📜
१८. कालिकविनिच्छयकथा
८९. एवं सङ्घिकसेनासनेसु कत्तब्बविनिच्छयं कथेत्वा इदानि चतुकालिकविनिच्छयं कथेतुं ‘‘कालिकानिपि चत्तारी’’तिआदिमाह. तत्थ करणं कारो, किरिया. कारो एव कालो र-कारस्स ल-कारो यथा ‘‘महासालो’’ति. कालोति चेत्थ पच्चुप्पन्नादिकिरिया. वुत्तञ्हि –
‘‘आरद्धानिट्ठितो ¶ भावो, पच्चुप्पन्नो सुनिट्ठितो;
अतीतानागतुप्पाद-मप्पत्ताभिमुखा किरिया’’ति.
एत्थ पन तस्स तस्स किरियासङ्खातस्स कालस्स पभेदभूतो पुरेभत्तएकअहोरत्तसत्ताहजीविकपरियन्तसङ्खातो कालविसेसो अधिप्पेतो. काले तस्मिं तस्मिं कालविसेसे परिभुञ्जितब्बानीति कालिकानि. पि-सद्दो समुच्चयत्थो, तेन कप्पिया चतुभूमियोति समुच्चेति. चत्तारीति सङ्ख्यानिद्देसो, तेन कालिकानि नाम चत्तारि एव होन्ति, न तीणि न पञ्चाति दस्सेति, इदं मातिकापदस्स अत्थविवरणं. तत्थ उद्देसे यं मातिकायं (वि. सङ्ग. अट्ठ. गन्थारम्भकथा) ‘‘कालिकानिपि चत्तारी’’ति एवं वुत्तं, एत्थ एतस्मिं मातिकापदे चत्तारि कालिकानि वेदितब्बानीति योजना. कतमानि तानीति आह ‘‘यावकालिक’’न्तिआदि ¶ . यावकालिकं…पे… यावजीविकं इति इमानि वत्थूनि चत्तारि कालिकानि नामाति अत्थो.
इदानि तेसं वत्थुञ्च विसेसनञ्च नामलाभहेतुञ्च दस्सेन्तो ‘‘तत्थ पुरेभत्त’’न्तिआदिमाह. तत्थ तेसु चतूसु कालिकेसु यं किञ्चि खादनीयं भोजनीयं यावकालिकं, अट्ठविधपानं यामकालिकं, सप्पिआदिपञ्चविधभेसज्जं सत्ताहकालिकं, सब्बम्पि पटिग्गहितं यावजीविकं इति वुच्चतीति सम्बन्धो. यं किञ्चि खादनीयभोजनीयन्ति एत्थ अतिब्यापितं परिहरितुं विसेसनमाह ‘‘पुरेभत्त’’न्त्यादि. पुरेभत्तं पटिग्गहेत्वा परिभुञ्जितब्बमेव यावकालिकं, न अञ्ञं खादनीयं भोजनीयन्त्यत्थो. याव…पे… परिभुञ्जितब्बतोति नामलाभहेतुं, एतेन याव कालो अस्साति यावकालिकन्ति वचनत्थं दस्सेति. अट्ठविधं पानन्ति एत्थ अब्यापितं परिहरितुमाह ‘‘सद्धिं अनुलोमपानेही’’ति. याव…पे… तब्बतोति नामलाभहेतुं, एतेन यामो कालो ¶ अस्साति यामकालिकन्ति वचनत्थं दस्सेति. सत्ताहं निधेतब्बतोति नामलाभहेतुं, एतेन सत्ताहो कालो अस्साति सत्ताहकालिकन्ति वचनत्थं दस्सेति. सब्बम्पि पटिग्गहितन्ति एत्थ अतिब्यापितं परिहरितुं ‘‘ठपेत्वा उदक’’न्त्याह. याव…पे… परिभुञ्जितब्बतोति नामलाभहेतुं, तेन यावजीवं कालो अस्साति यावजीविकन्ति वचनत्थं दस्सेति.
एत्थाह – ‘‘यो पन भिक्खु अदिन्नं मुखद्वारं आहारं आहरेय्य अञ्ञत्र उदकदन्तपोना, पाचित्तिय’’न्ति (पाचि. २६५) वचनतो ननु उदकं अप्पटिग्गहितब्बं, अथ कस्मा ‘‘ठपेत्वा उदकं अवसेसं सब्बम्पि पटिग्गहित’’न्ति वुत्तन्ति? सच्चं, परिसुद्धउदकं अप्पटिग्गहितब्बं, कद्दमादिसहितं पन पटिग्गहेतब्बं होति, तस्मा पटिग्गहितेसु अन्तोगधभावतो ‘‘ठपेत्वा उदक’’न्ति वुत्तन्ति. एवमपि ‘‘सब्बम्पि पटिग्गहित’’न्ति इमिनाव सिद्धं पटिग्गहेतब्बस्स उदकस्सपि गहणतोति? सच्चं, तथापि उदकभावेन सामञ्ञतो ‘‘सब्बम्पि पटिग्गहित’’न्ति एत्तके वुत्ते एकच्चस्स उदकस्स पटिग्गहेतब्बभावतो उदकम्पि यावजीविकं नामाति ञायेय्य, न पन उदकं यावजीविकं सुद्धस्स पटिग्गहेतब्बाभावतो, तस्मा इदं वुत्तं होति – एकच्चस्स उदकस्स पटिग्गहेतब्बभावे सतिपि सुद्धस्स अप्पटिग्गहितब्बत्ता तं उदकं ठपेत्वा सब्बम्पि पटिग्गहितं यावजीविकन्ति वुच्चतीति.
९०. मूलकमूलादीनि ¶ उपदेसतोयेव वेदितब्बानि, तानि परियायतो वुच्चमानानिपि न सक्का विञ्ञातुं. परियायन्तरेन हि वुच्चमाने तं तं नामं अजानन्तानं सम्मोहोयेव सिया, तस्मा तत्थ न किञ्चि वक्खाम. खादनीये खादनीयत्थन्ति पूवादिखादनीये विज्जमानं खादनीयकिच्चं खादनीयेहि कातब्बं जिघच्छाहरणसङ्खातं अत्थं पयोजनं ¶ नेव फरन्ति न निप्फादेन्ति. एकस्मिं देसे आहारकिच्चं साधेन्तं वा असाधेन्तं वा अपरस्मिं देसे उट्ठितभूमिरसादिभेदेन आहारजिघच्छाहरणकिच्चं असाधेन्तम्पि वा सम्भवेय्याति आह ‘‘तेसु तेसु जनपदेसू’’तिआदि. केचि पन ‘‘एकस्मिं जनपदे आहारकिच्चं साधेन्तं सेसजनपदेसुपि विकाले न कप्पति एवाति दस्सनत्थं इदं वुत्त’’न्तिपि वदन्ति. पकतिआहारवसेनाति अञ्ञेहि यावकालिकेहि अयोजितं अत्तनो पकतियाव आहारकिच्चकरणवसेन. सम्मोहोयेव होतीति अनेकत्थानं नामानं अप्पसिद्धानञ्च सम्भवतो सम्मोहो एव सिया. तेनेवेत्थ मयम्पि मूलकमूलादीनं परियायन्तरदस्सने आदरं न करिम्ह उपदेसतोव गहेतब्बतो.
