📜

१६. सहसेय्यविनिच्छयकथा

७९. एवं भूतगामविनिच्छयं कथेत्वा इदानि सहसेय्यविनिच्छयं कथेतुं ‘‘दुविधं सहसेय्यक’’न्तिआदिमाह. तत्थ द्वे विधा पकारा यस्स सहसेय्यकस्स तं दुविधं, सह सयनं, सह वा सयति एत्थाति सहसेय्या, सहसेय्या एव सहसेय्यकं सकत्थे क-पच्चयवसेन. तं पन अनुपसम्पन्नेनसहसेय्यामातुगामेनसहसेय्यावसेन दुविधं. तेनाह ‘‘दुविधं सहसेय्यक’’न्ति. दिरत्ततिरत्तन्ति एत्थ वचनसिलिट्ठतामत्तेन दिरत्तग्गहणं कतन्ति वेदितब्बं. तिरत्तञ्हि सहवासे लब्भमाने दिरत्ते वत्तब्बमेव नत्थीति दिरत्तग्गहणं विसुं न पयोजेति. तेनेवाह ‘‘उत्तरिदिरत्ततिरत्तन्ति भगवा सामणेरानं सङ्गहकरणत्थाय तिरत्तपरिहारं अदासी’’ति. निरन्तरं तिरत्तग्गहणत्थं वा दिरत्तग्गहणं कतं. केवलञ्हि ‘‘तिरत्त’’न्ति वुत्ते अञ्ञत्थ वासेन अन्तरिकम्पि तिरत्तं गण्हेय्य. दिरत्तविसिट्ठं पन तिरत्तं वुच्चमानं तेन अनन्तरिकमेव तिरत्तं दीपेति. विमतिविनोदनियम्पि (वि. वि. टी. पाचित्तिय २.५०-५१) ‘‘दिरत्तग्गहणं वचनालङ्कारत्थं. निरन्तरं तिस्सोव रत्तियो सयित्वा चतुत्थदिवसादीसु सयन्तस्सेव आपत्ति, न एकन्तरिकादिवसेन सयन्तस्साति दस्सनत्थम्पीति दट्ठब्ब’’न्ति वुत्तं. सहसेय्यं एकतो सेय्यं. सेय्यन्ति चेत्थ कायप्पसारणसङ्खातं सयनम्पि वुच्चति, यस्मिं सेनासने सयन्ति, तम्पि, तस्मा सेय्यं कप्पेय्याति एत्थ सेनासनसङ्खातं सेय्यं पविसित्वा कायप्पसारणसङ्खातं सेय्यं कप्पेय्य सम्पादेय्याति अत्थो. दियड्ढहत्थुब्बेधेनाति एत्थ दियड्ढहत्थो वड्ढकिहत्थेन गहेतब्बो. पञ्चहि छदनेहीति इट्ठकासिलासुधातिणपण्णसङ्खातेहि पञ्चहि छदनेहि. वाचुग्गतवसेनाति पगुणवसेन.

