📜
२०. पटिग्गहणविनिच्छयकथा
१०४. एवं ¶ कप्पियभूमिविनिच्छयं कथेत्वा इदानि पटिग्गहणविनिच्छयं कथेतुं ‘‘खादनीयादिपटिग्गाहो’’तिआदिमाह. तत्थ खादियतेति खादनीयं, ठपेत्वा पञ्च भोजनानि सब्बस्स अज्झोहरितब्बस्सेतं अधिवचनं. आदिसद्देन भोजनीयं ¶ सङ्गण्हाति. पटिग्गहणं सम्पटिच्छनं पटिग्गाहो, खादनीयादीनं पटिग्गाहो खादनीयादिपटिग्गाहो. तेनाह ‘‘अज्झोहरितब्बस्स यस्स कस्सचि खादनीयस्स वा भोजनीयस्स वा पटिग्गहण’’न्ति. पञ्चसु अङ्गेसु उच्चारणमत्तन्ति उक्खिपनमत्तं, इमिना पटिग्गहितब्बभारस्स पमाणं दस्सेति. तेनेव तादिसेन पुरिसेन अनुक्खिपनीयवत्थुस्मिं पटिग्गहणं न रुहतीति दीपेति. ‘‘हत्थपासो’’ति इमिना आसन्नभावं. तेनेव च दूरे ठत्वा अभिहरन्तस्स पटिग्गहणं न रुहतीति दीपेति. अभिहारोति परिणामितभावो, तेन च तत्रट्ठकादीसु न रुहतीति दीपेति. ‘‘देवो वा’’तिआदिना दायकतो पयोगत्तयं दस्सेति. ‘‘तञ्चे’’तिआदिना पटिग्गाहकतो पयोगद्वयं दस्सेति.
इदानि तेसु पञ्चसु अङ्गेसु हत्थपासस्स दुराजानताय तं दस्सेतुमाह ‘‘तत्थि’’च्चादि. तत्थ अड्ढतेय्यहत्थो हत्थपासो नामाति योजना. ‘‘तस्स ओरिमन्तेना’’ति इमिना आकासे उजुं ठत्वा परेन उक्खित्तं गण्हन्तस्सापि आसन्नङ्गभूतपादतलतो पट्ठाय हत्थपासो परिच्छिन्दितब्बो, न सीसतो पट्ठायाति दस्सेति. तत्थ ‘‘ओरिमन्तेना’’ति इमस्स हेट्ठिमन्तेनाति अत्थो गहेतब्बो.
एत्थ च पवारणसिक्खापदट्ठकथायं (पाचि. अट्ठ. २३८-२३९) ‘‘सचे पन भिक्खु निसिन्नो होति, आसन्नस्स पच्छिमन्ततो पट्ठाया’’तिआदिना पटिग्गाहकानं आसन्नङ्गस्स पारिमन्ततो पट्ठाय परिच्छेदस्स दस्सितत्ता इधापि आकासे ठितस्स पटिग्गाहकस्स आसन्नङ्गभूतपादतलस्स पारिमन्तभूततो पण्हिपरियन्तस्स हेट्ठिमतलतो पट्ठाय, दायकस्स पन ओरिमन्तभूततो पादङ्गुलस्स हेट्ठिमपरियन्ततो पट्ठाय हत्थपासो ¶ परिच्छिन्दितब्बोति दट्ठब्बं. इमिनाव नयेन भूमियं निपज्जित्वा उस्सीसके निसिन्नस्स हत्थतो पटिग्गण्हन्तस्सापि आसन्नसीसङ्गस्स पारिमन्तभूततो गीवन्ततो पट्ठायेव हत्थपासो मिनितब्बो, न पादतलतो पट्ठाय. एवं निपज्जित्वा दानेपि यथानुरूपं वेदितब्बं. ‘‘यं आसन्नतरं अङ्ग’’न्ति (पाचि. अट्ठ. २३८-२३९) हि ¶ वुत्तं. अकल्लकोति गिलानो सहत्था परिभुञ्जितुं असक्कोन्तो मुखेन पटिग्गण्हाति. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘अकल्लकोति गिलानो गहेतुं वा’’ति एत्तकमेव वुत्तं, एतेन अकल्लकोति गिलानो वा अथ वा गहेतुं अकल्लको असमत्थोति अत्थो दस्सितो. तेनाह ‘‘सचेपि नत्थुकरणियं दीयमानं नासापुटेन अकल्लको वा मुखेन पटिग्गण्हाती’’ति.
