📜

५. पाचित्तियकण्डं

१. मुसावादवग्गो

१. मुसावादसिक्खापदवण्णना

. मुसावादवग्गस्स पठमसिक्खापदे खुद्दकानन्ति एत्थ ‘‘खुद्दक-सद्दो बहु-सद्दपरियायो’’ति वदन्ति. तत्थाति तेसु वग्गेसु, खुद्दकेसु वा. ‘‘जानितब्बतो’’ति हेतुनो विपक्खेपि निब्बाने वत्तनतो अनेकन्तिकत्ते परेहि वुत्ते ‘‘न मया अयं हेतु वुत्तो’’ति तं कारणं पटिच्छादेतुं पुन ‘‘जातिधम्मतोति मया वुत्त’’न्तिआदीनि वदति. ‘‘सम्पजान’’न्ति वत्तब्बे अनुनासिकलोपेन निद्देसोति आह ‘‘जानन्तो’’ति.

. सम्पजानमुसावादेति अत्तना वुच्चमानस्स अत्थस्स वितथभावं पुब्बेपि जानित्वा, वचनक्खणे च जानन्तस्स मुसावादभणने. तेनाह ‘‘जानित्वा’’तिआदि. मुसावादेति च निमित्तत्थे भुम्मं, तस्मा मुसाभणननिमित्तं पाचित्तियन्ति एवमेत्थ, इतो परेसुपि ईदिसेसु अत्थो वेदितब्बो.

. वदन्ति एतायाति वाचाति आह ‘‘मिच्छा’’तिआदि. ‘‘धनुना विज्झती’’तिआदीसु विय ‘‘चक्खुना दिट्ठ’’न्ति पाकटवसेन वुत्तन्ति आह ‘‘ओळारिकेना’’ति.

११. गतो भविस्सतीति एत्थापि सन्निट्ठानतो वुत्तत्ता मुसावादो जातो. आपत्तिन्ति पाचित्तियापत्तिं, न दुब्भासितं. जातिआदीहि दसहि अक्कोसवत्थूहि परं दवा वदन्तस्स हि तं होति. चारेसुन्ति उपनेसुं. वत्थुविपरीतता, विसंवादनपुरेक्खारता, यमत्थं वत्थुकामो, तस्स पुग्गलस्स विञ्ञापनपयोगो चाति इमानेत्थ तीणि अङ्गानि. वत्थुविपरीतताय हि असति विसंवादनपुरेक्खारताय विञ्ञापितेपि मुसावादो न होति, दुक्कटमत्तमेव होति. तस्मा सापि अङ्गमेवाति गहेतब्बं. उत्तरिमनुस्सधम्मारोचनत्थं मुसा भणन्तस्स पाराजिकं, परियायेन थुल्लच्चयं, अमूलकेन पाराजिकेन अनुद्धंसनत्थं सङ्घादिसेसो, सङ्घादिसेसेनानुद्धंसनओमसवादादीसु पाचित्तियं, अनुपसम्पन्नेसु दुक्कटं, उक्कट्ठहीनजातिआदीहि दवा अक्कोसन्तस्स दुब्भासितं, केवलं मुसा भणन्तस्स इध पाचित्तियं वुत्तं.

मुसावादसिक्खापदवण्णना निट्ठिता.

२. ओमसवादसिक्खापदवण्णना

१३. दुतिये पुब्बे पतिट्ठितारप्पदेसं पुन अरे पत्तेति पठमं भूमियं पतिट्ठितनेमिप्पदेसे परिवत्तेत्वा पुन भूमियं पतिट्ठितेति अत्थो.

१५. पुब्बेति अट्ठुप्पत्तियं. पुप्फछड्डका नाम गब्भमलादिहारका. तच्छककम्मन्ति पासाणकोट्टनादिवड्ढकीकम्मं . हत्थमुद्दागणनाति अङ्गुलिसङ्कोचनेनेव गणना. अच्छिद्दकगणना नाम एकट्ठानदसट्ठानादीसु सारियो ठपेत्वा अनुक्कमेन गणना. आदि-सद्देन सङ्कलनपटउप्पादनवोक्लनभागहारादिवसेन पवत्ता पिण्डगणना गहिता. यस्स सा पगुणा, सो रुक्खम्पि दिस्वा ‘‘एत्तकानि एत्थ पण्णानी’’ति जानाति. यभ-मेथुनेति वचनतो आह ‘‘य-कार-भ-कारे’’तिआदि.

१६. न पुरिमेनाति मुसावादसिक्खापदेन. सोपि आपत्तियाति उपसग्गादिविसिट्ठेहिपि वदन्तो पाचित्तियापत्तियाव कारेतब्बो.

२६. दुब्भासितन्ति सामञ्ञतो वुत्तत्ता पाळियं अनागतेहिपि परम्मुखा वदन्तस्सपि दुब्भासितमेवाति आचरिया वदन्ति ततो लामकापत्तिया अभावा, अनापत्तियापेत्थ भवितुं अयुत्तत्ता. सब्बसत्ताति एत्थ वचनत्थविदूहि तिरच्छानादयोपि गहिता.

३५. अनुसासनीपुरेक्खारताय वा पापगरहिताय वा वदन्तानं चित्तस्स लहुपरिवत्तिभावतो अन्तरन्तरा कोपे उप्पन्नेपि अनापत्ति. कायविकारमत्तेनपि ओमसनसम्भवतो ‘‘तिसमुट्ठानं, कायकम्म’’न्ति च वुत्तं. परिवारे पन ‘‘चतुत्थेन आपत्तिसमुट्ठानेन…पे… दुब्भासितं आपज्जेय्याति. न हीति वत्तब्ब’’न्तिआदिना (परि. २७६) इतरानि समुट्ठानानि पटिक्खिपित्वा पञ्चमस्सेव वुत्तत्ता आह ‘‘दुब्भासितापत्ति पनेत्थ वाचाचित्ततो समुट्ठाती’’ति. दवकम्यताय हि कायवाचाचित्तेहि ओमसन्तस्सपि वाचाचित्तमेव आपत्तिया अङ्गं होति, न पन कायो विज्जमानोपि धम्मदेसनापत्ति विय केवलं कायविकारेनेव. ओमसन्तस्स पन किञ्चापि इध दुब्भासितापत्तिया अनापत्ति, अथ खो कायकीळापटिक्खेपसिक्खापदेन दुक्कटमेवाति दट्ठब्बं. उपसम्पन्नं जातिआदीहि अनञ्ञापदेसेन अक्कोसनं, तस्स जाननं, अत्थपुरेक्खारतादीनं अभावोति इमानेत्थ तीणि अङ्गानि.

ओमसवादसिक्खापदवण्णना निट्ठिता.

३. पेसुञ्ञसिक्खापदवण्णना

३६. ततिये भण्डनं जातं एतेसन्ति भण्डनजाता. पिसतीति पिसुणा, वाचा, समग्गे भिन्ने करोतीति अत्थो. ताय वाचाय समन्नागतो पिसुणो, तस्स कम्मं पेसुञ्ञन्ति एवमेत्थ अत्थो वेदितब्बो.

इधापि जातिआदीहि दसहि वत्थूहि पेसुञ्ञं उपसंहरन्तस्सेव पाचित्तियं, इतरेहि अक्कोसवत्थूहि दुक्कटं. अनक्कोसवत्थूहि पन उपसंहरन्तस्स दुक्कटमेवाति वदन्ति. जातिआदीहि अनञ्ञापदेसेन अक्कोसन्तस्स भिक्खुनो सुत्वा भिक्खुस्स उपसंहरणं, पियकम्यताभेदाधिप्पायेसु अञ्ञतरता, तस्स विजाननाति इमानेत्थ तीणि अङ्गानि.

पेसुञ्ञसिक्खापदवण्णना निट्ठिता.

४. पदसोधम्मसिक्खापदवण्णना

४५. चतुत्थे पुरिमब्यञ्जनेन सदिसन्ति ‘‘रूपं अनिच्च’’न्ति एत्थ अनिच्च-सद्देन सदिसं ‘‘वेदना अनिच्चा’’ति एत्थ अनिच्च-सद्दं वदति. अक्खरसमूहोति अविभत्तिको वुत्तो. पदन्ति विभत्तिअन्तं वुत्तं.

एकं पदन्ति गाथापदमेव सन्धाय वदति. पदगणनायाति गाथापदगणनाय. अपापुणित्वाति सद्धिं अकथेत्वा. एतेन गाथाय पच्छिमपादे वुच्चमाने सामणेरो पठमपादादिं वदति, आपत्तियेव, तस्मिं निस्सद्दे एव इतरेन वत्तब्बन्ति दस्सेति.

अट्ठकथानिस्सितोति सङ्गीतित्तयारुळ्हं पोराणट्ठकथं सन्धाय वदति. इदानिपि ‘‘यथापि दीपिको नाम, निलीयित्वा गण्हते मिगे’’ति (मि. प. ६.१.५; विसुद्धि. १.२१७; दी. नि. अट्ठ. २.३७४; म. नि. अट्ठ. १.१०७; पारा. अट्ठ. २.१६५; पटि. म. अट्ठ. २.१.१६३) एवमादिकं अट्ठकथावचनं अत्थेव, बुद्धघोसाचरियादीहि पोराणट्ठकथानयेन वुत्तम्पि इध सङ्गहेतब्बन्ति वदन्ति. पाळिनिस्सितोति उदानवग्गसङ्गहादिको. विवट्टूपनिस्सितन्ति निब्बाननिस्सितं. थेरस्साति नागसेनत्थेरस्स. मग्गकथादीनि पकरणानि.

४६. पाळियं अक्खरायातिआदि लिङ्गविपल्लासेन वुत्तं, अक्खरेनातिआदिना अत्थो गहेतब्बो.

४८. उपचारंमुञ्चित्वाति परिसाय द्वादसहत्थं मुञ्चित्वा एकतो ठितस्स वा निसिन्नस्स वा अनुपसम्पन्नस्स अकथेत्वा अञ्ञे उद्दिस्स भणन्तस्सापि अनापत्ति. सचे पन दूरे निसिन्नम्पि उद्दिस्स भणति, आपत्ति एव. ओपातेतीति सद्धिं कथेति. अनुपसम्पन्नता, वुत्तलक्खणधम्मं पदसो वाचनता, एकतो भणनञ्चाति इमानेत्थ तीणि अङ्गानि.

पदसोधम्मसिक्खापदवण्णना निट्ठिता.

५. सहसेय्यसिक्खापदवण्णना

५०-५१. पञ्चमे तत्रिदं निदस्सनन्ति सेसो. दिरत्ततिरत्तन्ति एत्थ दिरत्तग्गहणं वचनालङ्कारत्थं, निरन्तरं तिस्सोव रत्तियो वसित्वा चतुत्थदिवसादीसु सयन्तस्सेव आपत्ति, न एकन्तरिकादिवसेन सयन्तस्साति दस्सनत्थम्पीति दट्ठब्बं. दिरत्तविसिट्ठञ्हि तिरत्तं वुच्चमानं, तेन अनन्तरिकमेव तिरत्तं दीपेतीति. पञ्चहि छदनेहीति इट्ठकसिलासुधातिणपण्णेहि. वाचुग्गतवसेनाति पगुणवसेन. दियड्ढहत्थुब्बेधो वड्ढकीहत्थेन गहेतब्बो. एकूपचारो एकेन मग्गेन पविसित्वा अब्भोकासं अनुक्कमित्वा सब्बत्थ अनुपरिगमनयोग्गो, एतं बहुद्वारम्पि एकूपचारोव. तत्थ पन कुट्टादीहि रुन्धित्वा विसुं द्वारं योजेन्ति, नानूपचारो होति. सचे पन रुन्धति एव, विसुं द्वारं न योजेन्ति, ‘‘एतम्पि एकूपचारमेव मत्तिकादीहि पिहितद्वारो विय गब्भो’’ति गहेतब्बं. अञ्ञथा गब्भे पविसित्वा पमुखादीसु निपन्नानुपसम्पन्नेहि सहसेय्यापरिमुत्तिया गब्भद्वारं मत्तिकादीहि पिदहापेत्वा उट्ठिते अरुणे विवरापेन्तस्सपि अनापत्ति भवेय्याति.

तेसं पयोगे पयोगे भिक्खुस्स आपत्तीति एत्थ केचि ‘‘अनुट्ठहनेन अकिरियसमुट्ठाना आपत्ति वुत्ता तस्मिं खणे सयन्तस्स किरियाभावा. इदञ्हि सिक्खापदं सिया किरियाय समुट्ठाति, सिया अकिरियाय समुट्ठाति. किरियासमुट्ठानता चस्स तब्बहुलवसेन वुत्ताति वदति. यथा चेतं, एवं दिवासयनम्पि. अनुट्ठहनेन, हि द्वारासंवरणेन चेतं अकिरियसमउट्ठानम्पि होती’’ति वदन्ति. इदञ्च युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं.

‘‘उपरिमतलेनसद्धिं असम्बद्धभित्तिकस्सा’’ति इदं सम्बद्धभित्तिके वत्तब्बमेव नत्थीति दस्सनत्थं वुत्तं. उपरिमतले सयितस्स सङ्का एव नत्थीति ‘‘हेट्ठापासादे’’तिआदि वुत्तं. नानूपचारेति बहि निस्सेणिया आरोहणीये.

सभासङ्खेपेनाति सभाकारेन. ‘‘अड्ढकुट्टके’’ति इमिना सण्ठानं दस्सेति. यत्थ तीसु द्वीसु वा पस्सेसु भित्तियो बद्धा, छदनं वा असम्पत्ता अड्ढभित्ति, इदं अड्ढकुट्टकं नाम. वाळसङ्घाटो नाम परिक्खेपस्स अन्तो थम्भादीनं उपरि वाळरूपेहि कतसङ्घाटो. परिक्खेपस्स बहिगतेति एत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थ सचे भूमितो वत्थु उच्चं होति, उभतो उच्चवत्थुतो हेट्ठा भूमियं निब्बकोसब्भन्तरेपि अनापत्ति एव तत्थ सेनासनवोहाराभावतो. अथ वत्थु नीचं भूमिसममेव सेनासनस्स हेट्ठिमतले तिट्ठति, तत्थ परिक्खेपरहितदिसाय निब्बकोसब्भन्तरे सब्बत्थ आपत्ति होति, परिच्छेदाभावतो परिक्खेपस्स बहि एव अनापत्तीति दट्ठब्बं. परिमण्डलं वातिआदि मज्झे उदकपतनत्थाय आकासङ्गणवन्तं सेनासनं सन्धाय वुत्तं. तत्थ अपरिच्छिन्नगब्भूपचारेति एकेकगब्भस्स द्वीसु पस्सेसु पमुखेन गमनं परिच्छिन्दित्वा दियड्ढहत्थुब्बेधतो अनूनं कुट्टं कत्वा आकासङ्गणेन पवेसं करोन्ति, एवं अकतोति अत्थो. गब्भपरिक्खेपोति चतुरस्सपासादादीसु समन्ता ठितगब्भभित्तियो सन्धाय वुत्तं.

पाटेक्कसन्निवेसाति एकेकदिसाय गब्भपाळियो इतरदिसासु गब्भपाळीनं अभावेन, भावेपि वा अञ्ञमञ्ञभित्तिच्छदनेहि असम्बन्धताय पाटेक्कसन्निवेसा नाम वुच्चति. तं…पे… सन्धाय वुत्तन्ति तत्थ पाचित्तियेन अनापत्तीति वुत्तं, न दुक्कटेन. तादिसाय हि गब्भपाळिया पमुखं तीसु दिसासु भित्तीनं अभावेन एकदिसाय गब्भभित्तिमत्तेन सब्बच्छन्नं चूळपरिच्छन्नं नाम होति. तस्मा दुक्कटमेव. यदि पन तस्स पमुखस्स इतरदिसासुपि एकिस्सं, सब्बासु वा भित्तिं करोन्ति, तदा सब्बच्छन्नउपड्ढपरिच्छन्नादिभावतो पाचित्तियमेव होतीति दट्ठब्बं. भूमियं विना जगतिया पमुखं सन्धायाति एत्थ उच्चवत्थुं अकत्वा भूमियं कतगेहस्स पमुखं सन्धाय अपरिक्खित्ते पाचित्तियेन अनापत्तीति इदं कथितं . उच्चवत्थुकं चे पमुखं होति, तेन वत्थुना परिक्खित्तसङ्ख्यमेव पमुखं गच्छतीति अधिप्पायो. तत्थाति अन्धकट्ठकथायं. जगतिया पमाणं वत्वाति पकतिभूमिया निपन्नो यथा जगतिया उपरि सयितं न पस्सति, एवं उच्चातिउच्चवत्थुस्स उब्बेधप्पमाणं वत्वा. एकदिसाय उजुकमेव दीघं कत्वा सन्निवेसितो पासादो एकसालसन्निवेसो. द्वीसु, तीसु वा चतूसुपि वा दिसासु सिङ्घाटकसण्ठानादिवसेन कता द्विसालादिसन्निवेसा वेदितब्बा. सालप्पभेददीपनमेव चेत्थ पुरिमतो विसेसोति. परिक्खेपो विद्धस्तोति पमुखस्स परिक्खेपं सन्धाय वदति.

५३. उपड्ढच्छन्नउपड्ढपरिच्छन्नं सेनासनं दुक्कटस्स आदिं वत्वा पाळियं दस्सितत्ता ततो अधिकं सब्बच्छन्नउपड्ढपरिच्छन्नादिकम्पि सब्बं पाळियं अवुत्तम्पि पाचित्तियस्सेव वत्थुभावेन दस्सितं सिक्खापदस्स पण्णत्तिवज्जत्ता, गरुके ठातब्बतो चाति वेदितब्बं. सत्त पाचित्तियानीति पाळियं वुत्तपाचित्तियद्वयं सामञ्ञतो एकत्तेन गहेत्वा वुत्तं.

५४. पाळियं ‘‘ततियाय रत्तिया पुरारुणा निक्खमित्वा पुन वसती’’ति इदं उक्कट्ठवसेन वुत्तं, अनिक्खमित्वा पन पुरारुणा उट्ठहित्वा अन्तोछदने निसिन्नस्सापि पुनदिवसे सहसेय्येन अनापत्ति एव. सेनम्बमण्डपवण्णं होतीति सीहळदीपे किर उच्चवत्थुको सब्बच्छन्नो सब्बअपरिच्छन्नो एवंनामको सन्निपातमण्डपो अत्थि, तं सन्धायेतं वुत्तं. एत्थ चतुत्थभागो चूळकं, द्वे भागा उपड्ढं, तीसु भागेसु द्वे भागा येभुय्यन्ति इमिना नयेन चूळकच्छन्नपरिच्छन्नतादीनि वेदितब्बानि. पाचित्तियवत्थुकसेनासनं, तत्थ अनुपसम्पन्नेन सह निपज्जनं, चतुत्थदिवसे सूरियत्थङ्गमनन्ति इमानेत्थ तीणि अङ्गानि.