यन्ति वट्टकन्दं.
मुळालन्ति थूलतरुणमूलमेव.
रुक्खवल्लिआदीनन्ति हेट्ठा वुत्तमेव सम्पिण्डेत्वा वुत्तं.
अन्तोपथवीगतोति सालकल्याणिक्खन्धं सन्धाय वुत्तं.
सब्बकप्पियानीति मूलतचपत्तादीनं वसेन सब्बसो कप्पियानि, तेसम्पि नामवसेन न सक्का परियन्तं दस्सेतुन्ति सम्बन्धो.
अच्छिवादीनं अपरिपक्कानेव फलानि यावजीविकानीति दस्सेतुं ‘‘अपरिपक्कानी’’ति वुत्तं.
हरीतकादीनं अट्ठीनीति एत्थ मिञ्जं पटिच्छादेत्वा ठितानि कपालानि यावजीविकानीति आचरिया. मिञ्जम्पि यावजीविकन्ति एके. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२४८-२४९) पन ¶ ‘‘हरीतकादीनं अट्ठीनीति एत्थ ¶ ‘मिञ्जं यावकालिक’न्ति केचि वदन्ति, तं न युत्तं अट्ठकथायं अवुत्तत्ता’’ति वुत्तं.
हिङ्गूति हिङ्गुरुक्खतो पग्घरितनिय्यासो. हिङ्गुजतुआदयोपि हिङ्गुविकतियो एव. तत्थ हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपत्तानि पचित्वा कतनिय्यासो. हिङ्गुसिपाटिकं नाम हिङ्गुपत्तानि पचित्वा कतनिय्यासो. ‘‘अञ्ञेन मिस्सेत्वा कतो’’तिपि वदन्ति. तकन्ति अग्गकोटिया निक्खन्तसिलेसो. तकपत्तीति पत्ततो निक्खन्तसिलेसो. तकपण्णीति पलासे भज्जित्वा कतसिलेसो. ‘‘दण्डतो निक्खन्तसिलेसो’’तिपि वदन्ति.
९१. यामकालिकेसु पनाति एत्थ किञ्चापि पाळियं खादनीयभोजनीयपदेहि यावकालिकमेव सङ्गहितं, न यामकालिकं, तथापि ‘‘अनापत्ति यामकालिकं यामे निदहित्वा भुञ्जती’’ति इध चेव ‘‘यामकालिकेन भिक्खवे सत्ताहकालिकं…पे… यावजीविकं तदहुपटिग्गहितं यामे कप्पति, यामातिक्कन्ते न कप्पती’’ति अञ्ञत्थ (महाव. ३०५) च वुत्तत्ता ‘‘यामकालिक’’न्तिवचनसामत्थियतो च भगवतो अधिप्पायञ्ञूहि अट्ठकथाचरियेहि यामकालिकं सन्निधिकारकं पाचित्तियवत्थुमेव वुत्तन्ति दट्ठब्बं.
ठपेत्वा धञ्ञफलरसन्ति एत्थ ‘‘तण्डुलधोवनोदकम्पि धञ्ञफलरसोयेवा’’ति वदन्ति.
९२. सत्ताहकालिके पञ्च भेसज्जानीति भेसज्जकिच्चं करोन्तु वा मा वा, एवंलद्धवोहारानि पञ्च. ‘‘गोसप्पी’’तिआदिना लोके पाकटं दस्सेत्वा ‘‘येसं मंसं कप्पती’’ति इमिना अञ्ञेसम्पि रोहितमिगादीनं सप्पिं गहेत्वा दस्सेति. येसञ्हि खीरं अत्थि, सप्पिम्पि तेसं अत्थियेव, तं पन सुलभं वा दुल्लभं वा असम्मोहत्थं वुत्तं ¶ . एवं नवनीतम्पि. ‘‘येसं मंसं कप्पती’’ति च इदं निस्सग्गियवत्थुदस्सनत्थं वुत्तं, न पन येसं मंसं न कप्पति, तेसं सप्पिआदि न कप्पतीति दस्सनत्थं. मनुस्सखीरादीनिपि हि नो न कप्पन्ति.
९३. याव कालो नातिक्कमति, ताव परिभुञ्जितुं वट्टतीति एत्थ कालोति भिक्खूनं भोजनकालो अधिप्पेतो, सो च सब्बन्तिमेन परिच्छेदेन ठितमज्झन्हिको. ठितमज्झन्हिकोपि हि ¶ कालसङ्गहं गच्छति, ततो पट्ठाय पन खादितुं वा भुञ्जितुं वा न सक्का, सहसा पिवितुं सक्का भवेय्य, कुक्कुच्चकेन पन न कत्तब्बं. कालपरिच्छेदजाननत्थञ्च कालत्थम्भो योजेतब्बो. कालन्तरे वा भत्तकिच्चं कातब्बं. पटिग्गहणेति गहणमेव सन्धाय वुत्तं. पटिग्गहितमेव हि तं, सन्निहितं न कप्पतीति पुन पटिग्गहणकिच्चं नत्थि, तेनेव ‘‘अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे’’ति वुत्तं. मातिकाट्ठकथायं (कङ्खा. अट्ठ. सन्निधिकारकसिक्खापदवण्णना) पन ‘‘अज्झोहरिस्सामीति गण्हन्तस्स गहणे’’इच्चेव वुत्तं.
यन्ति यं पत्तं. सन्दिस्सतीति यागुया उपरि सन्दिस्सति. तेलवण्णे पत्ते सतिपि निस्नेहभावे अङ्गुलिया घंसन्तस्स वण्णवसेनेव लेखा पञ्ञायति, तस्मा तत्थ अनापत्तीति दस्सनत्थं ‘‘सा अब्बोहारिका’’ति वुत्तं. सयं पटिग्गहेत्वा अपरिच्चत्तमेव हि दुतियदिवसे न वट्टतीति एत्थ पटिग्गहणे अनपेक्खविस्सज्जनेन, अनुपसम्पन्नस्स निरपेक्खदानेन वा विजहितपटिग्गहणं परिच्चत्तमेव होतीति ‘‘अपरिच्चत्त’’न्ति इमिना उभयथापि अविजहितपटिग्गहणमेव वुत्तं, तस्मा यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टतीति वेदितब्बं. यदि एवं ‘‘पत्तो दुद्धोतो होती’’तिआदीसु कस्मा आपत्ति वुत्ताति? ‘‘पटिग्गहणं अविस्सज्जेत्वाव ¶ सयं वा अञ्ञेन वा तुच्छं कत्वा न सम्मा धोवित्वा निट्ठापिते पत्ते लग्गम्पि अविजहितपटिग्गहणमेव होतीति तत्थ आपत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘सामणेरानं परिच्चजन्तीति इमस्मिं अधिकारे ठत्वा ‘अपरिच्चत्तमेवा’ति वुत्तत्ता अनुपसम्पन्नस्स परिच्चत्तमेव वट्टति, अपरिच्चत्तं न वट्टतीति आपन्नं, तस्मा निरालयभावेन पटिग्गहणे विजहितेपि अनुपसम्पन्नस्स अपरिच्चत्तं न वट्टती’’ति वदन्ति. तं युत्तं विय न दिस्सति. यदग्गेन हि पटिग्गहणं विजहति, तदग्गेन सन्निधिम्पि न करोति विजहितपटिग्गहणस्स अप्पटिग्गहितसदिसत्ता. पटिग्गहेत्वा निदहितेयेव च सन्निधिपच्चया आपत्ति वुत्ता.
विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२५२-२५३) पन ‘‘अपरिच्चत्तमेवाति निरपेक्खताय अनुपसम्पन्नस्स अदिन्नं अपरिच्चत्तञ्च यावकालिकादिवत्थुमेव सन्धाय वदति, न पन तग्गतपटिग्गहणं. न हि वत्थुं अपरिच्चजित्वा तत्थगतपटिग्गहणं परिच्चजितुं सक्का, न च तादिसं वचनं अत्थि, यदि भवेय्य ¶ , ‘सचे पत्तो दुद्धोतो होति…पे… भुञ्जन्तस्स पाचित्तिय’न्ति वचनं विरुज्झेय्य. न हि धोवनेन आमिसं अपनेतुं वायमन्तस्स पटिग्गहणे अपेक्खा वत्तति. येन पुनदिवसे भुञ्जतो पाचित्तियं जनेय्य, पत्ते पन वत्तमाना अपेक्खा तग्गतिके आमिसेपि वत्तति एव नामाति आमिसे अनपेक्खता एत्थ न लब्भति, ततो आमिसे अविजहितपटिग्गहणं पुनदिवसे पाचित्तियं जनेतीति इदं वुत्तं. अथ मतं ‘यदग्गेनेत्थ आमिसानपेक्खता न लब्भति, तदग्गेन पटिग्गहणानपेक्खतापि न लब्भती’ति. तथा सति यत्थ आमिसापेक्खा अत्थि, तत्थ पटिग्गहणापेक्खापि न विगच्छतीति आपन्नं, एवञ्च पटिग्गहणे अनपेक्खविस्सज्जनं विसुं न वत्तब्बं सिया, अट्ठकथायञ्चेतम्पि पटिग्गहणविजहनं कारणत्तेन अभिमतं सिया. इदं सुट्ठुतरं कत्वा विसुं ¶ वत्तब्बं चीवरापेक्खाय वत्तमानायपि पच्चुद्धारेन अधिट्ठानविजहनं विय. एतस्मिञ्च उपाये सति गण्ठिकाहतपत्तेसु अवट्टनता नाम न सियाति वुत्तोवायमत्थो, तस्मा यं वुत्तं सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.२५२-२५३) ‘यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टती’तिआदि, तं न सारतो पच्चेतब्ब’’न्ति वुत्तं.
पाळियं (पाचि. २५५) ‘‘सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’तिआदिना सन्निहितेसु सत्ताहकालिकयावजीविकेसु पुरेभत्तम्पि आहारत्थाय अज्झोहरणेपि दुक्कटस्स वुत्तत्ता यामकालिकेपि अज्झोहारे विसुं दुक्कटेन भवितब्बन्ति आह ‘‘आहारत्थाय अज्झोहरतो दुक्कटेन सद्धिं पाचित्तिय’’न्ति. पकतिआमिसेति ओदनादिकप्पियामिसे. द्वेति पुरेभत्तं पटिग्गहितं यामकालिकं पुरेभत्तं सामिसेन मुखेन भुञ्जतो सन्निधिपच्चया एकं, यावकालिकसंसट्ठताय यावकालिकत्तभजनेन अनतिरित्तपच्चया एकन्ति द्वे पाचित्तियानि. विकप्पद्वयेति सामिसनिरामिसपक्खद्वये. थुल्लच्चयं दुक्कटञ्च वड्ढतीति मनुस्समंसे थुल्लच्चयं, सेसअकप्पियमंसे दुक्कटं वड्ढति.
पटिग्गहणपच्चया ताव दुक्कटन्ति एत्थ सन्निहितत्ता पुरेभत्तम्पि दुक्कटमेव. सति पच्चये पन सन्निहितम्पि सत्ताहकालिकं यावजीविकञ्च भेसज्जत्थाय गण्हन्तस्स परिभुञ्जन्तस्स च अनापत्तियेव.
९४. उग्गहितकं ¶ कत्वा निक्खित्तन्ति अपटिग्गहितं सयमेव गहेत्वा निक्खित्तं. विमतिविनोदनियं (वि. वि. टी. १.६२२) ‘‘उग्गहितकन्ति परिभोगत्थाय सयं गहित’’न्ति वुत्तं. सयं करोतीति ¶ पचित्वा करोति. पुरेभत्तन्ति तदहुपुरेभत्तमेव वट्टति सवत्थुकपटिग्गहितत्ता. सयंकतन्ति नवनीतं पचित्वा कतं. निरामिसमेवाति तदहुपुरेभत्तं सन्धाय वुत्तं.
९५. अज्ज सयंकतं निरामिसमेव भुञ्जन्तस्स कस्मा सामंपाको न होतीति आह ‘‘नवनीतं तापेन्तस्सा’’तिआदि. पच्छाभत्तं पटिग्गहितकेहीति खीरदधीनि सन्धाय वुत्तं. उग्गहितकेहि कतं अब्भञ्जनादीसु उपनेतब्बन्ति योजना. उभयेसम्पीति पच्छाभत्तं पटिग्गहितखीरदधीहि च पुरेभत्तं उग्गहितकेहि च कतानं. एस नयोति निस्सग्गियं न होतीति अत्थो. अकप्पियमंससप्पिम्हीति हत्थिआदीनं सप्पिम्हि. कारणपतिरूपकं वत्वाति ‘‘सजातिकानं सप्पिभावतो’’ति कारणपतिरूपकं वत्वा. सप्पिनयेन वेदितब्बन्ति निरामिसमेव सत्ताहं वट्टतीति अत्थो. एत्थाति नवनीते. धोतं वट्टतीति अधोतञ्चे, सवत्थुकपटिग्गहितं होति, तस्मा धोतं पटिग्गहेत्वा सत्ताहं निक्खिपितुं वट्टतीति थेरानं अधिप्पायो.
