📜
१०. भण्डपटिसामनविनिच्छयकथा
५३. एवं चीवरविप्पवासविनिच्छयं कथेत्वा इदानि भण्डपटिसामनविनिच्छयं कथेतुं ‘‘भण्डस्स ¶ पटिसामन’’न्तिआदिमाह. तत्थ भडितब्बं भाजेतब्बन्ति भण्डं, भडितब्बं इच्छितब्बन्ति वा भण्डं, भण्डन्ति परिभण्डन्ति सत्ता एतेनाति वा भण्डं, मूलधनं, परिक्खारो वा. वुत्तञ्हि अभिधानप्पदीपिकायं –
‘‘भाजनादिपरिक्खारे, भण्डं मूलधनेपि चा’’ति.
तस्स भण्डस्स, पटिसामियते पटिसामनं, रक्खणं गोपनन्ति अत्थो. तेनाह ‘‘परेसं भण्डस्स गोपन’’न्ति. मातु कण्णपिळन्धनं तालपण्णम्पीति पि-सद्दो सम्भावनत्थो. तेन पगेव अञ्ञातकानं सन्तकन्ति दस्सेति. गिहिसन्तकन्ति इमिना पञ्चन्नं सहधम्मिकानं सन्तकं पटिसामेतुं वट्टतीति दीपेति. भण्डागारिकसीसेनाति एतेन विस्सासग्गाहादिना गहेत्वा पटिसामेन्तस्स अनापत्तीति दस्सेति. तेन वक्खति ‘‘अत्तनो अत्थाय गहेत्वा पटिसामेतब्ब’’न्ति. छन्देनपि भयेनपीति वड्ढकीआदीसु छन्देन ¶ , राजवल्लभादीसु भयेन बलक्कारेन पातेत्वा गतेसु च पटिसामेतुं वट्टतीति योजेतब्बं.
सङ्गोपनत्थाय अत्तनो हत्थे निक्खित्तस्स भण्डस्स गुत्तट्ठाने पटिसामनपयोगं विना ‘‘नाहं गण्हामी’’तिआदिना अञ्ञस्मिं पयोगे अकते रज्जसङ्खोभादिकाले ‘‘न दानि तस्स दस्सामि, न मय्हं दानि दस्सती’’ति उभोहिपि सकसकट्ठाने निसीदित्वा धुरनिक्खेपे कतेपि अवहारो नत्थि. केचि पनेत्थ ‘‘पाराजिकमेव पटिसामनपयोगस्स कतत्ता’’ति वदन्ति, तं तेसं मतिमत्तं, न सारतो पच्चेतब्बं. पटिसामनकाले हिस्स थेय्यचित्तं नत्थि, ‘‘न दानि तस्स दस्सामी’’ति थेय्यचित्तुप्पत्तिक्खणे च सामिनो धुरनिक्खेपचित्तप्पवत्तिया हेतुभूतो कायवचीपयोगो नत्थि, येन सो आपत्तिं आपज्जेय्य. न हि अकिरियसमुट्ठाना अयं आपत्तीति. दाने सउस्साहो, रक्खति तावाति अवहारं सन्धाय अवुत्तत्ता ‘‘नाहं गण्हामी’’तिआदिना मुसावादकरणे पाचित्तियमेव होति, न दुक्कटं थेय्यचित्ताभावेन सहपयोगस्सपि अभावतोति गहेतब्बं.