१०५. एकदेसेनापीति अङ्गुलिया फुट्ठमत्तेन.
तञ्चे पटिग्गण्हाति, सब्बं पटिग्गहितमेवाति वेणुकोटियं बन्धित्वा ठपितत्ता. सचे भूमियं ठितमेव घटं दायकेन हत्थपासे ठत्वा ‘‘घटं दस्सामी’’ति दिन्नं वेणुकोटिया गहणवसेन पटिग्गण्हाति, उभयकोटिबद्धं सब्बम्पि पटिग्गहितमेव होति. भिक्खुस्स हत्थे अपीळेत्वा पकतिया पीळियमानं उच्छुरसं सन्धाय ‘‘गण्हथा’’ति वुत्तत्ता ‘‘अभिहारो न पञ्ञायती’’ति वुत्तं, हत्थपासे ठितस्स पन भिक्खुस्स अत्थाय पीळियमानं उच्छुतो पग्घरन्तं रसं गण्हितुं वट्टति. दोणिकाय सयं पग्घरन्तं उच्छुरसं मज्झे आवरित्वा विस्सज्जितम्पि गण्हितुं वट्टति. पटिग्गहणसञ्ञायाति ‘‘मञ्चादिना पटिग्गहेस्सामी’’ति उप्पादितसञ्ञाय, इमिना ‘‘पटिग्गण्हामी’’ति वाचाय वत्तब्बकिच्चं नत्थीति दस्सेति.
यत्थ ¶ कत्थचि अट्ठकथासु, पदेसेसु वा. असंहारिमे फलकेति थाममज्झिमेन असंहारिये. ‘‘तिन्तिणिकादिपण्णेसूति वचनतो साखासु पटिग्गहणं रुहतीति दट्ठब्ब’’न्ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.२६५) वुत्तं. पोराणटीकायम्पि तथेव वुत्तं, तदेतं विचारेतब्बं. अट्ठकथायञ्हि ‘‘भूमियं अत्थतेसु सुखुमेसु तिन्तिणिकादिपण्णेसु पटिग्गहणं न रुहती’’ति वुत्तं. तं तिन्तिणिकादिपण्णानं सुखुमत्ता तत्थ ठपितआमिसस्स असण्ठहनतो भूमियं ठपितसदिसत्ता ‘‘न रुहती’’ति वुत्तं, तिन्तिणिकादिसाखासु ठपितेपि एवमेव सिया, तस्मा ‘‘साखासु पटिग्गहणं रुहती’’ति वचनं अयुत्तं विय दिस्सति. अट्ठकथायं ‘‘न रुहती’’ति किरियापदस्स ‘‘कस्मा’’ति हेतुपरियेसने सति न अञ्ञं परियेसितब्बं, ‘‘सुखुमेसू’’ति वुत्तं विसेसनपदंयेव हेतुमन्तविसेसनं भवति, तस्मा तिन्तिणिकपण्णादीसु पटिग्गहणं न रुहति, कस्मा? तेसं सुखुमत्ता. अञ्ञेसु पन पदुमिनीपण्णादीसु रुहति, कस्मा? तेसं ओळारिकत्ताति हेतुफलसम्बन्धो इच्छितब्बोति दिस्सति ¶ , तस्मा ‘‘तदेतं विचारेतब्ब’’न्ति वुत्तं. तथा हि वुत्तं अट्ठकथायं ‘‘न हि तानि सन्धारेतुं समत्थानीति महन्तेसु पन पदुमिनीपण्णादीसु रुहती’’ति.