महासीवत्थेरस्स पन वत्थुनो वियोजितत्ता दधिगुळिकादीहि युत्ततामत्तेन सवत्थुकपटिग्गहितं नाम न होति, तस्मा तक्कतो उद्धटमत्तमेव पटिग्गहेत्वा धोवित्वा, पचित्वा वा निरामिसमेव कत्वा भुञ्जिंसूति अधिप्पायो, न पन दधिगुळिकादीहि सह विकाले भुञ्जिंसूति. तेनाह ‘‘तस्मा नवनीतं परिभुञ्जन्तेन…पे… सवत्थुकपटिग्गहं नाम न होती’’ति. तत्थ अधोतं पटिग्गहेत्वापि तं नवनीतं परिभुञ्जन्तेन दधिआदीनि अपनेत्वा परिभुञ्जितब्बन्ति अत्थो. केचि पन ‘‘तक्कतो उद्धटमत्तमेव खादिंसू’’ति वचनस्स अधिप्पायं अजानन्ता ‘‘तक्कतो उद्धटमत्तं अधोतम्पि दधिगुळिकादिसहितं ¶ विकाले परिभुञ्जितुं वट्टती’’ति वदन्ति, तं न गहेतब्बं. न हि दधिगुळिकादिआमिसेन संसट्ठरसं नवनीतं परिभुञ्जितुं वट्टतीति सक्का वत्तुं. नवनीतं परिभुञ्जन्तेनाति अधोवित्वा पटिग्गहितनवनीतं परिभुञ्जन्तेन. दधि एव दधिगतं यथा ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९; अ. नि. ९.११). ‘‘खयं गमिस्सती’’ति वचनतो खीरं पक्खिपित्वा पक्कसप्पिआदिपि विकाले कप्पतीति वेदितब्बं. खयं गमिस्सतीति निरामिसं होति, तस्मा विकालेपि वट्टतीति अत्थो. एत्तावताति नवनीते लग्गमत्तेन विसुं दधिआदिवोहारं अलद्धेन अप्पमत्तेन ¶ दधिआदिनाति अत्थो, एतेन विसुं पटिग्गहितदधिआदीहि सह पक्कं सवत्थुकपटिग्गहितसङ्खमेव गच्छतीति दस्सेति. तस्मिम्पीति निरामिसभूतेपि. कुक्कुच्चकानं पन अयं अधिप्पायो – पटिग्गहणे ताव दधिआदीहि असम्भिन्नरसत्ता भत्तेन सहितगुळपिण्डादि विय सवत्थुकपटिग्गहितं नाम होति. तं पन पचन्तेन धोवित्वाव पचितब्बं. इतरथा पचनक्खणे पच्चमानदधिगुळिकादीहि सम्भिन्नरसताय सामंपक्कं जातं, तेसु खीणेसुपि सामंपक्कमेव होति, तस्मा निरामिसमेव पचितब्बन्ति. तेनेव ‘‘आमिसेन सद्धिं पक्कत्ता’’ति कारणं वुत्तं.
एत्थ चायं विचारणा – सवत्थुकपटिग्गहितत्ताभावे आमिसेन सह भिक्खुना पक्कस्स सयंपाकदोसो वा परिसङ्कीयति, यावकालिकता वा. तत्थ न ताव सयंपाकदोसो एत्थ सम्भवति सत्ताहकालिकत्ता. यञ्हि तत्थ दधिआदि आमिसगतं, तं परिक्खीणन्ति. अथ पटिग्गहितदधिगुळिकादिना सह अत्तना पक्कत्ता सवत्थुकपक्कं विय भवेय्याति परिसङ्कीयति, तदा ‘‘आमिसेन सह पटिग्गहितत्ता’’ति कारणं वत्तब्बं, न पन ‘‘पक्कत्ता’’ति, तथा च उपड्ढत्थेरानं मतमेव अङ्गीकतं सिया. तत्थ च सामणेरादीहि ¶ पक्कम्पि यावकालिकमेव सिया पटिग्गहितखीरादिं पचित्वा अनुपसम्पन्नेहि कतसप्पिआदि विय, न च तं युत्तं भिक्खाचारेन लद्धनवनीतादीनं तक्कादिआमिससंसट्ठसम्भवेन अपरिभुञ्जितब्बत्ताप्पसङ्गतो. न हि गहट्ठा धोवित्वा, सोधेत्वा वा पत्ते आकिरन्तीति नियमो अत्थि.
अट्ठकथायञ्च ‘‘यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं…पे… पुन पचित्वा देति, पुरिमनयेनेव सत्ताहं वट्टती’’ति इमिना वचनेनपेतं विरुज्झति, तस्मा इध कुक्कुच्चकानं कुक्कुच्चुप्पत्तिया निमित्तमेव न दिस्सति. यथा चेत्थ, एवं ‘‘लज्जी सामणेरो यथा तत्थ तण्डुलकणादयो न पच्चन्ति, एवं अग्गिम्हि विलीयापेत्वा…पे… देती’’ति वचनस्सापि निमित्तं न दिस्सति. यदि हि एतं यावकालिकसंसग्गपरिहाराय वुत्तं सिया. अत्तनापि तथा कातब्बं भवेय्य. गहट्ठेहि दिन्नसप्पिआदीसु च आमिससंसग्गसङ्का न विगच्छेय्य. न हि गहट्ठा एवं विलीयापेत्वा परिस्सावेत्वा कणतण्डुलादिं अपनेत्वा पुन पचन्ति. अपिच भेसज्जेहि सद्धिं खीरादिं पक्खिपित्वा यथा खीरादि खयं गच्छति, एवं परेहि पक्कभेसज्जतेलादिपि यावकालिकमेव सिया, न च तम्पि युत्तं दधिआदिखयकरणत्थं ‘‘पुन ¶ पचित्वा देती’’ति वुत्तत्ता, तस्मा महासीवत्थेरवादे कुक्कुच्चं अकत्वा अधोतम्पि नवनीतं तदहुपि पुनदिवसादीसुपि पचितुं, तण्डुलादिमिस्सं सप्पिआदिं अत्तनापि अग्गिम्हि विलीयापेत्वा पुन तक्कादिखयत्थं पचितुञ्च वट्टति.
तत्थ विज्जमानस्सापि पच्चमानक्खणे सम्भिन्नरसस्स यावकालिकस्स अब्बोहारिकत्तेन सवत्थुकपटिग्गहितपुरेपटिग्गहितकानम्पि अब्बोहारिकतोति निट्ठमेत्थ गन्तब्बन्ति. तेनेव ‘‘एत्तावता हि सवत्थुकपटिग्गहितं नाम ¶ न होती’’ति वुत्तं. विसुं पटिग्गहितेन पन खीरादिना आमिसेन नवनीतादिं मिस्सेत्वा भिक्खुना वा अञ्ञेहि वा पक्कतेलादिभेसज्जं सवत्थुकपटिग्गहितसङ्खमेव गच्छति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताभावा. यं पन पुरेपटिग्गहितभेसज्जेहि सद्धिं अप्पटिग्गहितं खीरादिं पक्खिपित्वा पक्कतेलादिकं अनुपसम्पन्नेहेव पक्कम्पि सवत्थुकपटिग्गहितम्पि सन्निधिपि न होति तत्थ पक्खित्तखीरादिमिस्सापि तस्मिं खणे सम्भिन्नरसताय पुरेपटिग्गहितत्तापत्तितो, सचे पन अप्पटिग्गहितेहेव, अञ्ञेहि वा पक्कतेलादीसुपि आमिसरसो पञ्ञायति, तं यावकालिकंव होतीति वेदितब्बं. अयं कथामग्गो विमतिविनोदनियं (वि. वि. टी. १.६२२) आगतो. सारत्थदीपनियं (सारत्थ. टी. २.६२२) पन ‘‘कुक्कुच्चायन्ति कुक्कुच्चकाति इमिना अत्तनोपि तत्थ कुक्कुच्चसब्भावम्पि दीपेति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना) ‘निब्बट्टितसप्पि वा नवनीतं वा पचितुं वट्टती’ति वुत्त’’न्ति एत्तकमेव आगतो.
