📜

१५. भूतगामविनिच्छयकथा

७५. एवं पथविविनिच्छयं कथेत्वा इदानि भूतगामविनिच्छयं कथेतुं ‘‘भूतगामो’’तिआदिमाह. तत्थ भवन्ति अहुवुञ्चाति भूता, जायन्ति वड्ढन्ति जाता वड्ढिता चाति अत्थो. गामोति रासि, भूतानं गामोति भूतगामो, भूता एव वा गामो भूतगामो, पतिट्ठितहरिततिणरुक्खादीनमेतं अधिवचनं. तत्थ ‘‘भवन्ती’’ति इमस्स विवरणं ‘‘जायन्ति वड्ढन्ती’’ति , ‘‘अहुवु’’न्ति इमस्स ‘‘जाता वड्ढिता’’ति. एवं भूत-सद्दो पच्चुप्पन्नातीतविसयो होति. तेनाह विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९०) ‘‘भवन्तीति वड्ढन्ति, अहुवुन्ति बभुवू’’ति. इदानि तं भूतगामं दस्सेन्तो ‘‘भूतगामोति पञ्चहि बीजेहि जातानं रुक्खलतादीनमेतं अधिवचन’’न्ति आह. लतादीनन्ति आदि-सद्देन ओसधिगच्छादयो वेदितब्बा.

इदानि तानि बीजानि सरूपतो दस्सेन्तो ‘‘तत्रिमानि पञ्च बीजानी’’तिआदिमाह. तत्थ मूलमेव बीजं मूलबीजं. एवं सेसेसुपि. अथ वा मूलं बीजं एतस्साति मूलबीजं, मूलबीजतो वा निब्बत्तं मूलबीजं. एवं सेसेसुपि. तत्थ पठमेन विग्गहेन बीजगामो एव लब्भति, दुतियततियेहि भूतगामो. इदानि ते भूतगामे सरूपतो दस्सेन्तो ‘‘तत्थ मूलबीजं नामा’’त्यादिमाह. तत्थ तेसु पञ्चसु मूलबीजादीसु हलिद्दि…पे… भद्दमुत्तकं मूलबीजं नाम. न केवलं इमानियेव मूलबीजानि, अथ खो इतो अञ्ञानिपि यानि वा पन भूतगामजातानि अत्थि सन्ति, मूले जायन्ति, मूले सञ्जायन्ति, एतं भूतगामजातं मूलबीजं नाम होतीति योजना. सेसेसुपि एसेव नयो. वुत्तञ्हि अट्ठकथायं (पाचि. अट्ठ. ९१) ‘‘इदानि तं भूतगामं विभजित्वा दस्सेन्तो ‘भूतगामो नाम पञ्च बीजजातानी’तिआदिमाहा’’ति. तत्थ भूतगामो नामाति भूतगामं उद्धरित्वा यस्मिं सति भूतगामो होति, तं दस्सेतुं ‘‘पञ्च बीजजातानीति आहा’’ति अट्ठकथासु वुत्तं. एवं सन्तेपि ‘‘यानि वा पनञ्ञानिपि अत्थि, मूले जायन्ती’’तिआदीनि न समेन्ति. न हि मूलबीजादीनि मूलादीसु जायन्ति. मूलादीसु जायमानानि पन तानि बीजजातानि, तस्मा एवमत्थवण्णना वेदितब्बा – भूतगामो नामाति विभजितब्बपदं. पञ्चाति तस्स विभागपरिच्छेदो. बीजजातानीति परिच्छिन्नधम्मनिदस्सनं, यतो बीजेहि जातानि बीजजातानि, रुक्खादीनं एतं अधिवचनन्ति च. यथा ‘‘सालीनं चेपि ओदनं भुञ्जती’’तिआदीसु (म. नि. १.७६) सालितण्डुलानं ओदनो सालिओदनोति वुच्चति, एवं बीजतो सम्भूतो भूतगामो ‘‘बीज’’न्ति वुत्तोति वेदितब्बोति च.

