📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
विनयालङ्कार-टीका (पठमो भागो)
गन्थारम्भकथा
मुत्तहारादिनयगाथा
यो ¶ ¶ लोके लोकलोको वरतरपरदो राजराजग्गजञ्ञो;
आकासाकारकारो परमरतिरतो देवदेवन्तवज्जो.
संसारासारसारो सुनरनमनतो मारहारन्तरट्ठो;
लोकालङ्कारकारो अतिसतिगतिमा धीरवीरत्तरम्मो.
सीहनिवत्तननयगाथा
संसारचक्कविद्धंसं, ¶ सम्बुद्धं तं सुमानसं;
संनमामि सुगुणेसं, संदेसितसुदुद्दसं.
अनोतत्तोदकावत्तनयगाथा
येन ¶ विद्धंसिता पापा, येन निब्बापिता दरा;
येन लोका निस्सरिसुं, येन चाहं नमामि तं.
चतुदीपचक्कवत्तननयगाथा
सङ्घं ससङ्घं नमामि, वन्तन्तवरधम्मजं;
मग्गग्गमनफलट्ठं, सुसंसं सुभमानसं.
अब्यपेतचतुपादआदियमकगाथा
विनयं विनयं सारं, सङ्गहं सङ्गहं करं;
चरियं चरियं वन्दे, परमं परमं सुतं.
ब्यपेतचतुपादआदिअन्तयमकगाथा
पकारे बहुपकारे, सागरे गुणसागरे;
गरवो मम गरवो, वन्दामि अभिवन्दामि.
वत्थुत्तये गन्थकारे, गरूसु सादरं मया;
कतेन नमक्कारेन, हित्वा सब्बे उपद्दवे.
सिक्खाकामेहि ¶ धीरेहि, जिनसासनकारिभि;
भिक्खूहि विनयञ्ञूहि, सादरं अभियाचितो.
वण्णयिस्सामि विनय-सङ्गहं पीतिवड्ढनं;
भिक्खूनं वेनयिकानं, यथासत्तिबलं अहं.
पोराणेहि कता टीका, किञ्चापि अत्थि सा पन;
अतिसङ्खेपभावेन, न साधेति यथिच्छितं.
तस्मा हि नानासत्थेहि, सारमादाय साधुकं;
नातिसङ्खेपवित्थारं, करिस्सं अत्थवण्णनं.
विनयालङ्कारं नाम, पेसलानं पमोदनं;
इमं पकरणं सब्बे, सम्मा धारेन्तु साधवोति.
गन्थारम्भकथावण्णना
विविधविसेसनयसमन्नागतं ¶ कायवाचाविनयनकरणसमत्थं लज्जिपेसलभिक्खूनं संसयविनोदनकारकं योगावचरपुग्गलानं सीलविसुद्धिसम्पापकं जिनसासनवुड्ढिहेतुभूतं पकरणमिदमारभितुकामो अयमाचरियासभो पठमं ताव रतनत्तयपणामपणामारहभावअभिधेय्यकरणहेतु करणप्पकारपकरणाभिधाननिमित्तपयोजनानि दस्सेतुं ‘‘वत्थुत्तयं नमस्सित्वा’’तिआदिमाह. एत्थ हि वत्थुत्तयं नमस्सित्वाति इमिना रतनत्तयपणामो वुत्तो पणामेतब्बपणामअत्थदस्सनतो. सरणं सब्बपाणिनन्ति इमिना पणामारहभावो पणामहेतुदस्सनतो. पाळिमुत्तविनिच्छयन्ति अभिधेय्यो इमस्स पकरणस्स अत्थभावतो. विप्पकिण्णमनेकत्थाति करणहेतु तेनेवकारणेन पकरणस्स कतत्ता. समाहरित्वा एकत्थ, दस्सयिस्समनाकुलन्ति करणप्पकारो तेनाकारेन पकरणस्स करणतो. पकरणाभिधानं पन समाहरितसद्दस्स सामत्थियतो दस्सितं समाहरित्वा दस्सनेनेव इमस्स पकरणस्स विनयसङ्गहइति नामस्स लभनतो.