उग्गहेत्वाति सयमेव गहेत्वा. तानि पटिग्गहेत्वाति तानि खीरदधीनि पटिग्गहेत्वा. गहितन्ति तण्डुलादिविगमत्थं पुन पचित्वा गहितन्ति अत्थो. पटिग्गहेत्वा च ठपितभेसज्जेहीति अतिरेकसत्ताहपटिग्गहितेहि यावजीविकभेसज्जेहि, एतेन तेहि युत्तम्पि सप्पिआदि अतिरेकसत्ताहपटिग्गहितं न होतीति दस्सेति. वद्दलिसमयेति वस्सकालसमये, अनातपकालेति अत्थो. वुत्तनयेन यथा तण्डुलादीनि न पच्चन्ति, तथा लज्जीयेव सम्पादेत्वा देतीति लज्जिसामणेरग्गहणं. अपिच अलज्जिना अज्झोहरितब्बं यं किञ्चि अभिसङ्खरापेतुं न वट्टति, तस्मापि एवमाह.
९६. तिले ¶ पटिग्गहेत्वा कततेलन्ति अत्तना भज्जादीनि अकत्वा कततेलं. तेनेव ‘‘सामिसम्पि ¶ वट्टती’’ति वुत्तं. निब्बट्टीतत्ताति यावकालिकतो विवेचितत्ता, एतेन एलाअभावतो यावकालिकत्ताभावं, भिक्खुनो सवत्थुकपटिग्गहणेन यावकालिकत्तुपगमनञ्च दस्सेति. उभयम्पीति अत्तना अञ्ञेहि च कतं.
याव अरुणुग्गमना तिट्ठति, निस्सग्गियन्ति सत्तमे दिवसे कततेलं सचे याव अरुणुग्गमना तिट्ठति, निस्सग्गियं.
अच्छवसन्ति दुक्कटवत्थुनो वसाय अनुञ्ञातत्ता तंसदिसानं दुक्कटवत्थूनंयेव अकप्पियमंससत्तानं वसा अनुञ्ञाता, न थुल्लच्चयवत्थु मनुस्सानं वसाति आह ‘‘ठपेत्वा मनुस्सवस’’न्ति. संसट्ठन्ति परिस्सावितं. तिण्णं दुक्कटानन्ति अज्झोहारे अज्झोहारे तीणि दुक्कटानि सन्धाय वुत्तं. किञ्चापि परिभोगत्थाय विकाले पटिग्गहणपचनपरिस्सावनादीसु पुब्बपयोगेसु पाळियं, अट्ठकथायञ्च आपत्ति न वुत्ता, तथापि एत्थ आपत्तिया एव भवितब्बं पटिक्खित्तस्स करणतो आहारत्थाय विकाले यामकालिकादीनं पटिग्गहणे विय. ‘‘काले पटिग्गहितं विकाले अनुपसम्पन्नेनापि निपक्कं संसट्ठञ्च परिभुञ्जन्तस्स द्वेपि दुक्कटानि होन्तियेवा’’ति वदन्ति.
यस्मा खीरादीनि पक्खिपित्वा पक्कभेसज्जतेले कसटं आमिसगतिकं, तेन सह तेलं पटिग्गहेतुं, पचितुं वा भिक्खुनो न वट्टति, तस्मा वुत्तं ‘‘पक्कतेलकसटे विय कुक्कुच्चायती’’ति. ‘‘सचे वसाय सह पक्कत्ता न वट्टति, इदं कस्मा वट्टती’’ति पुच्छन्ता ‘‘भन्ते…पे… वट्टती’’ति आहंसु, थेरो अतिकुक्कुच्चकताय ‘‘एतम्पि आवुसो न वट्टती’’ति ¶ आह, रोगनिग्गहत्थाय एव वसाय अनुञ्ञातत्तं सल्लक्खेत्वा पच्छा ‘‘साधू’’ति सम्पटिच्छि.
९७. ‘‘मधुकरीहि मधुमक्खिकाहीति इदं खुद्दकभमरानं द्विन्नं एव विसेसन’’न्ति केचि वदन्ति. अञ्ञे पन ‘‘दण्डकेसु मधुकारिका मधुकरिमक्खिका नाम, ताहि सह तिस्सो मधुमक्खिकजातियो’’ति वदन्ति. भमरमक्खिकाति महापटलकारिका. सिलेससदिसन्ति सुक्खताय वा पक्कताय वा घनीभूतं. इतरन्ति तनुकमधु. मधुपटलन्ति मधुरहितं केवलं मधुपटलं. ‘‘सचे मधुसहितं पटलं पटिग्गहेत्वा निक्खिपन्ति. पटलस्स भाजनट्ठानियत्ता मधुनो ¶ वसेन सत्ताहातिक्कमे निस्सग्गियं होती’’ति वदन्ति, ‘‘मधुमक्खितं पन मधुगतिकमेवा’’ति इमिना तं समेति.
९८. ‘‘फाणितं नाम उच्छुम्हा निब्बत्त’’न्ति पाळियं (पाचि. २६०) अविसेसेन वुत्तत्ता, अट्ठकथायञ्च ‘‘उच्छुरसं उपादाय…पे… अवत्थुका उच्छुविकति ‘फाणित’न्ति वेदितब्बा’’ति वचनतो उच्छुरसोपि निक्कसटो सत्ताहकालिकोति वेदितब्बं. केनचि पन ‘‘मधुम्हि चत्तारो कालिका यथासम्भवं योजेतब्बा, उच्छुम्हि चा’’ति वत्वा ‘‘समक्खिकण्डं सेलकं मधु यावकालिकं, अनेलकं उदकसम्भिन्नं यामकालिकं, असम्भिन्नं सत्ताहकालिकं, मधुसित्थं परिसुद्धं यावजीविकं, तथा उच्छुरसो सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको, असम्भिन्नो सत्ताहकालिको, सुद्धकसटं यावजीविक’’न्ति च वत्वा उत्तरिपि बहुधा पपञ्चितं. तत्थ ‘‘उदकसम्भिन्नं मधु वा उच्छुरसो वा सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको’’ति इदं नेव पाळियं, न अट्ठकथायं दिस्सति, ‘‘यावकालिकं समानं गरुतरम्पि मुद्दिकाजातिरसं अत्तना ¶ संसट्ठं लहुकं यामकालिकभावं उपनेन्तं उदकं लहुतरं सत्ताहकालिकं अत्तना संसट्ठं गरुतरं यामकालिकभावं उपनेती’’ति एत्थ कारणं सोयेव पुच्छितब्बो. सब्बत्थ पाळियं अट्ठकथायञ्च उदकसम्भिन्नेन गरुतरस्सापि लहुभावोपगमनंयेव दस्सितं. पाळियम्पि (महाव. २८४) हि ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदक’’न्ति वदन्तेन अगिलानेन परिभुञ्जितुं अयुत्तोपि गुळो उदकसम्भिन्नो अगिलानस्सपि वट्टतीति अनुञ्ञातो.
