📜

१९. कप्पियभूमिविनिच्छयकथा

१०१. एवं चतुकालिकविनिच्छयं कथेत्वा इदानि कप्पियकुटिविनिच्छयं कथेतुं ‘‘कप्पिया चतुभूमियो’’तिआदिमाह. तत्थ कप्पन्तीति कप्पिया, कप्प सामत्थियेति धातु. भवन्ति एतासु अन्तोवुत्थअन्तोपक्कानीति भूमियो, चतस्सो भूमियो चतुभूमियो, चतस्सो कप्पियकुटियोति अत्थो. कतमा ताति आह ‘‘उस्सावनन्तिका…पे… वेदितब्बा’’ति. कथं विञ्ञायतिच्चाह ‘‘अनुजानामि…पे… वचनतो’’ति. इदं भेसज्जक्खन्धकपाळिं (महाव. २९५) सन्धायाह. तत्थ उद्धं सावना उस्सावना, उस्सावना अन्तो यस्सा कप्पियभूमियाति उस्सावनन्तिका. गावो निसीदन्ति एत्थाति गोनिसादिका, गो-सद्दूपपद नि-पुब्बसद विसरणगत्यावसानेसूति धातु. गहपतीहि दिन्नाति गहपति, उत्तरपदलोपततियातप्पुरिसोयं. कम्मवाचाय सम्मन्नितब्बाति सम्मुतीति एवमिमासं विग्गहो कातब्बो. तत्थाति कप्पियकुटिविनिच्छये. तं पन अवत्वापीति अन्धकट्ठकथायं वुत्तनयं अवत्वापि. पि-सद्देन तथावचनम्पि अनुजानाति. अट्ठकथासु वुत्तनयेन वुत्तेति सेसअट्ठकथासु वुत्तनयेन ‘‘कप्पियकुटिं करोमा’’ति वा ‘‘कप्पियकुटी’’ति वा वुत्ते. साधारणलक्खणन्ति सब्बअट्ठकथानं साधारणं उस्सावनन्तिककुटिकरणलक्खणं. चयन्ति अधिट्ठानं उच्चवत्थुं. यतो पट्ठायाति यतो इट्ठकतो सिलतो मत्तिकापिण्डतो वा पट्ठाय. पठमिट्ठकादीनं हेट्ठा न वट्टन्तीति पठमिट्ठकादीनं हेट्ठाभूमियं पतिट्ठापियमाना इट्ठकादयो भूमिगतिकत्ता ‘‘कप्पियकुटिं करोमा’’ति वत्वा पतिट्ठापेतुं न वट्टन्ति. यदि एवं भूमियं निखणित्वा ठपियमाना थम्भा कस्मा तथा वत्वा पतिट्ठापेतुं वट्टन्तीति आह ‘‘थम्भा पन…पे… वट्टन्ती’’ति.

सङ्घसन्तकमेवाति वासत्थाय कतं सङ्घिकसेनासनं सन्धाय वदति. भिक्खुसन्तकन्ति वासत्थाय एव कतं भिक्खुस्स पुग्गलिकसेनासनं.

१०२. मुखसन्निधीति इमिना अन्तोवुत्थदुक्कटमेव दीपेति.

विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२९५) पन एवं वुत्तं – तं पन अवत्वापीति पि-सद्देन तथावचनम्पि अनुजानाति. अट्ठकथासूति अन्धकट्ठकथाविरहितासु सेसट्ठकथासु. साधारणलक्खणन्ति अन्धकट्ठकथाय सह सब्बट्ठकथानं समानं. चयन्ति अधिट्ठानं उच्चवत्थुं. यतो पट्ठायाति यतो इट्ठकादितो पट्ठाय चयं आदिं कत्वा भित्तिं उट्ठापेतुकामाति अत्थो. ‘‘थम्भा पन उपरि उग्गच्छन्ति, तस्मा वट्टन्ती’’ति एतेन इट्ठकपासाणा हेट्ठा पतिट्ठापियमानापि यदि चयतो, भूमितो वा एकङ्गुलमत्तम्पि उग्गता तिट्ठन्ति, वट्टन्तीति सिद्धं होति.

