📜
महासङ्गामं
वोहरन्तेन जानितब्बादिवण्णना
३६८-३७४. महासङ्गामे ¶ ¶ पाळियं सङ्गामावचरेनाति अनुविज्जकं सन्धाय वुत्तं. वत्थूति मेथुनादिवीतिक्कमो. निदानन्ति वेसालिआदिपञ्ञत्तिट्ठानं. पुग्गलो अकारको जानितब्बोति एत्थ सङ्घे वा गणे वा परिणायकभूतो पुग्गलोति दट्ठब्बं.
३७५. विस्सट्ठिसिक्खापदन्ति नीलादिदसन्नं सुक्कानं मोचनवसेन वुत्तं सुक्कविस्सट्ठिसिक्खापदं. तञ्हि तेलादिमन्दवण्णानं नीलादिपचुरवण्णानं वसेन ‘‘वण्णावण्णा’’ति वुत्तं. पचुरत्थे हि इध अवण्णोति अ-कारो.
३७९. याव अकनिट्ठब्रह्मानो द्विधा होन्तीति एत्थ अविहादिसुद्धावासिका अञ्ञभूमीसु अरिया धम्मवादीपक्खं एव भजन्ति, इतरे दुविधम्पीति दट्ठब्बं.
वोहरन्तेन जानितब्बादिवण्णना निट्ठिता.