत्तवज्जिपुत्तकादयो विय परिसं वड्ढेत्वा अत्तनो विप्पटिपत्तिं धम्मतो विनयतो दीपेन्ता सङ्घभेदादिम्पि कत्वा नचिरस्सेव सासनं अन्तरधापेय्युं, तेसु पन सङ्घतो बहिकरणादिवसेन निग्गहितेसु सब्बोपायं उपद्दवो न होति. वुत्तञ्हि –
‘‘दुस्सीलपुग्गले ¶ निस्साय उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि नप्पवत्तन्ति, सामग्गी न होति…पे… दुस्सीलेसु पन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति, ततो पेसला भिक्खू फासु विहरन्ती’’ति (पारा. अट्ठ. १.३९).
तस्मा एककम्मादिधम्मपरिभोगोव आमिसपरिभोगतोपि अतिविय अलज्जिविवेकेन कातब्बो, आपत्तिकरो च सद्धम्मपरिहानिहेतुत्ताति वेदितब्बं.
अपिच उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि नप्पवत्तन्तीति एवं अलज्जीहि सद्धिं सङ्घकम्माकरणस्स अट्ठकथायं पकासितत्तापि चेतं सिज्झति, तथा परिवत्तलिङ्गस्स भिक्खुनो भिक्खुनुपस्सयं गच्छन्तस्स पटिपत्तिकथायं ‘‘आराधिका च होन्ति सङ्गाहिका लज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बं. गच्छति चे, गामन्तरनदीपाररत्तिविप्पवासगणओहीयनापत्तीहि न मुच्चति…पे… अलज्जिनियो होन्ति, सङ्गहं पन करोन्ति, तापि परिच्चजित्वा अञ्ञत्थ गन्तुं लब्भती’’ति एवं अलज्जिनीसु दुतियिकागहणादीसु संवासापत्तिपरिहाराय नदीपारगमनादिगरुकापत्तिट्ठानानं अनुञ्ञातत्ता ततोपि अलज्जिसंवासापत्ति एव सद्धम्मपरिहानिहेतुतो गरुकतराति विञ्ञायति. न हि लहुकापत्तिट्ठानं, अनापत्तिट्ठानं वा परिहरितुं गरुकापत्तिट्ठानवीतिक्कमं आचरिया अनुजानन्ति, तथा असंवासपदस्स अट्ठकथायं ‘‘सब्बेहिपि लज्जिपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खाता नाम. एत्थ यस्मा सब्बेपि लज्जिनो एतेसु कम्मादीसु सह ¶ वसन्ति, न एकोपि ततो बहिद्धा सन्दिस्सति, तस्मा तानि सब्बानिपि गहेत्वा एसो संवासो नामा’’ति एवं लज्जीहेव एककम्मादिसंवासो वट्टतीति पकासितो.
यदि एवं, कस्मा असंवासिकेसु अलज्जी न गणितोति? नायं विरोधो, ये गणपूरके कत्वा कतं कम्मं कुप्पति, तेसं पाराजिकादिअपकतत्तानञ्ञेव असंवासिकत्ते गहितत्ता. अलज्जिनो पन पकतत्तभूतापि सन्ति, ते चे गणपूरणा हुत्वा कम्मं साधेन्ति, केवलं कत्वा अगतिगमनेन करोन्तानं आपत्तिकरा होन्ति सभागापत्तिआपन्ना ¶ विय अञ्ञमञ्ञं. यस्मा अलज्जितञ्च लज्जितञ्च पुथुज्जनानं चित्तक्खणपटिबद्धं, न सब्बकालिकं. सञ्चिच्च हि वीतिक्कमचित्ते उप्पन्ने अलज्जिनो ‘‘न पुन ईदिसं करिस्सामी’’ति चित्तेन लज्जिनो च होन्ति, तेसु च ये पेसलेहि ओवदियमानापि न ओरमन्ति, पुनप्पुनं वीतिक्कमन्ति, ते एव असंवसितब्बा, न इतरे लज्जिधम्मे ओक्कन्तत्ता. तस्मापि अलज्जिनो असंवासिकेसु अगणेत्वा तप्परिवज्जनत्थं सोधेत्वाव उपोसथादिकरणं अनुञ्ञातं. तथा हि ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथ, पातिमोक्खं उद्दिसिस्सामी’’तिआदिना (महाव. १३४) अपरिसुद्धाय परिसाय उपोसथकरणस्स अयुत्तता पकासिता, ‘‘यस्स सिया आपत्ति सो आविकरेय्य…पे… फासु होती’’ति (महाव. १३४) एवं अलज्जिम्पि लज्जिधम्मे पतिट्ठापेत्वा उपोसथकरणप्पकारो च वुत्तो, ‘‘कच्चित्थ परिसुद्धा…पे… परिसुद्धेत्थायस्मन्तो’’ति (पारा. ४४२, ४५८, ६६२; पाचि. ५५१, ५७५, ६५५) च पारिसुद्धिउपोसथे ‘‘परिसुद्धो अहं भन्ते, परिसुद्धोति मं धारेथा’’ति (महाव. १६८) च एवं उपोसथं करोन्तानं परिसुद्धता च पकासिता, वचनमत्तेन अनोरमन्तानञ्च उपोसथपवआरणट्ठपनविधि च वुत्ता, सब्बथा लज्जिधम्मं अनोक्कमन्तेहि संवासस्स अयुत्तताय निस्सयदानग्गहणपटिक्खेपो, तज्जनीयादिनिग्गहकम्मकरणञ्च उक्खेपनीयकम्मकरणेन सानुवत्तकपरिसस्स अलज्जिस्स असंवासिकत्तपापनविधि च वुत्ता. तस्मा यथावुत्तेहि सुत्तनयेहि, अट्ठकथावचनेहि च पकतत्तेहिपि अपकतत्तेहिपि सब्बेहि अलज्जीहि एककम्मादिसंवासो न वट्टति, करोन्तानं आपत्ति एव दुम्मङ्कूनं पुग्गलानं निग्गहत्थायेव सब्बसिक्खापदानं पञ्ञत्तत्ताति निट्ठमेत्थ गन्तब्बं. तेनेव दुतियसङ्गीतियं पकतत्तापि अलज्जिनो वज्जिपुत्तका यसत्थेरादीहि महन्तेन वायामेन सङ्घतो वियोजिता. न हि तेसु पाराजिकादिअसंवासिका अत्थि तेहि दीपितानं दसन्नं वत्थूनं (चूळव. ४५२) लहुकापत्तिविसयत्ता.
तस्स पन सन्तिकेति महारक्खितत्थेरस्स सन्तिके. खरपत्तन्ति खरसङ्खातं सुवण्णपतिरूपकं ¶ वत्थु. दायकेहि असतिया दिन्नं रूपियं तेहि पुन सकसञ्ञाय गण्हन्ते अदातुं, निस्सग्गियवत्थुं गण्हाहीति दातुञ्च ¶ न वट्टतीति आह ‘‘तव चोळकं पस्साही’’ति. एवं वत्वापि पन नट्ठवत्थुस्मिं विय निस्सज्जितब्बाभावेपि आपत्ति देसेतब्बाव. असतियापि हि तं वत्थुं वत्थादिना सहत्थेन गहेत्वा ‘‘इदं देमी’’ति दिन्नं, तदा परिच्चागसब्भावतो दानमेव होति ‘‘अप्पग्घं दस्सामी’’ति महग्घस्स दाने विय. पटिग्गण्हन्तस्स च असतिया दिय्यमानत्ते ञातेपि अदिन्नादानं न होति दायकेहि दिन्नत्ता, तस्मा रूपियं निस्सग्गियमेव होति. केचि पन ‘‘ईदिसं नाम न होति, तेनेव चेत्थ ‘तव चोळकं पस्सा’ति वुत्त’’न्ति वदन्ति, तं नो नक्खमति, वीमंसितब्बं.
५८६. एकपरिच्छेदानीति सिया किरियत्तं, सिया अकिरियत्तञ्च सन्धाय वुत्तं. जातरूपरजतभावो, अत्तुद्देसिकता, गहणादीसु अञ्ञतरभावोति इमानेत्थ तीणि अङ्गानि.
रूपियसिक्खापदवण्णना निट्ठिता.
९. रूपियसंवोहारसिक्खापदवण्णना
५८७. नवमे जातरूपादिचतुब्बिधनिस्सग्गियवत्थु इध रूपियग्गहणेनेव गहितन्ति आह ‘‘जातरूपरजतपरिवत्तन’’न्ति. पटिग्गहितपरिवत्तनेति कप्पियवोहारेन, अकप्पियवोहारेन वा पटिग्गहितस्स रूपियस्स परिवत्तने.