आरामोति उपचारसीमापरिच्छिन्नो सकलो विहारो. सेनासनानीति विहारस्स अन्तो तिणकुटिआदिकानि सङ्घस्स निवासगेहानि. विहारगोनिसादिका नामाति सेनासनगोनिसादिका नाम. सेनासनानि हि सयं परिक्खित्तानिपि आरामपरिक्खेपाभावेन ‘‘गोनिसादिका’’ति वुत्ता. ‘‘उपड्ढपरिक्खित्तोपी’’ति इमिना ततो ऊनपरिक्खित्तो येभुय्येन अपरिक्खित्तो नाम, तस्मा अपरिक्खित्तसङ्खमेव गच्छतीति दस्सेति. एत्थाति उपड्ढादिपरिक्खित्ते. कप्पियकुटि लद्धुं वट्टतीति गोनिसादिकाय अभावेन सेसकप्पियकुटीसु तीसु या काचि कप्पियकुटि कातब्बाति अत्थो.

तेसं गेहानीति एत्थ भिक्खूनं वासत्थाय कतम्पि याव न देन्ति, ताव तेसं सन्तकंयेव भविस्सतीति दट्ठब्बं. विहारंठपेत्वाति उपसम्पन्नानं वासत्थाय कतं गेहं ठपेत्वाति अत्थो. गेहन्ति निवासगेहं. तदञ्ञं पन उपोसथागारादि सब्बं अनिवासगेहं चतुकप्पियभूमिविमुत्ता पञ्चमी कप्पियभूमि. सङ्घसन्तकेपि हि एतादिसे गेहे सुट्ठु परिक्खित्तारामट्ठेपि अब्भोकासे विय अन्तोवुत्थादिदोसो नत्थि. येन केनचि छन्ने परिच्छन्ने च सहसेय्यप्पहोनके भिक्खुस्स, सङ्घस्स वा निवासगेहे अन्तोवुत्थादिदोसो, न अञ्ञत्थ. तेनाह ‘‘यं पना’’तिआदि. तत्थ ‘‘सङ्घिकं वा पुग्गलिकं वा’’ति इदं किञ्चापि भिक्खुभिक्खुनीनं सामञ्ञतो वुत्तं भिक्खूनं पन सङ्घिकं पुग्गलिकञ्च भिक्खुनीनं, तासं सङ्घिकं पुग्गलिकञ्च भिक्खूनं गिहिसन्तकट्ठाने तिट्ठतीति वेदितब्बं.

मुखसन्निधीति अन्तोसन्निहितदोसो हि मुखप्पवेसननिमित्तं आपत्तिं करोति, नाञ्ञथा, तस्मा ‘‘मुखसन्निधी’’ति (वि. वि. टी. महावग्ग २.२९५) वुत्तोति.

तत्थ तत्थ खण्डा होन्तीति उपड्ढतो अधिकं खण्डा होन्ति. सब्बस्मिं छदने विनट्ठेति तिणपण्णादिवस्सपरित्तायके छदने विनट्ठे. गोपानसीनं पन उपरि वल्लीहि बद्धदण्डेसु ठितेसुपि जहितवत्थुका होन्ति एव. पक्खपासकमण्डलन्ति एकस्मिं पस्से तिण्णं गोपानसीनं उपरि ठिततिणपण्णादिछदनं वुच्चति.

१०३. ‘‘अनुपसम्पन्नस्स दत्वा तस्सा’’तिआदिना अकप्पियकुटियं वुत्थम्पि अनुपसम्पन्नस्स दिन्ने कप्पियं होति, सापेक्खदानञ्चेत्थ वट्टति, पटिग्गहणं विय न होतीति दस्सेति. अन्तोपक्कसामंपक्केसु पन ‘‘न, भिक्खवे, अन्तोवुत्थं अन्तोपक्कं सामंपक्कं परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति दुक्कटस्स. अन्तो चे, भिक्खवे, वुत्थं अन्तोपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं अन्तोपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहिपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. बहि चे, भिक्खवे, वुत्थं अन्तोपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहिपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं अन्तोपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहिपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहिपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, अनापत्ती’’ति (महाव. २७४) वचनतो एकं तिरापत्तिकं, तीणि दुरापत्तिकानि, तीणि एकापत्तिकानि, एकं अनापत्तिकन्ति अट्ठ होन्ति. तत्थ अन्तोवुत्थन्ति अकप्पियकुटियं वुत्थं. अन्तोपक्केपि एसेव नयो. सामंपक्कन्ति यं किञ्चि आमिसं भिक्खुस्स पचितुं न वट्टति. तत्थ यं वत्तब्बं, तं अट्ठकथायं वुत्तमेव.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

कप्पियभूमिविनिच्छयकथालङ्कारो नाम

एकूनवीसतिमो परिच्छेदो.