सहसेय्यसिक्खापदवण्णना निट्ठिता.

६. दुतियसहसेय्यसिक्खापदवण्णना

५५. छट्ठे मातुगामेन सद्धिं चतुत्थदिवसे सयन्तस्सापि इमिना सिक्खापदेन एकाव आपत्ति. केचि पन पुरिमसिक्खापदेनापीति द्वे आपत्तियो वदन्ति, तं न युत्तं ‘‘अनुपसम्पन्नेना’’ति अनित्थिलिङ्गेन वुत्तत्ता नपुंसकेन पन चतुत्थदिवसे सयन्तस्स सदुक्कटपाचित्तियं वत्तुं युत्तं. किञ्चापेत्थ पाळियं पण्डकवसेनेव दुक्कटं वुत्तं, तदनुलोमिका पन पुरिसउभतोब्यञ्जनकेन सह सयन्तस्स इमिना दुक्कटं, पुरिमेन चतुत्थदिवसे सदुक्कटपाचित्तियं. इत्थिउभतोब्यञ्जनको इत्थिगतिकोवाति अयं अम्हाकं खन्ति. मतित्थिया अनापत्तीति वदन्ति. पाचित्तियवत्थुकसेनासनं, तत्थ मातुगामेन सद्धिं निपज्जनं, सूरियत्थङ्गमनन्ति इमानेत्थ तीणि अङ्गानि.

दुतियसहसेय्यसिक्खापदवण्णना निट्ठिता.

७. धम्मदेसनासिक्खापदवण्णना

६०. सत्तमे न यक्खेनातिआदीनं ‘‘अञ्ञत्र विञ्ञुना’’ति इमिना सम्बन्धो. अञ्ञत्र विञ्ञुना पुरिसविग्गहेन, न यक्खादिनापीति एवमत्थो गहेतब्बोति अधिप्पायो. तादिसेनपि हि सह ठिताय देसेतुं न वट्टति. तंतंदेसभासाय अत्थं यथारुचि वट्टति एव.

इरियापथापरिवत्तनं, पुरिसं वा द्वादसहत्थूपचारे अपक्कोसापनं एत्थ अकिरिया. वुत्तलक्खणस्स धम्मस्स छन्नं वाचानं उपरि देसना, वुत्तलक्खणो मातुगामो, इरियापथपअवत्तनाभावो, विञ्ञूपुरिसाभावो, अपञ्हविस्सज्जनाति इमानेत्थ पञ्च अङ्गानि.

धम्मदेसनासिक्खापदवण्णना निट्ठिता.

८. भूतारोचनसिक्खापदवण्णना

७७. अट्ठमे अन्तराति परिनिब्बानकालतो पुब्बेपि. अतिकड्ढियमानेनाति ‘‘वदथ, भन्ते, किं तुम्हेहि अधिगत’’न्ति एवं निप्पीळियमानेन अतिबद्धियमानेन. तथारूपे पच्चये सति वत्तब्बमेव. सुतपरियत्तिसीलगुणन्ति एत्थ अत्थकुसलता सुतगुणो, पाळिपाठकुसलता परियत्तिगुणोति दट्ठब्बं. ‘‘चित्तक्खेपस्स वा अभावा’’ति इमिना खित्तचित्तवेदनाट्टतापि अरियानं नत्थीति दस्सेति.

पुब्बेअवुत्तेहीति चतुत्थपाराजिके अवुत्तेहि. इदञ्च सिक्खापदं पण्णत्तिअजआननवसेन एकन्ततो अचित्तकसमुट्ठानमेव होति अरियानं पण्णत्तिवीतिक्कमाभावा. झानलाभीनञ्च सत्थु आणावीतिक्कमपटिघचित्तस्स झानपरिहानतो भूतारोचनं न सम्भवति. उत्तरिमनुस्सधम्मस्स भूतता, अनुपसम्पन्नस्स आरोचनं, तङ्खणविजानना, अनञ्ञापदेसोति इमानेत्थ चत्तारि अङ्गानि.

भूतारोचनसिक्खापदवण्णना निट्ठिता.

९. दुट्ठुल्लारोचनसिक्खापदवण्णना

७८. नवमे तत्थ भवेय्याति तत्थ कस्सचि मति एवं भवेय्य. अट्ठकथावचनमेव उपपत्तितो दळ्हं कत्वा पतिट्ठपेन्तो ‘‘इमिनापि चेत’’न्तिआदिमाह.

८२. आदितो पञ्च सिक्खापदानीति पाणातिपातादीनि पञ्च. सेसानीति विकालभोजनादीनि . सुक्कविस्सट्ठिआदि अज्झाचारोव. अन्तिमवत्थुं अनज्झापन्नस्स भिक्खुनो सवत्थुको सङ्घादिसेसो, अनुपसम्पन्नस्स आरोचनं, भिक्खुसम्मुतिया अभावोति इमानेत्थ तीणि अङ्गानि.

दुट्ठुल्लारोचनसिक्खापदवण्णना निट्ठिता.

१०. पथवीखणनसिक्खापदवण्णना

८६. दसमे अप्पपंसुमत्तिकाय पथविया अनापत्तिवत्थुभावेन वुत्तत्ता उपड्ढपंसुमत्तिकायपि पाचित्तियमेवाति गहेतब्बं. न हेतं दुक्कटवत्थूति सक्का वत्तुं जाताजातविनिमुत्ताय ततियपथविया अभावतो.

वट्टतीति इमस्मिं ठाने पोक्खरणिं खणाति ओकासस्स अनियमितत्ता वट्टति. इमं वल्लिं खणाति पथवीखणनं सन्धाय वुत्तत्ता इमिनाव सिक्खापदेन आपत्ति, न भूतगामसिक्खापदेन. उभयम्पि सन्धाय वुत्ते पन द्वेपि पाचित्तिया होन्ति. उदकपप्पटकोति उदके अन्तोभूमियं पविट्ठे तस्स उपरिभागं छादेत्वा तनुकपंसु वा मत्तिका वा पटलं हुत्वा पतमाना तिट्ठति, तस्मिं उदके सुक्खेपि तं पटलं वातेन चलमाना तिट्ठति, तं उदकपप्पटको नाम.

अकतपब्भारेति अवळञ्जनट्ठानदस्सनत्थं वुत्तं. तादिसे एव हि वम्मिकस्स सम्भवोति. मूसिकुक्करं नाम मूसिकाहि खनित्वा बहि कतपंसुरासि. अच्छदनन्तिआदिवुत्तत्ता उजुकं आकासतो पतितवस्सोदकेन ओवट्ठमेव जातपथवी होति, न छदनादीसु पतित्वा ततो पवत्तउदकेन तिन्तन्ति वेदितब्बं. मण्डपत्थम्भन्ति साखामण्डपत्थम्भं. उच्चालेत्वाति उक्खिपित्वा. ततोति पुराणसेनासनतो.

८८. महामत्तिकन्ति भित्तिलेपनं. जातपथविता, तथासञ्ञिता, खणनखणापनानं अञ्ञतरन्ति इमानेत्थ तीणि अङ्गानि.

पथवीखणनसिक्खापदवण्णना निट्ठिता.

निट्ठितो मुसावादवग्गो पठमो.

२. भूतगामवग्गो

१. भूतगामसिक्खापदवण्णना

८९. दुतियवग्गस्स पठमे निग्गहेतुं असक्कोन्तोति साखट्ठकविमाने साखाय छिज्जमानाय छिज्जन्ते तत्थ अछेदनत्थाय देवताय उपनीतं पुत्तं दिस्वापि कुठारिनिक्खेपवेगं निवत्तेतुं असक्कोन्तोति अत्थो. रुक्खधम्मेति रुक्खस्स पवत्तियं. रुक्खानं विय छेदनादीसु अकुप्पनञ्हि रुक्खधम्मो नाम.

उप्पतितन्ति उप्पन्नं. भन्तन्ति धावन्तं. वारयेति निग्गण्हेय्य. इतरोति उप्पन्नं कोधं अनिग्गण्हन्तो राजउपराजादीनं रस्मिमत्तग्गाहकजनो विय न उत्तमसारथीति अत्थो. विसटं सप्पविसन्ति सरीरे दाठावणानुसारेन वित्थिण्णं ब्यापेत्वा ठितं कण्हसप्पविसं विय. जहाति ओरपारन्ति पञ्चोरम्भागियसञ्ञोजनानि ततियमग्गेन जहाति. ‘‘ओरपार’’न्ति हि ओरिमतीरं वुच्चति . अथ वा सोति ततियमग्गेन कोधं विनेत्वा ठितो भिक्खु अरहत्तमग्गेन ओरपारं जहातीति अत्थो. तत्थ ओरं नाम सकत्तभावो, अज्झत्तिकानि वा आयतनानि. पारं नाम परअत्तभावो, बाहिरानि वा आयतनानि. तदुभये पन छन्दरागं जहन्तो ‘‘जहाति ओरिमपार’’न्ति वुच्चति.

९०. भवन्तीति वड्ढन्ति. अहुवुन्तीति बभूवु. तेनाह ‘‘जाता वड्ढिता’’ति. भूतानं गामोति महाभूतानं हरिततिणादिभावेन समग्गानं समूहो. तब्बिनिमुत्तस्स गामस्स अभावं दस्सेतुं ‘‘भूता एव वा गामो’’ति वुत्तं. पातब्य-सद्दस्स पा पानेति धात्वत्थं सन्धायाह ‘‘परिभुञ्जितब्बता’’ति. सा च पातब्यता छेदनादि एव होतीति आह ‘‘तस्सा…पे… भूतगामस्स जाता छेदनादिपच्चया’’ति.

९१. जात-सद्दो एत्थ विजातपरियायोति ‘‘पुत्तं विजाता इत्थी’’तिआदीसु विय पसूतवचनोति आह ‘‘पसूतानी’’ति, निब्बत्तपण्णमूलानीति अत्थो.

तानिदस्सेन्तोति तानि बीजानि दस्सेन्तो. कारियदस्सनमुखेनेव कारणञ्च गहितन्ति आह ‘‘बीजतो निब्बत्तेन बीजं दस्सित’’न्ति.

९२. ‘‘बीजतो सम्भूतो भूतगामो बीज’’न्ति इमिना उत्तरपदलोपेन ‘‘पदुमगच्छतो निब्बत्तं पुप्फं पदुम’’न्तिआदीसु वियायं वोहारोति दस्सेति. यं बीजं भूतगामो नाम होतीति निब्बत्तपण्णमूलं सन्धाय वदति. यथारुतन्ति यथापाठं.

‘‘सञ्चिच्चा’’ति वुत्तत्ता सरीरे लग्गभावं ञत्वापि उट्ठहति, ‘‘तं उद्धरिस्सामी’’तिसञ्ञाय अभावतो वट्टति. अनन्तक-ग्गहणेन सासपमत्तिका गहिता, नामञ्हेतं तस्सा सेवालजातिया. मूलपण्णानं अभावेन ‘‘असम्पुण्णभूतगामो नामा’’ति वुत्तं. सो बीजगामेन सङ्गहितोति. अवड्ढमानेपि भूतगाममूलकत्ता वुत्तं ‘‘अमूलकभूतगामे सङ्गहं गच्छती’’ति. नाळिकेरस्स आवेणिकं कत्वा वदति.

सेलेय्यकं नाम सिलाय सम्भूता एका गन्धजाति. पुप्फितकालतो पट्ठायाति विकसितकालतो पभुति. छत्तकं गण्हन्तोति विकसितं गण्हन्तो. मकुळं पन रुक्खत्तचं अकोपेन्तेनपि गहेतुं न वट्टति, फुल्लं वट्टति. हत्थकुक्कुच्चेनाति हत्थचापल्लेन.

‘‘पानीयं न वासेतब्ब’’न्ति इदं अत्तनो पिवनपानीयं सन्धाय वुत्तं, अञ्ञेसं पन वट्टति अनुग्गहितत्ता. तेनाह ‘‘अत्तना खादितुकामेना’’ति. येसं रुक्खानं साखा रुहतीति मूलं अनोतारेत्वा पण्णमत्तनिग्गमनमत्तेनपि वड्ढति. तत्थ कप्पियम्पि अकरोन्तो छिन्ननाळिकेरवेळुदण्डादयो कोपेतुं वट्टति.

‘‘चङ्कमितट्ठानं दस्सेस्सामी’’ति वुत्तत्ता केवलं चङ्कमनाधिप्पायेन वा मग्गगमनाधिप्पायेन वा अक्कमन्तस्स, तिणानं उपरि निसीदनाधिप्पायेन निसीदन्तस्स च दोसो नत्थि.

समणकप्पेहीति समणानं कप्पियवोहारेहि, अबीजनिब्बट्टबीजानिपि कप्पियभावतो ‘‘समणकप्पानी’’ति वुत्तानि. अबीजं नाम तरुणअम्बफलादीनि. निब्बट्टेतब्बं वियोजेतब्बं बीजं यस्मिं, तं पनसादि निब्बट्टबीजं नाम. कप्पियन्ति वत्वावाति पुब्बकालकिरियावसेन वुत्तेपि वचनक्खणेव अग्गिसत्थादिना बीजगामे वणं कातब्बन्ति वचनतो पन पुब्बे कातुं न वट्टति, तञ्च द्विधा अकत्वा छेदनभेदनमेव दस्सेतब्बं. करोन्तेन च भिक्खुना ‘‘कप्पियं करोही’’ति याय कायचि भासाय वुत्तेयेव कातब्बं. बीजगामपरिमोचनत्थं पुन कप्पियं कारेतब्बन्ति कारापनस्स पठममेव अधिकतत्ता. ‘‘कटाहेपि कातुं वट्टती’’ति वुत्तत्ता कटाहतो नीहताय मिञ्जाय वा बीजे वा यत्थ कत्थचि विज्झितुं वट्टति एव. भूतगामो, भूतगामसञ्ञिता, विकोपनं वा विकोपापनं वाति इमानेत्थ तीणि अङ्गानि.

भूतगामसिक्खापदवण्णना निट्ठिता.

२. अञ्ञवादकसिक्खापदवण्णना

९४. दुतिये अञ्ञं वचनन्ति यं दोसविभावनत्थं परेहि वुत्तवचनं तं तस्स अननुच्छविकेन अञ्ञेन वचनेन पटिचरति.

९८. यदेतं अञ्ञेनञ्ञं पटिचरणवसेन पवत्तवचनं, तदेव पुच्छितमत्थं ठपेत्वा अञ्ञं वदति पकासेतीति अञ्ञवादकन्ति आह ‘‘अञ्ञेनञ्ञं पटिचरणस्सेतं नाम’’न्ति. तुण्हीभूतस्सेतं नामन्ति तुण्हीभावस्सेतं नामं, अयमेव वा पाठो. अञ्ञवादकं आरोपेतुन्ति अञ्ञवादे आरोपेतुं. विहेसकन्ति विहेसकत्तं.

९९. पाळियं न उग्घाटेतुकामोति पटिच्छादेतुकामो.

१००. अनारोपिते अञ्ञवादकेति वुत्तदुक्कटं पाळियं आगतअञ्ञेनञ्ञपटिचरणवसेन युज्जति, अट्ठकथायं आगतनयेन पन मुसावादेन अञ्ञेनञ्ञं पटिचरन्तस्स पाचित्तियेन सद्धिं दुक्कटं, आरोपिते इमिनाव पाचित्तियं. केचि पन ‘‘मुसावादपाचित्तियेन सद्धिं पाचित्तियद्वय’’न्ति वदन्ति, वीमंसितब्बं. आदिकम्मिकस्सपि मुसावादे इमिनाव अनापत्तीति दट्ठब्बं. धम्मकम्मेन आरोपितता, आपत्तिया वा वत्थुना वा अनुयुञ्जियमानता, छादेतुकामताय अञ्ञेनञ्ञं पटिचरणं, तुण्हीभावो चाति इमानेत्थ तीणि अङ्गानि.

अञ्ञवादकसिक्खापदवण्णना निट्ठिता.

३. उज्झापनकसिक्खापदवण्णना

१०३. ततिये चिन्तायनत्थस्स झे-धातुस्स अनेकत्थताय ओलोकनत्थसम्भवतो वुत्तं ‘‘ओलोकापेन्ती’’ति. छन्दायाति लिङ्गविपल्लासोति आह ‘‘छन्देना’’ति.

१०५. भिक्खुं लामकतो चिन्तापनत्थं अञ्ञेसं तं अवण्णकथनं उज्झापनं नाम. अञ्ञेसं पन अवत्वा अञ्ञमञ्ञं समुल्लपनवसेन भिक्खुनो दोसप्पकासनं खिय्यनं नामाति अयमेतेसं भेदो.

१०६. अञ्ञं अनुपसम्पन्नं उज्झापेतीति अञ्ञेन अनुपसम्पन्नेन उज्झापेति. तस्स वा तं सन्तिकेति तस्स अनुपसम्पन्नस्स सन्तिके तं सङ्घेन सम्मतं उपसम्पन्नं खिय्यति. इधापि मुसावादेन उज्झापनादीनं सम्भवतो दुक्कटट्ठानानि च आदिकम्मिकस्स अनापत्ति च इमिना एव सिक्खापदेन वुत्ताति वेदितब्बं सब्बत्थ मुसावादपाचित्तियस्स अनिवत्तितो. धम्मकम्मेन सम्मतता, उपसम्पन्नता, अगतिगमनाभावो, तस्स अवण्णकामता, यस्स सन्तिके वदति. तस्स उपसम्पन्नता, उज्झापनं वा खिय्यनं वाति इमानेत्थ छ अङ्गानि.

उज्झापनकसिक्खापदवण्णना निट्ठिता.

४. पठमसेनासनसिक्खापदवण्णना

११०. चतुत्थे अपञ्ञातेति अप्पसिद्धे. इमं पन अट्ठ मासे मण्डपादीसु ठपनसङ्खातं अत्थविसेसं गहेत्वा भगवता पठममेव सिक्खापदं पञ्ञत्तन्ति अधिप्पायं ‘‘अनुजानामि, भिक्खवे, अट्ठमासे’’तिआदिवचनेन अनुपञ्ञत्तिसदिसेन पकासेत्वा विसुं अनुपञ्ञत्ति न वुत्ता. परिवारे पनेतं अनुजाननवचनं अनुपञ्ञत्तिट्ठानन्ति ‘‘एका अनुपञ्ञत्ती’’ति (परि. ६५-६७) वुत्तं.