५८९. पाळियं घनकतन्ति इट्ठकादि. रूपियं नाम सत्थुवण्णोतिआदीसु किञ्चापि केवलं रजतं न गहितं, तथापि रूपियपदेनेव तं गहितन्ति दट्ठब्बं. सुद्धो रूपियसंवोहारो एव वुत्तोति अज्झाहरितब्बं. रूपिये रूपियसञ्ञीतिआदिम्हि विनिच्छयं वक्खामाति पाठसेसो.
५९१. पाळियं रूपिये रूपियसञ्ञीति अत्तना दिय्यमानं सकसन्तकं सन्धाय वुत्तं. रूपियं चेतापेतीति परसन्तकं. एस नयो सेसेसुपि. तत्थ अरूपिय-सद्देन दुक्कटवत्थुम्पि सङ्गण्हाति. पच्छिमे पन तिके ‘‘अरूपिये रूपियसञ्ञी अरूपियं चेतापेति, आपत्ति दुक्कटस्सा’’ति इमिना नयेन सब्बत्थ योजना वेदितब्बा. इमस्मिञ्च तिके अरूपिय-सद्देन कप्पियवत्थुयेव गहितं, न मुत्तादिदुक्कटवत्थु अन्ते ‘‘पञ्चन्नं सह अनापत्ती’’ति ¶ वुत्तत्ता. किञ्चापि ¶ दुक्कटवत्थु न गहितं, तथापि दुक्कटवत्थुना दुक्कटवत्थुं, कप्पियवत्थुना दुक्कटवत्थुञ्च परिवत्तयतो दुक्कटं, नयतो सिद्धमेव होति. तञ्च दुक्कटवत्थुम्हि तथसञ्ञाय वा अतथसञ्ञाय वा विमतिया वा परिवत्तेन्तस्सपि होतियेव अचित्तकत्ता इमस्स सिक्खापदस्स. पञ्चन्नं सहाति पञ्चहि सहधम्मिकेहि सह.
इदानि ‘‘निस्सग्गियवत्थुना दुक्कटवत्थुं वा’’तिआदिना वुत्तस्स अत्थस्स पाळियं सरूपेन अनागतत्तेपि नयतो लब्भमानतं दस्सेतुं ‘‘यो हि अय’’न्तिआदि वुत्तं. एत्थ च यस्मा रूपियेन परिवत्तितं अरूपियं निस्सट्ठम्पि सब्बेसम्पि अकप्पियत्ता निस्सग्गियमेव न होति निस्सज्जित्वा परिभुञ्जितब्बस्सेव निस्सज्जितब्बतो, केवलं पन इदं छड्डेत्वा पाचित्तियमेव परिवत्तकेन देसेतब्बं, तस्मा ‘‘रूपिये रूपियसञ्ञी अरूपियं चेतापेति, निस्सग्गियं पाचित्तिय’’न्तिआदि तिको भगवता न वुत्तो, तीसुपि पदेसु परिवत्तियमानस्स अरूपियत्तेन निस्सग्गियवचनायोगा रूपियस्सेव निस्सज्जितब्बतो. रूपियस्सेव हि निस्सट्ठस्स आरामिकादीहि पटिपज्जनविधि पाळियं दस्सितो, न अरूपियस्स. तस्मा पाचित्तियमत्तसम्भवदस्सनत्थमेव पनेत्थ अट्ठकथायं ‘‘अवुत्तोपि अयं…पे… तिको वेदितब्बो’’ति वुत्तं, न पन तस्स वत्थुनो निस्सग्गियतादस्सनत्थं. तेनेव पत्तचतुक्के ‘‘न सक्का केनचि उपायेन कप्पियं कातु’’न्तिआदि वुत्तं. अयं अम्हाकं खन्ति. अत्तनो वा हीतिआदि दुतियतिकानुलोमेनेव ततियत्तिकस्स सिज्झनप्पकारं समत्थेतुं वुत्तं. तत्रायं अधिप्पायो – यस्मा हि यथा अत्तनो अरूपियेन परस्स रूपियं चेतापेन्तस्स एकस्मिं अन्ते रूपियसम्भवतो ‘‘रूपियसंवोहारो कतो एव होती’’ति दुतियत्तिको वुत्तो, एवं अत्तनो रूपियेन परस्स अरूपियं चेतापेन्तस्सापि होतीति ततियो तिको वत्तब्बो भवेय्य, सो पन दुतियत्तिकेनेव एकतो रूपियपक्खसामञ्ञेन सिज्झतीति पाळियं न वुत्तोति. तत्थ एकन्तेन रूपियपक्खेति एकेन अन्तेन रूपियपक्खे, ‘‘एकतो रूपियपक्खे’’ति वा पाठो.
इदानि दुतियत्तिके अरूपियपदस्स अत्थभूतेसु दुक्कटवत्थुकप्पियवत्थूसु दुक्कटवत्थुना रूपियादिपरिवत्तने आपत्तिभेदं दस्सेतुं ‘‘दुक्कटवत्थुना’’तिआदि ¶ आरद्धं. दुक्कटवत्थुना दुक्कटवत्थुन्तिआदि पन दुक्कटवत्थुना परिवत्तनप्पसङ्गे पाळियं अवुत्तस्सापि अत्थस्स नयतो लब्भमानतं दस्सेतुं वुत्तं. तत्थ इमिनाति रूपियसंवोहारसिक्खापदेन, तेन च दुक्कटस्स अचित्तकतम्पि दस्सेति. अञ्ञत्र सहधम्मिकेहीति ‘‘पञ्चन्नं सह अनापत्ती’’ति वचनतो वुत्तं, तेनापि कयविक्कयसिक्खापदस्स कप्पियवत्थुनिस्सिततं एव साधेति. इमं…पे… रूपियचेतापनञ्च ¶ सन्धाय वुत्तन्ति पकतेन सम्बन्धो. इधाति इमस्मिं सिक्खापदे. तत्थाति कयविक्कयसिक्खापदे (पारा. ५९३).
एवं दुक्कटवत्थुना रूपियादिपरिवत्तने आपत्तिभेदं दस्सेत्वा इदानि कप्पियवत्थुनापि दस्सेतुं ‘‘कप्पियवत्थुना पना’’तिआदि आरद्धं. तत्थ तेनेवाति कप्पियवत्थुना एव. ‘‘रूपियं उग्गण्हित्वा’’ति इदं उक्कट्ठवसेन वुत्तं. मुत्तादिदुक्कटवत्थुम्पि उग्गहेत्वा कारितम्पि पञ्चन्नम्पि न वट्टति एव. समुट्ठापेतीति सयं गन्त्वा, ‘‘इमं कहापणादिं कम्मकारानं दत्वा बीजं समुट्ठापेही’’ति एवं अञ्ञं आणापेत्वा वा समुट्ठापेति. महाअकप्पियोति अत्तनाव बीजतो पट्ठाय दूसितत्ता अञ्ञस्स मूलसामिकस्स अभावतो वुत्तं. सो हि चोरेहि अच्छिन्नोपि पुन लद्धो जानन्तस्स कस्सचिपि न वट्टति. यदि हि वट्टेय्य, तळाकादीसु विय अच्छिन्नो वट्टतीति आचरिया वदेय्युं. न सक्का केनचि उपायेनाति सङ्घे निस्सज्जनेन, चोरादिअच्छिन्दनादिना च कप्पियं कातुं न सक्का, इदञ्च तेन रूपेन ठितं, तम्मूलिकेन वत्थुमुत्तादिरूपेन ठितञ्च सन्धाय वुत्तं. दुक्कटवत्थुम्पि हि तम्मूलिककप्पियवत्थुञ्च न सक्का केनचि उपायेन तेन रूपेन कप्पियं कातुं. यदि पन सो भिक्खु तेन कप्पियवत्थुदुक्कटवत्थुना पुन रूपियं चेतापेय्य, तं रूपियं निस्सज्जापेत्वा अञ्ञेसं कप्पियं कातुम्पि सक्का भवेय्याति दट्ठब्बं.