फळुबीजन्ति पब्बबीजं. पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहणसमत्थे सारफले निरुळ्हो बीज-सद्दो तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीजसद्देन विसेसेत्वा वुत्तं ‘‘बीज’’न्ति ‘‘रूपरूपं, दुक्खदुक्ख’’न्ति च यथा. निद्देसे ‘‘यानि वा पनञ्ञानिपि अत्थि, मूले जायन्ति मूले सञ्जायन्ती’’ति एत्थ बीजतो निब्बत्तेन बीजं दस्सितं, तस्मा एवमेत्थ अत्थो दट्ठब्बो – यानि वा पनञ्ञानिपि अत्थि, आलुवकसेरुकमलनीलुप्पलपुण्डरीककुवलयकुन्दपाटलिमूलादिभेदे मूले गच्छवल्लिरुक्खादीनि जायन्ति सञ्जायन्ति, तानि, यम्हि मूले जायन्ति चेव सञ्जायन्ति च, तञ्च पाळियं (पाचि. ९१) वुत्तहलिद्दादि च, सब्बम्पि एतं मूलबीजं नाम, एतेन कारियोपचारेन कारणं दस्सितन्ति दस्सेति. एस नयो खन्धबीजादीसु. येवापनकखन्धबीजेसु पनेत्थ अम्बाटकइन्दसालनुहिपालिभद्दककणिकारादीनि खन्धबीजानि . अम्बिलावल्लिचतुरस्सवल्लिकणवेरादीनि फळुबीजानि. मकचिमल्लिकासुमनजयसुमनादीनि अग्गबीजानि. अम्बजम्बुपनसट्ठिआदीनि बीजबीजानीति दट्ठब्बानि. भूतगामे भूतगामसञ्ञी छिन्दति वा छेदापेति वाति सत्थकानि गहेत्वा सयं वा छिन्दति, अञ्ञेन वा छेदापेति. भिन्दति वा भेदापेति वाति पासाणादीनि गहेत्वा सयं वा भिन्दति, अञ्ञेन वा भेदापेति. पचति वा पचापेति वाति अग्गिं उपसंहरित्वा सयं वा पचति, अञ्ञेन वा पचापेति, पाचित्तियं होतीति सम्बन्धो. तत्थ आपत्तिभेदं दस्सेन्तो ‘‘भूतगामञ्ही’’तिआदिमाह. तत्थ भूतगामपरिमोचितन्ति भूतगामतो वियोजितं.

७६. सञ्चिच्च उक्खिपितुं न वट्टतीति एत्थ ‘‘सञ्चिच्चा’’ति वुत्तत्ता सरीरे लग्गभावं ञत्वापि उट्ठहति, ‘‘तं उद्धरिस्सामी’’ति सञ्ञाय अभावतो वट्टति. अनन्तकग्गहणेन सासपमत्तिका गहिता. नामञ्हेतं तस्सा सेवालजातिया. मूलपण्णानं अभावेन ‘‘असम्पुण्णभूतगामो नामा’’ति वुत्तं. अभूतगाममूलत्ताति एत्थ भूतगामो मूलं कारणं एतस्साति भूतगाममूलो, भूतगामस्स वा मूलं कारणन्ति भूतगाममूलं. बीजगामो हि नाम भूतगामतो सम्भवति, भूतगामस्स च कारणं होति. अयं पन तादिसो न होतीति ‘‘अभूतगाममूलत्ता’’ति वुत्तं.

किञ्चापि हि तालनाळिकेरादीनं खाणु उद्धं अवड्ढनतो भूतगामस्स कारणं न होति, तथापि भूतगामसङ्ख्यूपगतनिब्बत्तपण्णमूलबीजतो सम्भूतत्ता भूतगामतो उप्पन्नो नाम होतीति बीजगामेन सङ्गहं गच्छति. सो बीजगामेन सङ्गहितोति अवड्ढमानेपि भूतगाममूलत्ता वुत्तं.