नववायिमोति अधुना सुत्तेन वीतकच्छेन पलिवेठितमञ्चो. ओनद्धोति कप्पियचम्मेन ओनद्धो. ते हि वस्सेन सीघं न नस्सन्ति. ‘‘उक्कट्ठअब्भोकासिको’’ति इदं तस्स सुखपटिपत्तिदस्सनमत्तं, उक्कट्ठस्सापि पन चीवरकुटि वट्टतेव. कायानुगतिकत्ताति भिक्खुनो तत्थेव निसीदनभावं दीपेति, तेन च वस्सभयेन सयं अञ्ञत्थ गच्छन्तस्स आपत्तीति दस्सेति . अब्भोकासिकानं तेमनत्थाय नियमेत्वा दायकेहि दिन्नम्पि अत्तानं रक्खन्तेन रक्खितब्बमेव.

‘‘वलाहकानं अनुट्ठितभावं सल्लक्खेत्वा’’ति इमिना गिम्हानेपि मेघे उट्ठिते अब्भोकासे निक्खिपितुं न वट्टतीति दीपेति. तत्र तत्राति चेतियङ्गणादिके तस्मिं तस्मिं अब्भोकासे नियमेत्वा निक्खित्ता. मज्झतो पट्ठाय पादट्ठानाभिमुखाति यत्थ समन्ततो सम्मज्जित्वा अङ्गणमज्झे सब्बदा कचवरस्स सङ्कड्ढनेन मज्झे वालिका सञ्चिता होति. तत्थ कत्तब्बविधिदस्सनत्थं वुत्तं. उच्चवत्थुपादट्ठानाभिमुखं वा वालिका हरितब्बा. यत्थ वा पन कोणेसु वालिका सञ्चिता, तत्थ ततो पट्ठाय अपरदिसाभिमुखा हरितब्बाति केचि अत्थं वदन्ति. केचि पन ‘‘सम्मट्ठट्ठानस्स पदवळञ्जेन अविकोपनत्थाय सयं असम्मट्ठट्ठाने ठत्वा अत्तनो पादाभिमुखं वालिका हरितब्बाति वुत्त’’न्ति वदन्ति, तत्थ ‘‘मज्झतो पट्ठाया’’ति वचनस्स पयोजनं न दिस्सति.

१११. वङ्कपादतामत्तेन कुळीरपादकस्स सेसेहि विसेसो, न अटनीसु पादप्पवेसनविसेसेनाति दस्सेतुं ‘‘यो वा पन कोची’’तिआदि वुत्तं. तस्साति उपसम्पन्नस्सेव.

निसीदित्वा…पे… पाचित्तियन्ति एत्थ मेघुट्ठानाभावं ञत्वा ‘‘पच्छा आगन्त्वा उद्धरिस्सामी’’ति आभोगेन गच्छन्तस्स अनापत्ति, तेन पुनागन्तब्बमेव. कप्पं लभित्वाति ‘‘गच्छ, मा इध तिट्ठा’’ति वुत्तवचनं लभित्वा.

आवासिकानंयेव पलिबोधोति आगन्तुकेसु किञ्चि अवत्वा निसीदित्वा ‘‘आवासिका एव उद्धरिस्सन्ती’’ति गतेसुपि आवासिकानमेव पलिबोधो. महापच्चरिवादे पन ‘‘इदं अम्हाक’’न्ति अवत्वापि निसिन्नानमेवाति अधिप्पायो. ‘‘सन्थरित्वा वा सन्थरापेत्वा वा’’ति वुत्तत्ता अनाणत्तिया पञ्ञापितत्तापि दुक्कटे कारणं वुत्तं. उस्सारकोति सरभाणको. सो हि उद्धं उद्धं पाळिपाठं सारेति पवत्तेतीति उस्सारकोति वुच्चति.

११२. वण्णानुरक्खणत्थं कताति पटखण्डादीहि सिब्बित्वा कता. भूमियं अत्थरितब्बाति चिमिलिकाय सति तस्सा उपरि, असति सुद्धभूमियं अत्थरितब्बा. ‘‘सीहचम्मादीनं परिहरणेयेव पटिक्खेपो’’ति इमिना मञ्चपीठादीसु अत्थरित्वा पुन संहरित्वा ठपनादिवसेन अत्तनो अत्थाय परिहरणमेव न वट्टति, भूमत्थरणादिवसेन परिभोगो पन अत्तनो परिहरणं न होतीति दस्सेति. खन्धके हि ‘‘अन्तोपि मञ्चे पञ्ञत्तानि होन्ति, बहिपि मञ्चे पञ्ञत्तानि होन्ती’’ति एवं अत्तनो अत्तनो अत्थाय मञ्चादीसु पञ्ञपेत्वा परिहरणवत्थुस्मिं

‘‘न, भिक्खवे, महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मं दीपिचम्मं. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. २५५) –

पटिक्खेपो कतो. तस्मा वुत्तनयेनेवेत्थ अधिप्पायो दट्ठब्बो. दारुमयपीठन्ति फलकमयपीठमेव. पादकथलिकन्ति अधोतपादं यस्मिं घंसन्ता धोवन्ति, तं दारुफलकादि.

११३. ‘‘आगन्त्वा उद्धरिस्सामीति गच्छती’’ति वुत्तत्ता अञ्ञेनपि कारणेन अनोतापेन्तस्सपि आगमने सापेक्खस्स अनापत्ति. तेनेव मातिकाट्ठकथायं ‘‘मञ्चादीनं सङ्घिकता, वुत्तलक्खणे देसे सन्थरणं वा सन्थरापनं वा, अपलिबुद्धता, आपदाय अभावो, निरपेक्खता, लेड्डुपातातिक्कमो’’ति (कङ्खा. अट्ठ. पठमसेनासनसिक्खापदवण्णना) एवमेत्थ निरपेक्खताय सद्धिं छ अङ्गानि वुत्तानि.

पठमसेनासनसिक्खापदवण्णना निट्ठिता.

५. दुतियसेनासनसिक्खापदवण्णना

११६. पञ्चमे पावारो कोजवोति पच्चत्थरणत्थायेव ठपिता उग्गतलोमा अत्थरणविसेसा. एत्तकमेव वुत्तन्ति अट्ठकथासु वुत्तं. सेनासनतोति सब्बपच्छिमसेनासनतो.

११७. कुरुन्दट्ठकथायं वुत्तमेवत्थं सविसेसं कत्वा दस्सेतुं ‘‘किञ्चापि वुत्तो’’तिआदि आरद्धं. वत्तब्बं नत्थीति रुक्खमूलस्स पाकटत्ता वुत्तं. पलुज्जतीति विनस्सति.

११८. येन मञ्चं वा पीठं वा वीनन्ति, तं मञ्चपीठकवानं. सिलुच्चयलेणन्ति पब्बतगुहा. ‘‘आपुच्छनं पन वत्त’’न्ति इमिना आपत्ति नत्थीति दस्सेति. वुत्तलक्खणसेय्या, तस्सा सङ्घिकता, वुत्तलक्खणे विहारे सन्थरणं वा सन्थरापनं वा, अपलिबुद्धता, आपदाय अभावो, अनपेक्खस्स दिसापक्कमनं, उपचारसीमातिक्कमोति इमानेत्थ सत्त अङ्गानि.

दुतियसेनासनसिक्खापदवण्णना निट्ठिता.

६. अनुपखज्जसिक्खापदवण्णना

११९. छट्ठे अनुपविसित्वाति समीपं पविसित्वा.

१२२. उपचारं ठपेत्वाति दियड्ढहत्थूपचारं ठपेत्वा. सङ्घिकविहारता, अनुट्ठापनीयभावजाननं, सम्बाधेतुकामता, उपचारे निसीदनं वा निपज्जनं वाति इमानेत्थ चत्तारि अङ्गानि.

अनुपखज्जसिक्खापदवण्णना निट्ठिता.

७. निक्कड्ढनसिक्खापदवण्णना

१२६. सत्तमे कोट्ठकानीति द्वारकोट्ठकानि.

१२८. ‘‘सकलसङ्घारामतो निक्कड्ढितुं न वट्टती’’ति इदं अननुरूपतो वुत्तं. पापगरहिताय हि अकुपितचित्तेन निक्कड्ढापेन्तस्स इमिना सिक्खापदेन आपत्ति नत्थि ‘‘कुपितो अनत्तमनो’’ति वुत्तत्ता. अञ्ञापेक्खा आपत्ति न दिस्सति. पाळियं ‘‘अलज्जिं निक्कड्ढती’’तिआदीसु चित्तस्स लहुपरिवत्तिताय अन्तरन्तरा कोपे उप्पन्नेपि अनापत्ति अलज्जितादिपच्चयेनेव निक्कड्ढनस्स आरद्धत्ता. सङ्घिकविहारो, उपसम्पन्नस्स भण्डनकारकभावादिविनिमुत्तता, कोपेन निक्कड्ढनं वा निक्कड्ढापनं वाति इमानेत्थ तीणि अङ्गानि.

निक्कड्ढनसिक्खापदवण्णना निट्ठिता.

८. वेहासकुटिसिक्खापदवण्णना

१२९. अट्ठमं उत्तानमेव. सङ्घिको विहारो, असीसघट्टवेहासकुटि, हेट्ठापरिभोगता, अपटाणिदिन्ने आहच्चपादके निसीदनं वा निपज्जनं वाति इमानेत्थ चत्तारि अङ्गानि.

वेहासकुटिसिक्खापदवण्णना निट्ठिता.

९. महल्लकविहारसिक्खापदवण्णना

१३५. नवमे ‘‘महल्लको नाम विहारो सस्सामिको’’ति वुत्तत्ता सञ्ञाचिकाय कुटिया अनापत्तीति वदन्ति. यस्साति विहारस्स. सा अपरिपूरूपचारापि होतीति विवरियमानं कवाटं यं भित्तिं आहनति, सा सामन्ता कवाटवित्थारप्पमाणा उपचाररहितापि होतीति अत्थो. आलोकं वातपानं सन्धेति घटयतीति आलोकसन्धीति कवाटं वुच्चति. द्वारवातपानूपचारतो अञ्ञत्थ पुनप्पुनं लिम्पनादिं करोन्तस्स पिण्डगणनाय पाचित्तियं.

केचि पन ‘‘पाळियं पाचित्तियस्स अवुत्तत्ता दुक्कट’’न्ति वदन्ति. अधिट्ठातब्बन्ति संविधातब्बं. हरिते ठितो अधिट्ठाति. आपत्ति दुक्कटस्साति हरितयुत्ते खेत्ते ठत्वा छादेन्तस्स दुक्कटन्ति अत्थो. केचि पन ‘‘तादिसे खेत्ते विहारं करोन्तस्स दुक्कट’’न्ति वदन्ति, तं पाळिया न समेति.

१३६. उजुकमेव छादनन्ति छादनमुखवट्टितो पट्ठाय याव पिट्ठिवंसकूटागारकण्णिकादि, ताव इट्ठकादीहि उजुकं छादनं. इमिना पन येन सब्बस्मिं विहारे एकवारं छादिते तं छादनं एकमग्गन्ति गहेत्वा पाळियं ‘‘द्वे मग्गे’’तिआदि वुत्तं. परियायेन छादनम्पि इमिनाव नयेन योजेतब्बन्ति वदन्ति, तं ‘‘पुनप्पुनं छादापेसी’’ति इमाय पाळिया च ‘‘सब्बम्पि चेतं छदनं छदनूपरि वेदितब्ब’’न्ति इमिना अट्ठकथावचनेन च समेति.

पाळियं ‘‘मग्गेन छादेन्तस्स परियायेन छादेन्तस्सा’’ति इदञ्च इट्ठकादीहि, तिणपण्णेहि च छादनप्पकारभेददस्सनत्थं वुत्तं. केचि पन ‘‘पन्तिया छादितस्स छदनस्स उपरि छदनमुखवट्टितो पट्ठाय उद्धं उजुकमेव एकवारं छादनं एकमग्गन्ति गहेत्वा ‘द्वे मग्गे’तिआदि वुत्तं, न पन सकलविहारछादनं. एस नयो परियायेन छादनेपी’’ति वदन्ति, तं पाळिअट्ठकथाहि न समेति.

ततियाय मग्गन्ति एत्थ ततियायाति उपयोगत्थे सम्पदानवचनं, ततियं मग्गन्ति अत्थो. अयमेव वा पाठो. तिणपण्णेहि लब्भतीति तिणपण्णेहि छादेत्वा उपरि उल्लित्तावलित्तकरणं सन्धाय वुत्तं. केवलं तिणकुटिया हि अनापत्ति वुत्ता. तिण्णं मग्गानन्ति मग्गवसेन छादितानं तिण्णं छदनानं. तिण्णं परियायानन्ति एत्थापि एसेव नयो. महल्लकविहारता, अत्तनो वासागारता, उत्तरि अधिट्ठानन्ति इमानेत्थ तीणि अङ्गानि.

महल्लकविहारसिक्खापदवण्णना निट्ठिता.

१०. सप्पाणकसिक्खापदवण्णना

१४०. दसमे मातिकायं सप्पाणकउदकं तिणेन वा मत्तिकाय वा सिञ्चेय्य, छड्डेय्याति अत्थो. अथ वा उदकं गहेत्वा बहि सिञ्चेय्य, तस्मिञ्च उदके तिणं वा मत्तिकं वा आहरित्वा पक्खिपेय्याति अज्झाहरित्वा अत्थो वेदितब्बो. तेनाह ‘‘सकटभारमत्तञ्चेपी’’तिआदि. इदन्ति तिणमत्तिकपक्खिपनविधानं. वुत्तन्ति मातिकायं ‘‘तिणं वा मत्तिकं वा’’ति एवं वुत्तं, अट्ठकथासु वा वुत्तं.

इदञ्च सिक्खापदं बाहिरपरिभोगं सन्धाय वत्थुवसेन वुत्तं अब्भन्तरपरिभोगस्स विसुं वक्खमानत्ता. तदुभयम्पि ‘‘सप्पाणक’’न्ति कत्वा वधकचित्तं विनाव सिञ्चने पञ्ञत्तत्ता ‘‘पण्णत्तिवज्ज’’न्ति वुत्तं. वधकचित्ते पन सति सिक्खापदन्तरेनेव पाचित्तियं, न इमिनाति दट्ठब्बं. उदकस्स सप्पाणकता, ‘‘सिञ्चनेन पाणका मरिस्सन्ती’’ति जाननं, तादिसमेव च उदकं विना वधकचेतनाय केनचिदेव करणीयेन तिणादीनं सिञ्चनन्ति इमानेत्थ चत्तारि अङ्गानि.

सप्पाणकसिक्खापदवण्णना निट्ठिता.

निट्ठितो सेनासनवग्गो दुतियो.

‘‘भूतगामवग्गो’’तिपि एतस्सेव नामं.

३. ओवादवग्गो

१. ओवादसिक्खापदवण्णना

१४४. ततियवग्गस्स पठमे तिरच्छानभूतन्ति तिरोकरणभूतं, बाहिरभूतन्ति अत्थो. समिद्धोति परिपुण्णो. सहितत्थो अत्थयुत्तो. अत्थगम्भीरतादिना गम्भीरो.

१४५-१४७. परतोति उत्तरि. करोन्तोवाति परिबाहिरे करोन्तो. विभङ्गेति झानविभङ्गे. चरणन्ति निब्बानगमनाय पादं.

यदस्साति यं अस्स. धारेतीति अविनस्समानं धारेति. परिकथनत्थन्ति पकिण्णककथावसेन परिच्छिन्नधम्मकथनत्थं. तिस्सो अनुमोदनाति सङ्घभत्तादीसु दानानिसंसप्पटिसंयुत्ता निधिकुण्डसुत्तादि (खु. पा. ८.१ आदयो) -अनुमोदना, गेहप्पवेसमङ्गलादीसु मङ्गलसुत्तादि (खु. पा. ५.१ आदयो; सु. नि. मङ्गलसुत्त) -अनुमोदना, मतकभत्तादिअमङ्गलेसु तिरोकुट्टादि (खु. पा. ७.१ आदयो; पे. व. १४ आदयो) -अनुमोदनाति इमा तिस्सो अनुमोदना. कम्माकम्मविनिच्छयोति परिवारावसाने कम्मवग्गे (परि. ४८२ आदयो) वुत्तविनिच्छयो. समाधिवसेनाति समथपुब्बकवसेन. विपस्सनावसेन वाति दिट्ठिविसुद्धिआदिकाय सुक्खविपस्सनाय वसेन. अत्तनो सीलरक्खणत्थं अपरानपेक्खताय येन कामं गन्तुं चतस्सो दिसा अरहति, अस्स वा सन्ति, तासु वा साधूति चातुद्दिसो.

अभिविनयेति पातिमोक्खसंवरसङ्खाते संवरविनये, तप्पकासके वा विनयपिटके. विनेतुन्ति सिक्खापेतुं पकासेतुं. पगुणा वाचुग्गताति पाठतो च अत्थतो च पगुणा मुखे सन्निधापनवसेन वाचुग्गता कातब्बा. अत्थमत्तवसेनपेत्थ योजनं करोन्ति. अभिधम्मेति लक्खणरसादिवसेन परिच्छिन्ने नामरूपधम्मे. पुब्बे किर महाथेरा परियत्तिअनन्तरधानाय एकेकस्स गणस्स दीघनिकायादिएकेकधम्मकोट्ठासं निय्यातेन्ता ‘‘तुम्हे एतं पाळितो च अट्ठकथातो च परिहरथ, सक्कोन्ता उत्तरिपि उग्गण्हथा’’ति एवं सकलधम्मं गन्थवसेन निय्यातेन्ति, तत्थ ते च भिक्खू गन्थनामेन दीघभाणका मज्झिमभाणकाति वोहरीयन्ति, ते च अत्तनो भारभूतं कोट्ठासं परिच्चजित्वा अञ्ञं उग्गहेतुं न लभन्ति. तं सन्धायाह ‘‘सचे मज्झिमभाणको होती’’तिआदि.

तत्थ हेट्ठिमा वा तयो वग्गाति महावग्गतो हेट्ठिमा सगाथकवग्गो (सं. नि. १.१ आदयो), निदानवग्गो (सं. नि. २.१ आदयो), खन्धवग्गोति (सं. नि. ३.१ आदियो) इमे तयो वग्गा. तिकनिपाततो पट्ठाय हेट्ठाति एककनिपातदुकनिपाते सन्धाय वुत्तं. धम्मपदम्पि सह वत्थुना जातकभाणकेन अत्तनो जातकेन सद्धिं उग्गहेतब्बं. ततो ओरं न वट्टतीति महापच्चरिवादस्स अधिप्पायो. ततो ततोति दीघनिकायादितो. उच्चिनित्वा उग्गहितं सद्धम्मस्स ठितिया, भिक्खुनोपि पुब्बापरानुसन्धिआदिकुसलताय च न होतीति ‘‘तं न वट्टती’’ति पटिक्खित्तं. अभिधम्मे किञ्चि उग्गहेतब्बन्ति न वुत्तन्ति एत्थ यस्मा विनये कुसलत्तिकादिविभागो, सुत्तन्तेसु समथविपस्सनामग्गो च अभिधम्मपाठं विना न विञ्ञायति, अन्धकारे पविट्ठकालो विय होति, तस्मा सुत्तविनयानं गहणवसेन अभिधम्मग्गहणं वुत्तमेवाति विसुं न वुत्तन्ति वेदितब्बं. यथा ‘‘भोजनं भुञ्जितब्ब’’न्ति वुत्ते ‘‘ब्यञ्जनं खादितब्ब’’न्ति अवुत्तम्पि वुत्तमेव होति तदविनाभावतो, एवंसम्पदमिदं दट्ठब्बं.