१०६. पुञ्छित्वा पटिग्गहेत्वाति पुञ्छितेपि रजनचुण्णासङ्काय सति पटिग्गहणत्थाय वुत्तं, नासति. तं पनाति पतितरजं अप्पटिग्गहेत्वा उपरि गहितपिण्डपातं. अनापत्तीति दुरूपचिण्णादिदोसो नत्थि. पुब्बाभोगस्स अनुरूपवसेन ‘‘अनुपसम्पन्नस्स दत्वा…पे… वट्टती’’ति वुत्तं. यस्मा पन तं ‘‘अञ्ञस्स दस्सामी’’ति चित्तुप्पादमत्तेन परसन्तकं न होति, तस्मा तस्स अदत्वापि पटिग्गहेत्वा परिभुञ्जितुं वट्टति. ‘‘अनुपसम्पन्नस्स दस्सामी’’तिआदिपि विनयदुक्कटस्स परिहाराय ¶ वुत्तं, तथा अकत्वा गहितेपि पटिग्गहेत्वा परिभुञ्जतो अनापत्तियेव. भिक्खुस्स देतीति अञ्ञस्स भिक्खुस्स देति. कञ्जिकन्ति खीररसादिं यं किञ्चि द्रवं सन्धाय वुत्तं. हत्थतो मोचेत्वा पुन गण्हाति, उग्गहितकं होतीति आह ‘‘हत्थतो अमोचेन्तेनेवा’’ति. आलुळेन्तानन्ति आलोळेन्तानं, अयमेव वा पाठो. आहरित्वा भूमियं ठपितत्ता अभिहारो नत्थीति आह ‘‘पत्तो पटिग्गहेतब्बो’’ति.
१०७. पठमतरं उळुङ्कतो थेवा पत्ते पतन्तीति एत्थ ‘‘यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पच्छा पतितथेवेपि अभिहटत्ता नेवत्थि दोसो’’ति वदन्ति. चरुकेनाति खुद्दकभाजनेन. ‘‘अभिहटत्ताति दीयमानक्खणं सन्धाय वुत्तं. दत्वा अपनयनकाले पन छारिका वा बिन्दूनि वा पतन्ति, पुन पटिग्गहेतब्बं अभिहारस्स विगतत्ता’’ति वदन्ति, तं यथा न पतति, तथा अपनेस्सामीति पटिहरन्ते युज्जति, पकतिसञ्ञाय अपनेन्ते अभिहारो न छिज्जति, सुपतितं. पटिग्गहितमेव हि तं होति. मुखवट्टियापि गहेतुं वट्टतीति अभिहरियमानस्स पत्तस्स मुखवट्टिया उपरिभागे हत्थं पसारेत्वा फुसितुं वट्टति. पादेन पेल्लेत्वाति पादेन ‘‘पटिग्गहेस्सामी’’ति सञ्ञाय अक्कमित्वा. केचीति अभयगिरिवासिनो. वचनमत्तमेवाति पटिबद्धं पटिबद्धपटिबद्धन्ति सद्दमत्तमेव नानं, कायपटिबद्धमेव होति, तस्मा तेसं वचनं न गहेतब्बन्ति अधिप्पायो. एस नयोति ‘‘पटिबद्धपटिबद्धम्पि कायपटिबद्धमेवा’’ति अयं नयो. तथा च तत्थ कायपटिबद्धे तप्पटिबद्धे च थुल्लच्चयमेव वुत्तं.
तेन आहरापेतुन्ति यस्स भिक्खुनो सन्तिकं गतं, तं ‘‘इध नं आनेही’’ति आणापेत्वा ¶ तेन आहरापेतुं इतरस्स वट्टतीति अत्थो. तस्माति यस्मा मूलट्ठस्सेव ¶ परिभोगो अनुञ्ञातो, तस्मा. तं दिवसं हत्थेन गहेत्वा दुतियदिवसे पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितकपटिग्गहितं होतीति आह ‘‘अनामसित्वा’’ति. अप्पटिग्गहितत्ता ‘‘सन्निधिपच्चया अनापत्ती’’ति वुत्तं. अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होतीति आह ‘‘पटिग्गहेत्वा पन परिभुञ्जितब्ब’’न्ति. ‘‘न ततो परन्ति तदहेव सामं अप्पटिग्गहितं सन्धाय वुत्तं, तदहेव पटिग्गहितं पन पुनदिवसादीसु अप्पटिग्गहेत्वापि परिभुञ्जितुं वट्टती’’ति वदन्ति.