यदिपि मुखेन दस्सामीति वदति…पे… पाराजिकन्ति एत्थ कतरपयोगेन आपत्ति, न ताव पठमेन भण्डपटिसामनपयोगेन तदा थेय्यचित्तभावा, नापि ‘‘दस्सामी’’ति कथनपयोगेन तदा थेय्यचित्ते विज्जमानेपि पयोगस्स कप्पियत्ताति? वुच्चते – सामिना ‘‘देही’’ति बहुसो याचियमानोपि ¶ अदत्वा येन पयोगेन अत्तनो अदातुकामतं सामिकस्स ञापेसि, येन च सो अदातुकामो अयं विक्खिपतीति ञत्वा धुरं निक्खिपति, तेनेव पयोगेनस्स आपत्ति. न हेत्थ उपनिक्खित्तभण्डे परियायेन मुत्ति अत्थि. अदातुकामताय हि ‘‘कदा ते दिन्नं, कत्थ ते ¶ दिन्न’’न्तिआदिपरियायवचनेनपि सामिकस्स धुरेनिक्खिपापिते आपत्तियेव. तेनेव अट्ठकथायं वुत्तं ‘‘किं तुम्हे भणथ…पे… उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिक’’न्ति. परसन्तकस्स परेहि गण्हापने एव हि परियायतो मुत्ति, न सब्बत्थाति गहेतब्बं. अत्तनो हत्थे निक्खित्तत्ताति एत्थ अत्तनो हत्थे सामिना दिन्नताय भण्डागारिकट्ठाने ठितत्ता च ठानाचावनेपि नत्थि अवहारो, थेय्यचित्तेन पन गहणे दुक्कटतो न मुच्चतीति वेदितब्बं. एसेव नयोति अवहारो नत्थि, भण्डदेय्यं पन होतीति अधिप्पायो.
५४. पञ्चन्नं सहधम्मिकानन्ति भिक्खुभिक्खुनीसिक्खमानसामणेरसामणेरीनं. एतेन न केवलं गिहीनं एव, अथ खो तापसपरिब्बाजकादीनम्पि सन्तकं पटिसामेतुं न वट्टतीति दस्सेति. नट्ठेपि गीवा न होति, कस्मा? असम्पटिच्छापितत्ताति अत्थो. दुतिये एसेव नयोति गीवा न होति, कस्मा? अजानितत्ता. ततिये च एसेव नयोति गीवा न होति, कस्मा? पटिक्खिपितत्ता. एत्थ च कायेन वा वाचाय वा चित्तेन वा पटिक्खित्तोपि पटिक्खित्तोयेव नाम होति.
तस्सेव गीवा होति, न सेसभिक्खूनं, कस्मा? तस्सेव भण्डागारिकस्स भण्डागारे इस्सरभावतो. भण्डागारिकस्स गीवा न होति अलसजातिकस्सेव पमादेन हरितत्ता. दुतिये भण्डागारिकस्स गीवा न होति तस्स अनारोचितत्ता. नट्ठे तस्स गीवा तेन ठपितत्ता. तस्सेव गीवा, न अञ्ञेसं तेन भण्डागारिकेन सम्पटिच्छितत्ता ठपितत्ता च. नत्थि गीवा तेन पटिक्खिपितत्ता. नट्ठं सुनट्ठमेव भण्डागारिकस्स असम्पटिच्छापनतो. नट्ठे गीवा तेन ठपितत्ता. सब्बं तस्स गीवा तस्स भण्डागारिकस्स पमादेन हरणतो. तत्थेव उपचारे विज्जमानेति भण्डागारिकस्स समीपेयेव उच्चारपस्सावट्ठाने विज्जमाने.
५५. मयि ¶ च मते सङ्घस्स च सेनासने विनट्ठेति एत्थ केवलं सङ्घस्स सेनासनं मा विनस्सीति इमिना अधिप्पायेन विवरितुम्पि वट्टतियेवाति वदन्ति. ‘‘तं मारेस्सामी’’ति एत्तके वुत्तेपि विवरितुं वट्टति ‘‘गिलानपक्खे ठितत्ता अविसयो’’ति वुत्तत्ता. मरणतो हि परं ¶ गेलञ्ञं अविसयत्तञ्च नत्थि. ‘‘द्वारं छिन्दित्वा हरिस्सामा’’ति एत्तके वुत्तेपि विवरितुं वट्टतियेव. सहायेहि भवितब्बन्ति तेहिपि भिक्खाचारादीहि परियेसित्वा अत्तनो सन्तकम्पि किञ्चि किञ्चि दातब्बन्ति वुत्तं होति. अयञ्हि सामीचीति भण्डागारे वसन्तानं इदं वत्तं. लोलमहाथेरोति मन्दो मोमूहो आकिण्णविहारी सदा कीळापसुतो वा महाथेरो.