पत्तं किणातीति एत्थ ‘‘इमिना कहापणादिना कम्मारकुलतो पत्तं किणित्वा एही’’ति आरामिकादीहि किणापनम्पि सङ्गहितन्ति वेदितब्बं. तेनेव राजसिक्खापदट्ठकथायं ‘‘एत्तकेहि कहापणेहि साटके आहर, एत्तकेहि यागुआदीनि सम्पादेहीति वदति, यं ते आहरन्ति, सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ता’’ति (पारा. अट्ठ. २.५३८-५३९) वुत्तं ¶ . इमिना पन वचनेन यं मातिकाट्ठकथायं रूपियसंवोहारसिक्खापदं ‘‘अनाणत्तिक’’न्ति वुत्तं, तं न समेति. न केवलञ्च इमिना, पाळियापि तं न समेति. पाळियञ्हि निस्सट्ठरूपियेन आरामिकादीहि सप्पियादिं परिवत्तापेतुं ‘‘सो वत्तब्बो ‘आवुसो, इमं जानाही’ति. सचे सो भणति ‘इमिना किं आहरीयतू’ति, न वत्तब्बो ‘इमं वा इमं वा आहरा’ति. कप्पियं आचिक्खितब्बं ‘सप्पि वा’’’तिआदिना रूपियसंवोहारं परिमोचेत्वाव वुत्तं. ‘‘इमिना रूपियेन किं आहरीयतू’’ति पुच्छन्तो ‘‘इमं आहरा’’ति वुत्तेपि अधिकारतो ‘‘इमिना रूपियेन इमं आहरा’’ति भिक्खूहि आणत्तो एव होतीति तं रूपियसंवोहारं परिवज्जेतुं ‘‘न वत्तब्बो ‘इमं वा इमं वा आहरा’’’ति पटिक्खेपो कतो, अनापत्तिवारेपि ‘‘कप्पियकारकस्स ¶ आचिक्खती’’ति न वुत्तं. कयविक्कयसिक्खापदे (पारा. ५९५) पन तथा वुत्तं, तस्मा इदं साणत्तिकं कयविक्कयमेव अनाणत्तिकन्ति गहेतब्बं.
मूलस्स अनिस्सट्ठत्ताति येन उग्गहितमूलेन पत्तो कीतो, तस्स मूलस्स सङ्घमज्झे अनिस्सट्ठत्ता, एतेन रूपियमेव निस्सज्जितब्बं, न तम्मूलिकं अरूपियन्ति दस्सेति. यदि हि तेन रूपियेन अञ्ञं रूपियं चेतापेय्य, तं रूपियसंवोहारसिक्खापदे आगतनयेनेव निस्सज्जापेत्वा सेसेहि परिभुञ्जितब्बं भवेय्याति. ‘‘मूलस्स असम्पटिच्छितत्ता’’ति इमिना मूलस्स गिहिसन्तकत्तं, तेनेव पत्तस्स रूपियसंवोहारानुप्पन्नतञ्च दस्सेति. पञ्चसहधम्मिकसन्तकेनेव हि रूपियसंवोहारदोसो. तत्थ च अत्तनो सन्तके पाचित्तियं, इतरत्थ दुक्कटं.
निस्सज्जीति दानवसेन वुत्तं, न विनयकम्मवसेन. तेनेव ‘‘सप्पिस्स पूरेत्वा’’ति वुत्तं. यं अत्तनो धनेन परिवत्तेति, तस्स वा धनस्स रूपियभावो, परिवत्तनपरिवत्तापनेसु अञ्ञतरभावो चाति इमानेत्थ द्वे अङ्गानि.
रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.
१०. कयविक्कयसिक्खापदवण्णना
५९३-५. दसमे ¶ पाळियं जानाहीति इदानेव उपधारेहि, इदं पच्छा छड्डेतुं न सक्काति अधिप्पायो. इमिनाति भिक्खुना दिय्यमानं वुत्तं. इमन्ति परेन पटिदिय्यमानं. सेसञातकेसु सद्धादेय्यविनिपातसम्भवतो तदभावट्ठानम्पि दस्सेतुं ‘‘मातरं पन पितरं वा’’ति वुत्तं. न सक्का तं पटिक्खिपितुन्ति एत्थ यथा रूपियं भतकानं दत्वा अस्सामिकभूमियं अयोबीजसमुट्ठापने भतिया खणन्तानं सन्तिका गहितभण्डकभावेपि पाचित्तियं होति, एवमिधापीति केचि वदन्ति, तं न युत्तं. यञ्हि अस्सामिकभूमिं खणित्वा समुट्ठापितं अयोबीजं, तं भतकानं सन्तकं नाम होति, तदत्थञ्च तेसं रूपियं देन्तस्स रूपियसंवोहारोव होति अकप्पियवोहारेन रजनच्छल्लिआदीनं आहरापने कयविक्कयो विय, तादिसम्पि परभण्डं इध वत्थधोवनादीसु नत्थि, तस्मा अट्ठकथापमाणेनेवेत्थ पाचित्तियं गहेतब्बं.
५९७. पुञ्ञं ¶ भविस्सतीति देतीति एत्थ सचे भिक्खु अत्तनो भण्डस्स अप्पग्घतं ञत्वापि अकथेत्वा ‘‘इदानेव उपपरिक्खित्वा गण्ह, मा पच्छा विप्पटिसारी होही’’ति वदति, इतरो च अत्तनो दिय्यमानस्स महग्घतं अजानन्तो ‘‘ऊनं वा अधिकं वा तुम्हाकमेवा’’ति दत्वा गच्छति, भिक्खुस्स अनापत्ति उपनन्दस्स विय परिब्बाजकवत्थुग्गहणे. विप्पटिसारिस्स पुन सकसञ्ञाय आगतस्स यं अधिकं गहितं, तं दातब्बं. येन यं परिवत्तेति, तेसं उभिन्नं कप्पियवत्थुता, असहधम्मिकता, कयविक्कयापज्जनञ्चाति इमानेत्थ तीणि अङ्गानि.
कयविक्कयसिक्खापदवण्णना निट्ठिता.
निट्ठितो कोसियवग्गो दुतियो.
३. पत्तवग्गो
१. पत्तसिक्खापदवण्णना
६०२. ततियवग्गस्स ¶ पठमे अड्ढतेरसपलाति मागधिकाय मानतुलाय अड्ढतेरसपलपरिमितं उदकं गण्हन्तं सन्धाय वुत्तं, तथा ¶ परिमितं यवमासादिं गण्हन्तिं सन्धायाति केचि. आचरियधम्मपालत्थेरेन पन ‘‘पकतिचतुमुट्ठिकं कुडुवं, चतुकुडुवं नाळि, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळिया द्वादस नाळियो होन्तीति वदन्ती’’ति वुत्तं. दमिळनाळीति पुराणनाळिं सन्धाय वुत्तं. सा च चतुमुट्ठिकेहि कुडुवेहि अट्ठ कुडुवा, ताय नाळिया द्वे नाळियो मगधनाळिं गण्हाति. पुराणा पन ‘‘सीहळनाळि तिस्सो नाळियो गण्हाती’’ति वदन्ति, तेसं मतेन मगधनाळि इदानि पवत्तमानाय चतुकुडुवाय दमिळनाळिया चतुनाळिका होति, ततो मगधनाळितो उपड्ढञ्च पुराणदमिळनाळिसङ्खातं पत्थं नाम होति, एतेन च ‘‘ओमको नाम पत्तो पत्थोदनं गण्हाती’’ति पाळिवचनञ्च समेति, लोकियेहिपि –
‘‘लोकियं मगधञ्चेति, पत्थद्वयमुदाहटं;
लोकियं सोळसपलं, मागधं दिगुणं मत’’न्ति. –
एवं लोके नाळिया मगधनाळि दिगुणाति दस्सिता, एवञ्च गय्हमाने ओमकपत्तस्स च यापनमत्तोदनगाहिका च सिद्धा होति. न हि सक्का अट्ठकुडुवतो ऊनोदनगाहिना पत्तेन अथूपीकतं पिण्डपातं परियेसित्वा यापेतुं. तेनेव वेरञ्जकण्डट्ठकथायं ‘‘पत्थो नाम नाळिमत्तं होति एकस्स पुरिसस्स अलं यापनाय. वुत्तम्पि हेतं ‘पत्थोदनो नालमयं दुविन्न’’’न्ति (जा. २.२१.१९२) वुत्तं, ‘‘एकेकस्स द्विन्नं तिण्णं पहोती’’ति च आगहं, तस्मा इध वुत्तनयानुसारेनेव गहेतब्बं.