यम्पि च ‘‘उच्छु चे, यावकालिको, उच्छुरसो चे, यामकालिको, फाणितं चे, सत्ताहकालिकं, तचो चे, यावजीविको’’ति अट्ठकथावचनं दस्सेत्वा ‘‘उच्छुरसो उदकसम्भिन्नो यामकालिको’’ति अञ्ञेन केनचि वुत्तं, तम्पि तथाविधस्स अट्ठकथावचनस्स समन्तपासादिकाय विनयट्ठकथाय अभावतो न सारतो पच्चेतब्बं, ततोयेव च ‘‘उच्छुरसो उदकसम्भिन्नोपि असम्भिन्नोपि सत्ताहकालिकोयेवा’’ति केचि आचरिया वदन्ति. भेसज्जक्खन्धके च ‘‘अनुजानामि, भिक्खवे, उच्छुरस’’न्ति एत्थ तीसुपि गण्ठिपदेसु अविसेसेन वुत्तं ‘‘उच्छुरसो सत्ताहकालिको’’ति. सयंकतं निरामिसमेव वट्टतीति एत्थ अपरिस्सावितं ¶ पटिग्गहितम्पि करणसमये परिस्सावेत्वा, कसटं अपनेत्वा च अत्तना कतन्ति वेदितब्बं, अयं सारत्थदीपनीपाठो (सारत्थ. टी. २.६२३).
विमतिविनोदनियं (वि. वि. टी. १.६२३) पन उच्छुरसं उपादायाति निक्कसटरसस्सापि सत्ताहकालिकत्तं दस्सेति ‘‘उच्छुम्हा निब्बत्त’’न्ति पाळियं सामञ्ञतो वुत्तत्ता. यं पन सुत्तन्तट्ठकथायं ‘‘उच्छु चे, यावकालिको, उच्छुरसो चे, यामकालिको, फाणितं चे, सत्ताहकालिकं, तचो चे, यावजीविको’’ति वुत्तं, तं अम्बफलरसादिमिस्सताय यामकालिकत्तं ¶ सन्धाय वुत्तन्ति गहेतब्बं, अविनयवचनत्ता तं अप्पमाणन्ति. तेनेव ‘‘पुरेभत्तं पटिग्गहितेन अपरिस्सावितउच्छुरसेना’’तिआदि वुत्तं. निरामिसमेव वट्टति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताति इदं गुळे कते तत्थ विज्जमानम्पि कसटं पाकेन सुक्खताय यावजीविकत्तं भजतीति वुत्तं. तस्स यावकालिकत्ते हि सामंपाकेन पुरेभत्तेपि अनज्झोहरणीयं सियाति. ‘‘सवत्थुकपटिग्गहितत्ता’’ति इदं उच्छुरसे चुण्णविचुण्णं हुत्वा ठितकसटं सन्धाय वुत्तं, तेन च ‘‘अपरिस्सावितेन अप्पटिग्गहितेन अनुपसम्पन्नेहि कतं सत्ताहं वट्टतीति दस्सेती’’ति वुत्तं.
झामउच्छुफाणितन्ति अग्गिम्हि उच्छुं तापेत्वा कतं. कोट्टितउच्छुफाणितन्ति खुद्दानुखुद्दकं छिन्दित्वा कोट्टेत्वा निप्पीळेत्वा पक्कं. तं तत्थ विज्जमानम्पि कसटं पक्ककाले यावकालिकत्तं विजहतीति आह ‘‘तं युत्त’’न्ति. सीतोदकेन कतन्ति मधुकपुप्फानि सीतोदकेन मद्दित्वा परिस्सावेत्वा पचित्वा कतं. ‘‘अपरिस्सावेत्वा कत’’न्ति केचि, तत्थ कारणं न दिस्सति. खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकन्ति एत्थ खीरं पक्खिपित्वा पक्कतेलं कस्मा विकाले वट्टतीति चे? तेले पक्खित्तं खीरं तेलमेव होति, अञ्ञं पन खीरं पक्खिपित्वा कतं खीरभावं गण्हातीति इदमेत्थ कारणं. यदि एवं खण्डसक्खरम्पि खीरं पक्खिपित्वा करोन्ति, तं कस्मा वट्टतीति आह ‘‘खण्डसक्खरं पना’’तिआदि. तत्थ खीरजल्लिकन्ति खीरफेणं.
९९. ‘‘मधुकपुप्फं पना’’तिआदि यावकालिकरूपेन ठितस्सापि अवट्टनकं मेरयबीजवत्थुं दस्सेतुं आरद्धं. आहारकिच्चं करोन्तानि एतानि कस्मा एवं परिभुञ्जितब्बानीति चोदनापरिहाराय भेसज्जोदिस्सं दस्सेन्तेन तप्पसङ्गेन ¶ सब्बानिपि ओदिस्सकानि ¶ एकतो दस्सेतुं ‘‘सत्तविधञ्ही’’तिआदि वुत्तं समन्तपासादिकायं (पारा. अट्ठ. २.६२३). विनयसङ्गहप्पकरणे पन तं न वुत्तं, ‘‘पच्छाभत्ततो पट्ठाय सति पच्चयेति वुत्तत्ता पटिग्गहितभेसज्जानि दुतियदिवसतो पट्ठाय पुरेभत्तम्पि सति पच्चयेव परिभुञ्जितब्बानि, न आहारत्थाय भेसज्जत्थाय पटिग्गहितत्ता’’ति वदन्ति. द्वारवातपानकवाटेसूति महाद्वारस्स वातपानानञ्च कवाटफलकेसु. कसावे पक्खित्तानि तानि अत्तनो सभावं परिच्चजन्तीति ‘‘कसावे…पे… मक्खेतब्बानी’’ति वुत्तं, घुणपाणकादिपरिहारत्थं मक्खेतब्बानीति अत्थो. अधिट्ठेतीति ‘‘इदानि मय्हं अज्झोहरणीयं न भविस्सति, बाहिरपरिभोगत्थाय भविस्सती’’ति चित्तं उप्पादेतीति अत्थो. तेनेवाह ‘‘सप्पिञ्च तेलञ्च वसञ्च मुद्धनि तेलं वा अब्भञ्जनं वा’’तिआदि, एवं परिभोगे अनपेक्खताय पटिग्गहणं विजहतीति अधिप्पायो. एवं अञ्ञेसुपि कालिकेसु अनज्झोहरितुकामताय सुद्धचित्तेन बाहिरपरिभोगत्थाय नियमेपि पटिग्गहणं विजहतीति इदम्पि विसुं एकं पटिग्गहणविजहनन्ति दट्ठब्बं.
अञ्ञेन भिक्खुना वत्तब्बोति एत्थ सुद्धचित्तेन दिन्नत्ता सयम्पि आहरापेत्वा परिभुञ्जितुं वट्टतियेव. द्विन्नम्पि अनापत्तीति यथा अञ्ञस्स सन्तकं एकेन पटिग्गहितं सत्ताहातिक्कमेपि निस्सग्गियं न होति परसन्तकभावतो, एवमिदम्पि अविभत्तत्ता उभयसाधारणम्पि विनिब्भोगाभावतो निस्सग्गियं न होतीति अधिप्पायो. परिभुञ्जितुं पन न वट्टतीति भिक्खुना पटिग्गहितत्ता सत्ताहातिक्कमे यस्स कस्सचि भिक्खुनो परिभुञ्जितुं न वट्टति पटिग्गहितसप्पिआदीनं परिभोगस्स सत्ताहेनेव परिच्छिन्नत्ता. ‘‘तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानी’’ति (पारा. ६२३) हि वुत्तं.
