📜

चूळसङ्गामं

अनुविज्जकस्स पटिपत्तिवण्णना

३६५. तत्रहीति तस्मिं सन्निपाते. अत्तपच्चत्थिकाति लज्जिपेसलस्स चोदकपापगरहीपुग्गलस्स अनत्थकामा वेरीपुग्गला. सासनपच्चत्थिकाति अत्तनो अनाचारानुगुणं बुद्धवचनं पकासेन्तो तण्हागतिका, दिट्ठिगतिका च. अज्झोगाहेत्वाति अलज्जिअभिभवनवसेन सङ्घमज्झं पविसित्वा. सो सङ्गामावचरोति सो चोदको सङ्गामावचरो नाम. दिट्ठसुतमुतम्पि राजकथादिकन्ति दिट्ठसुतवसेनेव राजचोरादिकथं, मुतवसेनपि अन्नादिकथञ्च अकथेन्तेनाति योजेतब्बं. कप्पियाकप्पियनिस्सिता वातिआदीसु रूपारूपपटिच्छेदपदेन सकलअभिधम्मत्थपिटकत्तं दस्सेति. समथाचारादीहि पटिसंयुत्तन्ति सकलसुत्तन्तपिटकत्तं. तत्थ समथाचारो नाम समथभावनाक्कमो. तथा विपस्सनाचारो. ठाननिसज्जवत्तादिनिस्सिताति सङ्घमज्झादीसु गरुचित्तीकारं पच्चुपट्ठपेत्वा ठानादिक्कमनिस्सिता चेव चुद्दसमहावत्तादिवत्तनिस्सिता च, आदि-सद्देन अप्पिच्छतादिनिस्सिता चाति अत्थो. पञ्हे उप्पन्नेति केनचि उप्पन्ने पञ्हे पुच्छिते. इदञ्च उपलक्खणमत्तं, यं किञ्चि उपट्ठितं धम्मं भासस्सूति अधिप्पायो.

कुलपदेसो नाम खत्तियादिजातियम्पि कासिकराजकुलादिकुलविसेसो. एतमेवाह ‘‘कुलपदेसो खत्तियकुलादिवसेनेव वेदितब्बो’’ति. सन्निपातमण्डलेति अत्तनो अनुविज्जमानप्पकारं सङ्घस्स ञापनत्थं उट्ठाय सङ्घसन्निपातमज्झे इतो चितो च परेसं मुखं ओलोकेन्तेन न चरितब्बं. यथानिसिन्नेनेव धम्मविनयानुगुणं विनिच्छयं यथा सब्बे सुणन्ति, तथा वत्तब्बन्ति अत्थो.

पाळियं अचण्डिकतेनाति अकतचण्डभावेन, अफरुसेनाति अत्थो. ‘‘हितानुकम्पिना’’ति एतेन मेत्तापुब्बभागो वुत्तो. ‘‘कारुणिकेन भवितब्ब’’न्ति इमिना अप्पनाप्पत्तकरुणा वुत्ता. ‘‘हितपरिसक्किना’’ति इमिना करुणापुब्बभागो. तेनाह ‘‘करुणा च करुणापुब्बभागो च उपट्ठापेतब्बोति अयं पदद्वयेपि अधिप्पायो’’ति. लज्जियाति लज्जिनी.

अनुयोगवत्तंकथापेत्वाति ‘‘कालेन वक्खामी’’तिआदिना (परि. ३६२) वुत्तवत्तं. अनुयुञ्जनाचारक्कमेनेव अनुयुञ्जनं अनुयोगवत्तं नाम, तं कथापेत्वा तेनेव कमेन अनुयुञ्जापेत्वाति अत्थो. उजुमद्दवेनाति एत्थ अज्झाहरितब्बपदं दस्सेति ‘‘उपचरितब्बो’’ति. ‘‘धम्मेसु च पुग्गलेसु चा’’ति इदं ‘‘मज्झत्तेन भवितब्ब’’न्ति पकतेन सम्बन्धितब्बन्ति आह ‘‘धम्मेसु च पुग्गलेसु च…पे… मज्झत्तोति वेदितब्बो’’ति. यञ्हि यत्थ कत्थचि कत्तब्बं, तं तत्थ अतिक्कमन्तो मज्झत्तो नाम न होति, धम्मेसु च गारवो कत्तब्बो. पुग्गलेसु पन मेत्ताभावेन पक्खपातगारवो. तस्मा इमं विधिं अनतिक्कन्तोव तेसु मज्झत्तोति वेदितब्बो.

