📜
१३. दानलक्खणादिविनिच्छयकथा
६९. एवं ¶ रूपियादिपटिग्गहणविनिच्छयं कथेत्वा इदानि दानविस्सासग्गाहलाभपरिणामनविनिच्छयं कथेतुं ‘‘दानविस्सासग्गाहेही’’तिआदिमाह. तत्थ दीयते दानं, चीवरादिवत्थुं आरम्मणं कत्वा पवत्तो अलोभप्पधानो कामावचरकुसलकिरियचित्तुप्पादो. ससनं सासो, ससु हिंसायन्ति धातु, हिंसनन्ति अत्थो, विगतो सासो एतस्मा गाहाति विस्सासो. गहणं गाहो, विस्सासेन गाहो विस्सासग्गाहो. विसेसने चेत्थ करणवचनं, विस्सासवसेन गाहो, न थेय्यचित्तवसेनाति अत्थो. लच्छतेति लाभो, चीवरादिवत्थु, तस्स लाभस्स. परिणमियते परिणामनं, अञ्ञेसं अत्थाय परिणतस्स ¶ अत्तनो, अञ्ञस्स वा परिणामनं, दापनन्ति अत्थो. दानविस्सासग्गाहेहि लाभस्स परिणामनन्ति एत्थ उद्देसे समभिनिविट्ठस्स ‘‘दान’’न्ति पदस्स अत्थविनिच्छयो ताव पठमं एवं वेदितब्बोति योजना. अत्तनो सन्तकस्स चीवरादिपरिक्खारस्स दानन्ति सम्बन्धो. यस्स कस्सचीति सम्पदाननिद्देसो, यस्स कस्सचि पटिग्गाहकस्साति अत्थो.
यदिदं ‘‘दान’’न्ति वुत्तं, तत्थ किं लक्खणन्ति आह ‘‘तत्रिदं दानलक्खण’’न्ति. ‘‘इदं तुय्हं देमी’’ति वदतीति इदं तिवङ्गसम्पन्नं दानलक्खणं होतीति योजना. तत्थ इदन्ति देय्यधम्मनिदस्सनं. तुय्हन्ति पटिग्गाहकनिदस्सनं. देमीति दायकनिदस्सनं. ददामीतिआदीनि पन परियायवचनानि. वुत्तञ्हि ‘‘देय्यदायकपटिग्गाहका विय दानस्सा’’ति, ‘‘तिण्णं सम्मुखीभावा कुसलं होती’’ति च. ‘‘वत्थुपरिच्चागलक्खणत्ता दानस्सा’’ति इदं पन एकदेसलक्खणकथनमेव, किं एवं दीयमानं सम्मुखायेव दिन्नं होति, उदाहु परम्मुखापीति आह ‘‘सम्मुखापि परम्मुखापि दिन्नंयेव होती’’ति. तुय्हं गण्हाहीतिआदीसु अयमत्थो – ‘‘गण्हाही’’ति वुत्ते ‘‘देमी’’ति वुत्तसदिसं होति, तस्मा मुख्यतो दिन्नत्ता सुदिन्नं होति, ‘‘गण्हामी’’ति च वुत्ते मुख्यतो गहणं होति, तस्मा सुग्गहितं होति. ‘‘तुय्हं मय्ह’’न्ति इमानि पन पटिग्गाहकपटिबन्धताकरणे वचनानि. तव सन्तकं करोहीतिआदीनि पन परियायतो दानग्गहणानि, तस्मा दुदिन्नं दुग्गहितञ्च होति. लोके हि अपरिच्चजितुकामापि पुन गण्हितुकामापि ‘‘तव सन्तकं होतू’’ति निय्यातेन्ति यथा तं कुसरञ्ञो मातु रज्जनिय्यातनं. तेनाह ‘‘नेव दाता दातुं जानाति, न इतरो गहेतु’’न्ति. सचे पनातिआदीसु पन ¶ दायकेन पञ्ञत्तियं अकोविदताय परियायवचने वुत्तेपि पटिग्गाहको ¶ अत्तनो पञ्ञत्तियं कोविदताय मुख्यवचनेन गण्हाति, तस्मा ‘‘सुग्गहित’’न्ति वुत्तं.