आलोपस्स ¶ अनुरूपन्ति एत्थ ‘‘ब्यञ्जनस्स मत्ता नाम ओदनतो चतुत्थभागो’’ति (म. नि. अट्ठ. २.३८७) ब्रह्मायुसुत्तट्ठकथायं वुत्तत्ता आलोपस्स चतुत्थभागमेव ब्यञ्जनं अनुरूपन्ति दट्ठब्बं. ओदनगतिकानेवाति ओदनस्स अन्तो एव पविसनसीलानि सियुं, अत्तनो ओकासं न गवेसन्तीति अत्थो. नाममत्तेति ‘‘मज्झिमो पत्तो मज्झिमोमको’’तिआदिनाममत्ते.
६०७-८. एवं पयोगे पयोगेति परियोसानालोपज्झोहरणपयोगे पयोगे, आलोपे आलोपेति अत्थो. कत्वाति पाकपरियोसानं कत्वा. पचित्वा ठपेस्सामीति काळवण्णपाकं सन्धाय ¶ वुत्तं. छिद्दन्ति मुखवट्टितो द्वङ्गुलस्स हेट्ठाछिद्दं वुत्तं. सेसं पठमकथिने वुत्तनयमेव.
पत्तसिक्खापदवण्णना निट्ठिता.
२. ऊनपञ्चबन्धनसिक्खापदवण्णना
६०९-६१३. दुतिये पाळियं अहं पत्तेन ते भिक्खू सन्तपेस्सामीति सेसो. ‘‘अपत्तो’’ति इमिना अधिट्ठानविजहनम्पि दस्सेति. पञ्चबन्धनेपि पत्ते अपरिपुण्णपाके पत्ते विय अधिट्ठानं न रुहति. ‘‘तिपुपट्टकेन वा’’ति वुत्तत्ता तम्बलोहादीहि कप्पियलोहेहि अयोपत्तस्स छिद्दं छादेतुं वट्टति. तेनेव ‘‘लोहमण्डलकेना’’ति वुत्तं. इमस्मिं सिक्खापदे अकाळवण्णम्पि कप्पियपत्तं विञ्ञापेन्तस्स आपत्ति एवाति दट्ठब्बं. अधिट्ठानुपगपत्तस्स ऊनपञ्चबन्धनता, अत्तुद्देसिकता, अकतविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
ऊनपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.
३. भेसज्जसिक्खापदवण्णना
६१८-६२१. ततिये पाळियं पिलिन्दवच्छत्थेरेन ‘‘न खो, महाराज, भगवता आरामिको अनुञ्ञातो’’ति पठमं पटिक्खिपित्वा ‘‘अनुजानामि, भिक्खवे, आरामिक’’न्ति पुग्गलानम्पि आरामिकनामेन दासग्गहणे अनुञ्ञाते एव आरामिकानं गहितत्ता खेत्तवत्थादीनि कप्पियवोहारेनपि पुग्गलानं गहेतुं न वट्टति, तथा अननुञ्ञातत्ताति विञ्ञायति. ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’तिआदिना (दी. नि. १.१०, १९४) हि ¶ पटिक्खित्तेसु एकस्सेव पुग्गलिकवसेन गहणे अनुञ्ञाते इतरीतरानं तथा न गहेतब्बता सिद्धाव होति. यञ्च पिलिन्दवच्छत्थेरेन दायककुलस्स दारिकाय सुवण्णमालावसेन तिणण्डुपकस्स निम्मानं, तं ‘‘अनापत्ति, भिक्खवे, इद्धिमस्स इद्धिविसये’’ति (पारा. १५९) वचनतो कुलसङ्गहादि न होतीति कतन्ति दट्ठब्बं, केचि पन ‘‘खीणासवानं लाभिच्छाय अभावतो कुलसङ्गहेपि ¶ आजीवकोपो नत्थी’’ति वदन्ति, तं न युत्तं खीणासवानम्पि आजीवविपत्तिहेतूनं पिण्डपातादीनं परिवज्जेतब्बतो. वुत्तञ्हि धम्मसेनापतिना ‘‘नेव भिन्देय्यमाजीवं, चजमानोपि जीवित’’न्ति (मि. प. ६.१.५). भगवता च ‘‘गाथाभिगीतं मे अभोजनीय’’न्तिआदि वुत्तं (सु. नि. ८१, ४८४; मि. प. ४.५.९; सं. नि. १.१९७).
६२२. उग्गहितकन्ति परिभोगत्थाय सयं गहितं. सयं करोतीति पचित्वा करोति. पुरेभत्तन्ति तदहुपुरेभत्तमेव वट्टति सवत्थुकपटिग्गहितत्ता. सयंकतन्ति खीरनवनीतं पचित्वा कतं. निरामिसमेवाति तदहुपुरेभत्तं सन्धाय वुत्तं. अज्ज सयंकतं निरामिसमेव भुञ्जन्तस्स कस्मा सामपाको न होतीति आह ‘‘नवनीतं तापेन्तस्सा’’तिआदि. पटिग्गहितेहीति खीरदधीनि सन्धाय वुत्तं. उग्गहितकेहि कतं अब्भञ्जनादीसु उपनेतब्बन्ति योजना. एसेव नयोति निस्सग्गियापत्तिं सन्धाय वुत्तं. अकप्पियमंससप्पिम्हीति हत्थिआदीनं सप्पिम्हि.
एत्थ पनाति नवनीते विसेसो अत्थीति अत्थो. धोतं वट्टतीति धोतमेव पटिग्गहितुम्पि न वट्टति, इतरथा सवत्थुकपटिग्गहितं होतीति थेरानं अधिप्पायो.
महासिवत्थेरस्स पन वत्थुनो वियोजितत्ता दधिगुळिकादीहि युत्ततामत्तेन सवत्थुकपटिग्गहितं नाम न होति, तस्मा तक्कतो उद्धटमत्तमेव पटिग्गहेत्वा धोवित्वा, पचित्वा वा निरामिसमेव कत्वा परिभुञ्जिंसूति अधिप्पायो, न पन दधिगुळिकादीहि सह विकाले भुञ्जिंसु. तेनाह ‘‘तस्मा नवनीतं परिभुञ्जन्तेन…पे… सवत्थुकपटिग्गहितं नाम न होती’’ति. तत्थ अधोतं पटिग्गहेत्वापि तं नवनीतं परिभुञ्जन्तेन दधिआदीनि अपनेत्वा परिभुञ्जितब्बन्ति अत्थो. खयं गमिस्सतीति निरामिसं होति, तस्मा विकालेपि वट्टतीति अत्थो. एत्तावताति नवनीते लग्गमत्तेन विसुं दधिआदिवोहारं अलद्धेन अप्पमत्तेन दधिआदिनाति अत्थो, एतेन विसुं पटिग्गहितदधिआदीहि सह पक्कं सवत्थुकपटिग्गहितसङ्ख्यमेव गच्छतीति दस्सेति. तस्मिम्पीति निरामिसभूतेपि. कुक्कुच्चकानं पन अयं अधिप्पायो – पटिग्गहणे ताव दधिआदीहि असम्भिन्नरसत्ता भत्तेन सहितेन गुळपिण्डादि ¶ विय सवत्थुकपटिग्गहितं नाम न होति, तं ¶ पन पचन्तेन धोवित्वाव पचितब्बं, इतरथा पचनक्खणे पच्चमानदधिगुळिकादीहि सम्भिन्नरसताय सामंपक्कं जातं, तेसु खीणेसु सामंपक्कमेव होति, तस्मा निरामिसमेव पचितब्बन्ति. तेनेव ‘‘आमिसेन सह पक्कत्ता’’ति कारणं वुत्तं.
