📜

१४. पथवीखणनविनिच्छयकथा

७२. एवं दानविस्सासग्गाहलाभपरिणामनविनिच्छयं कथेत्वा इदानि पथवीविनिच्छयं कथेतुं ‘‘पथवी’’त्यादिमाह. तत्थ पत्थरतीति पथवी, प-पुब्ब थर सन्थरणेति धातु, र-कारस्स व-कारो, ससम्भारपथवी. तप्पभेदमाह ‘‘द्वे पथवी, जाता च पथवी अजाता च पथवी’’ति. तासं विसेसं दस्सेतुं ‘‘तत्थ जाता नाम पथवी’’त्यादिमाह. तत्थ सुद्धपंसुका…पे… येभुय्येनमत्तिकापथवी जाता नाम पथवी होति. न केवलं सायेव, अदड्ढा पथवीपि ‘‘जाता पथवी’’ति वुच्चति. न केवलं इमा द्वेयेव, योपि पंसुपुञ्जो वा…पे… चातुमासं ओवट्ठो, सोपि ‘‘जाता पथवी’’ति वुच्चतीति योजना. इतरत्रपि एसेव नयो.

तत्थ सुद्धा पंसुकायेव एत्थ पथविया अत्थि, न पासाणादयोति सुद्धपंसुका. तथा सुद्धमत्तिका. अप्पा पासाणा एत्थाति अप्पपासाणा. इतरेसुपि एसेव नयो. येभुय्येन पंसुका एत्थाति येभुय्येनपंसुका, अलुत्तसमासोयं, तथा येभुय्येनमत्तिका. तत्थ मुट्ठिप्पमाणतो उपरि पासाणा. मुट्ठिप्पमाणा सक्खरा. कथलाति कपालखण्डादि. मरुम्पाति कटसक्खरा. वालुका वालुकायेव. येभुय्येनपंसुकाति एत्थ तीसु कोट्ठासेसु द्वे कोट्ठासा पंसु, एको पासाणादीसु अञ्ञतरकोट्ठासो. अदड्ढापीति उद्धनपत्तपचनकुम्भकारातपादिवसेन तथा तथा अदड्ढा, सा पन विसुं नत्थि, सुद्धपंसुआदीसु अञ्ञतरावाति वेदितब्बा. येभुय्येनसक्खराति बहुतरसक्खरा. हत्थिकुच्छियं किर एकं पच्छिपूरं आहरापेत्वा दोणियं धोवित्वा पथविया येभुय्येनसक्खरभावं ञत्वा सयं भिक्खू पोक्खरणिं खणिंसूति. यानि पन मज्झे ‘‘अप्पपंसुअप्पमत्तिका’’ति द्वे पदानि, तानि येभुय्येनपासाणादिपञ्चकमेव पविसन्ति. तेसञ्ञेव हि द्विन्नं पभेदवचनमेतं, यदिदं सुद्धपासाणादिआदि.

एत्थ च किञ्चापि येभुय्येनपंसुं अप्पपंसुञ्च पथविं वत्वा उपड्ढपंसुकापथवी न वुत्ता, तथापि पण्णत्तिवज्जसिक्खापदेसु सावसेसपञ्ञत्तियापि सम्भवतो उपड्ढपंसुकायपि पथविया पाचित्तियमेवाति गहेतब्बं. केचि पन ‘‘सब्बच्छन्नादीसु उपड्ढच्छन्ने दुक्कटस्स वुत्तत्ता इधापि दुक्कटं युज्जती’’ति वदन्ति, तं न युत्तं पाचित्तियवत्थुकञ्च अनापत्तिवत्थुकञ्च दुविधं पथविं ठपेत्वा अञ्ञिस्सा दुक्कटवत्थुकाय ततियाय पथविया अभावतो. द्वेयेव हि पथवियो वुत्ता ‘‘जाता च पथवी अजाता च पथवी’’ति, तस्मा द्वीसु अञ्ञतराय पथविया भवितब्बं. विनयविनिच्छये च सम्पत्ते गरुकलहुकेसु गरुकेयेव ठातब्बत्ता न सक्का एत्थ अनापत्तिया भवितुं. सब्बच्छन्नादीसु पन उपड्ढे दुक्कटं युत्तं तत्थ तादिसस्स दुक्कटवत्थुनो सम्भवतो. विमतिविनोदनियम्पि (वि. वि. टी. पाचित्तिय २.८६) ‘‘अप्पपंसुमत्तिकाय पथविया अनापत्तिवत्थुभावेन वुत्तत्ता उपड्ढपंसुमत्तिकायपि पाचित्तियमेवाति गहेतब्बं. न हेतं दुक्कटवत्थूति सक्का वत्तुं जाताजातविनिमुत्ताय ततियाय पथविया अभावतो’’ति वुत्तं.