सचे पन एकोतिआदीसु पन दायको मुख्यवचनेन देति, पटिग्गाहकोपि मुख्यवचनेन पटिक्खिपति, तस्मा दायकस्स पुब्बे अधिट्ठितम्पि चीवरं दानवसेन अधिट्ठानं विजहति, परिच्चत्तत्ता अत्तनो असन्तकत्ता अतिरेकचीवरम्पि न होति, तस्मा दसाहातिक्कमेपि आपत्ति न होति. पटिग्गाहकस्सपि न पटिक्खिपितत्ता अत्तनो सन्तकं न होति, तस्मा अतिरेकचीवरं न होतीति दसाहातिक्कमेपि आपत्ति नत्थि. यस्स पन रुच्चतीति एत्थ पन इमस्स चीवरस्स अस्सामिकत्ता पंसुकूलट्ठाने ठितत्ता यस्स रुच्चति, तेन पंसुकूलभावेन गहेत्वा परिभुञ्जितब्बं, परिभुञ्जन्तेन पन दायकेन पुब्बअधिट्ठितम्पि दानवसेन अधिट्ठानस्स विजहितत्ता पुन अधिट्ठहित्वा परिभुञ्जितब्बं इतरेन पुब्बे अनधिट्ठितत्ताति दट्ठब्बं.
इत्थन्नामस्स देहीतिआदीसु पन आणत्यत्थे पवत्ताय पञ्चमीविभत्तिया वुत्तत्ता आणत्तेन पटिग्गाहकस्स दिन्नकालेयेव पटिग्गाहकस्स सन्तकं होति, न ततो पुब्बे, पुब्बे पन आणापकस्सेव, तस्मा ‘‘यो पहिणति, तस्सेव सन्तक’’न्ति वुत्तं. इत्थन्नामस्स दम्मीति पन पच्चुप्पन्नत्थे पवत्ताय वत्तमानविभत्तिया वुत्तत्ता ततो पट्ठाय पटिग्गाहकस्सेव सन्तकं होति, तस्मा ‘‘यस्स पहीयति, तस्स सन्तक’’न्ति वुत्तं. तस्माति इमिना आयस्मता रेवतत्थेरेन आयस्मतो सारिपुत्तस्स चीवरपेसनवत्थुस्मिं भगवता देसितेसु अधिट्ठानेसु इध वुत्तलक्खणेन असम्मोहतो जानितब्बन्ति दस्सेति.
तत्थ द्वाधिट्ठितं, स्वाधिट्ठितन्ति च न तिचीवराधिट्ठानं सन्धाय वुत्तं, अथ खो सामिके जीवन्ते विस्सासग्गाहचीवरभावेन च सामिके मते मतकचीवरभावेन च गहणं सन्धाय ¶ वुत्तं, ततो पन दसाहे अनतिक्कन्तेयेव तिचीवराधिट्ठानं वा परिक्खारचोळाधिट्ठानं वा विकप्पनं वा कातब्बं. यो पहिणतीति दायकं सन्धायाह, यस्स पहीयतीति पटिग्गाहकं.
परिच्चजित्वा…पे… न लभति, आहरापेन्तो भण्डग्घेन कारेतब्बोति अत्थो. अत्तना…पे… निस्सग्गियन्ति इमिना परसन्तकभूतत्तं जानन्तो थेय्यपसय्हवसेन अच्छिन्दन्तो पाराजिको होतीति दस्सेति. पोराणटीकायं पन ‘‘सकसञ्ञाय विना गण्हन्तो भण्डं अग्घापेत्वा ¶ आपत्तिया कारेतब्बो’’ति वुत्तं. सकसञ्ञाय विनापि तावकालिकपंसुकूलसञ्ञादिवसेन गण्हन्तो आपत्तिया न कारेतब्बो. अट्ठकथायं पन पसय्हाकारं सन्धाय वदति. तेनाह ‘‘अच्छिन्दतो निस्सग्गिय’’न्ति. सचे पन…पे… वट्टतीति तुट्ठदानं आह, अथ पनातिआदिना कुपितदानं. उभयथापि सयं दिन्नत्ता वट्टति, गहणे आपत्ति नत्थीति अत्थो.