परिमण्डलपदब्यञ्जनायाति परिमण्डलानि परिपुण्णानि पदेसु सिथिलधनितादिब्यञ्जनानि यस्सं, ताय. पुरस्स एसाति पोरी, नगरवासीनं कथाति अत्थो. अनेलगळायाति एत्थ एलाति खेळं तग्गळनविरहिताय. कल्याणवाक्करणोति एत्थ वाचा एव वाक्करणं, उदाहरणघोसो. कल्याणं मधुरं वाक्करणमस्साति कल्याणवाक्करणो. उपसम्पन्नाय मेथुनेनेव अभब्बो होति, न सिक्खमानासामणेरीसूति आह ‘‘भिक्खुनिया कायसंसग्गं वा’’तिआदि.

१४८. गरुकेहीति गरुकभण्डेहि. एकतोउपसम्पन्नायाति उपयोगत्थे भुम्मवचनं. भिक्खूनं सन्तिके उपसम्पन्ना नाम परिवत्तलिङ्गा वा पञ्चसतसाकियानियो वा. एता पन एकतोउपसम्पन्ना ओवदन्तस्स पाचित्तियमेव.

१४९. न निमन्तिता हुत्वा गन्तुकामाति निमन्तिता हुत्वा भोजनपरियोसाने गन्तुकामा न होन्ति, तत्थेव वसितुकामा होन्तीति अत्थो. यतोति भिक्खुनुपस्सयतो. याचित्वाति ‘‘तुम्हेहि आनीतओवादेनेव मयम्पि वसिस्सामा’’ति याचित्वा. तत्थाति तस्मिं भिक्खुनुपस्सये. अभिक्खुकावासे वस्सं वसन्तिया पाचित्तियं, अपगच्छन्तिया दुक्कटं.

इमासु कतरापत्ति परिहरितब्बाति चोदनं परिहरन्तो आह ‘‘सा रक्खितब्बा’’ति. सा वस्सानुगमनमूलिका आपत्ति रक्खितब्बा, इतराय अनापत्तिकारणं अत्थीति अधिप्पायो. तेनाह ‘‘आपदासु ही’’तिआदि.

ओवादत्थायाति ओवादे याचनत्थाय. द्वे तिस्सोति द्वीहि तीहि, करणत्थे चेतं पच्चत्तवचनं. पासादिकेनाति पसादजनकेन कायकम्मादिना. सम्पादेतूति तिविधं सिक्खं सम्पादेतु. असम्मतता, भिक्खुनिया परिपुण्णूपसम्पन्नता, ओवादवसेन अट्ठगरुधम्मदानन्ति इमानेत्थ तीणि अङ्गानि.

ओवादसिक्खापदवण्णना निट्ठिता.

२. अत्थङ्गतसिक्खापदवण्णना

१५३. दुतिये कोकनदन्ति पदुमविसेसं, तं किर बहुपत्तं वण्णसम्पन्नं. अयञ्हेत्थ अत्थो – यथा कोकनदसङ्खातं पदुमं, एवं फुल्लमुखपदुमं अवीतगुणगन्धं निम्मले अन्तलिक्खे आदिच्चं विय च अत्तनो तेजसा तपन्तं ततो एव विरोचमानं अङ्गेहि निच्छरणकजुतिया अङ्गीरसं सम्मासम्बुद्धं पस्साति. रजोहरणन्ति सरीरे रजं पुञ्छतीति रजोहरणन्ति पुञ्छनचोळस्स नामं. ओभासविस्सज्जनपुब्बका भासितगाथा ओभासगाथा नाम. विसुद्धिमग्गादीसु (विसुद्धि. २.३८६) पन ‘‘रागो रजो न च पन रेणु वुच्चती’’तिआदि ओभासगाथा वुत्ता, न पनेसा ‘‘अधिचेतसो’’ति गाथा. अयञ्च चूळपन्थकत्थेरस्स उदानगाथाति उदानपाळियं नत्थि, एकुदानियत्थेरस्स (थेरगा. १.६७ एकुदानियत्थेरगाथावण्णना) नायं उदानगाथाति तत्थ वुत्तं. इध पन पाळिया एव वुत्तत्ता थेरस्सापि उदानगाथाति गहेतब्बं. इध च अगरुधम्मेनापि ओवदतो पाचित्तियमेव. अत्थङ्गतसूरियता, परिपुण्णूपसम्पन्नता, ओवदनन्ति इमानेत्थ तीणि अङ्गानि.

अत्थङ्गतसिक्खापदवण्णना निट्ठिता.

३. भिक्खुनुपस्सयसिक्खापदवण्णना

१६२. ततियं उत्तानमेव. उपस्सयूपगमनं, परिपुण्णूपसम्पन्नता, समयाभावो, गरुधम्मेहि ओवदनन्ति इमानेत्थ चत्तारि अङ्गानि.

भिक्खुनुपस्सयसिक्खापदवण्णना निट्ठिता.

४. आमिससिक्खापदवण्णना

१६४. चतुत्थे आमिसनिरपेक्खम्पि आमिसहेतु ओवदतीतिसञ्ञाय भणन्तस्सपि अनापत्ति सचित्तकत्ता सिक्खापदस्स. सेसमेत्थ उत्तानमेव. उपसम्पन्नता, धम्मेन लद्धसम्मुतिता, अनामिसन्तरता, अवण्णकामताय एवं भणनन्ति इमानेत्थ चत्तारि अङ्गानि.

आमिससिक्खापदवण्णना निट्ठिता.

१६९. पञ्चमं चीवरदानसिक्खापदं उत्तानमेव.

६. चीवरसिब्बनसिक्खापदवण्णना

१७६. छट्ठे कथिनवत्तन्ति कथिनमासे चीवरं करोन्तानं सब्रह्मचारीनं सहायभावूपगमनं सन्धाय वुत्तं. वञ्चेत्वाति ‘‘तव ञातिकाया’’ति अवत्वा ‘‘एकिस्सा भिक्खुनिया’’ति एत्तकमेव वत्वा ‘‘एकिस्सा भिक्खुनिया’’ति सुत्वा ते अञ्ञातिकसञ्ञिनो अहेसुन्ति आह ‘‘अकप्पिये नियोजितत्ता’’ति. अञ्ञातिकाय भिक्खुनिया सन्तकता, निवासनपारुपनूपगता, वुत्तनयेन सिब्बनं वा सिब्बापनं वाति इमानेत्थ तीणि अङ्गानि.

चीवरसिब्बनसिक्खापदवण्णना निट्ठिता.

७. संविधानसिक्खापदवण्णना

१८३. सत्तमे पाळियं गच्छाम भगिनि गच्छामाय्याति भिक्खुपुब्बकं संविधानं, इतरं भिक्खुनिपुब्बकं . एकद्धानमग्गन्ति एकतो अद्धानसङ्खातं मग्गं. हिय्योति सुवे. परेति ततिये दिवसे.

द्विधा वुत्तप्पकारोति पादगमने पक्खगमनेति द्विधा वुत्तप्पकारो. उपचारो न लब्भतीति यो परिक्खित्तादिगामस्स एकलेड्डुपातादिउपचारो वुत्तो, सो इध न लब्भति आसन्नत्ता. एतेन च अन्तरघरेयेवेत्थ गामोति अधिप्पेतो, न सकलं गामखेत्तं. तत्थापि यत्थ उपचारो लब्भति, तत्थ उपचारोक्कमने एव आपत्तीति दस्सेति. तेनाह ‘‘रतनमत्तन्तरो’’तिआदि. उपचारोक्कमनञ्चेत्थ उपचारब्भन्तरे पविसनमेव होति. तत्थ अप्पविसित्वापि उपचारतो बहि अद्धयोजनब्भन्तरगतेन मग्गेन गच्छन्तोपि मग्गस्स द्वीसु पस्सेसु अद्धयोजनब्भन्तरगतं गामूपचारं सब्बं ओक्कमित्वा गच्छतिच्चेव वुच्चति. अद्धयोजनतो बहि गतेन मग्गेन गच्छन्तो न गामूपचारगणनाय कारेतब्बो, अद्धयोजनगणनायेव कारेतब्बो. एवञ्च सति अनन्तरसिक्खापदे नावायेव गामतीरपस्सेन गच्छन्तस्स गामूपचारगणनाय आपत्ति समत्थिता होति. न हि सक्का नावाय गामूपचारब्भन्तरे पविसितुं. तिण्णं मग्गानं सम्बन्धट्ठानं सिङ्घाटकं. एत्थन्तरे संविदहितेति एत्थ न केवलं यथावुत्तरथिकादीसु एव संविदहने दुक्कटं, अन्तरामग्गेपीति अधिप्पायो.

अद्धयोजनं अतिक्कमन्तस्साति असति गामे अद्धयोजनं अतिक्कमन्तस्स. यस्मिञ्हि गामखेत्तभूतेपि अरञ्ञे अद्धयोजनब्भन्तरे गामो न होति, तम्पि इध अगामकं अरञ्ञन्ति अधिप्पेतं, न विञ्झाटवादयो.

१८५. रट्ठभेदेति रट्ठविलोपे. चक्कसमारुळ्हाति इरियापथचक्कं, सकटचक्कं वा समारुळ्हा. द्विन्नम्पि संविदहित्वा मग्गप्पटिपत्ति, अविसङ्केतं, समयाभावो, अनापदा, गामन्तरोक्कमनं वा अद्धयोजनातिक्कमो वाति इमानेत्थ पञ्च अङ्गानि. एकतोउपसम्पन्नादीहि सद्धिं संविधाय गच्छन्तस्स पन मातुगामसिक्खापदेन आपत्ति.

संविधानसिक्खापदवण्णना निट्ठिता.

८. नावाभिरुहनसिक्खापदवण्णना

१८९. अट्ठमे एकं तीरं…पे… निरन्तरन्ति नदितो अद्धयोजनब्भन्तरे पदेसे निविट्ठगामेहि निरन्तरता वुत्ता. एकं अगामकं अरञ्ञन्ति तथा निविट्ठगामाभावेन वुत्तं. अगामकतीरपस्सेनातिआदि पन अतिरेकअद्धयोजनवित्थतं नदिं सन्धाय वुत्तं. ततो ऊनवित्थाराय हि नदिया मज्झेनापि गमने तीरद्वयस्सापि अद्धयोजनब्भन्तरे गतत्ता गामन्तरगणनाय, अद्धयोजनगणनाय च आपत्तियो परिच्छिन्दितब्बा. तेनेव ‘‘योजनवित्थता…पे… अद्धयोजनगणनाय पाचित्तियानी’’ति वुत्तं. तेनेव हि योजनतो ऊनाय नदिया अद्धयोजनब्भन्तरगततीरवसेनेव आपत्तिगणनं वुत्तमेव होति. ‘‘सब्बअट्ठकथासू’’तिआदिना वुत्तमेवत्थं समत्थेति. तत्थ किञ्चापि समुद्दतळाकादीसु पाचित्तियं न वुत्तं, तथापि कीळापुरेक्खारस्स तत्थ दुक्कटमेवाति गहेतब्बं, पठमं कीळापुरेक्खारस्सापि पच्छा नावाय निद्दुपगतस्स, योनिसो वा मनसि करोन्तस्स गामन्तरोक्कमनादीसुपि आपत्तिसम्भवतो पण्णत्तिवज्जता, तिचित्तता चस्स सिक्खापदस्स वुत्ताति वेदितब्बं. सेसं सुविञ्ञेय्यमेव.

नावाभिरुहनसिक्खापदवण्णना निट्ठिता.

९. परिपाचितसिक्खापदवण्णना

१९७. नवमे पाळियं ‘‘सिक्खमाना…पे… पञ्च भोजनानि ठपेत्वा सब्बत्थ अनापत्ती’’ति इदं इमिना सिक्खापदेन अनापत्तिं सन्धाय वुत्तं. पञ्चहि सहधम्मिकेहि कतविञ्ञत्तिपरिकथादीहि उप्पन्नं परिभुञ्जन्तस्स दुक्कटमेव. भिक्खुनिया परिपाचितता, तथा जाननं, गिहिसमारम्भाभावो, भोजनता, तस्स अज्झोहरणन्ति इमानेत्थ पञ्च अङ्गानि.

परिपाचितसिक्खापदवण्णना निट्ठिता.

१०. रहोनिसज्जसिक्खापदवण्णना

१९८. दसमे उपनन्दस्स चतुत्थसिक्खापदेनाति मातुगामेन रहोनिसज्जसिक्खापदं सन्धाय वुत्तं, तं पन अचेलकवग्गे पञ्चमम्पि उपनन्दं आरब्भ पञ्ञत्तेसु चतुत्थत्ता एवं वुत्तन्ति दट्ठब्बं.

रहोनिसज्जसिक्खापदवण्णना निट्ठिता.

निट्ठितो ओवादवग्गो ततियो.

४. भोजनवग्गो

१. आवसथपिण्डसिक्खापदवण्णना

२०६. चतुत्थवग्गस्स पठमे इमेसंयेवाति इमेसं पासण्डानंयेव. एत्तकानन्ति इमस्मिं पासण्डे एत्तकानं.

२०८. ‘‘गच्छन्तो वा आगच्छन्तो वा’’ति इदं अद्धयोजनवसेन गहेतब्बं. अञ्ञे उद्दिस्स पञ्ञत्तञ्च भिक्खूसु अप्पसन्नेहि तित्थियेहि सामञ्ञतोपि पञ्ञत्तम्पि भिक्खूनं न वट्टति एव. आवसथपिण्डता, अगिलानता, अनुवसित्वा भोजनन्ति इमानेत्थ तीणि अङ्गानि.

आवसथपिण्डसिक्खापदवण्णना निट्ठिता.

२. गणभोजनसिक्खापदवण्णना

२०९. दुतिये अभिमारेति अभिभवित्वा भगवन्तं मारणत्थाय पयोजिते धनुधरे. ननु ‘‘राजानम्पि मारापेसी’’ति वचनतो इदं सिक्खापदं अजातसत्तुनो काले पञ्ञत्तन्ति सिद्धं, एवञ्च सति पाळियं ‘‘तेन खो पन समयेन रञ्ञो मागधस्स…पे… ञातिसालोहितो आजीवकेसु पब्बजितो होति…पे… बिम्बिसारं एतदवोचा’’तिआदि विरुज्झतीति? न विरुज्झति. सो किर आजीवको बिम्बिसारकालतो पभुति अन्तरन्तरा भिक्खू निमन्तेत्वा दानं देन्तो अजातसत्तुकालेपि सिक्खापदे पञ्ञत्तेपि भिक्खूनं सन्तिके दूतं पाहेसि, भिक्खू च कुक्कुच्चायन्ता निवारेसुं. तस्मा आदितो पट्ठाय तं वत्थु दस्सितन्ति वेदितब्बं.

२१५. अञ्ञमञ्ञं विसदिसं रज्जं विरज्जं, विरज्जतो आगता वेरज्जका. ते च यस्मा जातिगोत्तादितो नानाविधा, तस्मा नानावेरज्जकेतिपि अत्थो.

२१७-८. इमस्स सिक्खापदस्स वत्थुवसेनेव विञ्ञत्तितो गणभोजनत्थता सिद्धाति तं अवत्वा पदभाजने असिद्धमेव निमन्तनतो गणभोजनं दस्सितन्ति वेदितब्बं. तेनाह ‘‘द्वीहाकारेही’’तिआदि. ‘‘येन केनचि वेवचनेना’’ति वुत्तत्ता ‘‘भोजनं गण्हथा’’तिआदिसामञ्ञनामेनापि गणभोजनं होति. यं पन पाळियं अद्धानगमनादिवत्थूसु ‘‘इधेव भुञ्जथा’’ति वुत्तवचनस्स कुक्कुच्चायनं, तम्पि ओदनादिनामं गहेत्वा वुत्तत्ता एव कतन्ति वेदितब्बं. एकतो गण्हन्तीति अञ्ञमञ्ञस्स द्वादसहत्थं अमुञ्चित्वा एकतो ठत्वा गण्हन्ति.

‘‘अम्हाकं चतुन्नम्पि भत्तं देही’’ति वुत्तत्ता पाळि (वण्णना) यं ‘‘त्वं एकस्स भिक्खुनो भत्तं देही’’तिआदिनो वुत्तत्ता च भोजननामेन विञ्ञत्तमेव गणभोजनं होति, तञ्च अञ्ञेन विञ्ञत्तम्पि एकतो गण्हन्तानं सब्बेसम्पि होतीति दट्ठब्बं. विसुं गहितं पन विञ्ञत्तं भुञ्जतो पणीतभोजनादिसिक्खापदेहि आपत्ति एव.

आगन्तुकपट्टन्ति अच्छिन्दित्वा अन्वाधिं आरोपेत्वा करणचीवरं सन्धाय वुत्तं. ठपेतीति एकं अन्तं चीवरे बन्धनवसेन ठपेति. पच्चागतं सिब्बतीति तस्सेव दुतियअन्तं परिवत्तित्वा आहतं सिब्बति. आगन्तुकपट्टं बन्धतीति चीवरेन लग्गं करोन्तो पुनप्पुनं तत्थ तत्थ सुत्तेन बन्धति. घट्टेतीति पमाणेन गहेत्वा दण्डादीहि घट्टेति. सुत्तं करोतीति गुणादिभावेन वट्टेति. वलेतीति अनेकगुणसुत्तं हत्थेन वा चक्कदण्डेन वा वट्टेति एकत्तं करोति. परिवत्तनं करोतीति परिवत्तनदण्डयन्तकं करोति, यस्मिं सुत्तगुळं पवेसेत्वा वेळुनाळिकादीसु ठपेत्वा परिब्भमापेत्वा सुत्तकोटितो पट्ठाय आकड्ढन्ति.

२२०. अनिमन्तितचतुत्थन्ति अनिमन्तितो चतुत्थो यस्स भिक्खुचतुक्कस्स, तं अनिमन्तितचतुत्थं. एवं सेसेसुपि. तेनाह ‘‘पञ्चन्नं चतुक्कान’’न्ति. सम्पवेसेत्वाति तेहि योजेत्वा. गणो भिज्जतीति निमन्तितसङ्घो न होतीति अत्थो.