एत्थ चायं विचारणा – सवत्थुकपटिग्गहितत्ताभावे आमिसेन सह भिक्खुना पक्कस्स सयंपाकदोसो वा परिसङ्कीयति यावकालिकता वा, तत्थ न ताव सयंपाकदोसो एत्थ सम्भवति सत्ताहकालिकत्ता. यञ्हि तत्थ दधिआदि आमिसगतं, तं परिक्खीणन्ति. अथ पटिग्गहितदधिगुळिकादिना सह अत्तना पक्कत्ता सवत्थुकपक्कं विय भवेय्याति परिसङ्कीयति, तदा आमिसेन सह पटिग्गहितत्ताति कारणं वत्तब्बं, न पन पक्कत्ताति. तथा च उपड्ढत्थेरानं मतमेव अङ्गी कतं सिया. तत्थ च सामणेरादीहि पक्कम्पि यावकालिकमेव सिया पटिग्गहितखीरादिं पचित्वा अनुपसम्पन्नेहि कतसप्पिआदि विय च, न च तं युत्तं, भिक्खाचारेन लद्धनवनीतादीनं तक्कादिआमिससंसग्गसम्भवेन अपरिभुञ्जितब्बतापसङ्गतो. न हि गहट्ठा धोवित्वा, सोधेत्वा वा पत्ते आकिरन्तीति नियमो अत्थि, अट्ठकथायञ्च ‘‘यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं…पे… पुन पचित्वा देति, पुरिमनयेनेव सत्ताहं वट्टती’’ति इमिना वचनेनपेतं विरुज्झति, तस्मा इध कुक्कुच्चकानं कुक्कुच्चुप्पत्तिया निमित्तमेव न दिस्सति. यथा चेत्थ, एवं ‘‘लज्जी सामणेरो यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं सामिसपाकं मोचेन्तो अग्गिम्हि विलीयापेत्वा…पे… वट्टती’’ति वचनस्सापि निमित्तं न दिस्सति. यदि हि एतं यावकालिकसंसग्गपरिहाराय वुत्तं सिया, अत्तनापि तथा कातब्बं भवेय्य. गहट्ठेहि दिन्नसप्पिआदीसु च आमिससंसग्गसङ्का न विगच्छेय्य. न हि गहट्ठा एवं विलीयापेत्वा पन तण्डुलादिं अपनेत्वा पुन पचन्ति, अपिच भेसज्जेहि सद्धिं खीरादिं पक्खिपित्वा यथा खीरादि खयं गच्छति, एवं परेहि पक्कभेसज्जतेलादिपि यावकालिकमेव सिया, न च तम्पि युत्तं दधिआदिखयकरणत्थं ‘‘पुन पचित्वा देती’’ति वुत्तत्ता. तस्मा महासिवत्थेरवादे कुक्कुच्चं अकत्वा अधोतम्पि नवनीतं तदहुपि पुनदिवसादीसुपि पचितुं, तण्डुलादिमिस्सं सप्पिआदिं अत्तनापि अग्गिम्हि विलीयापेत्वा परिस्सावेत्वा पुन तक्कादिखयत्थं पचितुञ्च वट्टति.
तत्थ ¶ विज्जमानस्सपि पच्चमानक्खणे सम्भिन्नरसस्स यावकालिकस्स अब्बोहारिकत्तेन सवत्थुकपटिग्गहितपुरेपटिग्गहितानम्पि अब्बोहारिकतोति निट्ठमेत्थ गन्तब्बन्ति. तेनेव ‘‘एत्तावता ¶ सवत्थुकपटिग्गहितं नाम न होती’’ति वुत्तं. विसुं पटिग्गहितेन पन खीरादिआमिसेन नवनीतादिं मिस्सेत्वा भिक्खुना वा अञ्ञेहि वा पक्कतेलादिभेसज्जं सवत्थुकपटिग्गहितसङ्ख्यमेव गच्छति, तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताभावा. यं पन पुरेपरिग्गहितभेसज्जेहि अप्पटिग्गहितं खीरादिं पक्खिपित्वा पक्कतेलादिकं अनुपसम्पन्नेहेव पक्कम्पि सवत्थुकपटिग्गहितम्पि सन्निधिपि न होति, तत्थ पक्खित्तखीरादिकस्सपि तस्मिं खणे सम्भिन्नरसताय पुरेपटिग्गहितत्तापत्तितो. सचे पन अप्पटिग्गहितेहेव, अञ्ञेहि वा पक्कतेलादीसुपि सचे आमिसरसो पञ्ञायति, तं यावकालिकमेव होतीति वेदितब्बं. उग्गहेत्वाति सयमेव गहेत्वा.
परिस्सावेत्वा गहितन्ति तण्डुलादिविगमत्थं परिस्सावेत्वा, तक्कादिविगमत्थं पुन पचित्वा गहितन्ति अत्थो. पटिग्गहेत्वा ठपितभेसज्जेहीति अतिरेकसत्ताहपटिग्गहितेहि, एतेन तेहि युत्तम्पि सप्पिआदि अतिरेकसत्ताहपटिग्गहितं न होतीति दस्सेति. वद्दलिसमयेति वस्सकालसमये, अनातपकालेति अत्थो.
निब्बट्टितत्ताति यावकालिकवत्थुतो विवेचितत्ता, एतेन तेले सभावतो यावकालिकत्ताभावं, भिक्खुनो सवत्थुकपटिग्गहणेन यावकालिकत्तुपगमनञ्च दस्सेति. उभयम्पीति अत्तना, अञ्ञेहि च कतं.
६२३. अच्छवसन्ति दुक्कटवत्थूनञ्ञेव उपलक्खणन्ति आह ‘‘ठपेत्वा मनुस्सवस’’न्ति. संसट्ठन्ति परिस्सावितं. तिण्णं दुक्कटानन्ति अज्झोहारे अज्झोहारे तीणि दुक्कटानि सन्धाय वुत्तं. किञ्चापि परिभोगत्थाय विकाले पटिग्गहणपचनपरिस्सावनादीसु पुब्बपयोगेसु पाळियं, अट्ठकथायञ्च आपत्ति न वुत्ता, तथापि एत्थ आपत्तिया एव भवितब्बं पटिक्खित्तस्स करणतो आहारत्थाय विकाले यामकालिकादीनं पटिग्गहणे विय. यस्मा खीरादिं पक्खिपित्वा पक्कभेसज्जतेले कसटं आमिसगतिकं, तेन सह तेलं पटिग्गहेतुं, पचितुं वा भिक्खुनो न वट्टति. तस्मा वुत्तं ‘‘पक्कतेलकसटे विय कुक्कुच्चायती’’ति. सचे वसाय सह पक्कत्ता न वट्टति, इदं कस्मा न वट्टतीति पुच्छन्ता ‘‘भन्ते ¶ …पे… वट्टती’’ति आहंसु. थेरो अतिकुक्कुच्चताय च ‘‘एतम्पि, आवुसो, न वट्टती’’ति आह. रोगनिग्गहत्थाय एव वसाय अनुञ्ञातत्तं सल्लक्खेत्वा पच्छा ‘‘साधू’’ति सम्पटिच्छि.
‘‘मधुकरीहि नाम मधुमक्खिकाही’’ति इदं खुद्दकभमरानं द्विन्नं एव विसेसनन्ति केचि वदन्ति ¶ , अञ्ञे पन ‘‘दण्डकेसु मधुकारिका मधुकरीमक्खिका नाम, ताहि सह तिस्सो मधुमक्खिकाजातियो’’ति वदन्ति. भमरमक्खिकाति महापटलकारिका. सिलेससदिसन्ति सुक्खताय वा पक्कताय वा घनीभूतं. इतरन्ति तनुकमधु.
उच्छुरसं उपादायाति निक्कसटरसस्सपि सत्ताहकालिकतं दस्सेति ‘‘उच्छुम्हा निब्बत्त’’न्ति पाळियं सामञ्ञतो वुत्तत्ता. यं पन सुत्तन्तट्ठकथायं ‘‘उच्छु चे, यावकालिको. उच्छुरसो चे, यामकालिको. फाणितं चे, सत्ताहकालिकं. तचो चे, यावजीवको’’ति वुत्तं, तं अम्बफलरसादिमिस्सताय यामकालिकत्तं सन्धाय वुत्तन्ति गहेतब्बं, अविनयवचनत्ता तं अप्पमाणन्ति. तेनेव ‘‘पुरेभत्तं पटिग्गहितेन अपरिस्सावितउच्छुरसेना’’तिआदि वुत्तं. निरामिसमेव वट्टति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताति इदं गुळे कते तत्थ विज्जमानम्पि कसटं पाकेन सुक्खताय यावजीविकत्तं भजतीति वुत्तं. तस्स यावकालिकत्ते हि सामंपाकेन पुरेभत्तेपि अनज्झोहरणीयं सियाति. ‘‘सवत्थुकपटिग्गहितत्ता’’ति इदं उच्छुरसे चुण्णविचुण्णं हुत्वा ठितकसटं सन्धाय वुत्तं, तेन च अपरिस्सावितेन अप्पटिग्गहितेन अनुपसम्पन्नेहि कतं सत्ताहं वट्टतीति दस्सेति. झामउच्छुफाणितन्ति अग्गिम्हि उच्छुं तापेत्वा कतं. कोट्टितउच्छुफाणितन्ति खुद्दानुखुद्दकं छिन्दित्वा कोट्टेत्वा निप्पीळेत्वा पक्कं.