खणन्तस्स खणापेन्तस्स वाति अन्तमसो पादङ्गुट्ठकेनपि सम्मज्जनिसलाकायपि सयं वा खणन्तस्स अञ्ञेन वा खणापेन्तस्स. ‘‘पोक्खरणिं खणा’’ति वदति, वट्टतीति ‘‘इमस्मिं ओकासे’’ति अनियमेत्वा वुत्तत्ता वट्टति. ‘‘इमं वल्लिं खणा’’ति वुत्तेपि पथविखणनं सन्धाय पवत्तवोहारत्ता इमिनाव सिक्खापदेन पाचित्तियं, न भूतगामसिक्खापदेन, उभयम्पि सन्धाय वुत्ते पन द्वेपि पाचित्तियानि होन्ति.

७३. कुटेहीति घटेहि. तनुककद्दमोति उदकमिस्सककद्दमो, सो च उदकगतिकत्ता वट्टति. उदकपप्पटकोति उदके अन्तोभूमियं पविट्ठे तस्स उपरिभागं छादेत्वा तनुकपंसु वा मत्तिका वा पटलं हुत्वा पलवमाना उट्ठाति, तस्मिं उदके सुक्खेपि तं पटलं वातेन चलमानं तिट्ठति, तं उदकपप्पटको नाम. ओमकचातुमासन्ति ऊनचातुमासं. ओवट्ठन्ति देवेन ओवट्ठं. अकतपब्भारेति अवलञ्जनट्ठानदस्सनत्थं वुत्तं. तादिसे हि वम्मिकस्स सब्भावोति. मूसिकुक्कुरं नाम मूसिकाहि खणित्वा बहि कतपंसुरासि.

एसेवनयोति ओमकचातुमासं ओवट्ठोयेव वट्टतीति अत्थो. एकदिवसम्पि न वट्टतीति ओवट्ठचातुमासतो एकदिवसातिक्कन्तोपि विकोपेतुं न वट्टति. हेट्ठभूमिसम्बन्धेपि च गोकण्टके भूमितो छिन्दित्वा छिन्दित्वा उग्गतत्ता अच्चुग्गतं मत्थकतो छिन्दितुं गहेतुञ्च वट्टतीति वदन्ति. सकट्ठाने अतिट्ठमानं कत्वा पादेहि मद्दित्वा आलोळितकद्दमम्पि गहेतुं वट्टति.

अच्छदनन्तिआदिना वुत्तत्ता उजुकं आकासतो पतितवस्सोदकेन ओवट्ठमेव जातपथवी होति, न छदनादीसु पतित्वा ततो पवत्तउदकेन तिन्तन्ति वेदितब्बं. ततोति पुराणसेनासनतो. इट्ठकं गण्हामीतिआदि सुद्धचित्तं सन्धाय वुत्तं. ‘‘उदकेनाति उजुकं आकासतोयेव पतितउदकेन. सचे पन अञ्ञत्थ पहरित्वा पतितेन उदकेन तेमितं होति, वट्टती’’ति वदन्ति. मण्डपत्थम्भन्ति साखामण्डपत्थम्भं.

७४. उच्चालेत्वाति उक्खिपित्वा. तेन अपदेसेनाति तेन लेसेन. अविसयत्ता अनापत्तीति एत्थ सचेपि निब्बापेतुं सक्का होति, पठमं सुद्धचित्तेन दिन्नत्ता दहतूति सल्लक्खेत्वापि तिट्ठति, अनापत्ति. महामत्तिकन्ति भित्तिलेपनं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

पथवीखणनविनिच्छयकथालङ्कारो नाम

चुद्दसमो परिच्छेदो.