निमित्तं ¶ पन अज्झत्तिकबाहिरवसेन दुविधं. तत्थ अज्झत्तिकं नाम करुणा, तं दस्सनकिरियाय सामत्थियतो दस्सितं तस्मिं असति दस्सनकिरियाय अभावतो. बाहिरं नाम सोतुजनसमूहो, तं योगावचरभिक्खूनन्ति तस्स करुणारम्मणभावतो. पयोजनं पन दुविधं पणामपयोजनपकरणपयोजनवसेन. तत्थ पणामपयोजनं नाम अन्तरायविसोसनपसादजननादिकं, तं सरणं सब्बपाणिनन्ति इमस्स सामत्थियतो दस्सितं हेतुम्हि सति फलस्स अविनाभावतो. वुत्तञ्हि अभिधम्मटीकाचरियेन ‘‘गुणविसेसवा हि पणामारहो ¶ होति, पणामारहे च कतो पणामो वुत्तप्पयोजनसिद्धिकरोव होती’’ति (ध. स. मूलटी. १). पकरणपयोजनम्पि दुविधं मुख्यानुसङ्गिकवसेन. तेसु मुख्यपयोजनं नाम ब्यञ्जनानुरूपं अत्थस्स पटिविज्झनं पकासनञ्च अत्थानुरूपं ब्यञ्जनस्स उद्दिसनं उद्देसापनञ्च, तं विनये पाटवत्थायाति इमिना वुत्तं. अनुसङ्गिकपयोजनं नाम सीलादिअनुपादापरिनिब्बानन्तो अत्थो, तं समाहरित्वा एकत्थ दस्सयिस्सन्ति इमस्स सामत्थियेन दस्सितं एकत्थ समाहरित्वा दस्सने सति तदुग्गहपरिपुच्छादिना कतपयोगस्स अनन्तरायेन तदत्थसिज्झनतोति.
किमत्थं पनेत्थ रतनत्तयपणामादयो आचरियेन कता, ननु अधिप्पेतगन्थारम्भोव कातब्बोति? वुच्चते – एत्थ रतनत्तयपणामकरणं तब्बिहतन्तरायो हुत्वा अनायासेन गन्थपरिसमापनत्थं. पणामारहभाववचनं अत्तनो युत्तपत्तकारितादस्सनत्थं, तं विञ्ञूनं तोसापनत्थं, तं पकरणस्स उग्गहणत्थं, तं सब्बसम्पत्तिनिप्फादनत्थं. अभिधेय्यकथनं विदिताभिधेय्यस्स गन्थस्स विञ्ञूनं उग्गहधारणादिवसेन पटिपज्जनत्थं. करणहेतुकथनं अकारणे कतस्स वायामस्स निप्फलभावतो तप्पटिक्खेपनत्थं. करणप्पकारकथनं विदितप्पकारस्स गन्थस्स सोतूनं उग्गहणादीसु रुचिजननत्थं. अभिधानदस्सनं वोहारसुखत्थं. निमित्तकथनं आसन्नकारणदस्सनत्थं. पयोजनदस्सनं दुविधपयोजनकामीनं सोतूनं समुस्साहजननत्थन्ति.
रतनत्तयपणामपयोजनं पन बहूहि पकारेहि वित्थारयन्ति आचरिया, तं तत्थ तत्थ वुत्तनयेनेव गहेतब्बं. इध पन गन्थगरुभावमोचनत्थं अट्ठकथाचरियेहि अधिप्पेतपयोजनमेव कथयिम्ह. वुत्तञ्हि अट्ठकथाचरियेन –
कतस्स रतनत्तये;
आनुभावेन सोसेत्वा;
अन्तराये असेसतो’’ति. (ध. स. अट्ठ. गन्थारम्भकथा ७);
अयमेत्थ समुदायत्थो, अयं पन अवयवत्थो – अहं सब्बपाणीनं सरणं सरणीभूतं वत्थुत्तयं नमस्सामि, नमस्सित्वा योगावचरभिक्खूनं विनये पाटवत्थाय अनेकत्थविप्पकिण्णं पाळिमुत्तविनिच्छयं एकत्थ समाहरित्वा अनाकुलं कत्वा दस्सयिस्सं दस्सयिस्सामीति योजना.