तं तत्थ विज्जमानम्पि कसटं पक्ककाले यावकालिकत्तं विजहतीति आह ‘‘तं युत्त’’न्ति. सीतोदकेन कतन्ति मधुकपुप्फानि सीतोदकेन मद्दित्वा परिस्सावेत्वा पचित्वा कतं, अमद्दित्वा कतन्ति केचि, तत्थ कारणं न दिस्सति. खीरजल्लिकन्ति खीरफेणं. मधुकपुप्फं पनातिआदि यावकालिकरूपेन ठितस्सपि अवट्टनकमेरयबीजवत्थुं दस्सेतुं आरद्धं.
सब्बानिपीति ¶ सप्पिआदीनि पञ्चपि. आहारकिच्चं करोन्तानि एतानि कस्मा एवं परिभुञ्जितब्बानीति चोदनापरिहाराय भेसज्जोदिस्सं दस्सेन्तेन तप्पसङ्गेन सब्बानिपि ओदिस्सकानि एकतो दस्सेतुं ‘‘सत्तविधं ही’’तिआदि वुत्तं. अपकतिभेसज्जत्ता विकटानि विरूपानि विसहरणतो महाविसयत्ता महन्तानि चाति महाविकटानि. उपसम्पदादीनीति आदि-सद्देन गणङ्गणूपाहनादिं सङ्गण्हाति.
अधिट्ठेतीति बाहिरपरिभोगत्थमेतन्ति चित्तं उप्पादेति, एवं परिभोगे अनपेक्खताय पटिग्गहणं विजहतीति अधिप्पायो. एवं अञ्ञेसुपि कालिकेसु अनज्झोहरितुकामताय सुद्धचित्तेन ¶ बाहिरपरिभोगत्थाय नियमेपि पटिग्गहणं विजहतीति इदम्पि विसुं एकं पटिग्गहणविजहनकारणन्ति दट्ठब्बं.
६२५. सचे द्विन्नं…पे… न वट्टतीति एत्थ पाठो गळितो, एवं पनेत्थ पाठो वेदितब्बो ‘‘सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टती’’ति. अञ्ञथा हि सद्दप्पयोगोपि न सङ्गहं गच्छति. ‘‘गण्ठिपदेपि च अयमेव पाठो दस्सितो’’ति (सारत्थ. टी. २.६२५) सारत्थदीपनियं वुत्तं. द्विन्नम्पि अनापत्तीति अविभत्तत्ता वुत्तं. ‘‘परिभुञ्जितुं पन न वट्टती’’ति इदं ‘‘सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्ब’’न्ति वचनतो वुत्तं. ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति इमिना उपसम्पन्नस्स दानम्पि सन्धाय ‘‘विस्सज्जेती’’ति इदं वुत्तन्ति दस्सेति. उपसम्पन्नस्स निरपेक्खदिन्नवत्थुम्हि पटिग्गहणस्स अविगतत्तेपि सकसन्तकता विगताव होति, तेन निस्सग्गियं न होति. अत्तनाव पटिग्गहितत्तं, सकसन्तकत्तञ्चाति इमेहि द्वीहि कारणेहि निस्सग्गियं होति, न एकेन. अनुपसम्पन्नस्स निरपेक्खदाने पन तदुभयम्पि विजहति, परिभोगोपेत्थ वट्टति, न सापेक्खदाने दानलक्खणाभावतो. ‘‘विस्सज्जेती’’ति एतस्मिञ्च पाळिपदे कस्सचि अदत्वा अनपेक्खताय छड्डनम्पि सङ्गहितन्ति वेदितब्बं. ‘‘अनपेक्खो दत्वा’’ति इदञ्च पटिग्गहणविजहनविधिदस्सनत्थमेव वुत्तं. पटिग्गहणे हि विजहिते पुन पटिग्गहेत्वा परिभोगो सयमेव वट्टिस्सति, तब्बिजहनञ्च वत्थुनो सकसन्तकतापरिच्चागेन होतीति, एतेन च वत्थुम्हि अज्झोहरणापेक्खाय सति पटिग्गहणविस्सज्जनं नाम विसुं न लब्भतीति सिज्झति. इतरथा हि ‘‘पटिग्गहणे अनपेक्खोव ¶ पटिग्गहणं विस्सज्जेत्वा पुन पटिग्गहेत्वा भुञ्जती’’ति वत्तब्बं सिया. ‘‘अप्पटिग्गहितत्ता’’ति इमिना एकस्स सन्तकं अञ्ञेन पटिग्गहितम्पि निस्सग्गियं होतीति दस्सेति.
एवन्ति ‘‘पुन गहेस्सामी’’ति अपेक्खं अकत्वा सुद्धचित्तेन परिच्चत्ततं परामसति. परिभुञ्जन्तस्स अनापत्तिदस्सनत्थन्ति निस्सग्गियमूलिकाहि पाचित्तियादिआपत्तीहि अनापत्तिदस्सनत्थन्ति अधिप्पायो. परिभोगे अनापत्तिदस्सनत्थन्ति एत्थ पन निस्सट्ठपटिलद्धस्स कायिकपरिभोगादीसु या दुक्कटापत्ति वुत्ता, ताय अनापत्तिदस्सनत्थन्ति अधिप्पायो. सप्पिआदीनं पटिग्गहितभावो, अत्तनो सन्तकता, सत्ताहातिक्कमोति इमानेत्थ तीणि अङ्गानि.
भेसज्जसिक्खापदवण्णना निट्ठिता.
४. वस्सिकसाटिकसिक्खापदवण्णना
६२८. चतुत्थे ¶ जेट्ठमूलपुण्णमासिया…पे… करणक्खेत्तञ्चाति पठमद्धमासम्पि करणक्खेत्तं वुत्तं. तं ‘‘कत्वा निवासेतब्ब’’न्ति इमस्स पुरिमद्धमासे वा पच्छिमद्धमासे वा कत्वा पच्छिममासेव निवासेतब्बन्ति एवमत्थं गहेत्वा वुत्तं निवासनेयेव आपत्तिया वुत्तत्ताति. यं पन मातिकाट्ठकथायं ‘‘गिम्हानं पच्छिमो मासो परियेसनक्खेत्तं, पच्छिमो अद्धमासो करणनिवासनक्खेत्तम्पी’’ति (कङ्खा. अट्ठ. वस्सिकसाटिकसिक्खापदवण्णना) वुत्तं, तं तस्मिंयेव अद्धमासे कत्वा निवासेतब्बन्ति एवमत्थं गहेत्वा वुत्तं. इध वुत्तनयेनेव अत्थे गहिते विरोधो नत्थि.
‘‘वत्तभेदे दुक्कट’’न्ति इदं वस्सिकसाटिकअदिन्नपुब्बे सन्धाय वुत्तं. तेनाह ‘‘ये मनुस्सा’’तिआदि. पकतिया वस्सिकसाटिकदायका नाम सङ्घं वा अत्तानं वा अप्पवारेत्वाव अनुसंवच्छरं दायका.
६३०. ‘‘छ मासे परिहारं लभती’’ति एतेन अन्तोवस्सेपि याव वस्सानस्स पच्छिमदिवसा अकता परिहारं लभतीति दीपितं होति. एकमासन्ति हेमन्तस्स पच्छिमुपोसथेन सह गणेत्वा वुत्तं. तस्मिं उपोसथदिवसे ¶ एव हि तं मूलचीवरं कातब्बं, इतरथा हि निस्सग्गियतो. एकाहद्वीहादिवसेन…पे… लद्धा चेव निट्ठिता चाति एत्थ एकाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता च द्वीहानागताय…पे… दसाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता च, अन्तोवस्से वा लद्धा चेव निट्ठिता चाति एवमत्थो दट्ठब्बो. तत्थ आसळ्हीमासस्स जुण्हपक्खपुण्णमियं लद्धा, तदहेव रजनकप्पपरियोसानेहि निट्ठिता च वस्सिकसाटिका ‘‘एकाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता चा’’ति वुच्चति. एतेनेव नयेन जुण्हपक्खस्स छट्ठियं लद्धा, निट्ठिता च ‘‘दसाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता चा’’ति वुच्चति. याव पठमकत्तिकतेमासिपुण्णमा, ताव लद्धा, निट्ठिता च ‘‘अन्तोवस्से लद्धा चेव निट्ठिता चा’’ति वुच्चति. पठमकत्तिकतेमासिपुण्णमितो परं लद्धा चेव निट्ठिता च याव चीवरकालो नातिक्कमति, ताव अनधिट्ठहित्वापि ठपेतुं वट्टतीति अधिप्पायो.