‘‘अङ्कुरे हरिते’’ति वत्वा तमेवत्थं विभावेति ‘‘नीलवण्णे जाते’’ति, नीलपण्णस्स वण्णसदिसे पण्णे जातेति अत्थो, ‘‘नीलवण्णे जाते’’ति वा पाठो गहेतब्बो. अमूलकभूतगामे सङ्गहं गच्छतीति इदं नाळिकेरस्स आवेणिकं कत्वा वदति. ‘‘पानीयघटादीनं बहि सेवालो उदके अट्ठितत्ता बीजगामानुलोमत्ता च दुक्कटवत्थू’’ति वदन्ति. कण्णकम्पि अब्बोहारिकमेवाति नीलवण्णम्पि अब्बोहारिकमेव.

७७. सेलेय्यकं नाम सिलाय सम्भूता एका गन्धजाति. पुप्फितकालतो पट्ठायाति विकसितकालतो पभुति. अहिच्छत्तकं गण्हन्तोति विकसितं गण्हन्तो. मकुळं पन रुक्खत्तचं अकोपेन्तेनपि गहेतुं न वट्टति. ‘‘रुक्खत्तचं विकोपेतीति वुत्तत्ता रुक्खे जातं यं किञ्चि अहिच्छत्तकं रुक्खत्तचं अविकोपेत्वा मत्थकतो छिन्दित्वा गहेतुं वट्टती’’ति वदन्ति, तदयुत्तं ‘‘अहिच्छत्तकं याव मकुळं होति, ताव दुक्कटवत्थू’’ति वुत्तत्ता. रुक्खतो मुच्चित्वाति एत्थ ‘‘यदिपि किञ्चिमत्तं रुक्खे अल्लीना हुत्वा तिट्ठति, रुक्खतो गय्हमाना पन रुक्खच्छविं न विकोपेति, वट्टती’’ति वदन्ति. अल्लरुक्खतो न वट्टतीति एत्थापि रुक्खत्तचं अविकोपेत्वा मत्थकतो तच्छेत्वा गहेतुं वट्टतीति वेदितब्बं. हत्थकुक्कुच्चेनाति हत्थचापल्लेन. पानीयं न वासेतब्बन्ति इदं अत्तनो अत्थाय नामितं सन्धाय वुत्तं. केवलं अनुपसम्पन्नस्स अत्थाय नामिते पन पच्छा ततो लभित्वा न वासेतब्बन्ति नत्थि. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९२) पन ‘‘पानीयं न वासेतब्बन्ति इदं अत्तनो पिवनपानीयं सन्धाय वुत्तं, अञ्ञेसं पन वट्टति अनुग्गहितत्ता. तेनाह अत्तना खादितुकामेना’’ति वुत्तं. ‘‘येसं रुक्खानं साखा रुहतीति वुत्तत्ता येसं साखा न रुहति, तत्थ कप्पियकरणकिच्चं नत्थी’’ति वदन्ति. विमतिविनोदनियम्पि ‘‘येसं रुक्खानं साखारुहतीति मूलं अनोतारेत्वा पण्णमत्तनिग्गमनमत्तेनापि वड्ढति, तत्थ कप्पियम्पि अकरोन्तो छिन्ननाळिकेरवेळुदण्डादयो कोपेतुं वट्टती’’ति वुत्तं. ‘‘चङ्कमितट्ठानं दस्सेस्सामी’’ति वुत्तत्ता केवलं चङ्कमनाधिप्पायेन वा मग्गगमनाधिप्पायेन वा अक्कमन्तस्स, तिणानं उपरि निसीदनाधिप्पायेन निसीदन्तस्स च दोसो नत्थि.