५६. इतरेहीति तस्मिंयेव गब्भे वसन्तेहि भिक्खूहि. विहाररक्खणवारे नियुत्तो विहारवारिको, वुड्ढपटिपाटिया अत्तनो वारे विहाररक्खणको. निवापन्ति भत्तवेतनं. चोरानं पटिपथं गतेसूति चोरानं आगमनं ञत्वा ‘‘पठमतरंयेव गन्त्वा सद्दं करिस्सामा’’ति चोरानं अभिमुखं गतेसु. ‘‘चोरेहि हटभण्डं आहरिस्सामा’’ति तेसं अनुपथं गतेसुपि एसेव नयो. निबद्धं कत्वाति ‘‘असुककुले यागुभत्तं विहारवारिकानंयेवा’’ति एवं नियमनं कत्वा. द्वे तिस्सो यागुसलाका च चत्तारि पञ्च सलाकभत्तानि च लभमानोवाति इदं निदस्सनमत्तं, ततो ऊनं वा होतु अधिकं वा, अत्तनो च वेय्यावच्चकरस्स च यापनमत्तं लभनमेव पमाणन्ति गहेतब्बं. निस्सितके जग्गापेन्तीति अत्तनो अत्तनो निस्सितके भिक्खाचरियाय पोसेन्ता निस्सितकेहि विहारं जग्गापेन्ति. असहायस्साति सहायरहितस्स. ‘‘असहायस्स अदुतियस्सा’’ति पाठो युत्तो. पच्छिमं पुरिमस्सेव वेवचनं. असहायस्स वा अत्तदुतियस्स वाति ¶ इमस्मिं पन पाठे एकेन आनीतं द्विन्नं नप्पहोतीति अत्तदुतियस्सपि वारो निवारितोति वदन्ति, तं ‘‘यस्स सभागो भिक्खु भत्तं आनेत्वा दाता नत्थी’’ति इमिना न समेति, वीमंसितब्बं. विमतिविनोदनियं (वि. वि. टी. १.११२) पन ‘‘अत्तदुतियस्साति अप्पिच्छस्स. अत्तासरीरमेव दुतियो, न अञ्ञोति हि अत्तदुतियो, तदुभयस्सपि अत्थस्स विभावनं ‘यस्सा’तिआदि. एतेन सब्बेन एकेकस्स वारो न पापेतब्बोति दस्सेती’’ति वुत्तं.
पाकवत्तत्थायाति निच्चं पचितब्बयागुभत्तसङ्खातवत्तत्थाय. ठपेन्तीति दायका ठपेन्ति. तं गहेत्वाति तं आरामिकादीहि दीयमानं भागं गहेत्वा. उपजीवन्तेन ठातब्बन्ति अब्भोकासिकरुक्खमूलिकेनपि पाकवत्तं उपनिस्साय जीवन्तेन अत्तनो पत्तचीवररक्खणत्थाय विहारवारे सम्पत्ते ठातब्बं. न गाहापेतब्बोति एत्थ यस्स अब्भोकासिकस्सपि अत्तनो अधिकपरिक्खारो चे ठपितो अत्थि, चीवरादिसङ्घिकभागेपि आलयो अत्थि, सोपि गाहापेतब्बो ¶ . परिपुच्छन्ति पुच्छितपञ्हविस्सज्जनं, अट्ठकथं वा. दिगुणन्ति अञ्ञेहि लब्भमानतो द्विगुणं. पक्खवारेनाति अड्ढमासवारेन.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
भण्डपटिसामनविनिच्छयकथालङ्कारो नाम
दसमो परिच्छेदो.