१०८. खीयन्तीति खयं गच्छन्ति, तेसं चुण्णेहि थुल्लच्चयअप्पटिग्गहणापत्तियो न होन्तीति अधिप्पायो. सत्थकेनाति पटिग्गहितसत्थकेन. नवसमुट्ठितन्ति एतेनेव उच्छुआदीसु अभिनवलग्गत्ता अब्बोहारिकं न होतीति दस्सेति. एसेव नयोति सन्निधिदोसादिं सन्धाय वदति. तेनाह ‘‘न ही’’तिआदि. कस्मा पनेत्थ उग्गहितपच्चया, सन्निधिपच्चया वा दोसो न सियाति आह ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति. इमिना च बाहिरपरिभोगत्थं सामं गहेत्वा वा अनुपसम्पन्नेन दिन्नं वा परिहरितुं वट्टतीति दीपेति, तस्मा पत्तसम्मक्खनादिअत्थं सामं गहेत्वा परिहरिततेलादिं सचे परिभुञ्जितुकामो होति, पटिग्गहेत्वा परिभुञ्जन्तस्स अनापत्ति. अब्भन्तरपरिभोगत्थं पन सामं गहितं पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितपटिग्गहणं होति, अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होति. अब्भन्तरपरिभोगत्थमेव अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सिङ्गीलोणकप्पो विय सन्निधिपच्चया आपत्ति होति. केचि पन ‘‘थाममज्झिमस्स पुरिसस्स उच्चारणमत्तं होतीतिआदिना वुत्तपञ्चङ्गसम्पत्तिया पटिग्गहणस्स रुहणतो बाहिरपरिभोगत्थम्पि सचे अनुपसम्पन्नेहि दिन्नं गण्हाति, पटिग्गहितमेवा’’ति ¶ वदन्ति. एवं सति इध बाहिरपरिभोगत्थं अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सन्निधिपच्चया आपत्ति वत्तब्बा सिया. ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति च न वत्तब्बं, तस्मा बाहिरपरिभोगत्थं गहितं पटिग्गहितं नाम न होतीति वेदितब्बं.
यदि एवं पञ्चसु पटिग्गहणङ्गेसु ‘‘परिभोगत्थाया’’ति विसेसनं वत्तब्बन्ति? न वत्तब्बं. पटिग्गहणञ्हि परिभोगत्थमेव होतीति ‘‘परिभोगत्थाया’’ति विसुं अवत्वा ‘‘तञ्चे भिक्खु कायेन वा कायपटिबद्धेन वा पटिग्गण्हाती’’ति एत्तकमेव वुत्तं. अपरे पन ‘‘सतिपि ¶ पटिग्गहणे ‘न हि तं परिभोगत्थाय परिहरन्ती’ति इध अपरिभोगत्थाय परिहरणे अनापत्ति वुत्ता’’ति वदन्ति. तेन च पटिग्गहणङ्गेसु पञ्चसु समिद्धेसु अज्झोहरितुकामताय गहितमेव पटिग्गहितं नाम होति अज्झोहरितब्बेसुयेव पटिग्गहणस्स अनुञ्ञातत्ताति दस्सेति. तथा बाहिरपरिभोगत्थाय गहेत्वा ठपिततेलादिं अज्झोहरितुकामताय सति पटिग्गहेत्वा परिभुञ्जितुं वट्टतीति दस्सेति. उदुक्खलमुसलादीनि खीयन्तीति एत्थ उदुक्खलमुसलानं खयेन पिसितकोट्टितभेसज्जेसु सचे आगन्तुकवण्णो पञ्ञायति, न वट्टति. सुद्धं उदकं होतीति रुक्खसाखादीहि गळित्वा पतनउदकं सन्धाय वुत्तं.