७८. समणकप्पेहीति समणानं कप्पियवोहारेहि. किञ्चापि बीजादीनं अग्गिना फुट्ठमत्तेन, नखादीहि विलिखनमत्तेन च अविरुळ्हिधम्मता न होति, तथापि एवं कतेयेव समणानं कप्पतीति अग्गिपरिजितादयो समणवोहारा नाम जाता, तस्मा तेहि समणवोहारेहि करणभूतेहि फलं परिभुञ्जितुं अनुजानामीति अधिप्पायो. अबीजनिब्बट्टबीजानिपि समणानं कप्पन्तीति पञ्ञत्तपण्णत्तिभावतो समणवोहाराइच्चेव सङ्खं गतानि. अथ वा अग्गिपरिजितादीनं पञ्चन्नं कप्पियभावतोयेव पञ्चहि समणकप्पियभावसङ्खातेहि कारणेहि फलं परिभुञ्जितुं अनुजानामीति एवमेत्थ अधिप्पायो वेदितब्बो. अग्गिपरिजितन्तिआदीसु ‘‘परिचित’’न्तिपि पठन्ति. अबीजं नाम तरुणअम्बफलादि. निब्बट्टबीजं नाम अम्बपनसादि, यं बीजं निब्बट्टेत्वा विसुं कत्वा परिभुञ्जितुं सक्का होति. निब्बट्टेतब्बं वियोजेतब्बं बीजं यस्मिं, तं पनसादि निब्बट्टबीजं नाम. ‘‘कप्पिय’’न्ति वत्वाव कातब्बन्ति यो कप्पियं करोति, तेन कत्तब्बपकारस्सेव वुत्तत्ता भिक्खुना अवुत्तेपि कातुं वट्टतीति न गहेतब्बं. पुन ‘‘कप्पियं कारेतब्ब’’न्ति कारापनस्स पठममेव कथितत्ता भिक्खुना ‘‘कप्पियं करोही’’ति वुत्तेयेव अनुपसम्पन्नेन ‘‘कप्पिय’’न्ति वत्वा अग्गिपरिजितादि कातब्बन्ति गहेतब्बं. ‘‘कप्पियन्ति वचनं पन याय कायचि भासाय वत्तुं वट्टती’’ति वदन्ति. ‘‘कप्पियन्ति वत्वाव कातब्ब’’न्ति वचनतो पठमं ‘‘कप्पिय’’न्ति वत्वा पच्छा अग्गिआदिना फुसनादि कातब्बन्ति वेदितब्बं. ‘‘पठमं अग्गिम्हि निक्खिपित्वा, नखादिना वा विज्झित्वा तं अनुद्धरित्वाव कप्पियन्ति वत्तुं वट्टती’’तिपि वदन्ति.

विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९२) पन ‘‘कप्पियन्ति वत्वावाति पुब्बकालकिरियावसेन वुत्तेपि वचनक्खणेव अग्गिसत्थादिना बीजगामे वणं कातब्बन्ति वचनतो पन पुब्बे कातुं न वट्टति, तञ्च द्विधा अकत्वा छेदनभेदनमेव दस्सेतब्बं. करोन्तेन च भिक्खुना ‘कप्पियं करोही’ति याय कायचि भासाय वुत्तेयेव कातब्बं. बीजगामपरिमोचनत्थं पुन कप्पियं कारेतब्बन्ति कारापनस्स पठममेव अधिकतत्ता’’ति वुत्तं.

एकस्मिं बीजे वातिआदीसु ‘‘एकंयेव कारेमीति अधिप्पाये सतिपि एकाबद्धत्ता सब्बं कतमेव होती’’ति वदन्ति. दारुं विज्झतीति एत्थ ‘‘जानित्वापि विज्झति वा विज्झापेति वा, वट्टतियेवा’’ति वदन्ति. भत्तसित्थे विज्झतीति एत्थापि एसेव नयो. ‘‘तं विज्झति, न वट्टतीति रज्जुआदीनं भाजनगतिकत्ता’’ति वदन्ति. मरीचपक्कादीहि च मिस्सेत्वाति एत्थ भत्तसित्थसम्बन्धवसेन एकाबद्धता वेदितब्बा, न फलानंयेव अञ्ञमञ्ञसम्बन्धवसेन. ‘‘कटाहेपि कातुं वट्टती’’ति वुत्तत्ता कटाहतो नीहटाय मिञ्जाय वा बीजे वा यत्थ कत्थचि विज्झितुं वट्टति एव. भिन्दापेत्वा कप्पियं कारापेतब्बन्ति बीजतो मुत्तस्स कटाहस्स भाजनगतिकत्ता वुत्तं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

भूतगामविनिच्छयकथालङ्कारो नाम

पन्नरसमो परिच्छेदो.