अधिवासेत्वागतेसूति एत्थ अकप्पियनिमन्तनाधिवासनक्खणे पुब्बपयोगे दुक्कटम्पि नत्थि, विञ्ञत्तितो पसवने पन विञ्ञत्तिक्खणे इतरसिक्खापदेहि दुक्कटं होतीति गहेतब्बं. निमन्तनं सादियथाति निमन्तनभत्तं पटिग्गण्हथ. तानि चाति कुम्मासादीनि च तेहि भिक्खूहि एकेन पच्छा गहितत्ता एकतो न गहितानि.

‘‘भत्तुद्देसकेन पण्डितेन भवितब्बं…पे… मोचेतब्बा’’ति एतेन भत्तुद्देसकेन अकप्पियनिमन्तने सादिते सब्बेसम्पि सादितं होति. एकतो गण्हन्तानं गणभोजनापत्ति च होतीति दस्सेति. दूतस्स द्वारे आगन्त्वा पुन ‘‘भत्तं गण्हथा’’ति वचनभयेन ‘‘गामद्वारे अट्ठत्वा’’ति वुत्तं. गणभोजनता, समयाभावो, अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि.

गणभोजनसिक्खापदवण्णना निट्ठिता.

३. परम्परभोजनसिक्खापदवण्णना

२२१. ततिये पाळियं भत्तपटिपाटि अट्ठिताति कुलपटिपाटिया दातब्बा भत्तपटिपाटि अट्ठिता न ठिता, अब्बोच्छिन्ना निरन्तरप्पवत्ताति अत्थो. बदरफलानि पक्खिपित्वा पक्कयागुआदिकं ‘‘बदरसाळव’’न्ति वुच्चति.

पाळियं परम्परभोजनेति येन पठमं निमन्तितो, तस्स भोजनतो परस्स भोजनस्स भुञ्जने. विकप्पनाव इध अनुपञ्ञत्तिवसेन मातिकायं अनारोपितापि परिवारे ‘‘चतस्सो अनुपञ्ञत्तियो’’ति (परि. ८६) अनुपञ्ञत्तियं गणिता. तत्थ किञ्चापि अट्ठकथायं महापच्चरिवादस्स पच्छा कथनेन परम्मुखाविकप्पना पतिट्ठपिता, तथापि सम्मुखाविकप्पनापि गहेतब्बाव. तेनेव मातिकाट्ठकथायम्पि ‘‘यो भिक्खु पञ्चसु सहधम्मिकेसु अञ्ञतरस्स ‘मय्हं भत्तपच्चासं तुय्हं दम्मी’ति वा ‘विकप्पेमी’ति वा एवं सम्मुखा’’तिआदि (कङ्खा. अट्ठ. परम्परभोजनसिक्खापदवण्णना) वुत्तं.

२२९. खीरं वा रसं वाति पञ्चभोजनामिसं भत्ततो उपरि ठितं सन्धाय वुत्तं. तञ्हि अभोजनत्ता उप्पटिपाटिया पिवतोपि अनापत्ति. तेनाह ‘‘भुञ्जन्तेना’’तिआदि.

विकप्पनाय अकरणतो अकिरियावसेन इदं वाचायपि समुट्ठितन्ति आह ‘‘वचीकम्म’’न्ति. परम्परभोजनता, समयाभावो, अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि.

परम्परभोजनसिक्खापदवण्णना निट्ठिता.

४. काणमातासिक्खापदवण्णना

२३१. चतुत्थे पाळियं पटियालोकन्ति पच्छिमदिसं, पच्छादिसन्ति अत्थो. अपाथेय्यादिअत्थाय पटियादितन्तिसञ्ञाय गण्हन्तस्सापि आपत्ति एव अचित्तकत्ता सिक्खापदस्स. अत्तनो अत्थाय ‘‘इमस्स हत्थे देही’’ति वचनेनापि आपज्जनतो ‘‘वचीकम्म’’न्ति वुत्तं. वुत्तलक्खणपूवमन्थता, असेसकता, अप्पटिप्पस्सद्धगमनता, अञ्ञातकादिता, अतिरेकपटिग्गहणन्ति इमानेत्थ पञ्च अङ्गानि.

काणमातासिक्खापदवण्णना निट्ठिता.

५. पठमपवारणासिक्खापदवण्णना

२३७. पञ्चमे ‘‘ति-कारं अवत्वा’’ति इमिना कातब्बसद्दसामत्थिया लद्धं इति-पदं कतकाले न वत्तब्बन्ति दस्सेति. इध पन अजानन्तेहि इति-सद्दे पयुत्तेपि अतिरित्तं कतमेव होतीति दट्ठब्बं.

२३८-९. ‘‘पवारितो’’ति इदञ्च कत्तुअत्थे निप्फन्नन्ति दस्सेतुं ‘‘कतपवारणो’’तिआदि वुत्तं. भुत्तावी-पदस्स निरत्थकभावमेव साधेतुं ‘‘वुत्तम्पि चेत’’न्तिआदि वुत्तं. ताहीति पुथुकाहि. सत्तुमोदकोति सत्तुं तेमेत्वा कतो अपक्को. सत्तुं पन पिसित्वा पिट्ठं कत्वा तेमेत्वा पूवं कत्वा पचन्ति, तं न पवारेति. ‘‘पटिक्खिपितब्बट्ठाने ठितमेव पटिक्खिपति नामा’’ति वुत्तत्ता यं यं अलज्जिसन्तकं वा अत्तनो अपापुणकसङ्घिकादिं वा पटिक्खेपतो पवारणा न होतीति दट्ठब्बं.

आसन्नतरं अङ्गन्ति हत्थपासतो बहि ठत्वा ओनमित्वा देन्तस्स सीसं आसन्नतरं होति, तस्स ओरिमन्तेन परिच्छिन्दितब्बं.

अपनामेत्वाति अभिमुखं हरित्वा. ‘‘इमं भत्तं गण्हा’’ति वदतीति किञ्चि अनामेत्वा वदति. केवलं वाचाभिहारस्स अनधिप्पेतत्ता गण्हथाति गहेतुं आरद्धं कटच्छुना अनुक्खित्तम्पि पुब्बेपि एवं अभिहटत्ता पवारणा होतीति ‘‘अभिहटाव होती’’ति वुत्तं. उद्धटमत्तेति भाजनतो वियोजितमत्ते. द्विन्नं समभारेपीति परिवेसकस्स च अञ्ञस्स च भत्तपच्छिभाजनवहने समकेपीति अत्थो.

रसं गण्हथाति एत्थ केवलं मंसरसस्स अपवारणाजनकस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति. मच्छरसन्तिआदीसु मच्छो च रसञ्चाति अत्थस्स सम्भवतो वत्थुनोपि तादिसत्ता पवारणा होति, ‘‘इदं गण्हथा’’तिपि अवत्वा तुण्हीभावेन अभिहटं पटिक्खिपतोपि होति एव. करम्बकोति मिस्सकाधिवचनमेतं. यञ्हि बहूहि मिस्सेत्वा करोन्ति, सो ‘‘करम्बको’’ति वुच्चति.

‘‘उद्दिस्स कत’’न्ति मञ्ञमानोति एत्थ वत्थुनो कप्पियत्ता ‘‘पवारितोव होती’’ति वुत्तं. तञ्चे उद्दिस्स कतमेव होति, पटिक्खेपो नत्थि. अयमेत्थ अधिप्पायोति ‘‘येनापुच्छितो’’तिआदिना वुत्तमेवत्थं सन्धाय वदति. कारणं पनेत्थ दुद्दसन्ति भत्तस्स बहुतरभावेन पवारणासम्भवकारणं दुद्दसं, अञ्ञथा करम्बकेपि मच्छादिबहुभावे पवारणा भवेय्याति अधिप्पायो. यथा चेत्थ कारणं दुद्दसं, एवं परतो ‘‘मिस्सकं गण्हथा’’ति एत्थापि कारणं दुद्दसमेवाति दट्ठब्बं. यञ्च ‘‘इदं पन भत्तमिस्सकमेवा’’तिआदि कारणं वुत्तं, तम्पि ‘‘अप्पतरं न पवारेती’’ति वचनेन न समेति. विसुं कत्वा देतीति ‘‘रसं गण्हथा’’तिआदिना वाचाय विसुं कत्वा देतीति अत्थो गहेतब्बो. न पन कायेन रसादिं वियोजेत्वाति. तथा अवियोजितेपि पटिक्खिपतो पवारणाय असम्भवतो अप्पवारणापहोणकस्स नामेन वुत्तत्ता भत्तमिस्सकयागुं आहरित्वा ‘‘यागुं गण्हथा’’ति वुत्तट्ठानादीसु विय, अञ्ञथा वा एत्थ यथा पुब्बापरं न विरुज्झति, तथा अधिप्पायो गहेतब्बो.

नावा वा सेतु वातिआदिम्हि नावादिअभिरुहनादिक्खणे किञ्चि ठत्वापि अभिरुहनादिकातब्बत्तेपि गमनतप्परताय ठानं नाम न होति, जनसम्मद्देन पन अनोकासादिभावेन कातुं न वट्टति. अचालेत्वाति वुत्तट्ठानतो अञ्ञस्मिम्पि पदेसे वा उद्धं वा अपेसेत्वा तस्मिं एव पन ठाने परिवत्तेतुं लभति. तेनाह ‘‘येन पस्सेना’’तिआदि.

अकप्पियभोजनं वाति कुलदूसनादिना उप्पन्नं, तं ‘‘अकप्पिय’’न्ति इमिना तेन मिस्सं ओदनादि अतिरित्तं होति एवाति दस्सेति. तस्मा यं तत्थ अकप्पकतं कन्दफलादि, तं अपनेत्वा सेसं भुञ्जितब्बमेव.

सो पुन कातुं न लभतीति तस्मिञ्ञेव भाजने करियमानं पठमकतेन सद्धिं कतं होतीति पुन सो एव कातुं न लभति, अञ्ञो लभति. अञ्ञेन हि कततो अञ्ञो पुन कातुं लभति. अञ्ञस्मिं पन भाजने तेन वा अञ्ञेन वा कातुं वट्टति. तेनाह ‘‘येन अकतं, तेन कातब्बं, यञ्च अकतं, तं कातब्ब’’न्ति. एवं कतन्ति अञ्ञस्मिं भाजने कतं. सचे पन आमिससंसट्ठानीति एत्थ मुखादीसु लग्गम्पि आमिसं सोधेत्वाव अतिरित्तं भुञ्जितब्बन्ति वेदितब्बं.

२४१. वाचाय आणापेत्वा अतिरित्तं अकारापनतो अकिरियसमुट्ठानन्ति दट्ठब्बं. पवारितभावो, आमिसस्स अनतिरित्तता, काले अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि.

पठमपवारणासिक्खापदवण्णना निट्ठिता.

६. दुतियपवारणासिक्खापदवण्णना

२४३. छट्ठे ‘‘भुत्तस्मि’’न्ति मातिकायं वुत्तत्ता भोजनपरियोसाने पाचित्तियं. पवारितता, तथासञ्ञिता, आसादनापेक्खता, अनतिरित्तेन अभिहटपवारणा, भोजनपअयोसानन्ति इमानेत्थ पञ्च अङ्गानि.

दुतियपवारणासिक्खापदवण्णना निट्ठिता.

७. विकालभोजनसिक्खापदवण्णना

२४७. सत्तमे नटानं नाटकाति नटनाटका, सीताहरणादीनि.

२४८-९. खादनीये खादनीयत्थन्ति पूवादिखादनीये विज्जमानखादनीयकिच्चं खादनीयेहि कातब्बं जिघच्छाहरणसङ्खातं अत्थं पयोजनं नेव फरन्ति न निप्फादेन्ति. एकस्मिं देसे आहारकिच्चं साधेन्तं वा अञ्ञस्मिं देसे उट्ठितभूमिरसादिभेदेन आहारकिच्चं असाधेन्तम्पि वा सम्भवेय्याति आह ‘‘तेसु तेसु जनपदेसू’’तिआदि. केचि पन ‘‘एकस्मिं जनपदे आहारकिच्चं साधेन्तं सेसजनपदेसुपि विकाले न कप्पति एवाति दस्सनत्थं इदं वुत्त’’न्तिपि (सारत्थ. टी. पाचित्तियकण्ड ३.२४८-२४९) वदन्ति. पकतिआहारवसेनाति अञ्ञेहि यावकालिकेहि अयोजितं अत्तनो पकतियाव आहारकिच्चकरणवसेन. सम्मोहोयेव होतीति अनेकत्थानं नामानं, अप्पसिद्धानञ्च सम्भवतो सम्मोहो एव सिया. तेनेवेत्थ मयम्पि मूलकमूलादीनं परियायन्तरदस्सनेन अदस्सनं करिम्ह उपदेसतोव गहेतब्बतो.

न्ति वट्टकन्दं. मुळालन्ति थूलतरुणमूलमेव, रुक्खवल्लिआदीनं मत्थकोति हेट्ठा वुत्तमेव सम्पिण्डेत्वा वुत्तं. अच्छिवादीनं अपरिपक्कानेव फलानि यावजीविकानीति दस्सेतुं ‘‘अपरिपक्कानी’’ति वुत्तं. हरीतकादीनं अट्ठीनीति एत्थ मिञ्जं यावकालिकन्ति केचि वदन्ति, तं न युत्तं अट्ठकथायं अवुत्तत्ता.

हिङ्गुरुक्खतो पग्घरितनिय्यासो हिङ्गु नाम. हिङ्गुजतुआदयो च हिङ्गुविकतियोव. तत्थ हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपत्तानि पचित्वा कतनिय्यासो. हिङ्गुसिपाटिका नाम हिङ्गुपत्तानि पचित्वा कतनिय्यासो. अञ्ञेन मिस्सेत्वा कतोतिपि वदन्ति. तकन्ति अग्गकोटिया निक्खन्तसिलेसो. तकपत्तिन्ति पत्ततो निक्खन्तसिलेसो. तकपण्णिन्ति पलासे भज्जित्वा कतसिलेसो. दण्डतो निक्खन्तसिलेसोतिपि वदन्ति. विकालता, यावकालिकता, अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि.

विकालभोजनसिक्खापदवण्णना निट्ठिता.

८. सन्निधिकारकसिक्खापदवण्णना

२५२-३. अट्ठमे तादिसन्ति असूपब्यञ्जनं. यावकालिकं वा यामकालिकं वा…पे… पाचित्तियन्ति एत्थ किञ्चापि पाळियं खादनीयभोजनीयपदेहि यावकालिकमेव सङ्गहितं, न यामकालिकं. तथापि ‘‘अनापत्ति यामकालिकं यामे निदहित्वा भुञ्जती’’ति इध चेव –

‘‘यामकालिकेन , भिक्खवे, सत्ताहकालिकं…पे… यावजीविकं तदहुपटिग्गहितं यामे कप्पति, यामातिक्कन्ते न कप्पती’’ति (महाव. ३०५) –

अञ्ञत्थ च वुत्तत्ता, ‘‘यामकालिक’’न्ति वचनसामत्थियतो च भगवतो अधिप्पायञ्ञूहि अट्ठकथाचरियेहि यामकालिकं सन्निधिकारककतं पाचित्तियवत्थुमेव वुत्तन्ति दट्ठब्बं. न्ति पत्तं, घंसनकिरियापेक्खाय चेतं उपयोगवचनं. अङ्गुलिलेखा पञ्ञायतीति सिनेहाभावेपि पत्तस्स सुच्छविताय पञ्ञायति. न्ति यावकालिकं, यामकालिकञ्च. अपरिच्चत्तमेवाति निरपेक्खताय अनुपसम्पन्नस्स अदिन्नं, अपरिच्चत्तञ्च यावकालिकादिवत्थुमेव सन्धाय वदति, न पन तग्गतपटिग्गहणं. न हि वत्थुं अपरिच्चजित्वा तत्थगतपटिग्गहणं परिच्चजितुं सक्का, न च तादिसं वचनमत्थि. यदि भवेय्य, ‘‘सचे पत्तो दुद्धोतो होति…पे… भुञ्जन्तस्स पाचित्तिय’’न्ति वचनं विरुज्झेय्य. न हि धोवनेन आमिसं अपनेतुं वायमन्तस्स पटिग्गहणे अपेक्खा वत्तति. येन पुनदिवसे भुञ्जतो पाचित्तियं जनेय्य, पत्ते पन वत्तमाना अपेक्खा तग्गतिके आमिसेपि वत्तति एवनामाति आमिसे अनपेक्खता एत्थ न लब्भति, ततो आमिसे अविजहितपटिग्गहणं पुनदिवसे पाचित्तियं जनेतीति इदं वुत्तं. अथ मतं ‘‘यदग्गेनेत्थ आमिसानपेक्खता न लब्भति. तदग्गेन पटिग्गहणानपेक्खापि न लब्भती’’ति. तथा सति यत्थ आमिसापेक्खा अत्थि, तत्थ पटिग्गहणापेक्खापि न विगच्छतीति आपन्नं, एवञ्च पटिग्गहणे अनपेक्खविस्सज्जनं विसुं न वत्तब्बं सिया. अट्ठकथायञ्चेतम्पि पटिग्गहणविजहनकारणत्तेन अभिमतं सिया, इदं सुट्ठुतरं कत्वा विसुं वत्तब्बं चीवरापेक्खाय वत्तमानायपि पच्चुद्धारेन अधिट्ठानविजहनं विय. एतस्मिञ्च उपाये सति गण्ठिकाहतपत्तेसु अवट्टनता नाम न सियाति वुत्तोवायमत्थो. तस्मा यं वुत्तं सारत्थदीपनियं ‘‘यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खनिस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टती’’तिआदि (सारत्थ. टी. पाचित्तियकण्ड ३.२५२-२५३), तं न सारतो पच्चेतब्बं.

पकतिआमिसेति ओदनादिकप्पिययावकालिके. द्वेति पुरेभत्तं पटिग्गहितं यामकालिकं पुरेभत्तं सामिसेन मुखेन भुञ्जतो सन्निधिपच्चया एकं, यामकालिकसंसट्ठताय यावकालिकत्तभजनेन अनतिरित्तपच्चया एकन्ति द्वे पाचित्तियानि. विकप्पद्वयेति सामिसनिरामिसपक्खद्वये. थुल्लच्चयञ्च दुक्कटञ्चाति मनुस्समंसे थुल्लच्चयं, सेसेसु दुक्कटं. यावकालिकयामकालिकता, सन्निधिभावो, तस्स अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि.

सन्निधिकारकसिक्खापदवण्णना निट्ठिता.

९. पणीतभोजनसिक्खापदवण्णना

२५९. नवमे पणीतसंसट्ठानि भोजनानि पणीतभोजनानीति पाळियं पन भोजनानि पुब्बे वुत्तत्ता पाकटानीति अदस्सितानि, तादिसेहि पणीतेहि मिस्सत्ता पणीतभोजनानि नाम होन्ति. तेसं पभेददस्सनत्थं ‘‘सेय्यथिदं सप्पि नवनीत’’न्तिआदि वुत्तं. सप्पिभत्तन्ति एत्थ किञ्चापि सप्पिना संसट्ठं भत्तं, सप्पि च भत्तञ्चातिपि अत्थो विञ्ञायति, अट्ठकथायं पन ‘‘सालिभत्तं विय सप्पिभत्तं नाम नत्थी’’तिआदिना वुत्तत्ता न सक्का अञ्ञं वत्थुं. अट्ठकथाचरिया एव हि ईदिसेसु ठानेसु पमाणं.