मम सन्तिके…पे… एवं पन दातुं न वट्टतीति वत्थुपरिच्चागलक्खणत्ता दानस्स एवं ददन्तो अपरिच्चजित्वा दिन्नत्ता दानं न होतीति न वट्टति, ततो एव दुक्कटं होति. आहरापेतुं पन वट्टतीति पुब्बे ‘‘अकरोन्तस्स न देमी’’ति वुत्तत्ता यथावुत्तउपज्झायग्गहणादीनि अकरोन्ते आचरियस्सेव सन्तकं होतीति कत्वा वुत्तं. करोन्ते पन अन्तेवासिकस्स सन्तकं भवेय्य सब्बसो अपरिच्चजित्वा दिन्नत्ता. सकसञ्ञाय विज्जमानत्ता ‘‘आहरापेतुं वट्टती’’ति वुत्तं सिया. टीकायं (सारत्थ. टी. २.६३५) पन ‘‘एवं दिन्नं भतिसदिसत्ता आहरापेतुं वट्टती’’ति वुत्तं. भतिसदिसे सतिपि कम्मे कते भति लद्धब्बा होति, तस्मा आरोपेतुं न वट्टेय्य. विमतिविनोदनियं (वि. वि. टी. १.६३५) पन ‘‘आहरापेतुं वट्टतीति कम्मे अकते भतिसदिसत्ता ¶ वुत्त’’न्ति वुत्तं, तेन कम्मे कते आहरापेतुं न वट्टतीति सिद्धं. उपज्झं गण्हिस्सतीति सामणेरस्स दानं दीपेति, तेन च सामणेरकाले दत्वा उपसम्पन्नकाले अच्छिन्दतोपि पाचित्तियं दीपेति. अयं ताव दाने विनिच्छयोति इमिना दानविनिच्छयादीनं तिण्णं विनिच्छयानं एकपरिच्छेदकतभावं दीपेति.
विस्सासग्गाहलक्खणविनिच्छयकथा
७०. अनुट्ठानसेय्या नाम याय सेय्याय सयितो याव जीवितिन्द्रियुपच्छेदं न पापुणाति, ताव वुच्चति. ददमानेन च मतकधनं ताव ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बन्ति एत्थ के गहट्ठा के पब्बजिता केन कारणेन तस्स धने इस्सराति? गहट्ठा ताव गिलानुपट्ठाकभूता तेन कारणेन गिलानुपट्ठाकभागभूते तस्स धने इस्सरा, येसञ्च वाणिजानं हत्थतो कप्पियकारकेन पत्तादिपरिक्खारो गाहापितो, तेसं यं दातब्बमूलं, ते च तस्स धने इस्सरा, येसञ्च मातापितूनं अत्थाय परिच्छिन्दित्वा वत्थानि ठपितानि, तेपि तस्स धनस्स ¶ इस्सरा. एवमादिना येन येन कारणेन यं यं परिक्खारधनं येहि येहि गहट्ठेहि लभितब्बं होति, तेन तेन कारणेन ते ते गहट्ठा तस्स तस्स धनस्स इस्सरा.
पब्बजिता पन बाहिरका तथेव सति कारणे इस्सरा. पञ्चसु पन सहधम्मिकेसु भिक्खू सामणेरा च मतानं भिक्खुसामणेरानं धनं विनापि कारणेन दायादभावेन लभन्ति, न इतरा. भिक्खुनीसिक्खमानसामणेरीनम्पि धनं तायेव लभन्ति, न इतरे. तं पन मतकधनभाजनं चतुपच्चयभाजनविनिच्छये आवि भविस्सति, बहू पन विनयधरत्थेरा ‘‘ये तस्स धनस्स इस्सरा गहट्ठा वा पब्बजिता वा’’ति ¶ पाठं निस्साय ‘‘मतभिक्खुस्स धनं गहट्ठभूता ञातका लभन्ती’’ति विनिच्छिनन्ति, तम्पि विनिच्छयं तस्स च युत्तायुत्तभावं तत्थेव वक्खाम.
अनत्तमनस्स सन्तकन्ति ‘‘दुट्ठु कतं तया मया अदिन्नं मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा दोमनस्सप्पत्तस्स सन्तकं. यो पन पठमंयेव ‘‘सुट्ठु कतं तया मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा अनुमोदित्वा पच्छा केनचि कारणेन कुपितो, पच्चाहरापेतुं न लभति. योपि अदातुकामो, चित्तेन पन अधिवासेति, न किञ्चि वदतीति एत्थ तु पोराणटीकायं (सारत्थ. टी. २.१३१) ‘‘चित्तेन पन अधिवासेतीति वुत्तमेवत्थं विभावेतुं ‘न किञ्चि वदती’ति वुत्त’’न्ति वुत्तं. एवं सति ‘‘चित्तेना’’ति इदं अधिवासनकिरियाय करणं होति. अदातुकामोति एत्थापि तमेव करणं सिया, ततो ‘‘चित्तेन अदातुकामो, चित्तेन अधिवासेती’’तिवचनं ओचित्यसम्पोसकं न भवेय्य. तं ठपेत्वा ‘‘अदातुकामो’’ति एत्थ कायेनाति वा वाचायाति वा अञ्ञं करणम्पि न सम्भवति, तदसम्भवे सति विसेसत्थवाचको पन-सद्दोपि निरत्थको. न किञ्चि वदतीति एत्थ तु वदनकिरियाय करणं ‘‘वाचाया’’ति पदं इच्छितब्बं, तथा च सति अञ्ञं अधिवासनकिरियाय करणं, अञ्ञं वदनकिरियाय करणं, अञ्ञा अधिवासनकिरिया, अञ्ञा वदनकिरिया, तस्मा ‘‘वुत्तमेवत्थं विभावेतु’’न्ति वत्तुं न अरहति, तस्मा योपि चित्तेन अदातुकामो होति, पन तथापि वाचाय अधिवासेति, न किञ्चि वदतीति योजनं कत्वा पन ‘‘अधिवासेतीति वुत्तमेवत्थं पकासेतुं न किञ्चि वदतीति वुत्त’’न्ति वत्तुमरहति. एत्थ तु पन-सद्दो अरुचिलक्खणसूचनत्थो. ‘‘चित्तेना’’ति इदं अदातुकामकिरियाय करणं, ‘‘वाचाया’’ति ¶ अधिवासनकिरियाय अवदनकिरियाय च करणं. अधिवासनकिरिया च अवदनकिरियायेव ¶ . ‘‘अधिवासेती’’ति वुत्ते अवदनकिरियाय अपाकटभावतो तं पकासेतुं ‘‘न किञ्चि वदती’’ति वुत्तं, एवं गय्हमाने पुब्बापरवचनत्थो ओचित्यसम्पोसको सिया, तस्मा एत्तकविवरेहि विचारेत्वा गहेतब्बोति.