तत्थ वसन्ति एत्थाति वत्थु. किं तं? बुद्धादिरतनं. तञ्हि यस्मा सरणगता सप्पुरिसा सरणगमनसमङ्गिनो हुत्वा बुद्धादिरतनं आरम्मणं कत्वा तस्मिं आरम्मणे वसन्ति आवसन्ति निवसन्ति, तस्मा ‘‘वत्थू’’ति वुच्चति. आरम्मणञ्हि आधारो, आरम्मणिकं आधेय्योति. इतो परानिपि वत्थुसद्दस्स वचनत्थादीनि आचरियेहि वुत्तानि, तानिपि तत्थ तत्थ वुत्तनयेनेव वेदितब्बानि. इध पन गन्थवित्थारपरिहरणत्थं एत्तकमेव वुत्तन्ति वेदितब्बन्ति. तिण्णं समूहोति तयं, तयो अंसा अवयवा अस्साति वा तयं. किं तं? समुदायो. वत्थूनं तयन्ति वत्थुत्तयं. किं तं? बुद्धादिरतनत्तयं. नमस्सामीति नमस्सित्वा, अनमिन्ति नमस्सित्वा. बुद्धादिरतनञ्हि आरम्मणं कत्वा चित्तस्स उप्पज्जनकाले त्वा-पच्चयो पच्चुप्पन्नकालिको होति, तस्मा पठमो विग्गहो कतो, पाळिमुत्तविनिच्छयं एकत्थ दस्सनकाले अतीतकालिको, तस्मा दुतियो विग्गहो. तेनेव च कारणेन अत्थयोजनायपि पच्चुप्पन्नकालअतीतकालवसेन योजना कता.
सरति हिंसतीति सरणं. किं तं? बुद्धादिरतनत्तयं. तञ्हि सरणगतानं सप्पुरिसानं भयं सन्तासं दुक्खं दुग्गतिविनिपातं ¶ संकिलेसं सरति हिंसति विनासेति, तस्मा ‘‘सरण’’न्ति वुच्चति. वुत्तञ्हि भगवता –
‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होती’’तिआदि (अ. नि. ६.१०; ११.११),
‘‘एवं ¶ बुद्धं सरन्तानं;
धम्मं सङ्घञ्च भिक्खवो;
भयं वा छम्भितत्तं वा;
लोमहंसो न हेस्सती’’ति च. (सं. नि. १.२४९);
यस्मा पन ‘‘सरण’’न्ति इदं पदं ‘‘नाथ’’न्ति पदस्स वेवचनभूतं कितसुद्धनामपदं होति, न कितमत्तपदं, तस्मा धात्वत्थो अन्तोनीतो. ‘‘सर हिंसाय’’न्ति हि वुत्तं हिंसत्थं गहेत्वा सब्बपाणीनं सरणं हिंसकं वत्थुत्तयं नमस्सित्वा विञ्ञायमाने अनिट्ठप्पसङ्गतो सब्बपाणीनं सरणं सरणीभूतं नाथभूतं वत्थुत्तयं नमस्सित्वाति विञ्ञायमानेयेव युज्जति, तेनेव च कारणेन अत्थयोजनायम्पि तथा योजना कता. सब्ब-सद्दो निरवसेसत्थवाचकं सब्बनामपदं. सह अवेन यो वत्ततीति सब्बोति कते पन सकल-सद्दो विय समुदायवाचकं समासनामपदं होति. पाणो एतेसं अत्थीति पाणिनो, पाणोति चेत्थ जीवितिन्द्रियं अधिप्पेतं. सब्बे पाणिनो सब्बपाणिनो, तेसं सब्बपाणीनं. एत्तावता वत्थुत्तयस्स सब्बलोकसरणभावं, ततोयेव च नमस्सनारहभावं, नमस्सनारहे च कतायनमस्सनकिरियाय यथाधिप्पेतत्थसिद्धिकरभावं, अत्तनो किरियाय च खेत्तङ्गतभावं दस्सेति.