मूलन्ति कप्पियभण्डं वुत्तं. तस्मा अनापत्तीति एत्थ विसङ्केतेन पाचित्तियाभावेपि सूपोदनदुक्कटा न मुच्चतीति वदन्ति. ‘‘कप्पियसप्पिना, अकप्पियसप्पिना’’ति च इदं कप्पियाकप्पियमंससत्तानं वसेन वुत्तं.

२६१. महानामसिक्खापदं नाम उपरि चातुमासपच्चयपवारणासिक्खापदं (पाचि. ३०३ आदयो). अगिलानो हि अप्पवारितट्ठाने विञ्ञापेन्तोपि कालपरिच्छेदं, भेसज्जपरिच्छेदं वा कत्वा सङ्घवसेन पवारितट्ठानतो तदुत्तरि विञ्ञापेन्तेन, परिच्छेदब्भन्तरेपि न भेसज्जकरणीयेन रोगेन भेसज्जं विञ्ञापेन्तेन च समो होतीति ‘‘महानामसिक्खापदेन कारेतब्बो’’ति वुत्तं. पणीतभोजनता, अगिलानता, अकतविञ्ञत्तिया पटिलाभो, अज्झोहरणन्ति इमानेत्थ चत्तारि अङ्गानि.

पणीतभोजनसिक्खापदवण्णना निट्ठिता.

१०. दन्तपोनसिक्खापदवण्णना

२६३. दसमे घनबद्धोति घनमंसेन सम्बद्धो, कथिनसंहतसरीरोति अत्थो.

२६४. मुखद्वारन्ति मुखतो हेट्ठा द्वारं मुखद्वारं, गलनाळिकन्ति अत्थो. एवञ्च नासिकाय पविट्ठम्पि मुखद्वारं पविट्ठमेव होति, मुखे पक्खित्तमत्तञ्च अप्पविट्ठं. आहारन्ति अज्झोहरितब्बं कालिकं अधिप्पेतं, न उदकं. तञ्हि भेसज्जसङ्गहितम्पि अकालिकमेव पटिग्गहितस्सेव कालिकत्ता. उदके हि पटिग्गहणं न रुहति. तेनेव भिक्खुना तापितेन उदकेन चिरपटिग्गहितेन च अकप्पियकुटियं वुत्थेन च सह आमिसं भुञ्जन्तस्सापि सामपाकादिदोसो न होति. वक्खति हि ‘‘भिक्खु यागुअत्थाय…पे… उदकं तापेति, वट्टती’’तिआदि (पाचि. अट्ठ. २६५). भिक्खू पन एतं अधिप्पायं तदा न जानिंसु. तेनाह ‘‘सम्मा अत्थं असल्लक्खेत्वा’’तिआदि.

२६५. रथरेणुम्पीति रथे गच्छन्ते उट्ठहनरेणुसदिसरेणुं. तेन ततो सुखुमं आकासे परिब्भमनकं दिस्समानम्पि अब्बोहारिकन्ति दस्सेति. अकल्लकोति गिलानो.

‘‘गहेतुं वा…पे… तस्स ओरिमन्तेना’’ति इमिना आकासे उजुं ठत्वा परेन उक्खित्तं गण्हन्तस्सापि आसन्नङ्गभूतपादतलतो पट्ठाय हत्थपासो परिच्छिन्दितब्बो, न पन सीसन्ततो पट्ठायाति दस्सेति. तत्थ ‘‘ओरिमन्तेना’’ति इमस्स हेट्ठिमन्तेनाति अत्थो गहेतब्बो.

एत्थ च पवारणासिक्खापदट्ठकथायं ‘‘सचे भिक्खु निसिन्नो होति, आसनस्स पच्छिमन्ततो पट्ठाया’’तिआदिना (पाचि. अट्ठ. २३८-२३९) पटिग्गाहकानं आसन्नङ्गस्स पारिमन्ततो पट्ठाय परिच्छेदस्स दस्सितत्ता इधापि आकासे ठितस्स पटिग्गाहकस्स आसन्नङ्गभूतपादङ्गुलस्स पारिमन्तभूततो पण्हिपरियन्तस्स हेट्ठिमतलतो पट्ठाय, दायकस्स पन ओरिमन्तभूततो पादङ्गुलस्स हेट्ठिमतलतो पट्ठाय हत्थपासो परिच्छिन्दितब्बोति दट्ठब्बं. इमिनाव नयेन भूमियं निपज्जित्वा उस्सीसे निसिन्नस्स हत्थतो पटिग्गण्हन्तस्सपि आसन्नसीसङ्गस्स पारिमन्तभूततो गीवन्ततो पट्ठायेव हत्थपासो मिनितब्बो, न पादतलतो पट्ठाय. एवं निपज्जित्वा दानेपि यथानुरूपं वेदितब्बं. ‘‘यं आसन्नतरं अङ्ग’’न्ति हि वुत्तं.

पटिग्गहणसञ्ञायाति ‘‘मञ्चादिना पटिग्गहेस्सामी’’ति उप्पादितसञ्ञाय. इमिना ‘‘पटिग्गण्हामी’’ति वाचाय वत्तब्बकिच्चं नत्थीति दस्सेति. कत्थचि अट्ठकथासु, पदेसेसु वा. असंहारिमे फलकेति थाममज्झिमेन पुरिसेन असंहारिये. पुञ्छित्वा पटिग्गहेत्वाति पुञ्छितेपि रजनचुण्णसङ्काय सति पटिग्गहणत्थाय वुत्तं, नासति. तं पनाति पतितरजं अप्पटिग्गहेत्वा उपरि गहितपिण्डपातं. अनापत्तीति दुरुपचिण्णादिदोसो नत्थि. ‘‘अनुपसम्पन्नस्स दस्सामी’’तिआदिपि विनयदुक्कटपरिहाराय वुत्तं. तथा अकत्वा गहितेपि पटिग्गहेत्वा परिभुञ्जतो अनापत्ति एव. ‘‘अनुपसम्पन्नस्स दत्वा’’ति इदम्पि पुरिमाभोगानुगुणताय वुत्तं.

चरुकेनाति खुद्दकभाजनेन. अभिहटत्ताति दिय्यमानक्खणं सन्धाय वुत्तं. दत्वा अपनयनकाले पन छारिका वा बिन्दूनि वा पतन्ति, पुन पटिग्गहेतब्बं अभिहारस्स विगतत्ताति वदन्ति. तं यथा न पतति, तथा अपनेस्सामीति परिहरन्ते युज्जति. पकतिसञ्ञाय अपनेन्ते अभिहारो न छिज्जति, तं पटिग्गहितमेव होति. मुखवट्टियापि गहेतुं वट्टतीति अभिहरियमानस्स पत्तस्स मुखवट्टिया उपरिभागे हत्थं पसारेत्वा फुसितुं वट्टति.

पादेन पेल्लेत्वाति ‘‘पादेन पटिग्गहेस्सामी’’तिसञ्ञाय अक्कमित्वा. केचीति अभयगिरिवासिनो. वचनमत्तमेवाति पटिबद्धप्पटिबद्धन्ति सद्दमत्तमेव नानं, कायपटिबद्धमेव होति. तस्मा तेसं वचनं न गहेतब्बन्ति अधिप्पायो.

तेन आहरापेतुन्ति यस्स भिक्खुनो सन्तिकं गतं, तं इध आनेहीति आणापेत्वा तेन आहरापेतुं इतरस्स वट्टतीति अत्थो. न ततो परन्ति तदहेव सामं अप्पटिग्गहितं सन्धाय वुत्तं. तदहेव पटिग्गहितं पन पुनदिवसादीसु अप्पटिग्गहेत्वापि परिभुञ्जितुं वट्टतीति वदन्ति.

खिय्यन्तीति खयं गच्छन्ति, तेसं चुण्णेहि थुल्लच्चयअप्पटिग्गहणापत्तियो न होन्तीति अधिप्पायो. ‘‘नवसमुट्ठित’’न्ति एतेनेव उच्छुआदीसु अभिनवलग्गत्ता अब्बोहारिकं न होतीति दस्सेति. एसेव नयोति सन्निधिदोसादिं सन्धाय वदति. तेनाह ‘‘न ही’’तिआदि. तेन च पटिग्गहणङ्गेसु पञ्चसुपि समिद्धेसु अज्झोहरितुकामताय गहितमेव पटिग्गहितं नाम होति अज्झोहरितब्बेसु एव पटिग्गहणस्स अनुञ्ञातत्ताति दस्सेति. तथा बाहिरपरिभोगत्थाय गहेत्वा ठपिततेलादिं अज्झोहरितुकामताय सति पटिग्गहेत्वा परिभुञ्जितुं वट्टति.

केसञ्चीतिआदीसु अनुपसम्पन्नानं अत्थाय कत्थचि ठपियमानम्पि हत्थतो मुत्तमत्ते एव पटिग्गहणं न विजहति, अथ खो भाजने पतितमेव पटिग्गहणं विजहति. भाजनञ्च भिक्खुना पुनदिवसत्थाय अपेक्खितमेवाति तग्गतम्पि आमिसं दुद्धोतपत्तगतं विय पटिग्गहणं न विजहतीति आसङ्काय ‘‘सामणेरस्स हत्थे पक्खिपितब्ब’’न्ति वुत्तन्ति वेदितब्बं. ईदिसेसु हि युत्ति न गवेसितब्बा, वुत्तनयेनेव पटिपज्जितब्बं. ‘‘पत्तगता यागू’’ति इमिना पत्तमुखवट्टिया फुट्ठेपि कूटे यागु पटिग्गहिता, उग्गहिता वा न होति भिक्खुनो अनिच्छाय फुट्ठत्ताति दस्सेति. आरोपेतीति हत्थं फुसापेति. पटिग्गहणूपगं भारं नाम मज्झिमस्स पुरिसस्स उक्खेपारहं. न पिदहितब्बन्ति हत्थतो मुत्तं सन्धाय वुत्तं, हत्थगतं पन इतरेन हत्थेन पिदहतो, हत्थतो मुत्तम्पि वा अफुसित्वा उपरिपिधानं पातेन्तस्स न दोसो.

पटिग्गण्हातीति छायत्थाय उपरि धारयमाना महासाखा येन केनचि छिज्जेय्य, तत्थ लग्गरजं मुखे पातेय्य चाति कप्पियं कारापेत्वा पटिग्गण्हाति. कुण्डकेति महाघटे. तस्मिम्पीति चाटिघटेपि. गाहापेत्वाति अप्पटिग्गहितं कालिकं गाहापेत्वा.

दुतियत्थेरस्साति ‘‘थेरस्स पत्तं मय्हं देथा’’ति तेन अत्तनो परिच्चजापेत्वा दुतियत्थेरस्स देति. एत्थ पनाति पत्तपरिवत्तने. कारणन्ति एत्थ यथा ‘‘सामणेरा इतो अम्हाकम्पि देन्ती’’ति वितक्को उप्पज्जति, न तथाति कारणं वदन्ति, तञ्च युत्तं. यस्स पन तादिसो वितक्को नत्थि, तेन अपरिवत्तेत्वापि भुञ्जितुं वट्टति.

निच्चालेतुन्ति चालेत्वा पासाणसक्खरादिअपनयं कातुं. उद्धनं आरोपेतब्बन्ति अनग्गिकं उद्धनं सन्धाय वुत्तं. उद्धने पच्चमानस्स आलुळने उपरि अपक्कतण्डुला हेट्ठा पविसित्वा पच्चतीति आह ‘‘सामंपाकञ्चेव होती’’ति.

आधारके पत्तो ठपितोति अप्पटिग्गहितामिसो पत्तो पुन पटिग्गहणत्थाय ठपितो. एकग्गहणेनेवाति सामणेरानं गहितस्स पुन अच्छड्डनवसेन गहणेन. भुञ्जितुं वट्टतीति धूमवट्टिया तदहुपटिग्गहितत्ता वुत्तं. भत्तुग्गारोतिआदि अब्बोहारिकप्पसङ्गेन विकालभोजनविनिच्छयदस्सनं. समुद्दोदकेनाति अप्पटिग्गहितेन. हिमकरका नाम कदाचि वस्सोदकेन सह पतनका पासाणलेखा विय घनीभूतउदकविसेसा, तेसु पटिग्गहणकिच्चं नत्थि. तेनाह ‘‘उदकगतिका एवा’’ति. पुरेभत्तमेव वट्टतीति अप्पटिग्गहितापत्तीहि अब्बोहारिकम्पि विकालभोजनापत्तीहि सब्बोहारिकन्ति दस्सेति.

लग्गतीति मुखे च हत्थे च मत्तिकावण्णं दस्सेति. बहलन्ति हत्थमुखेसु अलग्गनकम्पि पटिग्गहेतब्बं. वासमत्तन्ति रेणुखीराभावं दस्सेति. आकिरति पटिग्गहेतब्बन्ति पुप्फरसस्स पञ्ञायनतो वुत्तं.

महाभूतेसूति पाणसरीरसन्निस्सितेसु पथवीआदिमहाभूतेसु. सब्बं वट्टतीति अत्तनो, परेसञ्च सरीरनिस्सितं सब्बं वट्टति. अकप्पियमंसानुलोमताय थुल्लच्चयादिं न जनेतीति अधिप्पायो. पततीति अत्तनो सरीरतो विच्छिन्दित्वा पतति. ‘‘रुक्खतो छिन्दित्वा’’ति वुत्तत्ता मत्तिकत्थाय पथविं खणितुं, अञ्ञम्पि यंकिञ्चि मूलपण्णादिविसभेसज्जं छिन्दित्वा छारिकं अकत्वापि अप्पटिग्गहितम्पि परिभुञ्जितुं वट्टतीति दट्ठब्बं. अप्पटिग्गहितता, अननुञ्ञातता, धूमादिअब्बोहारिकताभावो, अज्झोहरणन्ति इमानेत्थ चत्तारि अङ्गानि.

दन्तपोनसिक्खापदवण्णना निट्ठिता.

निट्ठितो भोजनवग्गो चतुत्थो.

५. अचेलकवग्गो

१. अचेलकसिक्खापदवण्णना

२७३. पञ्चमवग्गस्स पठमे मय्हं नामाति भिक्खुना भूमियं ठपेत्वा दिन्नम्पि सन्धाय वदति. अञ्ञतित्थियता, अननुञ्ञातता, अज्झोहरणीयता, अज्झोहरणत्थाय सहत्था अनिक्खित्तभाजने दानन्ति इमानेत्थ चत्तारि अङ्गानि.

अचेलकसिक्खापदवण्णना निट्ठिता.

२. उय्योजनसिक्खापदवण्णना

२७४. दुतिये अनाचारं आचरितुकामता, तदत्थमेव उपसम्पन्नस्स उय्योजना, तस्स उपचारातिक्कमोति इमानेत्थ तीणि अङ्गानि.

उय्योजनसिक्खापदवण्णना निट्ठिता.

३. सभोजनसिक्खापदवण्णना

२८१. ततिये पाळियं खुद्दके घरेति एत्थ खुद्दकं घरं नाम पञ्चहत्थतो ऊनकवित्थारं अधिप्पेतं. तत्थ च पिट्ठसङ्घाटतो हत्थपासे अविजहितेपि पिट्ठिवंसातिक्कमो होतीति आह ‘‘पिट्ठिवंसं अतिक्कमित्वा’’ति. यथा तथा वा कतस्साति पिट्ठिवंसं आरोपेत्वा वा अनारोपेत्वा वा कतस्स.

२८३. पाळियं वीतरागाति अपरियुट्ठितरागानं, अनागामीनञ्च सङ्गहो. सचित्तकन्ति अनुपविसित्वा निसीदनचित्तेन सचित्तकं. परियुट्ठितरागजायम्पतिकानं सन्निहितता, सयनिघरता, दुतियस्स भिक्खुनो अभावो, अनुपखज्ज निसीदनन्ति इमानेत्थ चत्तारि अङ्गानि.

सभोजनसिक्खापदवण्णना निट्ठिता.

२८४-२८९. चतुत्थपञ्चमानि वुत्तत्थानि.

६. चारित्तसिक्खापदवण्णना

२९८. छट्ठे ‘‘परियेसित्वा आरोचनकिच्चं नाम नत्थी’’ति वुत्तत्ता यो अपरियेसितब्बो उपसङ्कमितुं युत्तट्ठाने दिस्सति, सो सचेपि पकतिवचनस्स सवनूपचारं अतिक्कम्म ठितो उपगन्त्वा आपुच्छितब्बो. तेनाह ‘‘अपि च…पे… यं पस्सति, सो आपुच्छितब्बो’’तिआदि.

३०२. अनापत्तिवारे चेत्थ अन्तरारामादीनञ्ञेव वुत्तत्ता विहारतो गामवीथिं अनुञ्ञातकारणं विना अतिक्कमन्तस्सापि आपत्ति होति, न पन घरूपचारं अतिक्कमन्तस्सेव.

यं पन पाळियं ‘‘अञ्ञस्स घरूपचारं ओक्कमन्तस्स…पे… पठमं पादं उम्मारं अतिक्कामेती’’तिआदि वुत्तं. तं गामे पविट्ठं सन्धाय वुत्तं, तथापि अञ्ञस्स घरूपचारं अनोक्कमित्वा वीथिमज्झेनेव गन्त्वा इच्छितिच्छितघरद्वाराभिमुखे ठत्वा मनुस्से ओलोकेत्वा गच्छन्तस्सापि पाचित्तियमेव. तत्थ केचि ‘‘वीथियं अतिक्कमन्तस्स घरूपचारगणनाय आपत्तियो’’ति वदन्ति. अञ्ञे पन ‘‘यानि कुलानि उद्दिस्स गतो, तेसं गणनाया’’ति. पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तनसादियनं, सन्तं भिक्खुं अनापुच्छना, भत्तियघरतो अञ्ञघरूपसङ्कमनं, मज्झन्हिकानतिक्कमो, समयापदानं अभावोति इमानेत्थ पञ्च अङ्गानि.

चारित्तसिक्खापदवण्णना निट्ठिता.

७. महानामसिक्खापदवण्णना

३०३. सत्तमे महानामोति सुक्कोदनस्स पुत्तो अनुरुद्धत्थेरस्स, सत्थु च जेट्ठभाता. आनन्दत्थेरो अमितोदनस्स पुत्तो, नन्दत्थेरो पन सुद्धोदनस्सेव.

