📜

११. कयविक्कयसमापत्तिविनिच्छयकथा

५७. एवं भण्डपटिसामनविनिच्छयं कथेत्वा इदानि कयविक्कयविनिच्छयं कथेन्तो ‘‘कयविक्कयसमापत्ती’’तिआदिमाह. तत्थ कयनं कयो, परभण्डस्स गहणं, विक्कयनं विक्कयो, सकभण्डस्स दानं, कयो च विक्कयो च कयविक्कयं. समापज्जनं समापत्ति, तस्स दुविधस्स किरियस्स करणं. तस्सरूपं दस्सेति ‘‘इमिना’’तिआदिना.

सेसञातकेसु सद्धादेय्यविनिपातसम्भवतो तदभावट्ठानम्पि दस्सेतुं ‘‘मातरं वा पन पितरं वा’’तिआदि वुत्तं. तेन विञ्ञत्तिसद्धादेय्यविनिपातनञ्च न होति ‘‘इमिना इदं देही’’ति वदन्तोति दस्सेति, कयविक्कयं पन आपज्जति ‘‘इमिना इदं देही’’ति वदन्तोति दस्सेति. इमिना च उपरि अञ्ञातकन्त्यादिना च सेसञातकं ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति, ‘‘इमं गण्हाही’’ति पन ददतो सद्धादेय्यविनिपातनं, ‘‘इमिना इमं देही’’ति कयविक्कयं आपज्जतो निस्सग्गियन्ति अयम्पि अत्थो दस्सितो होति मिगपदवलञ्जनन्यायेन. तस्माइच्चादिकेपि ‘‘मातापितूहि सद्धिं कयविक्कयं, सेसञातकेहि सद्धिं द्वे आपत्तियो, अञ्ञातकेहि सद्धिं तिस्सो आपत्तियो’’ति वत्तब्बे तेनेव न्यायेन ञातुं सक्काति कत्वा न वुत्तन्ति दट्ठब्बं, अञ्ञथा अब्यापितदोसो सिया.

‘‘इदं भत्तं भुञ्जित्वा इदं करोथा’’ति वुत्ते पुब्बापरसम्बन्धाय किरियाय वुत्तत्ता ‘‘इमिना इदं देही’’ति वुत्तसदिसं होति. इदं भत्तं भुञ्ज, इदं नाम करोही’’ति वा, ‘‘इदं भत्तं भुत्तोसि, इदं नाम करोहि, इदं भत्तं भुञ्जिस्ससि, इदं नाम करोही’’ति पन वुत्ते असम्बन्धाय किरियाय वुत्तत्ता कयविक्कयो न होति. विघासादानं भत्तदाने च अनपेक्खत्ता सद्धादेय्यविनिपातनं न होति, कारापने हत्थकम्ममत्तत्ता विञ्ञत्ति न होति, तस्मा वट्टति. ‘‘एत्थ चा’’तिआदिना असतिपि निस्सग्गियवत्थुम्हि पाचित्तियं देसेतब्बन्ति दस्सेति.

अग्घं पुच्छितुं वट्टति, एत्तावता कयविक्कयो न होतीति अत्थो. गण्हितुं वट्टतीति ‘‘इमिना इदं देही’’ति अवुत्तत्ता कयविक्कयो न होति, मूलस्स अत्थिताय विञ्ञत्तिपि न होति. पत्तो न गहेतब्बो परभण्डस्स महग्घताय. एवं सति कथं कातब्बोति आह ‘‘मम वत्थु अप्पग्घन्ति आचिक्खितब्ब’’न्ति. भण्डं अग्घापेत्वा कारेतब्बतं आपज्जति थेय्यावहारसम्भवतो, ऊनमासकं चे अग्घति, दुक्कटं. मासकतो पट्ठाय याव ऊनपञ्चमासकं चे अग्घति, थुल्लच्चयं. पञ्चमासकं चे अग्घति, पाराजिकन्ति वुत्तं होति. देति, वट्टति पुञ्ञत्थाय दिन्नत्ता अधिकस्स. कप्पियकारकस्स पन…पे… वट्टति उभतो कप्पियभण्डत्ता. एकतो उभतो वा चे अकप्पियभण्डं होति, न वट्टति. ‘‘मा गण्हाही’’ति वत्तब्बो, कस्मा? कप्पियकारकस्स अछेकत्ता.