एवं सहेतुकं रतनत्तयपणामं दस्सेत्वा इदानि पकरणारम्भस्स सनिमित्तं मुख्यपयोजनं दस्सेतुमाह ‘‘विनये ¶ पाटवत्थाय, योगावचरभिक्खून’’न्ति. एत्थ च विनये पाटवत्थायाति मुख्यपयोजनदस्सनं, तंदस्सनेन च अनुसङ्गिकपयोजनम्पि विभावितमेव होति कारणे सिद्धे कारियस्स सिज्झनतो. योगावचरभिक्खूनन्ति बाहिरनिमित्तदस्सनं, तस्मिं दस्सिते अज्झत्तिकनिमित्तम्पि दीपितमेव होति आरम्मणे ञाते आरम्मणिकस्स ञातब्बतो. तत्थ विविधा नया एत्थाति विनयो, दुविधपातिमोक्खदुविधविभङ्गपञ्चविधपातिमोक्खुद्देसपञ्चआपत्तिक्खन्धसत्तआपत्तिक्खन्धादयो विविधा अनेकप्पकारा नया एत्थ सन्तीति अत्थो. अथ वा विसेसा नया एत्थाति विनयो, दळ्हीकम्मसिथिलकरणपयोजना अनुपञ्ञत्तिनयादयो विसेसा नया एत्थ सन्तीति अत्थो. अथ वा विनेतीति विनयो. कायो विनेति कायवाचायो, इति कायवाचानं विनयनतो विनयो. वुत्तञ्हि अट्ठकथायं –
‘‘विविधविसेसनयत्ता ¶ ;
विनयनतो चेव कायवाचानं;
विनयत्थविदूहि अयं;
विनयो ‘विनयो’ति अक्खातो’’ति. (पारा. अट्ठ. १.पठममहासङ्गीतिकथा; ध. स. अट्ठ. निदानकथा; दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा);
को सो? विनयपिटकं. तस्मिं विनये. पटति वियत्तभावं गच्छतीति पटु. को सो? पण्डितो. पटुनो भावो पाटवं. किं तं? ञाणं. असति कारणानुरूपं भवतीति अत्थो. को सो? पयोजनं. पाटवमेव अत्थो पाटवत्थो, तस्स पाटवत्थाय, विनयपिटके कोसल्लञाणपयोजनायाति वुत्तं होति. युञ्जनं योगो, कम्मट्ठानमनसिकारो. अवचरन्तीति अवचरा, योगे अवचरा योगावचरा, कम्मट्ठानिका भिक्खू. संसारे भयं इक्खन्तीति भिक्खू, योगावचरा च ते भिक्खू चाति योगावचरभिक्खू, तेसं योगावचरभिक्खूनं. एतेन ¶ विनये पटुभावो नाम भिक्खूनंयेव अत्थो होति, न गहट्ठतापसपरिब्बाजकादीनं. भिक्खूसु च कम्मट्ठाने नियुत्तानं लज्जिपेसलभिक्खूनंयेव, न विस्सट्ठकम्मट्ठानानं अलज्जिभिक्खूनन्ति इममत्थं दस्सेति.