लाभपरिणामनविनिच्छयकथा
७१. लाभपरिणामनविनिच्छये तुम्हाकं सप्पिआदीनि आभतानीति तुम्हाकं अत्थाय आभतानि सप्पिआदीनि. परिणतभावं जानित्वापि वुत्तविधिना विञ्ञापेन्तेन तेसं सन्तकमेव विञ्ञापितं नाम होतीति आह ‘‘मय्हम्पि देथाति वदति, वट्टती’’ति.
‘‘पुप्फम्पि आरोपेतुं न वट्टतीति इदं परिणतं सन्धाय वुत्तं, सचे पन एकस्मिं चेतिये पूजितं पुप्फं गहेत्वा अञ्ञस्मिं चेतिये पूजेति, वट्टती’’ति सारत्थदीपनियं (सारत्थ. टी. २.६६०) वुत्तं. अट्ठकथायं (पारा. अट्ठ. २.६६०) पन नियमेत्वा ‘‘अञ्ञस्स चेतियस्स अत्थाय रोपितमालावच्छतो’’ति वुत्तत्ता न केवलं परिणतभावोयेव कथितो, अथ खो नियमेत्वा रोपितभावोपि. पुप्फम्पीति पि-सद्देन कुतो मालावच्छन्ति दस्सेति. विमतिविनोदनियं (वि. वि. टी. १.६६०) पन ‘‘रोपितमालावच्छतोति केनचि नियमेत्वा रोपितं सन्धाय वुत्तं, अनोचितं मिलायमानं ओचिनित्वा यत्थ कत्थचि पूजेतुं वट्टती’’ति वुत्तं. ठितं दिस्वाति सेसकं गहेत्वा ठितं दिस्वा. इमस्स सुनखस्स मा देहि, एतस्स देहीति इदं परिणतेयेव, तिरच्छानगतस्स परिच्चजित्वा दिन्ने पन तं पलापेत्वा अञ्ञं भुञ्जापेतुं वट्टति, तस्मा ‘‘कत्थ देमातिआदिना एकेनाकारेन अनापत्ति दस्सिता. एवं पन अपुच्छितेपि ¶ ‘अपरिणतं इद’न्ति जानन्तेन अत्तनो रुचिया यत्थ इच्छति, तत्थ दापेतुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. यत्थ इच्छथ, तत्थ देथाति एत्थापि ‘‘तुम्हाकं रुचिया’’ति वुत्तत्ता यत्थ इच्छति, तत्थ दापेतुं लभति.
परिवारे (परि. अट्ठ. ३२९) पन नव अधम्मिकानि दानानीति सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति, पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेतीति एवं वुत्तानि. नव पटिग्गहा परिभोगा ¶ चाति एतेसंयेव दानानं पटिग्गहा च परिभोगा च. तीणि धम्मिकानि दानानीति सङ्घस्स निन्नं सङ्घस्सेव देति, चेतियस्स निन्नं चेतियस्सेव देति, पुग्गलस्स निन्नं पुग्गलस्सेव देतीति इमानि तीणि. पटिग्गहपटिभोगापि तेसंयेव पटिग्गहा च परिभोगा चाति आगतं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
दानलक्खणादिविनिच्छयकथालङ्कारो नाम
तेरसमो परिच्छेदो.