एत्थ च ‘‘तस्मिंयेव अन्तोदसाहे अधिट्ठातब्बा’’ति अविसेसेन वुत्तेपि वस्सानतो पुब्बे एकाहद्वीहादिवसेन अनागताय वस्सूपनायिकाय लद्धा तेहि दिवसेहि दसाहं अनतिक्कमन्तेन ¶ वस्सूपनायिकदिवसतो पट्ठाय अधिट्ठानक्खेत्तं सम्पत्ता एव अधिट्ठातब्बा, ततो पन पुब्बे दसाहातिक्कमेन निट्ठितापि न अधिट्ठातब्बा अधिट्ठानस्स अखेत्तत्ता. तादिसा पन वस्सूपनायिकदिवसे एव अधिट्ठातब्बा, अनधिट्ठहतो अरुणुग्गमनेन निस्सग्गियं होति. यदि एवं ‘‘दसाहानागताया’’ति इमिना किं पयोजनन्ति चे? वस्सानतो पुब्बे एव दसाहे अतिक्कन्ते निट्ठिता वस्सूपनायिकदिवसे एव अधिट्ठातब्बाति दस्सनत्थं वुत्तं. तेनेवाह ‘‘दसाहातिक्कमे निट्ठिता तदहेव अधिट्ठातब्बा’’ति.
दसाहे अप्पहोन्ते चीवरकालं नातिक्कमेतब्बाति तेमासब्भन्तरे दसाहे अप्पहोन्ते नवाहानागताय कत्तिकतेमासिपुण्णमाय सत्तमितो पट्ठाय लद्धा, निट्ठिता च चीवरकालं नातिक्कमेतब्बाति अत्थो. तथा हि ‘‘मासो सेसो गिम्हानन्ति भिक्खुना वस्सिकसाटिकचीवरं परियेसितब्ब’’न्ति परियेसनक्खेत्तं वत्वा ‘‘वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातु’’न्ति (महाव. ३५८) वुत्तत्ता कतायपि अकतायपि ¶ मासमत्तं अनधिट्ठातब्बता सिद्धा. यस्मा च अकता वस्सिकसाटिकसङ्ख्यं न गच्छति, अकरणञ्च केनचि वेकल्लेन, न अनादरेन, तस्मा चातुमासं अकतत्ता एव परिहारं लभति, कता पन अधिट्ठानक्खेत्ते, अकता च चीवरकाले दसाहपरमसिक्खापदेनेव परिहारं लभतीति अयमत्थो लब्भति. कस्माति अत्तनो मतिया कारणपुच्छा. तस्माति वस्सानेयेव वस्सिकसाटिकाय अधिट्ठातब्बतावचनतो. ‘‘तिचीवरं अधिट्ठातु’’न्ति सुत्तं पनेत्थ सेसचीवरानं एवं कालनियमाभावं साधेतुं उद्धटं. न हि तेनेत्थ अञ्ञं पयोजनं अत्थि.
कदा अधिट्ठातब्बातिआदिकुरुन्दिवचनेनापि ‘‘यदा वा तदा वा अधिट्ठातुं वट्टती’’ति इदं पटिक्खिपित्वा दसाहब्भन्तरे एव कताय अधिट्ठातब्बतं दस्सेति.
पाळियं अच्छिन्नचीवरस्सातिआदीसु अच्छिन्नसेसचीवरस्स नट्ठसेसचीवरस्स. एतेसञ्हि असमये परियेसननिवासनापत्तिया एव अनापत्ति वुत्ता. तेनेव मातिकाट्ठकथायं ‘‘अच्छिन्नचीवरस्स वा नट्ठचीवरस्स वा अनिवत्थं चोरा हरन्तीति एवं आपदासु वा निवासयतो उम्मत्तकादीनञ्च अनापत्ती’’ति (कङ्खा. अट्ठ. वस्सिकसाटिकसिक्खापदवण्णना) वुत्तं, इध पन समन्तपासादिकायं अयं निस्सग्गिया अनापत्ति पाळितो सयमेव सिज्झतीति इमं अदस्सेत्वा असिज्झमानं नग्गस्स न्हायतो दुक्कटापत्तिया एव अनापत्तिं दस्सेतुं ‘‘अच्छिन्नचीवरस्सा’’तिआदि वुत्तन्ति गहेतब्बं. न हि एसा अनापत्ति अवुत्ते सिज्झतीति. वस्सिकसाटिकाय अत्तुद्देसिकता, असमये परियेसनता, ताय च पटिलाभोति इमानि ¶ ताव परियेसनापत्तिया तीणि अङ्गानि. निवासनापत्तिया पन सचीवरता, आपदाभावो, वस्सिकसाटिकाय सकभावो, असमये निवासनन्ति चत्तारि अङ्गानि.
वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.
५. चीवरअच्छिन्दनसिक्खापदवण्णना
६३१. पञ्चमे ¶ यम्पि…पे… अच्छिन्दीति एत्थ यं ते अहं चीवरं अदासिं, तं ‘‘मया सद्धिं पक्कमिस्सती’’ति सञ्ञाय अदासिं, न अञ्ञथाति कुपितो अच्छिन्दीति एवं अज्झाहरित्वा योजेतब्बं.
६३३. एकं दुक्कटन्ति यदि आणत्तो अवस्सं अच्छिन्दति, आणत्तिक्खणे पाचित्तियमेव. यदि न अच्छिन्दति, तदा एव दुक्कटन्ति दट्ठब्बं. एकवाचाय सम्बहुला आपत्तियोति यदि आणत्तो अनन्तरायेन अच्छिन्दति, आणत्तिक्खणेयेव वत्थुगणनाय पाचित्तियआपत्तियो पयोगकरणक्खणेयेव आपत्तिया आपज्जितब्बतो, चीवरं पन अच्छिन्नेयेव निस्सग्गियं होति. यदि सो न अच्छिन्दति, आणत्तिक्खणे एकमेव दुक्कटन्ति दट्ठब्बं. एवं अञ्ञत्थापि ईदिसेसु नयो ञातब्बो.
६३५. उपज्झं गण्हिस्सतीति सामणेरस्स दानं दीपेति, तेन च सामणेरकाले दत्वा उपसम्पन्नकाले अच्छिन्दतोपि पाचित्तियं दीपेति. ‘‘भिक्खुस्स सामं चीवरं दत्वा’’ति इदं उक्कट्ठवसेन वुत्तं. आहरापेतुं पन वट्टतीति कम्मे अकते भतिसदिसत्ता वुत्तं. विकप्पनुपगपच्छिमचीवरता, सामं दिन्नता, सकसञ्ञिता, उपसम्पन्नता, कोधवसेन अच्छिन्दनं वा अच्छिन्दापनं वाति इमानेत्थ पञ्च अङ्गानि.
चीवरअच्छिन्दनसिक्खापदवण्णना निट्ठिता.
६. सुत्तविञ्ञत्तिसिक्खापदवण्णना
६३६. छट्ठे वीतवीतट्ठानं यस्मिं चतुरस्सदारुम्हि पलिवेठेन्ति, तस्स तुरीति नामं. वायन्ता ¶ तिरियं सुत्तं पवेसेत्वा येन आकोटेन्ता वत्थे घनभावं आपादेन्ति, तं ‘‘वेम’’न्ति वुच्चति.
‘‘इतरस्मिं तथेव दुक्कट’’न्ति इमिना वायितुं आरद्धकालतो पट्ठाय यथावुत्तपरिच्छेदनिट्ठितेयेव दुक्कटम्पि होति, न ततो पुब्बे वायनपयोगेसूति दस्सेति.
तन्ते ¶ ठितंयेव अधिट्ठातब्बन्ति एत्थ एकवारं अधिट्ठिते पच्छा वीतं अधिट्ठितगतिकमेव होति, पुन अधिट्ठानकिच्चं नत्थि. सचे पन अन्तरन्तरा दसा ठपेत्वा विसुं विसुं सपरिच्छेदं वीतं होति, पच्चेकं अधिट्ठातब्बमेवाति दट्ठब्बं. एत्थ च कप्पियसुत्तं गहेत्वा अञ्ञातकअप्पवारितेनापि अकप्पियतन्तवायेन ‘‘सुत्तमत्थि, वायन्तो नत्थी’’तिआदिपरियायमुखेन वायापेन्तस्स अनापत्ति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. सुत्तविञ्ञत्तिसिक्खापदवण्णना) ‘‘वायापेय्या’’ति पदस्स ‘‘चीवरं मे, आवुसो, वायथाति अकप्पियविञ्ञत्तिया वायापेय्या’’ति अत्थो वुत्तो, एवं वदन्तो अकप्पियतन्तवायेन वायापेति नाम, नाञ्ञथा.
