📜

अपरदुतियगाथासङ्गणिकं

कायिकादिआपत्तिवण्णना

४७४. ‘‘कतिआपत्तियो’’तिआदिना उपालित्थेरेन विनयस्स पाटवत्थं सयमेव पुच्छित्वा विस्सज्जनं कतं. भिक्खुनीनंयेव…पे… अट्ठवत्थुका नामाति भिक्खुनीनं पञ्ञत्ता एका एव आपत्ति अट्ठवत्थुका नामाति अत्थो.

४७५. कम्मञ्च कम्मपादका चाति एत्थ यस्मा ञत्तिकम्मेसु ञत्ति सयमेव कम्मं होति, ञत्तिदुतियञत्तिचतुत्थेसु कम्मेसु अनुस्सावनसङ्खातस्स कम्मस्स ञत्तिपादकभावेन तिट्ठति, तस्मा इमानि द्वे ‘‘ञत्तिकिच्चानी’’ति वुत्तानि.

पाचित्तियेन सद्धिं दुक्कटा कताति दससुपि सिक्खापदेसु एकतोउपसम्पन्नाय वसेन वुत्तदुक्कटं सन्धाय वुत्तं. पठमसिक्खापदम्हीति भिक्खुनोवादवग्गस्स पठमसिक्खापदविभङ्गे (पाचि. १४४ आदयो). अधम्मकम्मेति भिक्खुनोवादकसम्मुतिकम्मे अधम्मकम्मे जाते आपज्जितब्बा द्वे आपत्तिनवका, धम्मकम्मे द्वे आपत्तिनवकाति चत्तारो नवका वुत्ता. आमकधञ्ञं विञ्ञापेत्वा भुञ्जन्तिया विञ्ञापनादिपुब्बपयोगे दुक्कटं, अज्झोहारे पाचित्तियं. पाचित्तियेन सद्धिं दुक्कटा कतायेवाति वुत्तं.

विजहन्ती तिट्ठतीतिआदीसु यदा भिक्खुनिया एकेन पादेन हत्थपासं विजहित्वा ठत्वा किञ्चि कम्मं कत्वा ततो अपरेन पादेन विजहित्वा ठातुकामता उप्पज्जति, तदा सा यथाक्कमं ‘‘विजहन्ती तिट्ठति, विजहित्वा तिट्ठती’’ति इमं वोहारं लभति. अञ्ञथा हिस्सा गामूपचारमोक्कन्तिया विसेसो न सिया हत्थपासविजहनस्सापि गमनत्ता. निसीदति वा निपज्जति वाति एत्थापि यथावुत्ताधिप्पायेन अद्धासनेन हत्थपासं विजहन्ती निसीदति, सकलेन वा आसनेन विजहित्वा निसीदति, अद्धसरीरेन विजहन्ती निपज्जति, सकलेन सरीरेन विजहित्वा निपज्जतीति योजेतब्बं.

कायिकादिआपत्तिवण्णना निट्ठिता.

पाचित्तियवण्णना

४७६. सब्बानिनानावत्थुकानीति सप्पिनवनीतादीनं पञ्चन्नं वत्थूनं भेदेन पाचित्तियानि पञ्च नानावत्थुकानि. एस नयो पणीतभोजनविसये नव पाचित्तियानीतिआदीसुपि. एतेन भेसज्जपणीतभोजनसिक्खापदानि एकेकसिक्खापदवसेन पञ्ञत्तानिपि वत्थुभेदेन पच्चेकं पञ्चसिक्खापदनवसिक्खापदसदिसानि भिक्खुनीनं पाटिदेसनीयापत्तियो वियाति दस्सेति. तेनेव ‘‘नानावत्थुकानी’’ति वुत्तं. सप्पिं एव पटिग्गहेत्वा अनेकभाजनेसु ठपेत्वा सत्ताहं अतिक्कामेन्तस्स भाजनगणनाय सम्भवन्तियो बहुकापि आपत्तियो एकवत्थुका एव होन्ति, एवं सप्पिभोजनमेव बहूसु ठानेसु विञ्ञापेत्वा एकतो वा विसुं विसुमेव वा भुञ्जन्तस्स आपत्तियो एकवत्थुका एवाति दट्ठब्बा.

पाळियं एकवाचाय देसेय्य, वुत्ता आदिच्चबन्धुनाति एत्थ ‘‘देसेय्याति वुत्ता’’ति इति-सद्दं अज्झाहरित्वा योजेतब्बं. एवं सेसेसुपि.