१०९. पत्तो वास्स पटिग्गहेतब्बोति एत्थापि पत्तगतं छुपित्वा देन्तस्स हत्थे लग्गेन आमिसेन दोसाभावत्थं पत्तपटिग्गहणन्ति अब्भन्तरपरिभोगत्थमेव पत्तपटिग्गहणं वेदितब्बं. यं सामणेरस्स पत्ते पतति…पे… पटिग्गहणं न विजहतीति एत्थ पुनप्पुनं गण्हन्तस्स अत्तनो पत्ते पक्खित्तमेव अत्तनो सन्तकन्ति सन्निट्ठानकरणतो हत्थगतं पटिग्गहणं न विजहति. परिच्छिन्दित्वा दिन्नं पन गण्हन्तस्स गहणसमयेयेव अत्तनो सन्तकन्ति सन्निट्ठानस्स कतत्ता ¶ हत्थगतं पटिग्गहणं विजहति. केसञ्चि अत्थाय भत्तं पक्खिपतीति एत्थ अनुपसम्पन्नस्स अत्थाय पक्खिपन्तेपि आगन्त्वा गण्हिस्सतीति सयमेव पक्खिपित्वा ठपनतो पटिग्गहणं न विजहति. अनुपसम्पन्नस्स हत्थे पक्खित्तं पन अनुपसम्पन्नेनेव ठपितं नाम होतीति पटिग्गहणं विजहति परिच्चत्तभावतो. तेन वुत्तं ‘‘सामणेर…पे… परिच्चत्तत्ता’’ति. केसञ्चीतिआदीसु अनुपसम्पन्नानं अत्थाय कत्थचि ठपियमानम्पि हत्थतो मुत्तमत्ते एव पटिग्गहणं न विजहति, अथ खो भाजने पतितमेव पटिग्गहणं विजहति. भाजनञ्च भिक्खुना पुनदिवसत्थाय अपेक्खितमेवाति तग्गतम्पि आमिसं दुद्धोतपत्तगतं विय पटिग्गहणं विजहतीति सङ्काय ‘‘सामणेरस्स हत्थे पक्खिपितब्ब’’न्ति वुत्तन्ति वेदितब्बं. ईदिसेसु हि युत्ति न गवेसितब्बा, वुत्तनयेनेव पटिपज्जितब्बं.
११०. पत्तगता यागूति इमिना पत्तमुखवट्टिया फुट्ठेपि कुटे यागु पटिग्गहिता, उग्गहिता वा न होति भिक्खुनो अनिच्छाय फुट्ठत्ताति दस्सेति. आरोपेतीति हत्थं फुसापेति. पटिग्गहणूपगं भारं नाम थाममज्झिमस्स पुरिसस्स उक्खेपारहं. किञ्चापि अविस्सज्जेत्वाव अञ्ञेन हत्थेन पिदहन्तस्स दोसो नत्थि, तथापि न पिदहितब्बन्ति अट्ठकथापमाणेनेव गहेतब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘न ¶ पिदहितब्बन्ति हत्थतो मुत्तं सन्धाय वुत्तं, हत्थगतं पन इतरेन हत्थेन पिदहतो, हत्थतो मुत्तम्पि वा अफुसित्वा उपरि पिधानं पातेन्तस्स न दोसो’’ति वुत्तं.
१११. पटिग्गण्हातीति छायत्थाय उपरि धारियमाना महासाखा येन केनचि छिज्जेय्य, तत्थ लग्गरजं मुखे पातेय्य वाति कप्पियं कारापेत्वा पटिग्गण्हाति.
मच्छिकवारणत्थन्ति ¶ एत्थ ‘‘सचेपि साखाय लग्गरजं पत्ते पतति, सुखेन परिभुञ्जितुं सक्काति साखाय पटिग्गहितत्ता अब्भन्तरपरिभोगत्थमेविध पटिग्गहणन्ति मूलपटिग्गहणमेव वट्टती’’ति वुत्तं. अपरे पन ‘‘मच्छिकवारणत्थन्ति वचनमत्तं गहेत्वा बाहिरपरिभोगत्थं गहित’’न्ति वदन्ति. कुण्डकेति महाघटे. तस्मिम्पीति चाटिघटेपि. अनुपसम्पन्नं गाहापेत्वाति तमेव अज्झोहरणीयं भण्डं अनुपसम्पन्नेन गाहापेत्वा.