‘‘आवुसो ¶ इमं तेलं सत्ताहमत्तं परिभुञ्जितुं वट्टती’’ति इमिना येन पटिग्गहितं, तेन अन्तोसत्ताहेयेव परस्स विस्सज्जितभावं दस्सेति. कस्स आपत्तीति ‘‘पठमं ताव उभिन्नं साधारणत्ता अनापत्ति वुत्ता, इदानि पन एकेन इतरस्स विस्सट्ठभावतो उभयसाधारणता नत्थीति विभत्तसदिसं हुत्वा ठितं, तस्मा एत्थ पटिग्गहितस्स सत्ताहातिक्कमे एकस्स आपत्तिया भवितब्ब’’न्ति मञ्ञमानो ‘‘किं पटिग्गहणपच्चया पटिग्गाहकस्स आपत्ति, उदाहु यस्स सन्तकं जातं, तस्सा’’ति पुच्छति. निस्सट्ठभावतोयेव च इध ‘‘अविभत्तभावतो’’ति कारणं अवत्वा ‘‘येन परिग्गहितं, तेन विस्सज्जितत्ता’’ति वुत्तं, इदञ्च ¶ विस्सट्ठाभावतो उभयसाधारणतं पहाय एकस्स सन्तकं होन्तम्पि येन पटिग्गहितं, ततो अञ्ञस्स सन्तकं जातं, तस्मा परसन्तकपटिग्गहणे विय पटिग्गाहकस्स पटिग्गहणपच्चया नत्थि आपत्तीति दस्सनत्थं वुत्तं, न पन ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति वचनतो अविस्सज्जिते सति अविभत्तेपि सत्ताहातिक्कमे आपत्तीति दस्सनत्थं अविस्सज्जिते अविभत्तभावतोयेव अनापत्तिया सिद्धत्ता. सचे पन इतरो येन पटिग्गहितं, तस्सेव अन्तोसत्ताहे अत्तनो भागम्पि विस्सज्जेति, सत्ताहातिक्कमे सिया आपत्ति येन पटिग्गहितं, तस्सेव सन्तकभावमापन्नत्ता. ‘‘इतरस्स अप्पटिग्गहितत्ता’’ति इमिना तस्स सन्तकभावेपि अञ्ञेहि पटिग्गहितसकसन्तके विय तेन अप्पटिग्गहितभावतो अनापत्तीति दीपेति, इमं पन अधिप्पायं अजानित्वा इतो अञ्ञथा गण्ठिपदकारादीहि पपञ्चितं, न तं सारतो पच्चेतब्बं, इदं सारत्थदीपनीवचनं (सारत्थ. टी. २.६२५).
विमतिविनोदनियं (वि. वि. टी. १.६२५) पन – सचे द्विन्नं…पे… न वट्टतीति एत्थ पाठो गळितो, एवं पनेत्थ पाठो वेदितब्बो – सचे द्विन्नं ¶ सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टतीति. अञ्ञथा पन सद्दप्पयोगोपि न सङ्गहं गच्छति, ‘‘गण्ठिपदेपि च अयमेव पाठो दस्सितो’’ति सारत्थदीपनियं (सारत्थ. टी. २.६२५) वुत्तं. ‘‘द्विन्नम्पि अनापत्ती’’ति अविभत्तत्ता वुत्तं. ‘‘परिभुञ्जितुं पन न वट्टती’’ति इदं ‘‘सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्ब’’न्ति (पारा. ६२३) वचनतो वुत्तं. ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति इमिना उपसम्पन्नस्स दानम्पि सन्धाय ‘‘विस्सज्जेती’’ति इदं वुत्तन्ति दस्सेति. उपसम्पन्नस्स निरपेक्खदिन्नवत्थुम्हि पटिग्गहणस्स अविगतत्तेपि सकसन्तकता विगताव होति, तेन निस्सग्गियं न होति. ‘‘अत्तनाव पटिग्गहितत्तं सकसन्तकत्तञ्चा’’ति इमेहि द्वीहि कारणेहेव निस्सग्गियं होति, न एकेन. अनुपसम्पन्नस्स निरपेक्खदाने पन तदुभयम्पि विजहति, परिभोगोपेत्थ वट्टति, न सापेक्खदाने दानलक्खणाभावतो. ‘‘विस्सज्जती’’ति एतस्मिञ्च पाळिपदे कस्सचि अदत्वा अनपेक्खताय छड्डनम्पि सङ्गहितन्ति वेदितब्बं. ‘‘अनपेक्खा दत्वा’’ति इदञ्च पटिग्गहणविजहनविधिदस्सनत्थमेव वुत्तं. पटिग्गहणे हि विजहिते पुन पटिग्गहेत्वा परिभोगो सयमेव वट्टिस्सति, तब्बिजहनञ्च वत्थुनो सकसन्तकतापरिच्चागेन होतीति. एतेन च वत्थुम्हि अज्झोहरणापेक्खाय सति पटिग्गहणविस्सज्जनं नाम विसुं न लब्भतीति सिज्झति. इतरथा हि ‘‘पटिग्गहणे अनपेक्खोव ¶ पटिग्गहणं विस्सज्जेत्वा पुन पटिग्गहेत्वा भुञ्जती’’ति वत्तब्बं सिया, ‘‘अप्पटिग्गहितत्ता’’ति इमिना एकस्स सन्तकं अञ्ञेन पटिग्गहितम्पि निस्सग्गियं होतीति दस्सेति. एवन्ति ‘‘पुन गहेस्सामी’’ति अपेक्खं अकत्वा सुद्धचित्तेन परिचत्ततं परामसति. परिभुञ्जन्तस्स अनापत्तिदस्सनत्थन्ति ¶ निस्सग्गियमूलिकाहि पाचित्तियादिआपत्तीहि अनापत्तिदस्सनत्थन्ति अधिप्पायो. परिभोगे अनापत्तिदस्सनत्थन्ति एत्थ पन निस्सट्ठपटिलाभस्स कायिकपरिभोगादीसु या दुक्कटापत्ति वुत्ता, ताय अनापत्तिदस्सनत्थन्ति अधिप्पायो.
१००. एवं चतुकालिकपच्चयं दस्सेत्वा इदानि तेसु विसेसलक्खणं दस्सेन्तो ‘‘इमेसु पना’’तिआदिमाह. तत्थ अकप्पियभूमियं सहसेय्यापहोनके गेहे वुत्तं सङ्घिकं वा पुग्गलिकं वा भिक्खुस्स, भिक्खुनिया वा सन्तकं यावकालिकं यामकालिकञ्च एकरत्तम्पि ठपितं अन्तोवुत्थं नाम होति, तत्थ पक्कञ्च अन्तोपक्कं नाम होति. सत्ताहकालिकं पन यावजीविकञ्च वट्टति. पटिग्गहेत्वा एकरत्तं वीतिनामितं पन यं किञ्चि यावकालिकं वा यामकालिकं वा अज्झोहरितुकामताय गण्हन्तस्स परिग्गहणे ताव दुक्कटं, अज्झोहरतो पन एकमेकस्मिं अज्झोहारे सन्निधिपच्चया पाचित्तियं होतीति अत्थो. इदानि अञ्ञम्पि विसेसलक्खणं दस्सेन्तो ‘‘यावकालिकं पना’’तिआदिमाह. तत्थ सम्भिन्नरसानीति संसट्ठरसानि. दीघकालानि वत्थूनि रस्सकालेन संसट्ठानि रस्सकालमेव अनुवत्तन्तीति आह ‘‘यावकालिकं पन…पे… तीणिपि यामकालिकादीनी’’ति. इतरेसुपि एसेव नयो. तस्मातिआदीसु तदहुपुरेभत्तमेव वट्टति, न तदहुपच्छाभत्तं, न रत्तियं, न दुतियदिवसादीसूति अत्थो.