भेदानुवत्तकानन्ति एत्थ आदि-सद्दो लुत्तनिद्दिट्ठो. यावततियका च सब्बे उभतोविभङ्गे आगता, सङ्घादिसेससामञ्ञेन एकं, पाचित्तियसामञ्ञेन च एकं कत्वा ‘‘यावततियके तिस्सो’’ति वुत्तन्ति दट्ठब्बं. एत्थ च ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चयापि सन्ति एव. तानि मातिकाय न आगतानि. मातिकागतवसेन हेत्थ ‘‘तिस्सो’’ति वुत्तं.

सङ्घादीहीति सङ्घगणपुग्गलेहि कारणभूतेहि. अब्भुण्हसीलोति परिसुद्धभावूपगमनेन अभिनवुप्पन्नसीलो. अभिनवुप्पन्नञ्हि ‘‘अब्भुण्ह’’न्ति वुच्चति, परिसुद्धसीलोति अत्थो. तेनाह ‘‘पाकतिको’’ति.

‘‘कोसम्बकक्खन्धके वुत्तानिसंसे’’ति इदं कोसम्बकक्खन्धके ‘‘सचे मं इमे भिक्खू आपत्तिया अदस्सने उक्खिपिस्सन्ति, न मया सद्धिं उपोसथं करिस्सन्ती’’तिआदिना आपत्तिया अदस्सने आदीनवं दस्सेत्वा परेसम्पि सद्धाय आपत्तिदेसनाविधानमुखेन सामत्थियतो पकासितो. एकतो उपोसथकरण, पवारणाकरण, सङ्घकम्मकरण, आसनेनिसीदन, यागुपानेनिसीदन, भत्तग्गेनिसीदन, एकच्छन्नेसयन, यथावुड्ढअभिवादनादिकरणसङ्खाते अट्ठानिसंसे सन्धाय वुत्तं.

चतुन्नन्ति विनयपिटके आगतानं वसेन वुत्तं. कतमा पन साति सा चतुब्बिधा अच्चयदेसना कतमाति अत्थो. अभिमारानन्ति मारणत्थाय पयोजितधनुग्गहानं. उपट्ठायिकायाति सहसेय्यसिक्खापदवत्थुस्मिं आगताय.

अट्ठन्नं भिक्खुनीनन्ति थेरासनतो पट्ठाय अट्ठहि भिक्खुनीहि इतराय आगताय वुड्ढाय भिक्खुनिया आसनं दातब्बं. अट्ठन्नं पन भिक्खुनीनं नवकाय आगताय अदातुम्पि वट्टति. ताय पन सङ्घनवकासने लद्धोकासे निसीदितब्बं. अथ वा अट्ठन्नं वुड्ढानं भिक्खुनीनं इतराय नवकतराय आसनं दातब्बं. कम्मानि नवाति ओसारणादीनि नव एव.

पाचित्तियवण्णना निट्ठिता.

अवन्दनीयपुग्गलादिवण्णना

४७७. दस जनाति ‘‘दस इमे, भिक्खवे, अवन्दिया’’तिआदिना (परि. ३३०) वुत्ता नवकअनुपसम्पन्ननानासंवासकमातुगामपण्डका पञ्च, पारिवासिकादयो च पञ्चाति दस जना.

द्वादस कम्मदोसाति दोसयुत्तकम्मानि द्वादसाति अत्थो. कम्मसम्पत्तियोति सम्पन्नकम्मानि, विसुद्धकम्मानीति अत्थो. एतदेवाति धम्मेन समग्गमेव.

अनन्तं निब्बानं अजिनि जिनित्वा पटिलभतीति अनन्तजिनोति आह ‘‘परियन्त’’इच्चादि. स्वेवाति सो एव भगवा.

‘‘विनयं पटिजानन्तस्स, विनयानि सुणोम ते’’तिआदिना उपालित्थेरेनेव एकं विनयधरं सम्मुखे ठितं पुच्छन्तेन विय पुच्छित्वा तेन विस्सज्जितं विय विस्सज्जनं कतं. तत्थ विनयं पटिजानन्तस्साति विनयं जानामीति पटिजानन्तस्स. विनयानीति विनये तया वुच्चमाने सुणोम.

४७८. पाळियं पाराजिकातिआदि उभतोविभङ्गेसु आगतेसु अग्गहितग्गहणवसेन वुत्तं.

अवन्दनीयपुग्गलादिवण्णना निट्ठिता.