थेरस्स पत्तं दुतियत्थेरस्साति ‘‘थेरस्स पत्तं मय्हं देथा’’ति तेन अत्तनो परिच्चजापेत्वा दुतियत्थेरस्स देति. तुय्हं यागुं मय्हं देहीति एत्थ एवं वत्वा सामणेरस्स पत्तं गहेत्वा अत्तनोपि पत्तं तस्स देति. एत्थ पनाति ‘‘पण्डितो सामणेरो’’तिआदिपत्तपरिवत्तनकथायं. कारणं उपपरिक्खितब्बन्ति यथा मातुआदीनं तेलादीनि हरन्तो तथारूपे किच्चे अनुपसम्पन्नेन अपरिवत्तेत्वाव परिभुञ्जितुं लभति, एवमिध पत्तपरिवत्तनं अकत्वा परिभुञ्जितुं कस्मा न लभतीति कारणं वीमंसितब्बन्ति अत्थो. एत्थ पन ‘‘सामणेरेहि गहिततण्डुलेसु परिक्खीणेसु अवस्सं अम्हाकं सामणेरा सङ्गहं करोन्तीति चित्तुप्पत्ति सम्भवति, तस्मा तं परिवत्तेत्वाव परिभुञ्जितब्बं. मातापितूनं अत्थाय पन छायत्थाय वा गहणे परिभोगासा नत्थि, तस्मा तं वट्टती’’ति कारणं वदन्ति. तेनेव आचरियबुद्धदत्तत्थेरेनपि वुत्तं –
‘‘मातापितूनमत्थाय, तेलादिं हरतोपि च;
साखं छायादिअत्थाय, इमस्स न विसेसता.
‘‘तस्मा हिस्स विसेसस्स, चिन्तेतब्बं तु कारणं;
तस्स सालयभावं तु, विसेसं तक्कयामह’’न्ति.
इदमेवेत्थ ¶ ¶ युत्ततरं अवस्सं तथाविधवितक्कुप्पत्तिया सम्भवतो. न हि सक्का एत्थ वितक्कं सोधेतुन्ति. मातादीनं अत्थाय हरणे पन नावस्सं तथाविधवितक्कुप्पत्तीति सक्का वितक्कं सोधेतुं. यत्थ हि वितक्कं सोधेतुं सक्का, तत्थ नेवत्थि दोसो. तेनेव वक्खति ‘‘सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टती’’ति. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘एत्थ पनाति पत्तपरिवत्तने. कारणन्ति एत्थ यथा सामणेरा इतो अम्हाकम्पि देन्तीति वितक्को उप्पज्जति, न तथा अञ्ञत्थाति कारणं वदन्ति, तञ्च युत्तं. यस्स पन तादिसो वितक्को नत्थि, तेन अपरिवत्तेत्वापि भुञ्जितुं वट्टती’’ति वुत्तं.
११२. निच्चालेतुन्ति चालेत्वा पासाणसक्खरादिअपनयनं कातुं. उद्धनं आरोपेतब्बन्ति अनग्गिकं उद्धनं सन्धाय वुत्तं. उद्धने पच्चमानस्स आलुळने उपरि अपक्कतण्डुला हेट्ठा पविसित्वा पच्चन्तीति आह ‘‘सामंपाकञ्चेव होती’’ति.