एवं पकरणारम्भस्स सनिमित्तं पयोजनं दस्सेत्वा इदानि सहेतुकं अभिधेय्यं दस्सेतुं ‘‘विप्पकिण्णमनेकत्थ, पाळिमुत्तविनिच्छय’’न्ति आह. तत्थ विप्पकिण्णं अनेकत्थाति इमिना पकरणारम्भस्स हेतुं दस्सेति हेतुमन्तविसेसनत्ता, इमस्स अनेकत्थविप्पकिण्णत्तायेव आचरियस्स आरम्भो होति, न अविप्पकिण्णे सति. वक्खति हि ‘‘समाहरित्वा एकत्थ दस्सयिस्स’’न्ति (वि. सङ्ग. अट्ठ. गन्थारम्भकथा). पाळिमुत्तविनिच्छयन्ति इमिना पकरणाभिधेय्यं. तत्थ किरति विक्खिपतीति किण्णो, पकारेन किण्णो पकिण्णो, विविधेन पकिण्णो विप्पकिण्णो. को सो? पाळिमुत्तविनिच्छयो, तं विप्पकिण्णं.
अनेकत्थाति एत्थ सङ्ख्यावाचको सब्बनामिको एक-सद्दो, न एको अनेके. बह्वत्थवाचको अनेकसद्दो. एकन्तएकवचनन्तोपि एक-सद्दो न-इतिनिपातेन युत्तत्ता बहुवचनन्तो जातोति. तत्थ अनेकत्थ बहूसूति अत्थो, पाराजिककण्डट्ठकथादीसु अनेकेसु पकरणेसूति ¶ वुत्तं होति. पोराणटीकायं पन अनेकत्थाति अनेकेसु सिक्खापदपदेसेसूति अत्थो दस्सितो, एवञ्च सति उपरि ‘‘समाहरित्वा एकत्था’’ति वक्खमानत्ता ‘‘अनेकत्थविप्पकिण्णं एकत्थ समाहरित्वा’’ति इमेसं पदानं सहयोगीभूतत्ता अनेकेसु सिक्खापदपदेसेसु विप्पकिण्णं एकस्मिं सिक्खापदपदेसे समाहरित्वाति अत्थो भवेय्य, सो च अत्थो अयुत्तो. कस्मा? अनेकेसु पकरणेसु विप्पकिण्णं एकस्मिं पकरणे समाहरित्वाति ¶ अत्थो अम्हेहि वुत्तो. अथ पन ‘‘एकत्था’’ति इमस्स ‘‘एकतो’’ति अत्थं विकप्पेत्वा अनेकेसु सिक्खापदपदेसेसु विप्पकिण्णं एकतो समाहरित्वाति अत्थं गण्हेय्य, सो अत्थो युत्तो भवेय्य.
पकट्ठानं आळीति पाळि, उत्तमानं वचनानं अनुक्कमोति अत्थो. अथ वा अत्तत्थपरत्थादिभेदं अत्थं पालेति रक्खतीति पाळि, लळानमविसेसो. का सा? विनयतन्ति. मुच्चतीति मुत्तो, पाळितो मुत्तो पाळिमुत्तो. छिन्दियते अनेनाति छयो, नीहरित्वा छयो निच्छयो, विसेसेन निच्छयो विनिच्छयो, खिलमद्दनाकारेन पवत्तो सद्दनयो अत्थनयो च. पाळिमुत्तो च सो विनिच्छयो चाति पाळिमुत्तविनिच्छयो, तं पाळिमुत्तविनिच्छयं. इदञ्च ‘‘आनगरा खदिरवन’’न्तिआदीसु विय येभुय्यनयवसेन वुत्तं कत्थचि पाळिविनिच्छयस्सपि दिस्सनतो. पोराणटीकायं पन पाळिविनिच्छयो च पाळिमुत्तविनिच्छयो च पाळिमुत्तविनिच्छयोति एवं एकदेससरूपेकसेसवसेन वा एतं वुत्तन्ति दट्ठब्बन्ति दुतियनयोपि वुत्तो, एवञ्च सति पाळिविनिच्छयपाळिमुत्तविनिच्छयेहि अञ्ञस्स विनिच्छयस्स अभावा किमेतेन गन्थगरुकरेन पाळिमुत्तग्गहणेन. विसेसनञ्हि सम्भवब्यभिचारे च सति सात्थकं सियाति पठमनयोव आराधनीयो होति.