एकूपचारोति वळञ्जनद्वारस्स एकत्तं सन्धाय वुत्तं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.५०-५१) पन ‘‘एकूपचारो एकेन मग्गेन पविसित्वा अब्भोकासं अनोक्कमित्वा सब्बत्थ अनुपरिगमनयोग्गो, एतं बहुद्वारम्पि एकूपचारोव. यत्थ पन कुट्टादीहि रुन्धित्वा विसुं द्वारं योजेन्ति, नानूपचारो होति. सचे पन रुन्धति एव, विसुं द्वारं न योजेन्ति, एतम्पि एकूपचारमेव मत्तिकादीहि पिहितद्वारो विय गब्भोति गहेतब्बं. अञ्ञथा गब्भे पविसित्वा पमुखादीसु निपन्नानुपसम्पन्नेहि सहसेय्यापरिमुत्तिया गब्भद्वारं मत्तिकादीहि पिदहापेत्वा उट्ठिते अरुणे विवरापेन्तस्सपि अनापत्ति भवेय्या’’ति वुत्तं. चतुसालं एकूपचारं होतीति सम्बन्धो. तेसं पयोगे पयोगे भिक्खुस्स आपत्तीति एत्थ केचि ‘‘अनुट्ठहनेन अकिरियसमुट्ठाना आपत्ति वुत्ता, तस्मिं खणे निद्दायन्तस्स किरियाभावा. इदञ्हि सिक्खापदं सिया किरियाय, सिया अकिरियाय समुट्ठाति. किरियाय समुट्ठानता चस्स तब्बहुलवसेन वुत्ता’’ति वदन्ति. ‘‘यथा चेतं, एवं दिवासयनम्पि. अनुट्ठहनेन, हि द्वारासंवरणेन चेतं अकिरियसमुट्ठानम्पि होती’’ति वदन्ति, इदञ्च युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं.

८०. उपरिमतलेन सद्धिं असम्बद्धभित्तिकस्साति इदं सम्बद्धभित्तिके वत्तब्बमेव नत्थीति दस्सनत्थं वुत्तं. उपरिमतले सयितस्स सङ्का एव नत्थीति ‘‘हेट्ठापासादे’’तिआदि वुत्तं. नानूपचारेति यत्थ बहि निस्सेणिं कत्वा उपरिमतलं आरोहन्ति, तादिसं सन्धाय वुत्तं ‘‘उपरिमतलेपी’’ति. आकासङ्गणे निपज्जन्तस्स आपत्तिअभावतो ‘‘छदनब्भन्तरे’’ति वुत्तं. सभासङ्खेपेनाति सभाकारेन. अड्ढकुट्टके सेनासनेति एत्थ ‘‘अड्ढकुट्टकं नाम यत्थ उपड्ढं मुञ्चित्वा तीसु पस्सेसु भित्तियो बद्धा होन्ति , यत्थ वा एकस्मिं पस्से भित्तिं उट्ठापेत्वा उभोसु पस्सेसु उपड्ढं उपड्ढं कत्वा भित्तियो उट्ठापेन्ति, तादिसं सेनासन’’न्ति तीसुपि गण्ठिपदेसु वुत्तं, गण्ठिपदे पन ‘‘अड्ढकुट्टकेति छदनं अड्ढेन असम्पत्तकुट्टके’’ति वुत्तं, तम्पि नो न युत्तं. विमतिविनोदनियं पन ‘‘सभासङ्खेपेनाति वुत्तस्सेव अड्ढकुट्टकेति इमिना सण्ठानं दस्सेति. यत्थ तीसु, द्वीसु वा पस्सेसु भित्तियो बद्धा, छदनं वा असम्पत्ता अड्ढभित्ति, इदं अड्ढकुट्टकं नामा’’ति वुत्तं. वाळसङ्घाटो नाम परिक्खेपस्स अन्तो थम्भादीनं उपरि वाळरूपेहि कतसङ्घाटो.