३६६. संसन्दनत्थन्ति आपत्ति वा अनापत्ति वाति संसये जाते संसन्दित्वा निच्छयकरणत्थं वुत्तन्ति अधिप्पायो. अत्थदस्सनायाति साधेतब्बस्स आपत्तादिउपमेय्यत्थस्स चोदकचुदितके अत्तनो पटिञ्ञाय एव सरूपविभावनत्थं. अत्थो जानापनत्थायाति एवं विभावितो अत्थो चोदकचुदितकसङ्घानं ञापनत्थाय निज्झापनत्थाय, सम्पटिच्छापनत्थायाति अत्थो. पुग्गलस्स ठपनत्थायाति चोदकचुदितके अत्तनो पटिञ्ञाय एव आपत्तियं, अनापत्तियं वा पतिट्ठापनत्थाय. सारणत्थायाति पमुट्ठसरापनत्थाय. सवचनीयकरणत्थायाति दोसे सारितेपि सम्पटिच्छित्वा पटिकम्मं अकरोन्तस्स सवचनीयकरणत्थाय. ‘‘न ते अपसादेतब्बा’’ति इदं अधिप्पेतत्थदस्सनं. तत्थ अविसंवादकट्ठाने ठिता एव न अपसादेतब्बा, न इतरेति दट्ठब्बं.

अप्पच्चयपरिनिब्बानत्थायाति आयतिं पटिसन्धिया अकारणभूतपरिनिब्बानत्थाय. परिनिब्बानञ्हि नाम खीणासवानं सब्बपच्छिमा चुतिचित्तकम्मजरूपसङ्खाता खन्धा, ते च सब्बाकारतो समुच्छिन्नानुसयताय पुनब्भवाय अनन्तरादिपच्चया न होन्ति अञ्ञेहि च तण्हादिपच्चयेहि विरहितत्ता. तस्मा ‘‘अप्पच्चयपरिनिब्बान’’न्ति वुच्चति. न्ति विमुत्तिञाणदस्सनं. तेनेवाह ‘‘तस्मि’’न्ति. विनयमन्तनाति विनयविनिच्छयो. सोतावधानन्ति सोतस्स ओदहनं, सवनन्ति अत्थो. तेनाह ‘‘यं उप्पज्जति ञाण’’न्ति. यथावुत्ताय विनयसंवरादिकारणपरम्पराय विमुत्तिया एव पधानत्ता सा पुन चित्तस्स विमोक्खोति उद्धटोति आह ‘‘अरहत्तफलसङ्खातो विमोक्खो’’ति. अथ वा यो यं किञ्चि धम्मं अनुपादियित्वा परिनिब्बानवसेन चित्तस्स चित्तसन्ततिया, तप्पटिबद्धकम्मजरूपसन्ततिया च विमोक्खो विमुच्चनं अपुनप्पवत्तिवसेन विगमो, एतदत्थाय एतस्स विगमस्सत्थाय एवाति एवं निगमनवसेनपेत्थ अत्थो वेदितब्बो.

३६७. अनुयोगवत्तगाथासु कुसलेन बुद्धिमताति सम्मासम्बुद्धेन. कतन्ति निब्बत्तितं, पकासितन्ति अत्थो. तेनेवातिआदीसु तेनेव कताकतस्स अजाननेव पुब्बापरं अजाननस्स, अञ्ञस्सपि भिक्खुनो यं कताकतं होति, तम्पि न जानातीति अत्थो. अत्तनो सदिसायाति यथावुत्तेहि दोसेहि युत्तताय अत्तना सदिसाय.

अनुविज्जकस्स पटिपत्तिवण्णना निट्ठिता.