३०५. पाळियं कालं आहरिस्सथाति अज्जतनं कालं वीतिनामेस्सथ, स्वे भेसज्जं हरिस्सथाति वा अत्थो. ‘‘अत्थि पवारणा भेसज्जपरियन्ता च रत्तिपरियन्ता चा’’ति ततियकोट्ठासे नियमितमेव भेसज्जं नियमितकालन्तरेयेव गहेतब्बं, न ततो बहि. इतरथा विसुं पयोजनं नत्थीति दट्ठब्बं. सपरियन्ता सङ्घपवारणा, तदुत्तरि भेसज्जविञ्ञत्ति, अगिलानताति इमानेत्थ तीणि अङ्गानि.

महानामसिक्खापदवण्णना निट्ठिता.

८. उय्युत्तसेनासिक्खापदवण्णना

३१५. अट्ठमे एकमेकन्ति एत्थ दुवङ्गिनीपि तिवङ्गिनीपि सेना सङ्गय्हति. उय्युत्तचतुरङ्गसेनादस्सनाय तथारूपपच्चयादिं विना गमनं, अननुञ्ञातोकासे दस्सनन्ति इमानेत्थ द्वे अङ्गानि.

उय्युत्तसेनासिक्खापदवण्णना निट्ठिता.

९. सेनावाससिक्खापदवण्णना

३१९. नवमे सेनाय चतुत्थो सूरियत्थङ्गमो, अगिलानताति इमानेत्थ द्वे अङ्गानि.

सेनावाससिक्खापदवण्णना निट्ठिता.

१०. उय्योधिकसिक्खापदवण्णना

३२२. दसमे पाळियं कति ते लक्खानि लद्धानीति कित्तका तया लद्धाति अत्थो. उय्योधिकादिदस्सनाय तथारूपपच्चयं विना गमनं, अननुञ्ञातोकासे दस्सनन्ति इमानेत्थ द्वे अङ्गानि.

उय्योधिकसिक्खापदवण्णना निट्ठिता.

निट्ठितो अचेलकवग्गो पञ्चमो.

६. सुरापानवग्गो

१. सुरापानसिक्खापदवण्णना

३२८. छट्ठवग्गस्स पठमे पाळियं किण्णपक्खित्ताति पिट्ठपूवादिं अपक्खिपित्वा किण्णसङ्खातं धञ्ञङ्कुरादिसुराबीजं पक्खिपित्वा कता. सम्भारसंयुत्ताति सासपादिअनेकसम्भारेहि सञ्ञुत्ता.

मधुकतालनाळिकेरादिपुप्फादिरसो चिरपरिवासितो पुप्फासवो नाम. तथा पनसादि फलासवो. मुद्दिकरसो मध्वासवो. उच्छुरसो गुळासवो. तिफलतिकटुकादिनानासम्भारानं रसो चिरपरिवासितो सम्भारसंयुत्तो. बीजतो पट्ठायाति यथावुत्तानं पिट्ठादीनं मज्जत्थाय भाजने पक्खित्तकालतो पट्ठाय.

३२९. लोणसोवीरकं सुत्तञ्च अनेकेहि दब्बसम्भारेहि अभिसङ्खतो भेसज्जविसेसो. उय्युत्तसिक्खापदानं अचित्तकलोकवज्जेसु लोकवज्जता पुब्बे वुत्तनयावाति तत्थ किञ्चिपि अवत्वा इध तेहि असाधारणवत्थुविसेससिद्धाय अचित्तकपक्खेपि अकुसलचित्तताय तं लोकवज्जतादिविसेसं दस्सेतुमेव ‘‘वत्थुअजाननताय चेत्था’’तिआदिना वुत्तन्ति वेदितब्बं. यं पनेत्थ वत्तब्बं, तं पठमपाराजिकवण्णनायं वित्थारतो सारत्थदीपनियं विरद्धट्ठानविसोधनवसेन वुत्तन्ति तत्थेव गहेतब्बं. मज्जभावो, तस्स पानञ्चाति इमानेत्थ द्वे अङ्गानि.

सुरापानसिक्खापदवण्णना निट्ठिता.

२. अङ्गुलिपतोदकसिक्खापदवण्णना

३३०. दुतिये हसाधिप्पायता, उपसम्पन्नस्स कायेन कायामसनन्ति इमानेत्थ द्वे अङ्गानि.

अङ्गुलिपतोदकसिक्खापदवण्णना निट्ठिता.

३. हसधम्मसिक्खापदवण्णना

३३८. ततिये पाळियं हसधम्मे हसधम्मसञ्ञीतिआदीसु उप्लवादिमत्तं किं हसधम्मो होतीति गहणवसेन सति करणीये करियमानं हसधम्मं हसधम्मोति गहणवसेन अत्थो वेदितब्बो. उस्सारेन्तोति उदके ठितं नावं तीरे आरोपेन्तो.

पतनुप्पतनवारेसूति उदकस्स उपरितले मण्डूकगतिया पतनुप्पतनवसेन गमनत्थं खित्ताय एकिस्सा कथलाय वसेन वुत्तं. उदकस्स उपरिगोप्फकता, हसाधिप्पायेन कीळनन्ति द्वे अङ्गानि.

हसधम्मसिक्खापदवण्णना निट्ठिता.

४. अनादरियसिक्खापदवण्णना

३४४. चतुत्थे सुत्तानुलोमन्ति महापदेसा. अट्ठकथातिपि वदन्ति. उपसम्पन्नस्स पञ्ञत्तेन वचनं, अनादरियकरणन्ति द्वे अङ्गानि.

अनादरियसिक्खापदवण्णना निट्ठिता.

५. भिंसापनसिक्खापदवण्णना

३४५. पञ्चमे उपसम्पन्नता, तस्स दस्सनसवनविसये भिंसापेतुकामताय वायमनन्ति द्वे अङ्गानि.

भिंसापनसिक्खापदवण्णना निट्ठिता.

६. जोतिसिक्खापदवण्णना

३५४. छट्ठे अलातं पतितन्ति अग्गिकपालतो बहि पतितं. विज्झातन्ति विज्झातं अलातं कपालग्गिम्हि पक्खिपित्वा जालेन्तस्स पाचित्तियं, तथा केवलं इन्धनं पातेन्तस्सपि विज्झातं कपालग्गिं मुखवातादिना उज्जालेन्तस्सपि. गिलानतादिकारणाभावो, विसिब्बेतुकामता, समादहनन्ति तीणि अङ्गानि.

जोतिसिक्खापदवण्णना निट्ठिता.

७. नहानसिक्खापदवण्णना

३५७. सत्तमे पाळियं नगरे थकितेति एत्थ रञ्ञा चिरं नहायितुकामेन ‘‘अहं बहि उय्याने कतारक्खो वसिस्सामि, नगरं थकेत्वा गोपेथा’’ति अनुञ्ञाता, ते थकिंसूति दट्ठब्बं. असम्भिन्नेनाति अनट्ठेन, तं दिवसं पुन अग्गहितालङ्कारेन पबुद्धमत्तेनाति अधिप्पायो. मज्झिमदेसे ऊनकद्धमासनहानं, समयादीनं अभावोति द्वे अङ्गानि.

नहानसिक्खापदवण्णना निट्ठिता.

८. दुब्बण्णकरणसिक्खापदवण्णना

३६८. अट्ठमे पटिलद्धनवचीवरेनाति एत्थ पुब्बे अकतकप्पं कतिपाहं निवासनत्थाय तावकालिकवसेन लद्धम्पि सङ्गय्हतीति वदन्ति.

३६९. ‘‘नवं नाम अकतकप्प’’न्ति सामञ्ञतो वुत्तत्ता अञ्ञेन भिक्खुना कप्पबिन्दुं दत्वा परिभुत्तं चीवरं, तेन वा, ततो लभित्वा अञ्ञेन वा केनचि दिन्नम्पि कतकप्पमेव नवं नाम न होतीति दट्ठब्बं. ‘‘निवासेतुं वा पारुपितुं वा’’ति वुत्तत्ता अंसबद्धकासावम्पि पारुपितब्बतो कप्पं कातब्बन्ति वदन्ति. चम्मकारनीलं नाम चम्मं नीलवण्णं कातुं योजियमानं नीलं. पकतिनीलमेवाति केचि. यथावुत्तचीवरस्स अकतकप्पता, अनट्ठचीवरादिता, निवासनादिताति तीणि अङ्गानि.

दुब्बण्णकरणसिक्खापदवण्णना निट्ठिता.

९. विकप्पनसिक्खापदवण्णना

३७४. नवमे येनाति येन सद्धिं, यस्स सन्तिकेति अत्थो. सामं विकप्पितस्स अपच्चुद्धारो, विकप्पनुपगचीवरता, अविस्सासेन परिभोगोति तीणि अङ्गानि.

विकप्पनसिक्खापदवण्णना निट्ठिता.

१०. चीवरअपनिधानसिक्खापदवण्णना

३७८. दसमे पाळियं अन्तमसो हसापेक्खोपीति अपि-सद्देन अथेय्यचित्तं कोधेन दुक्खापेतुकामं, अवण्णं पकासेतुकामञ्च सङ्गय्हति. तेनेव ‘‘तिवेदन’’न्ति वुत्तं. उपसम्पन्नस्स पत्तादीनं अपनिधानं, विहेसेतुकामतादीति द्वे अङ्गानि.

चीवरअपनिधानसिक्खापदवण्णना निट्ठिता.

निट्ठितो सुरापानवग्गो छट्ठो.

७. सप्पाणकवग्गो

१. सञ्चिच्चपाणसिक्खापदवण्णना

३८२. सत्तमस्स पठमे उसुं सरं असति खिपतीति इस्सासो. न हेत्थ किञ्चि जीवितं नाम विसुं तिट्ठतीति सम्बन्धो. तत्थ पाणेति सत्ते. अप्पमत्तेन वत्तं कातब्बन्ति यथा पाणकानं विहेसापि न होति, एवं सल्लक्खेत्वा ओतापनसम्मज्जनादिवत्तं कातब्बं. सेसं वुत्तनयमेव.

सञ्चिच्चपाणसिक्खापदवण्णना निट्ठिता.

२. सप्पाणकसिक्खापदवण्णना

३८७. दुतिये उदकसण्ठानकप्पदेसेति कद्दमपासाणादिभूमियं. तत्थाति आसित्ते कप्पियउदके. सेसं वुत्तनयमेव.

सप्पाणकसिक्खापदवण्णना निट्ठिता.

३. उक्कोटनसिक्खापदवण्णना

३९२. ततिये ‘‘तस्स भिक्खुनो सन्तिकं गन्त्वा’’ति वुत्तत्ता यस्स अधिकरणं सङ्घकम्मेन निहतं, तस्स सम्मुखे एव उक्कोटेन्तस्स पाचित्तियं. परम्मुखे पन दुक्कटमेव.

३९५. ‘‘धम्मकम्मेअधम्मकम्मसञ्ञी उक्कोटेति, अनापत्ती’’ति वुत्तत्ता अनादरियतादि विय उक्कोटनं सयं अकुसलं न होति, धम्मकम्मसञ्ञाय, पन विमतिया च उक्कोटनेनेव अकुसलं होति. यथाधम्मं निहतता, जानना, उक्कोटनाति तीणि अङ्गानि.

उक्कोटनसिक्खापदवण्णना निट्ठिता.

४. दुट्ठुल्लसिक्खापदवण्णना

३९९. चतुत्थे आपत्तिं आपज्जतियेवाति धुरनिक्खेपपक्खे वुत्तं. वत्थुपुग्गलोति आपन्नपुग्गलो. छादेतुकामताय हि सति एव अवस्सं अञ्ञस्स आरोचनं वुत्तं, वत्थुपुग्गलस्स च आरोचना नाम न होतीति पटिच्छादनमेवाति अधिप्पायो. कोटि छिन्ना होतीति छादेस्सामीति धुरनिक्खेपे सतिपि पुग्गलपरम्पराय गच्छन्ती आपत्तिकोटि छिज्जति.

४००. ‘‘अनुपसम्पन्नस्स सुक्कविस्सट्ठि च कायसंसग्गो चाति अयं दुट्ठुल्लअज्झाचारो नामा’’ति इदं दुट्ठुल्लारोचनसिक्खापदट्ठकथायं ‘‘अनुपसम्पन्नस्स…पे… आदितो पञ्च सिक्खापदानि दुट्ठुल्लो नाम अज्झाचारो, सेसानि अदुट्ठुल्लो. सुक्कविस्सट्ठिकायसंसग्गदुट्ठुल्लअत्तकामा पनस्स अज्झाचारो नामा’’ति (पाचि. अट्ठ. ८२) इमिना वचनेन विरुज्झतीति वीमंसितब्बं. पुग्गलपेमेन छादयतो चेत्थ ‘‘अञ्ञे गरहिस्सन्ती’’ति भयवसेन छादनक्खणे पटिघोव उप्पज्जतीति ‘‘दुक्खवेदन’’न्ति वुत्तन्ति दट्ठब्बं. उपसम्पन्नस्स दुट्ठुल्लापत्तिजाननं, पटिच्छादेतुकामताय धुरनिक्खेपोति द्वे अङ्गानि.

दुट्ठुल्लसिक्खापदवण्णना निट्ठिता.

५. ऊनवीसतिवस्ससिक्खापदवण्णना

४०२. पञ्चमे रूपसिप्पन्ति हेरञ्ञिकसिप्पं. गब्भे सयितकालेन सद्धिं वीसतिमं वस्सं परिपुण्णमस्साति गब्भवीसो.

४०४. निक्खमनीयपुण्णमासीति सावणमासस्स पुण्णमिया आसाळ्हीपुण्णमिया अनन्तरपुण्णमी. पाटिपददिवसेति पच्छिमिकाय वस्सूपनायिकाय. द्वादस मासे मातु कुच्छिस्मिं वसित्वा महापवारणाय जातं उपसम्पादेन्तीति अत्थो. ‘‘तिंस रत्तिन्दिवो मासो, द्वादसमासिको संवच्छरो’’ति (अ. नि. ३.७१; ८.४३; विभ. १०२३) वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ‘‘एकमासं अधिकमासो’’ति छड्डेत्वा वस्सं उपगच्छन्तीति अत्थो. तस्मा ततियो ततियो संवच्छरो तेरसमासिको होति. ते द्वे मासे गहेत्वाति निक्खमनीयपुण्णमासतो याव जातदिवसभूता महापवारणा. ताव ये द्वे मासा अनागता, तेसं अत्थाय अधिकमासतो लद्धे द्वे मासे गहेत्वा. तेनाह ‘‘यो पवारेत्वा वीसतिवस्सो भविस्सती’’तिआदि. ‘‘निक्कङ्खा हुत्वा’’ति इदं अट्ठारसन्नं वस्सानं एकअधिकमासे गहेत्वा ततो वीसतिया वस्सेसुपि चातुद्दसीअत्थाय चतुन्नं मासानं परिहापनेन सब्बदा परिपुण्णवीसतिवस्सतं सन्धाय वुत्तं. पवारेत्वा वीसतिवस्सो भविस्सतीति महापवारणादिवसे अतिक्कन्ते गब्भवस्सेन सह वीसतिवस्सो भविस्सतीति अत्थो. तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा. एकवीसतिवस्सोति जातिया वीसतिवस्सं सन्धाय वुत्तं.

४०६. अञ्ञं उपसम्पादेतीति उपज्झायो, आचरियो वा हुत्वा उपसम्पादेति. सोपीति उपसम्पादेन्तोपि अनुपसम्पन्नो. ऊनवीसतिवस्सता, तं ञत्वा उपज्झायेन हुत्वा उपसम्पादनन्ति द्वे अङ्गानि.

ऊनवीसतिवस्ससिक्खापदवण्णना निट्ठिता.

६. थेय्यसत्थसिक्खापदवण्णना

४०९. छट्ठे थेय्यसत्थभावो, ञत्वा संविधानं, अविसङ्केतेन गमनन्ति तीणि अङ्गानि.

थेय्यसत्थसिक्खापदवण्णना निट्ठिता.

४१२. सत्तमं वुत्तनयमेव.

८. अरिट्ठसिक्खापदवण्णना

४१७. अट्ठमे अन्तरायन्ति अन्तरा वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो. आनन्तरियधम्माति अनन्तरे भवे फलनिब्बत्तने नियुत्ता चेतनादिधम्माति अत्थो. ‘‘न सग्गस्सा’’ति इदं भिक्खुनिदूसनकम्मस्स आनन्तरियत्ताभावतो वुत्तं. अरियसाविकासु, पन कल्याणपुथुज्जनभूताय च बलक्कारेन दूसेन्तस्स आनन्तरियसअसमेव. मोक्खन्तरायिकता पन लोलायपि पकतत्तभिक्खुनिया दूसकस्स तस्मिं अत्तभावे मग्गुप्पत्तिया अभावतो वुत्ता.

तस्मिं अत्तभावे अनिवत्तनका अहेतुकअकिरियनत्थिकदिट्ठियोव नियतमिच्छादिट्ठिधम्मा. पण्डकादीनं गहणं निदस्सनमत्तं. सब्बापि दुहेतुकाहेतुकपटिसन्धियो विपाकन्तरायिकाव दुहेतुकानम्पि मग्गानुप्पत्तितो.

अयन्ति अरिट्ठो. रसेन रसन्ति अनवज्जेन पच्चयपरिभुञ्जनरसेन पञ्चकामगुणपअभोगरसं समानेत्वा. उपनेन्तो वियाति घटेन्तो विय, सो एव वा पाठो.

अट्ठिकङ्कलूपमाति एत्थ अट्ठि एव निम्मंसताय कङ्कलन्ति च वुच्चति. पलिभञ्जनट्ठेनाति अवस्सं पतनट्ठेन. अधिकुट्टनट्ठेनाति अति विय कुट्टनट्ठेन. पाळियं ‘‘तथाहं भगवता…पे… नालं अन्तरायाया’’ति इदं वत्थुअनुरूपतो वुत्तं. एवं पन अग्गहेत्वा अञ्ञेनपि आकारेन यं किञ्चि भगवता वुत्तं विपरीततो गहेत्वा परेहि वुत्तेपि अमुञ्चित्वा वोहरन्तस्सापि वुत्तनयानुसारेन तदनुगुणं समनुभासनकम्मवाचं योजेत्वा आपत्तिया आरोपेतुं, आपत्तिया अदस्सनादीसु तीसु यं किञ्चि अभिरुचितं निमित्तं कत्वा उक्खेपनीयकम्मं कातुञ्च लब्भति. समनुभासनं अकत्वापि ‘‘मायस्मा एवं अवचा’’ति भिक्खूहि वुत्तमत्ते लद्धिया अप्पटिनिस्सज्जनपच्चयाय दुक्कटापत्तियापि उक्खेपनीयकम्मं कातुम्पि वट्टतेवाति दट्ठब्बं. धम्मकम्मता, समनुभासनाय अप्पटिनिस्सज्जनन्ति द्वे अङ्गानि.