कस्माति चे? तदहुपटिग्गहितेन यावकालिकेन संसट्ठत्ताति. एत्थ च ‘‘यावकालिकेन संसट्ठत्ता’’ति एत्तकमेव अवत्वा ‘‘तदहुपटिग्गहितेना’’ति विसेसनस्स वुत्तत्ता पुरेपटिग्गहितयावकालिकेन संसट्ठे सति तदहुपुरेभत्तम्पि न वट्टति, अनज्झोहरणीयं होतीति विञ्ञायति. ‘‘सम्भिन्नरस’’न्ति इमिना सचेपि संसट्ठं, असम्भिन्नरसं सेसकालिकत्तयं अत्तनो अत्तनो काले वट्टतीति दस्सेति ¶ . यामकालिकेनाति एत्थ ‘‘तदहुपटिग्गहितेना’’ति ततियन्तविसेसनपदं अज्झाहरितब्बं, पुब्बवाक्यतो वा अनुवत्तेतब्बं. तस्स फलं वुत्तनयमेव.
पोत्थकेसु ¶ पन ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहुपटिग्गहित’’न्ति दिस्सति, तं न सुन्दरं. यत्थ नत्थि, तमेव सुन्दरं, कस्मा? दुतियन्तञ्हि विसेसनपदं इतरद्वयं विसेसेति. ततो तदहुपटिग्गहितमेव सत्ताहकालिकं यावजीविकञ्च यामकालिकेन संसट्ठे सति याव अरुणुग्गमना वट्टति, न पुरेपटिग्गहितानीति अत्थो भवेय्य, सो न युत्तो. कस्मा? सत्ताहकालिकयावजीविकानं असन्निधिजनकत्ता, ‘‘दीघकालिकानि रस्सकालिकं अनुवत्तन्ती’’ति इमिना लक्खणेन विरुद्धत्ता च, तस्मा तदहुपटिग्गहितं वा होतु पुरेपटिग्गहितं वा, सत्ताहकालिकं यावजीविकञ्च तदहुपटिग्गहितेन यामकालिकेन संसट्ठत्ता याव अरुणुग्गमना वट्टतीति अत्थो युत्तो, एवञ्च उपरि वक्खमानेन ‘‘सत्ताहकालिकेन पन तदहुपटिग्गहितेन सद्धिं संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पती’’ति वचनेन समं भवेय्य.
अपिच ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहु याव अरुणुग्गमना वट्टती’’ति पुब्बपाठेन भवितब्बं, तं लेखकेहि अञ्ञेसु पाठेसु ‘‘तदहुपटिग्गहित’’न्ति विज्जमानं दिस्वा, इध तदहुपदतो पटिग्गहितपदं गळितन्ति मञ्ञमानेहि पक्खिपित्वा लिखितं भवेय्य, ‘‘तदहू’’ति इदं पन ‘‘याव अरुणुग्गमना’’ति पदं विसेसेति, तेन याव तदहुअरुणुग्गमना वट्टति, न दुतियाहादिअरुणुग्गमनाति अत्थं दस्सेति. तेनेव उपरिपाठेपि ‘‘सत्ताहकालिकेन पन तदहुपटिग्गहितेना’’ति रस्सकालिकत्थपदेन तुल्याधिकरणं विसेसनपदं तमेव विसेसेति, न दीघकालिकत्थं यावजीविकपदं ¶ , तस्मा ‘‘तदहुपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पती’’ति वुत्तं.
द्वीहपटिग्गहितेनातिआदीसुपि ‘‘द्वीहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं छाहं वट्टति, तीहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं पञ्चाहं वट्टति, चतूहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं चतुराहं वट्टति, पञ्चाहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं तीहं वट्टति, छाहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं द्वीहं वट्टति, सत्ताहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं तदहेव वट्टती’’ति ¶ एवं सत्ताहकालिकस्सेव अतीतदिवसं परिहापेत्वा सेसदिवसवसेन योजेतब्बं, न यावजीविकस्स. न हि यावजीविकस्स हापेतब्बो अतीतदिवसो नाम अत्थि सति पच्चये यावजीवं परिभुञ्जितब्बतो. तेनाह ‘‘सत्ताहकालिकम्पि अत्तना सद्धिं संसट्ठं यावजीविकं अत्तनो सभावञ्ञेव उपनेती’’ति. केसुचि पोत्थकेसु ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहुपटिग्गहित’’न्ति लिखितं पाठं निस्साय इमस्मिम्पि पाठे ‘‘तदहुपटिग्गहितन्ति इदमेव इच्छितब्ब’न्ति मञ्ञमाना ‘‘पुरेपटिग्गहित’’न्ति पाठं पटिक्खिपन्ति. केसुचि ‘‘पुरेभत्तं पटिग्गहितं वा’’ति लिखन्ति, तं सब्बं यथावुत्तनयं अमनसिकरोन्ता विब्भन्तचित्ता एवं करोन्तीति दट्ठब्बं.
इमेसु ¶ चतूसु कालिकेसु यावकालिकं मज्झन्हिककालातिक्कमे, यामकालिकं पच्छिमयामातिक्कमे, सत्ताहकालिकं सत्ताहातिक्कमे परिभुञ्जन्तस्स आपत्तीति वुत्तं. कतरसिक्खापदेन आपत्ति होतीति पुच्छायमाह ‘‘कालयाम’’इच्चादि. तस्सत्थो – यावकालिकं कालातिक्कमे परिभुञ्जन्तस्स ‘‘यो पन भिक्खु विकाले खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्ति इमिना विकालेभोजनसिक्खापदेन (पाचि. २४८) आपत्ति होति. यामकालिकं यामातिक्कमे परिभुञ्जन्तस्स ‘‘यो पन भिक्खु सन्निधिकारकं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्ति इमिना सन्निधिसिक्खापदेन (पाचि. २५३) आपत्ति होति. सत्ताहकालिकं सत्ताहातिक्कमे परिभुञ्जन्तस्स ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेसज्जानि, सेय्यथिदं, सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि, तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति इमिना भेसज्जसिक्खापदेन (पारा. ६२२) आपत्ति होतीति.
इमानि चत्तारि कालिकानि एकतो संसट्ठानि सम्भिन्नरसानि पुरिमपुरिमकालिकस्स कालवसेन परिभुञ्जितब्बानीति वुत्तं. असम्भिन्नरसानि चे होन्ति, कथं परिभुञ्जितब्बानीति आह ‘‘सचे पना’’तिआदि. तस्सत्थो सुविञ्ञेय्योव.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
चतुकालिकविनिच्छयकथालङ्कारो नाम
अट्ठारसमो परिच्छेदो.