अञ्ञेन अप्पटिग्गहितेन अत्थो, कस्मा? सत्ताहकालिकत्ता तेलस्स. पटिग्गहिततेलं सत्ताहपरमं एव ठपेतब्बं, तस्मा ततो परं ठपितुकामस्स अप्पटिग्गहिततेलेन अत्थो होति. अप्पटिग्गहितं दूसेय्य, अनियमितकालं अप्पटिग्गहिततेलं नाळियं अवसिट्ठपटिग्गहिततेलं अत्तनो कालं वत्तापेय्य.

५८. इदं पत्तचतुक्कं वेदितब्बन्ति अकप्पियपत्तचतुक्कं वुत्तं, पञ्चमो पन कप्पियो. तेन वक्खति ‘‘अयं पत्तो सब्बकप्पियो बुद्धानम्पि परिभोगारहो’’ति. अयं पत्तो महाअकप्पियो नाम, कस्मा? रूपियं उग्गण्हित्वा अयबीजं समुट्ठापेत्वा तेन लोहेन पत्तस्स कारितत्ता, एवं बीजतो पट्ठाय दूसितत्ता. यथा च ततियपाराजिकविसये थावरपयोगेसु पाससूलादीसु मूलतो पट्ठाय कारितेसु किस्मिञ्चि दण्डमत्ते वा वाकमत्ते वा अवसिट्ठे सति न मुच्चति, सब्बस्मिं नट्ठेयेव मुच्चति, एवमिधापि बीजतो पट्ठाय कतत्ता तस्मिं पत्ते किस्मिञ्चि पत्ते अवसिट्ठेपि कप्पियो भवितुं न सक्का. तथा च वक्खति ‘‘सचेपि तं विनासेत्वा थालकं कारेति, तम्पि अकप्पिय’’न्त्यादि. एवं सन्तेपि दुतियपत्ते विय मूले च मूलस्सामिकानं, पत्ते च पत्तस्सामिकानं दिन्ने कप्पियो कातुं सक्का भवेय्य नु खोति आसङ्कायमाह ‘‘न सक्का केनचि उपायेन कप्पियो कातु’’न्ति. तस्सत्थो – दुतियपत्तं रूपियं पटिग्गण्हित्वा गिहीहि परिनिट्ठापितमेव किणाति, न बीजतो पट्ठाय दूसेति, तस्मा दुतियपत्तो कप्पियो कातुं सक्का, इध पन बीजतो पट्ठाय दूसितत्ता तेन भिक्खुना तं पत्तं पुन अयपासाणबीजं कातुं असक्कुणेय्यत्ता, पटिग्गहितरूपियस्स च वळञ्जितत्ता पुन सामिकानं दातुं असक्कुणेय्यत्ता न सक्का केनचि उपायेन कप्पियो कातुन्ति.

इदानि तं असक्कुणेय्यत्तं अञ्ञेन पकारेन वित्थारेतुं ‘‘सचेपी’’तिआदिमाह. इमिना किञ्चिपि अयवत्थुम्हि अवसिट्ठे सति अकप्पियोव होतीति दस्सेति. तेन वुत्तं विमतिविनोदनियं (वि. वि. टी. १.५९१) ‘‘रूपियं उग्गण्हित्वाति इदं उक्कट्ठवसेन वुत्तं, मुत्तादिदुक्कटवत्थुम्पि उग्गण्हित्वा कारितम्पि पञ्चन्नं न वट्टति एव. समुट्ठापेतीति सयं गन्त्वा वा ‘इमं कहापणादिं कम्मकारानं दत्वा बीजं समुट्ठापेही’ति अञ्ञं आणापेत्वा वा समुट्ठापेति. महाअकप्पियोति अत्तनाव बीजतो पट्ठाय दूसितत्ता अञ्ञस्स मूलस्सामिकस्स अभावतो वुत्तं. सो हि चोरेहि अच्छिन्नोपि पुन लद्धो जानन्तस्स कस्सचीपि न वट्टति. यदि हि वट्टेय्य, तळाकादीसु विय ‘अच्छिन्नो वट्टती’ति आचरिया वदेय्युं. न सक्का केनचि उपायेनाति सङ्घस्स विस्सज्जनेन चोरादिअच्छिन्दनेनपि कप्पियो कातुं न सक्का, इदञ्च तेन रूपेन ठितं तम्मूलकेन वत्थमुत्तादिरूपेन ठितञ्च सन्धाय वुत्तं. दुक्कटवत्थुम्पि हि तम्मूलककप्पियवत्थु च न सक्का केनचि तेन रूपेन कप्पियं कातुं. यदि पन सो भिक्खु तेन कप्पियवत्थुना, दुक्कटवत्थुना वा पुन रूपियं चेतापेय्य, तं रूपियं निस्सज्जापेत्वा अञ्ञेसं कप्पियं कातुम्पि सक्का भवेय्याति दट्ठब्ब’’न्ति. यं पन सारत्थदीपनियं पपञ्चितं, यञ्च तमेव गहेत्वा पोराणटीकायं पपञ्चितं, तं वित्थारेत्वा वुच्चमानं अतिवित्थारितञ्च भविस्सति, सोतूनञ्च दुब्बिञ्ञेय्यं, तस्मा एत्तकमेव वदिम्ह, अत्थिकेहि पन तेसु तेसु पकरणेसु ओलोकेत्वा गहेतब्बन्ति.