अरिट्ठसिक्खापदवण्णना निट्ठिता.

९. उक्खित्तसम्भोगसिक्खापदवण्णना

४२४. नवमे ‘‘उक्खित्तो अनोसारितो’’ति वुत्तत्ता अरिट्ठस्स उक्खेपनीयकम्मं कतन्ति दट्ठब्बं.

४२५. पाळियं ‘‘एकच्छन्ने’’ति सामञ्ञतो वुत्तत्ता नानूपचारेपि एकच्छन्ने निपज्जने पण्णत्तिं अजानन्तस्स अरहतोपि उक्खित्तानुवत्तकानम्पि पाचित्तियमेव. अकतानुधम्मता, ञत्वा सम्भोगादिकरणन्ति द्वे अङ्गानि.

उक्खित्तसम्भोगसिक्खापदवण्णना निट्ठिता.

१०. कण्टकसिक्खापदवण्णना

४२८. दसमे पिरेति सम्बोधनत्थे निपातपदं. सेसं अनन्तरसिक्खापदद्वये वुत्तनयमेव.

कण्टकसिक्खापदवण्णना निट्ठिता.

निट्ठितो सप्पाणकवग्गो सत्तमो.

८. सहधम्मिकवग्गो

१. सहधम्मिकसिक्खापदवण्णना

४३४. अट्ठमवग्गस्स पठमे उपसम्पन्नस्स पञ्ञत्तेन वचनं, असिक्खितुकामस्स लेसेन एवं वचनन्ति द्वे अङ्गानि.

सहधम्मिकसिक्खापदवण्णना निट्ठिता.

२. विलेखनसिक्खापदवण्णना

४३८. दुतिये अलज्जिताति अलज्जिताय. एवं सेसेसुपि. सञ्चिच्च आपत्तिं आपज्जतीतिआदि भिक्खुभिक्खुनीनञ्ञेव वुत्तं अलज्जिलक्खणं, सामणेरादीनं, पन गहट्ठानञ्च साधारणवसेन यथासकं सिक्खापदवीतिक्कमनपटिगूहनादितो वेदितब्बं. लज्जिलक्खणेपि एसेव नयो. किञ्चापि कुक्कुच्चे उप्पन्नेपि मद्दित्वा करोन्तो, कप्पिये अकप्पियसञ्ञिताय करोन्तोपि तङ्खणिकाय अलज्जिताय एवं करोन्ति. तथापि कुक्कुच्चादिभेदे विसुं गहिताति दट्ठब्बं.

वज्जिपुत्तका दसवत्थुदीपका. परूपहारअञ्ञाणकङ्खापरवितारणादिवादाति एत्थ अरहत्तं पटिजानन्तानं कुहकानं सुक्कविस्सट्ठिं दिस्वा ‘‘मारकायिका देवता असुचिं उपसंहरन्ती’’तिगाहिनो परूपहारवादा नाम. अरहतो सब्बेसं इत्थिपुरिसादीनं नामादिअजानने अञ्ञाणं, तत्थ सन्निट्ठानभावेन कङ्खा, परतो सुत्वा नामादिजाननेन परवितारणो अत्थीतिवादिनो अञ्ञाणवादा, कङ्खावादा, परवितारणवादा च तेसं, महासङ्घिकादीनञ्च विभागो कथावत्थुप्पकरणे वुत्तो.

चत्तारो मग्गा च फलानि चाति एत्थ -कारेन अभिञ्ञापटिसम्भिदापि सङ्गहिताति दट्ठब्बं. केचीति परियत्तिधरा धम्मकथिका. पुन केचीति पटिपत्तिधरा पंसुकूलिकत्थेरा. इतरे पनातिआदीसु अयं अधिप्पायो – धम्मकथिकत्थेरा पन पंसुकूलिकत्थेरेहि आभतं सुत्तं सुत्वा –

‘‘याव तिट्ठन्ति सुत्तन्ता, विनयो याव दिप्पति;

ताव दक्खन्ति आलोकं, सूरिये अब्भुट्ठिते यथा.

‘‘सुत्तन्तेसु असन्तेसु, पमुट्ठे विनयम्हि च;

तमो भविस्सति लोके, सूरिये अत्थङ्गते यथा.

‘‘सुत्तन्ते रक्खिते सन्ते, पटिपत्ति होति रक्खिता;

पटिपत्तियं ठितो धीरो, योगक्खेमा न धंसती’’ति. (अ. नि. अट्ठ. १.१.१३०) –

इदं सुत्तं आहरित्वा अत्तनोव वादं पतिट्ठपेन्ता पाराजिकानापज्जनवसेन ठिता पटिपत्तिसङ्गहिता परियत्तियेव मूलन्ति आहंसूति. तेनाह ‘‘सचे पञ्च भिक्खू चत्तारि पाराजिकानि रक्खणका…पे… सासनं वुड्ढिं विरुळ्हिं गमयिस्सन्ती’’ति. एतेन च परिक्खीणे काले लज्जिगणं अलभन्तेन विनयधरेन अलज्जिनोपि पकतत्ते सङ्गहेत्वा तेहि सह धम्मामिससम्भोगं संवासं करोन्तेन बहू कुलपुत्ते उपसम्पादेत्वा सासनं पग्गहेतुं वट्टतीति इदं सिज्झतीति दट्ठब्बं. गरहितुकामता, उपसम्पन्नस्स सन्तिके सिक्खापदविवण्णनन्ति द्वे अङ्गानि.

विलेखनसिक्खापदवण्णना निट्ठिता.

३. मोहनसिक्खापदवण्णना

४४४. ततिये पाळियं को पन वादो भिय्योति तेहि अञ्ञेहि भिक्खूहि दिट्ठद्वत्तिवारतो भिय्यो पन वित्थारेन उद्दिसियमाने पातिमोक्खे निसिन्नपुब्बता अत्थि चे, तत्थ किमेव वत्तब्बं, आपत्तिमोक्खो नत्थि एवाति अधिप्पायो. तञ्च यथाधम्मो कारेतब्बोति न्ति कारणत्थे उपयोगवचनं, तायाति अत्थो. यथा धम्मो च विनयो च ठितो, तथा ताय आपत्तिया कारेतब्बोति वुत्तं होति. मोहारोपनं, तिक्खत्तुं सुतभावो, मोहेतुकामस्स मोहनन्ति तीणि अङ्गानि.

मोहनसिक्खापदवण्णना निट्ठिता.

४. पहारसिक्खापदवण्णना

४५१. चतुत्थे पाळियं कायपटिबद्धेन वाति एत्थ पासाणादिनिस्सग्गियपहारोपि सङ्गहितो.

४५२. रत्तचित्तोति कायसंसग्गरागेन वुत्तं. मेथुनरागेन पन पहारतो पुरिसादीसु दुक्कटमेव. मोक्खाधिप्पायेन दण्डकोटिया सप्पादिं घट्टेत्वा मण्डूकादिं मोचेन्तस्सपि अनापत्ति एव. कुपितता, उपसम्पन्नस्स न मोक्खाधिप्पायेन पहारोति द्वे अङ्गानि.

पहारसिक्खापदवण्णना निट्ठिता.

५. तलसत्तिकसिक्खापदवण्णना

४५७. पञ्चमे न पहरितुकामताय दिन्नत्ता दुक्कटन्ति एत्थ किमिदं दुक्कटं, पहारपच्चया, उदाहु उग्गिरणपच्चयाति? उग्गिरणपच्चयाव, न पहारपच्चया. न हि पहरितुकामताय असति तप्पच्चया काचि आपत्ति युत्ता, उग्गिरणस्स पन अत्तनो सभावेन असण्ठितत्ता तप्पच्चया पाचित्तियं न जातं, असुद्धचित्तेन कतपयोगत्ता च एत्थ अनापत्ति न युत्ताति दुक्कटं वुत्तन्ति गहेतब्बं.

४५८. पुब्बेति अनन्तरसिक्खापदे. सेसं अनन्तरसदिसमेव.

तलसत्तिकसिक्खापदवण्णना निट्ठिता.

६. अमूलकसिक्खापदवण्णना

४५९. छट्ठे ‘‘अत्तपरित्ताणं करोन्ता’’ति इदं न च वेरमूलिका अनुद्धंसनाति दस्सनत्थं वुत्तं. अनुद्धंसनक्खणे पन कोपचित्तमेव उप्पज्जति. तेनेव ‘‘दुक्खवेदन’’न्ति वुत्तं. सेसं वुत्तनयमेव.

अमूलकसिक्खापदवण्णना निट्ठिता.

७. कुक्कुच्चुप्पादनसिक्खापदवण्णना

४६४. सत्तमे उपसम्पन्नस्स अफासुकामता, कुक्कुच्चुप्पादनन्ति द्वे अङ्गानि.

कुक्कुच्चुप्पादनसिक्खापदवण्णना निट्ठिता.

८. उपस्सुतिसिक्खापदवण्णना

४७१. अट्ठमे सुय्यतीति सुति, वचनं. तस्सा समीपं उपस्सुति. सुय्यति एत्थाति सुतीति एवञ्हि अत्थे गय्हमाने सवनट्ठानसमीपे अञ्ञस्मिं अस्सवनट्ठाने तिट्ठतीति आपज्जति. अट्ठकथायञ्च उपस्सुति-सद्दस्सेव अत्थं दस्सेतुं ‘‘यत्थ ठत्वा’’तिआदि वुत्तं, न सुति-सद्दमत्तस्स.

४७३. एकपरिच्छेदानीति कदाचि अकिरियतो, कदाचि किरियतो समुट्ठानसामञ्ञेन वुत्तं. उपसम्पन्नेन चोदनाधिप्पायो, सवनन्ति द्वे अङ्गानि.

उपस्सुतिसिक्खापदवण्णना निट्ठिता.

९. खिय्यनसिक्खापदवण्णना

४७४. नवमे धम्मकम्मता, जाननं, छन्दं दत्वा खिय्यनन्ति तीणि अङ्गानि.

खिय्यनसिक्खापदवण्णना निट्ठिता.

१०. पक्कमनसिक्खापदवण्णना

४८१. दसमे विनिच्छयकथाय धम्मिकता, तं ञत्वा कम्मतो पट्ठाय एकसीमट्ठस्स समानसंवासिकस्स हत्थपासविजहनन्ति द्वे अङ्गानि.

पक्कमनसिक्खापदवण्णना निट्ठिता.

११. दुब्बलसिक्खापदवण्णना

४८४. एकादसमे उपसम्पन्नस्स धम्मेन लद्धसम्मुतिता, सङ्घेन सद्धिं चीवरं दत्वा खिय्यितुकामताय खिय्यनन्ति द्वे अङ्गानि.

दुब्बलसिक्खापदवण्णना निट्ठिता.

४८९. द्वादसमं वुत्तनयमेव.

निट्ठितो सहधम्मिकवग्गो अट्ठमो.

९. राजवग्गो

१. अन्तेपुरसिक्खापदवण्णना

४९९. नवमवग्गस्स पठमे पाळियं संसुद्धगहणिकोति एत्थ गहणीति गब्भासयसञ्ञितो मातु कुच्छिप्पदेसो, पुरिसन्तरसुक्कासम्फुट्ठताय संसुद्धगहणिको. अभिसित्तखत्तियता, उभिन्नम्पि सयनिघरतो अनिक्खन्तता, अप्पटिसंविदितस्स इन्दखीलातिक्कमोति तीणि अङ्गानि.

अन्तेपुरसिक्खापदवण्णना निट्ठिता.

२. रतनसिक्खापदवण्णना

५०६. दुतिये आवसथस्साति एत्थ अन्तोआरामे वा होतु अञ्ञत्थ वा, यत्थ कत्थचि अत्तनो वसनट्ठानं आवसथो नाम. छन्देनपि भयेनपीति वड्ढकिआदीसु छन्देन, राजवल्लभेसु भयेन. आकिण्णमनुस्सेपि जाते…पे… आसङ्कन्तीति तस्मिं निम्मनुस्सट्ठाने पच्छा आकिण्णमनुस्से जातेपि विसरित्वा गमनकाले अञ्ञस्स अदिट्ठत्ता तमेव भिक्खुं आसङ्कन्ति. पतिरूपं नाम कप्पियभण्डे सयं पंसुकूलं गहेत्वा अकप्पियभण्डे पतिरूपानं उपासकादीनं दस्सेत्वा चेतियादिपुञ्ञे नियोजनं वा दापेत्वा निरपेक्खगमनं वा. समादपेत्वाति याचित्वा. परसन्तकता, विस्सासग्गाहपंसुकूलसञ्ञानं अभावो, अननुञ्ञातकारणा उग्गहणादि चाति तीणि अङ्गानि.

रतनसिक्खापदवण्णना निट्ठिता.

३. विकालगामप्पविसनसिक्खापदवण्णना

५०८. ततिये पाळियं भयकथन्ति राजचोरादिभयं वा रोगामनुस्सदुब्भिक्खकन्तारादिभयं वा आरब्भ पवत्तं. विसिखाकथन्ति सुनिविट्ठादिवीथिकथं. कुम्भट्ठानकथन्ति उदकतित्थकथं, कुम्भदासीकथं वा. पुब्बपेतकथन्ति अतीतञातिकथं. नानत्तकथन्ति वुत्ताहि, वक्खमानाहि च विमुत्तं नानासभावं निरत्थककथं. लोकक्खायिकन्ति ‘‘अयं लोको केन निम्मितो’’तिआदिना लोकसभावक्खानवसेन पवत्तनकथा. एवं समुद्दक्खायिका वेदितब्बा. इति भवो इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा. एत्थ च भवो सस्सतं, वुड्ढि, कामसुखञ्चाति तिविधो, अभवो तब्बिपरीतवसेन. इति इमाय छब्बिधाय इतिभवाभवकथाय सद्धिं द्वत्तिंसतिरच्छानकथा नाम होन्ति. अथ वा पाळियं सरूपतो अनागतापि अरञ्ञपब्बतनदीदीपकथा इति-सद्देन सङ्गहेत्वा द्वत्तिंसतिरच्छानकथाति वुच्चन्ति. इति वाति एत्थ इति-सद्दो पकारत्थे. वा-सद्दो विकप्पत्थे. तस्मा एवं पकारं इतो अञ्ञं वा तादिसं निरत्थककथं कथेतीति अत्थो गहेतब्बो.

५१२. उस्साहं पटिप्पस्सम्भेत्वा विहारं गच्छन्ताति एत्थ गामूपचारतो बहि निक्खन्ते अन्तरारामादीनमुपचारं पविट्ठे सन्धाय वुत्तं. गामूपचारब्भन्तरे पन पटिपस्सद्धुस्साहानम्पि पुन तमेव वा अञ्ञं वा गामं पविसितुकामताय सति आपुच्छनकिच्चं नत्थि. ‘‘कुलघरे वा…पे… गन्तब्ब’’न्ति इदं पन पुरेभत्तं पविट्ठानं विकाले सञ्जाते विकाले गामप्पवेसस्स आपुच्छितब्बताय वुत्तं. अदिन्नादाने वुत्तनयेनाति दुतियलेड्डुपातं सन्धाय वुत्तं.

५१५. अन्तरारामन्तिआदीसूति एत्थ उस्सवदिवसादीसु मनुस्सेहि गामे पदक्खिणं कारेन्तं जिनबिम्बादिं पूजेतुकामेहि वा रोगवूपसमादियत्थं मनुस्सेहि याचितेहि वा भिक्खूहि सुप्पटिच्छन्नादिविधिं अकत्वापि वीथिमज्झेनेव गामं पदक्खिणं कातुं वट्टतीति वदन्ति, तं न गहेतब्बं अनापत्तिवारे अवुत्तत्ता, ‘‘मग्गा अनोक्कमित्वा…पे… पाचित्तिय’’न्ति (कङ्खा. अट्ठ. विकालगामप्पवेसनसिक्खापदवण्णना) पटिक्खित्तत्ता च. वेसालिं अनुपरियायित्वा परित्तं करोन्तेनापि आनन्दत्थेरेन सुप्पटिच्छन्नतादिं अकोपेन्तेनेव, अपञ्ञत्ते वा सिक्खापदे कतन्ति दट्ठब्बं. केचि पन ‘‘अन्तरारामादिगामन्तरे ठितेहि गरुट्ठानीयानं पच्चुग्गमनानुग्गमनादिवसेन गामवीथिं ओतरितुं वट्टती’’ति वदन्ति, तम्पि अन्तरघरं पविसन्तं पति कातुं न वट्टति एव. अन्तरारामादिकप्पियभूमिं पन उद्दिस्स गच्छन्तं पति कातुं वट्टतीति खायति, वीमंसितब्बं. सन्तं भिक्खुं अनापुच्छना , अननुञ्ञातकारणा विकाले गामप्पवेसोति द्वे अङ्गानि.

विकालगामप्पविसनसिक्खापदवण्णना निट्ठिता.

४. सूचिघरसिक्खापदवण्णना

५२०. चतुत्थे पाळियं वासिजटेति वासिदण्डके. अट्ठिमयादिसूचिघरता, करणकारापनादिवसेन अत्तनो पटिलाभोति द्वे अङ्गानि.

सूचिघरसिक्खापदवण्णना निट्ठिता.

५. मञ्चपीठसिक्खापदवण्णना

५२१. पञ्चमे पाळियं आसयतो, भिक्खवे, मोघपुरिसो वेदितब्बोति हीनज्झासयवसेन अयं तुच्छपुरिसोति ञातब्बो, हीनाय पच्चये लोलताय पुग्गलस्स तुच्छता ञातब्बाति अधिप्पायो. इमस्मिं सिक्खापदे, इतो परेसु च पञ्चसु अत्तना कारापितस्स पटिलाभे एव पाचित्तियं. परिभोगे पनस्स, अञ्ञेसञ्च दुक्कटमेव. पमाणातिक्कन्तमञ्चपीठता, अत्तनो करणकारापनवसेन पटिलाभोति द्वे अङ्गानि.

मञ्चपीठसिक्खापदवण्णना निट्ठिता.

६. तूलोनद्धसिक्खापदवण्णना

५२६. छट्ठे पोटकितूलन्ति तिणगच्छजातिकानं तूलं. सेसं वुत्तनयमेव.

तूलोनद्धसिक्खापदवण्णना निट्ठिता.

७. निसीदनसिक्खापदवण्णना

५३१-५३६. सत्तमे निसीदनस्स पमाणातिक्कन्तता, अत्तनो करणादिना पटिलाभोति द्वे अङ्गानि.

निसीदनसिक्खापदवण्णना निट्ठिता.

५३७-५४७. इमिना नयेन अट्ठमनवमदसमेसुपि अङ्गानि वेदितब्बानि. सेसं सब्बत्थ सुविञ्ञेय्यमेवाति.

निट्ठितो राजवग्गो नवमो.

खुद्दकवण्णनानयो निट्ठितो.