एवं सहेतुकं अभिधेय्यं दस्सेत्वा इदानि करणप्पकारं दस्सेति ‘‘समाहरित्वा’’तिआदिना. दुविधो हेत्थ करणप्पकारो एकत्थसमाहरणअनाकुलकरणवसेन. सो दुविधोपि तेन पकारेन पकरणस्स कतत्ता ‘‘करणप्पकारो’’ति वुच्चति. तत्थ समाहरिस्सामीति समाहरित्वा, सं-सद्दो सङ्खेपत्थो, तस्मा सङ्खिपिय आहरिस्सामीति अत्थो. अनागतकालिकवसेन पच्चमानेन ‘‘दस्सयिस्स’’न्ति ¶ पदेन समानकालत्ता अनागतकालिको इध त्वा-पच्चयो वुत्तो. एकत्थाति एकस्मिं इध विनयसङ्गहप्पकरणे. एकत्थाति वा एकतो. दस्सयिस्सन्ति दस्सयिस्सामि, ञापयिस्सामीति अत्थो. आकुलति ब्याकुलतीति आकुलो, न आकुलो ¶ अनाकुलो, पुब्बापरब्याकिण्णविरहितो पाळिमुत्तविनिच्छयो. अनाकुलन्ति पन भावनपुंसकं, तस्मा करधातुमयेन कत्वासद्देन योजेत्वा दस्सनकिरियाय सम्बन्धितब्बं.
एवं रतनत्तयपणामादिकं पुब्बकरणं दस्सेत्वा इदानि ये पाळिमुत्तविनिच्छये दस्सेतुकामो, तेसं अनुक्कमकरणत्थं मातिकं ठपेन्तो ‘‘तत्रायं मातिका’’तिआदिमाह. मातिकाय हि असति दस्सितविनिच्छया विकिरन्ति विधंसेन्ति यथा तं सुत्तेन असङ्गहितानि पुप्फानि. सन्तिया पन मातिकाय दस्सितविनिच्छया न विकिरन्ति न विधंसेन्ति यथा तं सुत्तेन सङ्गहितानि पुप्फानि. तं तं अत्थं जानितुकामेहि मातिकानुसारेन गन्त्वा इच्छितिच्छितविनिच्छयं पत्वा सो सो अत्थो जानितब्बो होति, तस्मा सुखग्गहणत्थं मातिका ठपिता. तत्थ तत्राति तस्मिं पाळिमुत्तविनिच्छये. अयन्ति अयं मया वक्खमाना. माता वियाति मातिका. यथा हि पुत्ता मातितो पभवन्ति, एवं निद्देसपदानि उद्देसतो पभवन्ति, तस्मा उद्देसो मातिका वियाति ‘‘मातिका’’ति वुच्चति.
दिवासेय्यातिआदीसु दिवासेय्या दिवासेय्यविनिच्छयकथा. परिक्खारो परिक्खारविनिच्छयकथा…पे… पकिण्णकं पकिण्णकविनिच्छयकथाति योजना. तेनेव वक्खति ‘‘दिवासयनविनिच्छयकथा समत्ता’’तिआदि. इति-सद्दो इदमत्थो वा निदस्सनत्थो वा परिसमापनत्थो वा. तेसु इदमत्थे का सा? दिवासेय्या…पे… पकिण्णकं इति अयन्ति. निदस्सनत्थे ¶ कथं सा? दिवासेय्या…पे… पकिण्णकं इति दट्ठब्बाति. परिसमापनत्थे सा कित्तकेन परिसमत्ता? दिवासेय्या…पे… पकिण्णकं इति एत्तकेन परिसमत्ताति अत्थो. इमेसं पन दिवासेय्यादिपदानं वाक्यविग्गहं कत्वा अत्थे इध वुच्चमाने अतिपपञ्चो भविस्सति, सोतूनञ्च दुस्सल्लक्खणीयो, तस्मा तस्स तस्स निद्देसस्स आदिम्हियेव यथानुरूपं वक्खाम.
गन्थारम्भकथावण्णना निट्ठिता.