६४०. अनापत्ति चीवरं सिब्बेतुन्तिआदीसु इमिना सिक्खापदेनेव अनापत्ति, अकतविञ्ञत्तिपच्चया पन दुक्कटमेवाति वदन्ति. अकप्पियसुत्तता, अत्तुद्देसिकता, अकप्पियतन्तवायेन अकप्पियविञ्ञत्तिया वायापनन्ति इमानेत्थ तीणि अङ्गानि.
सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.
७. महापेसकारसिक्खापदवण्णना
६४२. सत्तमे ‘‘किञ्चिमत्तं अनुपदज्जेय्या’’ति इदं पयोगभेददस्सनं, दानं पनेत्थ अङ्गं न होति. तेनेव तस्स विभङ्गे ‘‘अन्तमसो धम्मम्पि भणती’’ति वुत्तं. सेसमेत्थ उत्तानमेव. अञ्ञातकअप्पवारितानं तन्तवाये उपसङ्कमित्वा विकप्पमापज्जनता, चीवरस्स अत्तुद्देसिकता, तस्स वचनेन सुत्तवड्ढनं, चीवरपटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
महापेसकारसिक्खापदवण्णना निट्ठिता.
८. अच्चेकचीवरसिक्खापदवण्णना
६४६. अट्ठमे ¶ ¶ छट्ठियं उप्पन्नचीवरस्स एकादसमारुणो चीवरकाले उट्ठातीति आह ‘‘छट्ठितो पट्ठाया’’तिआदि, तेन च ‘‘दसाहानागत’’न्ति वुत्तत्ता पञ्चमितो पट्ठाय पुण्णमितो पुब्बे दससु अरुणेसु उट्ठितेसुपि चीवरं निस्सग्गियं न होति. पुण्णमिया सह एकादस दिवसा लब्भन्तीति एत्तकमेव इमिना सिक्खापदेन लद्धं, छट्ठितो पट्ठाय उप्पन्नं सब्बचीवरं पठमकथिनसिक्खापदवसेनेव याव चीवरकालं निस्सग्गियं न होतीति दस्सेति.
६५०. इदानि पठमकथिनादिसिक्खापदेहि तस्स तस्स चीवरस्स लब्भमानं परिहारं इधेव एकतो सम्पिण्डेत्वा दस्सेन्तो ‘‘अतिरेकचीवरस्सा’’तिआदिमाह. ‘‘अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा’’ति अयमेव पाठो पाळिया समेति. केचि पन ‘‘दसदिवसाधिको मासो, दसदिवसाधिका पञ्च मासाति पाठेन भवितब्ब’’न्ति वदन्ति, तं न युत्तं, अञ्ञथा ‘‘नवाहानागत’’न्ति वत्तब्बतो. यं पनेत्थ मातिकाट्ठकथायञ्च ‘‘कामञ्चेस ‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’न्ति इमिनाव सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपित’’न्ति (कङ्खा. अट्ठ. अच्चेकचीवरसिक्खापदवण्णना) लिखन्ति, तं पमादलिखितं ‘‘पवारणमासस्स जुण्हपक्खपञ्चमितो पट्ठाय उप्पन्नस्स चीवरस्स निधानकालो दस्सितो होती’’ति (कङ्खा. अट्ठ. अच्चेकचीवरसिक्खापदवण्णना) वुत्तत्ता. इममेव च पमादलिखितं गहेत्वा भदन्तबुद्धदत्ताचरियेन च ‘‘परिहारेकमासोव, दसाहपरमो मतो’’तिआदि वुत्तन्ति गहेतब्बं.
अच्चेकचीवरसदिसे अञ्ञस्मिन्ति पुब्बे अधिट्ठिते उप्पन्नकालाकारादि सादिसेन अच्चेकचीवरसदिसे अञ्ञस्मिं चीवरे अच्चेकचीवरसञ्ञाय चीवरकालं अतिक्कमेतीति अत्थो. तेनेवेत्थ दुक्कटं, अनापत्ति च वुत्ता, इतरथा तीसुपि पदेसु पाचित्तियस्सेव वत्तब्बतो. अनच्चेकचीवरम्पि हि चीवरकालं अतिक्कमयतो पाचित्तियमेव अच्चेकचीवरत्तिके वियाति दट्ठब्बं. विकप्पनुपगपच्छिमप्पमाणस्स अच्चेकचीवरस्स अत्तनो सन्तकता ¶ , दसाहानागताय कत्तिकतेमासिपुण्णमाय उप्पन्नभावो, अनधिट्ठितअविकप्पितता, चीवरकालातिक्कमोति इमानेत्थ चत्तारि अङ्गानि.
अच्चेकचीवरसिक्खापदवण्णना निट्ठिता.
९. सासङ्कसिक्खापदवण्णना
६५२-३. नवमे ¶ अन्तरन्तरा घरमेत्थाति अन्तरघरन्ति गामो वुत्तोति आह ‘‘अन्तोगामे’’ति. ‘‘पठमं झानं उपसम्पज्ज विहरती’’ति (विभ. ६२४) इमस्स विभङ्गे ‘‘उपसम्पज्ज’’न्ति सानुसारं उद्धटं. तं सन्धायाह ‘‘उपसम्पज्जन्तिआदीसु विया’’ति. तस्सापीति ‘‘वुत्थवस्सान’’न्ति विभङ्गपदस्सपि. वुत्थवस्सानन्ति च निद्धारणे सामिवचनं, एतेन च पुरिमसिक्खापदे अनत्थतकथिनानं कथिनमासेपि असमादानचारो न लब्भतीति सिद्धं होति, इतरथा सिक्खापदस्सेव निरत्थकत्ताति दट्ठब्बं.
परिक्खेपारहट्ठानतोति एत्थ गामपरियन्ते ठितघरूपचारतो पट्ठाय एको लेड्डुपातो परिक्खेपारहट्ठानं नाम. विसुद्धिमग्गेपि ‘‘अपरिक्खित्तस्स पठमलेड्डुपाततो पट्ठाया’’ति (विसुद्धि. १.३१) वुत्तं. तन्ति तं पठमसेनासनादिं. मज्झिमनिकायट्ठकथायं पन विहारस्सपि गामस्सेव उपचारं नीहरित्वा उभिन्नं लेड्डुपातानं अन्तरा मिनितब्बन्ति वुत्तं.
‘‘कोसम्बियं अञ्ञतरो भिक्खु गिलानो होती’’ति आगतत्ता ‘‘कोसम्बकसम्मुति अनुञ्ञाता’’ति वुत्तं. ‘‘अयञ्च पच्छिमदिसं गतो होती’’ति इमिना अन्तरघरे चीवरं निक्खिपित्वा तस्मिं विहारे वसन्तस्स सकलम्पि चीवरमासं विप्पवसितुं वट्टति, ततो अञ्ञत्थ गमनकिच्चे सति विहारतो बहि छारत्तं विप्पवासो अनुञ्ञातोति दीपेति. तेनाह ‘‘सेनासनं आगन्त्वा सत्तमं अरुणं उट्ठापेतु’’न्तिआदि. वसित्वाति अरुणं उट्ठापेत्वा. तत्थेवाति तस्मिञ्ञेव गतट्ठाने. अङ्गानि पनेत्थ अट्ठकथायमेव वुत्तानि.
सासङ्कसिक्खापदवण्णना निट्ठिता.
१०. परिणतसिक्खापदवण्णना
६६०. दसमे ¶ रोपितमालवच्छतोति केनचि नियमेत्वा रोपितं सन्धाय वुत्तं. अनोचितं मिलायमानं ओचिनित्वा यत्थ कत्थचि पूजेतुं वट्टति. ठितं दिस्वाति सेसकं गहेत्वा ठितं दिस्वा. यत्थ इच्छथ, तत्थ देथाति एत्थ नियमेत्वा ‘‘असुकस्स देही’’ति वुत्तेपि ¶ दोसो नत्थि ‘‘तुम्हाकं रुचिया’’ति वुत्तत्ता. सङ्घे परिणतभावो, तं ञत्वा अत्तनो परिणामनं, पटिलाभोति इमानेत्थ तीणि अङ्गानि.
परिणतसिक्खापदवण्णना निट्ठिता.
निट्ठितो पत्तवग्गो ततियो.
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियं
तिंसकवण्णनानयो निट्ठितो.
पठमो भागो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
विमतिविनोदनी-टीका (दुतियो भागो)