📜

६. पाटिदेसनीयकण्डं

१. पठमपाटिदेसनीयसिक्खापदवण्णना

५५३. पाटिदेसनीयेसु पठमे पटिदेसेतब्बाकारदस्सनन्ति एवं आपत्तिं नवकस्स सन्तिके देसेतब्बाकारदस्सनं. इमिना लक्खणेन सम्बहुलानं आपत्तीनम्पि वुड्ढस्स सन्तिके च देसेतब्बाकारो सक्का विञ्ञातुन्ति. तत्रायं नयो – ‘‘गारय्हे, आवुसो, धम्मे आपज्जिं असप्पाये पाटिदेसनीये’’ति एवं सम्बहुलासु. वुड्ढस्स पन सन्तिके ‘‘गारय्हं, भन्ते, धम्मं…पे… गारय्हे, भन्ते, धम्मे’’ति योजना वेदितब्बा. तत्थ असप्पायन्ति सग्गमोक्खन्तरायकरन्ति अत्थो. अञ्ञातिकाय भिक्खुनिया अन्तरघरे ठिताय हत्थतो सहत्था यावकालिकग्गहणं, अज्झोहरणन्ति द्वे अङ्गानि.

पठमपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

५५८. दुतिये परिपुण्णूपसम्पन्नाय अननुञ्ञाताकारेन वोसासना, अनिवारेत्वा भोजनज्झोहारोति द्वे अङ्गानि.

५६३. ततिये सेक्खसम्मतता, घरूपचारे अनिमन्तितता, गिलानस्स अनिच्चभत्तादिं गहेत्वा भुञ्जनन्ति तीणि अङ्गानि.

५७०. चतुत्थे सासङ्कारञ्ञसेनासनता, अननुञ्ञातं यावकालिकं अप्पटिसंविदितं अज्झारामे पटिग्गहेत्वा अगिलानस्स अज्झोहरणन्ति द्वे अङ्गानि. सेसं उत्तानमेव.

पाटिदेसनीयवण्णनानयो निट्ठितो.