परिक्खेपस्स बहि गतेति एत्थ यत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थापि परिक्खेपारहपदेसतो बहि गते अनापत्तियेवाति दट्ठब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.५०-५१) पन ‘‘परिक्खेपस्स बहि गतेति एत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थ सचे भूमितो वत्थु उच्चं होति, उभतो उच्चवत्थुतो हेट्ठा भूमियं निब्बकोसब्भन्तरेपि अनापत्ति एव तत्थ सेनासनवोहाराभावतो. अथ वत्थु नीचं भूमिसममेव सेनासनस्स हेट्ठिमतले तिट्ठति, तत्थ परिक्खेपरहितदिसाय निब्बकोसब्भन्तरे सब्बत्थ आपत्ति होति, परिच्छेदाभावतो परिक्खेपस्स बहि एव अनापत्तीति दट्ठब्ब’’न्ति वुत्तं. अपरिच्छिन्नगब्भूपचारेति एत्थ मज्झे विवटङ्गणवन्तासु महाचतुसालासु यथा आकासङ्गणं अनोतरित्वा पमुखेनेव गन्त्वा सब्बगब्भे पविसितुं न सक्का होति, एवं एकेकगब्भस्स द्वीसु पस्सेसु कुट्टं नीहरित्वा कतं परिच्छिन्नगब्भूपचारं नाम, इदं पन तादिसं न होतीति ‘‘अपरिच्छिन्नगब्भूपचारे’’ति वुत्तं. सब्बगब्भेपि पविसन्तीति गब्भूपचारस्स अपरिच्छिन्नत्ता आकासङ्गणं अनोतरित्वापि पमुखेनेव गन्त्वा तं तं गब्भं पविसन्ति. अथ कुतो तस्स परिक्खेपोयेव सब्बपरिच्छिन्नत्ताति वुत्तन्ति आह ‘‘गब्भपरिक्खेपोयेव हिस्स परिक्खेपो’’ति, इदञ्च समन्ता गब्भभित्तियो सन्धाय वुत्तं. चतुसालवसेन हि सन्निविट्ठे सेनासने गब्भपमुखं विसुं अपरिक्खित्तम्पि समन्ता ठितं गब्भभित्तीनं वसेन परिक्खित्तं नाम होति.

८१. एकदिसाय उजुकमेव दीघं कत्वा सन्निवेसितो पासादो एकसालसन्निवेसो. द्वीसु तीसु चतूसु वा दिसासु सिङ्घाटकसण्ठानादिवसेन कता द्विसालादिसन्निवेसा वेदितब्बा. सालप्पभेददीपनमेव चेत्थ पुरिमतो विसेसोति. अट्ठ पाचित्तियानीति उपड्ढच्छन्नं उपड्ढपरिच्छन्नं सेनासनं दुक्कटवत्थुस्स आदिं कत्वा पाळियं दस्सितत्ता ततो अधिकं सब्बच्छन्नउपड्ढपरिच्छन्नादिकम्पि सब्बं पाळियं अवुत्तम्पि पाचित्तियस्सेव वत्थुभावेन दस्सितं सिक्खापदस्स पण्णत्तिवज्जत्ता, गरुके ठातब्बतो चाति वेदितब्बं. ‘‘सत्त पाचित्तियानी’’ति पाळियं वुत्तपाचित्तियद्वयं सामञ्ञतो एकत्तेन गहेत्वा वुत्तं. पाळियं (पाचि. ५४) ‘‘ततियाय रत्तिया पुरारुणा निक्खमित्वा पुन सयती’’ति इदं उक्कट्ठवसेन वुत्तं, अनिक्खमित्वा पुरारुणा उट्ठहित्वा अन्तोछदने निसिन्नस्सापि पुन दिवसे सहसेय्येन अनापत्ति एव. एत्थ चतुभागो चूळकं, द्वेभागा उपड्ढं, तीसु भागेसु द्वे भागा येभुय्यन्ति इमिना लक्खणेन चूळकच्छन्नपरिच्छन्नादीनि वेदितब्बानि. इदानि दुतियसिक्खापदेपि यथावुत्तनयं अतिदिसन्तो ‘‘मातुगामेन…पे… अयमेव विनिच्छयो’’ति आह. ‘‘मतित्थिया पाराजिकवत्थुभूतायपि अनुपादिन्नपक्खे ठितत्ता सहसेय्यापत्तिं न जनेती’’ति वदन्ति. ‘‘अत्थङ्गते सूरिये मातुगामे निपन्ने निपज्जति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ५७) वचनतो दिवा तस्स सयन्तस्स सहसेय्यापत्ति न होतियेवाति दट्ठब्बं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

सहसेय्यविनिच्छयकथालङ्कारो नाम

सोळसमो परिच्छेदो.