११३. आधारके पत्तो ठपितोति अप्पटिग्गहितामिसो पत्तो पुन पटिग्गहणत्थाय ठपितो. चालेतीति विना कारणं चालेति, सतिपि कारणे भिक्खूनं परिभोगारहं चालेतुं न वट्टति. किञ्चापि ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकलोहित’’न्ति (महाव. २६४) तादिसे आबाधे अत्तनो अत्थाय आमकमंसपटिग्गहणं अनुञ्ञातं, ‘‘आमकमंसपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) च सामञ्ञतो पटिक्खित्तं, तथापि अत्तनो, अञ्ञस्स वा भिक्खुनो अत्थाय अग्गहितत्ता ‘‘सीहविघासादिं…पे… वट्टती’’ति वुत्तं. सक्कोति वितक्कं सोधेतुन्ति ‘‘मय्हम्पि देती’’ति वितक्कस्स अनुप्पन्नभावं सल्लक्खेतुं सक्कोति ¶ , ‘‘सामणेरस्स दस्सामी’’ति सुद्धचित्तेन मया गहितन्ति वा सल्लक्खेतुं सक्कोति. सचे पन मूलेपि पटिग्गहितं होतीति एत्थ ‘‘गहेत्वा गते मय्हम्पि ददेय्युन्ति सञ्ञाय सचे पटिग्गहितं होती’’ति वदन्ति.
११४. कोट्ठासे करोतीति ‘‘भिक्खू सामणेरा च अत्तनो अत्तनो अभिरुचितं कोट्ठासं गण्हन्तू’’ति सब्बेसं समके कोट्ठासे करोति. गहितावसेसन्ति सामणेरेहि गहितकोट्ठासतो अवसेसं. गण्हित्वाति ‘‘मय्हं इदं गण्हिस्सामी’’ति गहेत्वा. इध गहितावसेसं नाम तेन गण्हित्वा पुन ठपितं.
पटिग्गहेत्वाति ¶ तदहु पटिग्गहेत्वा. तेनेव ‘‘यावकालिकेन यावजीविकसंसग्गे दोसो नत्थी’’ति वुत्तं. सचे पन पुरिमदिवसे पटिग्गहेत्वा ठपिता होति, सामिसेन मुखेन तस्सा वट्टिया धूमं पिवितुं न वट्टति. समुद्दोदकेनाति अप्पटिग्गहितसमुद्दोदकेन.
हिमकरका नाम कदाचि वस्सोदकेन सह पतनका पासाणलेखा विय घनीभूता उदकविसेसा, तेसु पटिग्गहणकिच्चं नत्थि. तेनाह ‘‘उदकगतिका एवा’’ति. यस्मा कतकट्ठि उदकं पसादेत्वा विसुं तिट्ठति, तस्मा ‘‘अब्बोहारिक’’न्ति वुत्तं. इमिना अप्पटिग्गहितापत्तीहि अब्बोहारिकं, विकालभोजनापत्तीहिपि अब्बोहारिकन्ति दस्सेति. लग्गतीति सुक्खे मुखे च हत्थे च मत्तिकावण्णं दस्सेन्तं लग्गति. बहलन्ति हत्थमुखेसु अलग्गनकम्पि पटिग्गहेतब्बं.
वासमत्तन्ति रेणुखीराभावं दस्सेति. पानीयं गहेत्वाति अत्तनोयेव अत्थाय गहेत्वा. सचे पन पीतावसेसकं तत्थेव आकिरिस्सामीति गण्हाति, पुन पटिग्गहणकिच्चं ¶ नत्थि. आकिरति, पटिग्गहेतब्बन्ति पुप्फरसस्स पञ्ञायनतो वुत्तं. विक्खम्भेत्वाति वियूहित्वा, अपनेत्वाति अत्थो.
११५. महाभूतेसूति पाणसरीरसन्निस्सितेसु पथवीआदिमहाभूतेसु. सब्बं वट्टतीति अत्तनो परेसञ्च सरीरसन्निस्सितं सब्बं वट्टति, अकप्पियमंसानुलोमताय थुल्लच्चयादिं न जनेतीति अधिप्पायो. पततीति अत्तनो सरीरतो छिज्जित्वा पतति. ‘‘रुक्खतो छिन्दित्वा’’ति वुत्तत्ता मत्तिकत्थाय पथविं खणितुं, अञ्ञम्पि यं किञ्चि मूलपण्णादिविसभेसज्जं छिन्दित्वा छारिकं अकत्वापि अप्पटिग्गहितम्पि परिभुञ्जितुं वट्टतीति दट्ठब्बं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पटिग्गहणविनिच्छयकथालङ्कारो नाम
वीसतिमो परिच्छेदो.