दुतियपत्ते पञ्चन्नम्पि सहधम्मिकानं न कप्पतीति रूपियस्स पटिग्गहितत्ता, कयविक्कयस्स च कतत्ता. सक्का पन कप्पियो कातुन्ति गिहीहि परिनिट्ठापितपत्तस्सेव किणितत्ता , बीजतो पट्ठाय अदूसितत्ता, मूलमूलस्सामिकानञ्च पत्तपत्तस्सामिकानञ्च विज्जमानत्ता. यथा पन सक्का होति, तं दस्सेतुं ‘‘मूले’’तिआदिमाह.

ततियपत्ते सदिसोयेवाति ‘‘पञ्चन्नम्पि सहधम्मिकानं न वट्टति, सक्का पन कप्पियो कातु’’न्ति इमं नयं निद्दिसति. ननु ततियपत्तो कप्पियवोहारेन गहितो, अथ कस्मा अकप्पियोति चोदनं सन्धायाह ‘‘कप्पियवोहारेन गहितोपि दुतियपत्तसदिसोयेव, मूलस्स सम्पटिच्छितत्ता अकप्पियो’’ति. दुतियचोदनं पन सयमेव वदति. एत्थ च ‘‘दुतियपत्तसदिसोयेवा’’ति वुत्तत्ता मूले च मूलस्सामिकानं, पत्ते च पत्तस्सामिकानं दिन्ने कप्पियो होति, कप्पियभण्डं दत्वा गहेत्वा परिभुञ्जितुं वट्टतीति दट्ठब्बो. मूलस्स अनिस्सट्ठत्ताति येन उग्गहितमूलेन पत्तो कीतो, तस्स मूलस्स सङ्घमज्झे अनिस्सट्ठत्ता. एतेन रूपियमेव निस्सज्जितब्बं, न तम्मूलकं अरूपियन्ति दस्सेति. यदि हि तेन सम्पटिच्छितमूलं सङ्घमज्झे निस्सट्ठं सिया, तेन कप्पियेन कम्मेन आरामिकादीहि गहेत्वा दिन्नपत्तो रूपियपटिग्गाहकं ठपेत्वा सेसानं वट्टेय्य.

चतुत्थपत्ते दुब्बिचारितत्ताति ‘‘इमे कहापणे दत्वा इदं देही’’ति गहितत्ता गिहिसन्तकानं कहापणानं दुट्ठुविचारितत्ता एतस्स विचारणकस्स भिक्खुनो एव न वट्टतीति अत्थो. मूलस्स असम्पटिच्छितत्ताति एतेन मूलस्स गिहिसन्तकत्तं दस्सेति, तेनेव पत्तस्स रूपियसंवोहारेन अनुप्पन्नतञ्च दस्सेति, तेन च तस्स पत्तस्स निस्सज्जियाभावं, भिक्खुस्स च पाचित्तियाभावं दीपेति, तेन च दुब्बिचारितमत्तेन दुक्कटमत्तभावं पकासेति. निस्सज्जीति इदञ्च दानवसेन वुत्तं, न विनयकम्मवसेन. तेनेव च ‘‘सप्पिस्स पूरापेत्वा’’ति वुत्तं.

पञ्चमपत्ते सब्बकप्पियोति अत्तनो च पञ्चन्नं सहधम्मिकानञ्च बुद्धपच्चेकबुद्धानञ्च कप्पियो. तेनाह ‘‘बुद्धानम्पि परिभोगारहो’’ति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

कयविक्कयसमापत्तिविनिच्छयकथालङ्कारो नाम

एकादसमो परिच्छेदो.